20. Sattatinipāto

531. Kusajātakaṃ (1)

1.

‘‘Idaṃ te raṭṭhaṃ sadhanaṃ sayoggaṃ, sakāyuraṃ sabbakāmūpapannaṃ;

Idaṃ te rajjaṃ [raṭṭhaṃ (ka.)] anusāsa amma, gacchāmahaṃ yattha piyā pabhāvatī’’.

2.

‘‘Anujjubhūtena haraṃ mahantaṃ, divā ca ratto ca nisīthakāle [nisīda kāle (ka.)];

Paṭigaccha tvaṃ khippaṃ kusāvatiṃ kusa [kusāvatiṃ (syā. ka.)], nicchāmi dubbaṇṇamahaṃ vasantaṃ’’.

3.

‘‘Nāhaṃ gamissāmi ito kusāvatiṃ, pabhāvatī vaṇṇapalobhito tava;

Ramāmi maddassa niketaramme, hitvāna raṭṭhaṃ tava dassane rato.

4.

‘‘Pabhāvatī vaṇṇapalobhito tava, sammūḷharūpo vicarāmi mediniṃ [medaniṃ (syā. ka.)];

Disaṃ na jānāmi kutomhi āgato, tayamhi matto migamandalocane.

5.

‘‘Suvaṇṇacīravasane, jātarūpasumekhale;

Sussoṇi tava kāmā hi [kāmehi (sī. syā. pī.)], nāhaṃ rajjena matthiko’’.

6.

‘‘Abbhūti [abbhū hi (sī.), abhūti (syā.), abbhu hi (pī.)] tassa bho hoti, yo anicchantamicchati;

Akāmaṃ rāja kāmesi [kāmehi (sī. pī.)], akantaṃ kantu [akanto kanta (sī. syā. pī.)] micchasi’’.

7.

‘‘Akāmaṃ vā sakāmaṃ vā, yo naro labhate piyaṃ;

Lābhamettha pasaṃsāma, alābho tattha pāpako’’.

8.

‘‘Pāsāṇasāraṃ khaṇasi, kaṇikārassa dārunā;

Vātaṃ jālena bādhesi, yo anicchantamicchasi’’.

9.

‘‘Pāsāṇo nūna te hadaye, ohito mudulakkhaṇe;

Yo te sātaṃ na vindāmi, tirojanapadāgato.

10.

‘‘Yadā maṃ bhakuṭiṃ [bhūkuṭiṃ (sī. pī.)] katvā, rājaputtī udikkhati [rājaputti udikkhasi (sī. pī.)];

Āḷāriko tadā homi, rañño maddassantepure [maddassa thīpure (sī. pī.) evamuparipi].

11.

‘‘Yadā umhayamānā maṃ, rājaputtī udikkhati [rājaputti udikkhasi (sī. pī.)];

Nāḷāriko tadā homi, rājā homi tadā kuso’’.

12.

‘‘Sace hi vacanaṃ saccaṃ, nemittānaṃ bhavissati;

Neva me tvaṃ patī assa, kāmaṃ chindantu sattadhā’’.

13.

‘‘Sace hi vacanaṃ saccaṃ, aññesaṃ yadi vā mamaṃ;

Neva tuyhaṃ patī atthi, añño sīhassarā kusā’’.

14.

‘‘Nekkhaṃ gīvaṃ te kāressaṃ, patvā khujje kusāvatiṃ;

Sace maṃ nāganāsūrū, olokeyya pabhāvatī.

15.

‘‘Nekkhaṃ gīvaṃ te kāressaṃ, patvā khujje kusāvatiṃ;

Sace maṃ nāganāsūrū, ālapeyya pabhāvatī.

16.

‘‘Nekkhaṃ gīvaṃ te kāressaṃ, patvā khujje kusāvatiṃ;

Sace maṃ nāganāsūrū, umhāyeyya pabhāvatī.

17.

‘‘Nekkhaṃ gīvaṃ te kāressaṃ, patvā khujje kusāvatiṃ;

Sace maṃ nāganāsūrū, pamhāyeyya pabhāvatī.

18.

‘‘Nekkhaṃ gīvaṃ te kāressaṃ, patvā khujje kusāvatiṃ;

Sace me nāganāsūrū, pāṇīhi upasamphuse’’.

19.

‘‘Na hi nūnāyaṃ rājaputtī, kuse sātampi vindati;

Āḷārike bhate pose, vetanena anatthike’’.

20.

‘‘Na hi nūnāyaṃ sā [nūna ayaṃ (sī. syā.)] khujjā, labhati jivhāya chedanaṃ;

Sunisitena satthena, evaṃ dubbhāsitaṃ bhaṇaṃ’’.

21.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Mahāyasoti katvāna, karassu rucire piyaṃ.

22.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Mahaddhanoti katvāna, karassu rucire piyaṃ.

23.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Mahabbaloti katvāna, karassu rucire piyaṃ.

24.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Mahāraṭṭhoti katvāna, karassu rucire piyaṃ.

25.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Mahārājāti katvāna, karassu rucire piyaṃ.

26.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Sīhassaroti katvāna, karassu rucire piyaṃ.

27.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Vaggussaroti katvāna, karassu rucire piyaṃ.

28.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Bindussaroti katvāna, karassu rucire piyaṃ.

29.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Mañjussaroti katvāna, karassu rucire piyaṃ.

30.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Madhussaroti [madhurassaroti (sī.)] katvāna, karassu rucire piyaṃ.

31.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Satasippoti katvāna, karassu rucire piyaṃ.

32.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Khattiyotipi katvāna [karitvāna (sī.)], karassu rucire piyaṃ.

33.

‘‘Mā naṃ rūpena pāmesi, ārohena pabhāvati;

Kusarājāti katvāna, karassu rucire piyaṃ’’.

34.

‘‘Ete nāgā upatthaddhā, sabbe tiṭṭhanti vammitā [vammikā (syā.)];

Purā maddanti pākāraṃ, ānentetaṃ pabhāvatiṃ’’.

35.

‘‘Satta bile [khaṇḍe (sī. pī.)] karitvāna, ahametaṃ pabhāvatiṃ;

Khattiyānaṃ padassāmi, ye maṃ hantuṃ idhāgatā’’.

36.

‘‘Avuṭṭhahi rājaputtī, sāmā koseyyavāsinī;

Assupuṇṇehi nettehi, dāsīgaṇapurakkhatā’’.

37.

‘‘Taṃ nūna kakkūpanisevitaṃ mukhaṃ, ādāsadantātharupaccavekkhitaṃ;

Subhaṃ sunettaṃ virajaṃ anaṅgaṇaṃ, chuddhaṃ vane ṭhassati khattiyehi.

38.

‘‘Te nūna me asite vellitagge, kese mudū candanasāralitte;

Samākule sīvathikāya majjhe, pādehi gijjhā parikaḍḍhissanti [parikaḍḍhayanti (sī. syā. pī.)].

39.

‘‘Tā nūna me tambanakhā sulomā, bāhā mudū candanasāralittā;

Chinnā vane ujjhitā khattiyehi, gayha dhaṅko [vako (pī.)] gacchati yena kāmaṃ.

40.

‘‘Te nūna tālūpanibhe alambe, nisevite kāsikacandanena;

Thanesu me lambissati [lambahīti (pī.)] siṅgālo [sigālo (sī. syā. pī.)], mātūva putto taruṇo tanūjo.

41.

‘‘Taṃ nūna soṇiṃ puthulaṃ sukoṭṭitaṃ, nisevitaṃ kañcanamekhalāhi;

Chinnaṃ vane khattiyehī avatthaṃ, siṅgālasaṅghā parikaḍḍhissanti [gayhā vako gacchati yenakāmaṃ (pī.)].

42.

‘‘Soṇā dhaṅkā [vakā (pī.)] siṅgālā ca, ye caññe santi dāṭhino;

Ajarā nūna hessanti, bhakkhayitvā pabhāvatiṃ.

43.

‘‘Sace maṃsāni hariṃsu, khattiyā dūragāmino;

Aṭṭhīni amma yācitvā, anupathe dahātha naṃ.

44.

‘‘Khettāni amma kāretvā, kaṇikārettha ropaya [ropaye (ka.)];

Yadā te pupphitā assu, hemantānaṃ himaccaye;

Sareyyātha mamaṃ [mama (pī.)] amma, evaṃvaṇṇā pabhāvatī’’.

45.

‘‘Tassā mātā udaṭṭhāsi, khattiyā devavaṇṇinī;

Disvā asiñca sūnañca, rañño maddassantepure’’.

46.

‘‘Iminā nūna asinā, susaññaṃ tanumajjhimaṃ;

Dhītaraṃ madda [mama (sī.), maddo (pī.)] hantvāna, khattiyānaṃ padassasi’’ [padassati (pī. ka.)].

47.

‘‘Na me akāsi vacanaṃ, atthakāmāya puttike;

Sājja lohitasañchannā, gacchasi [gañchisi (sī. pī.)] yamasādhanaṃ.

48.

‘‘Evamāpajjatī poso, pāpiyañca nigacchati;

Yo ve hitānaṃ vacanaṃ, na karoti [na karaṃ (sī.)] atthadassinaṃ.

49.

‘‘Sace ca ajja [tvaṃ amma (sī.)] dhāresi [vāresi (pī.)], kumāraṃ cārudassanaṃ;

Kusena jātaṃ khattiyaṃ, suvaṇṇamaṇimekhalaṃ;

Pūjitaṃ [pūjitā (pī.)] ñātisaṅghehi, na gacchasi [gañchisi (sī. pī.)] yamakkhayaṃ.

50.

‘‘Yatthassu bherī nadati, kuñjaro ca nikūjati [nikuñjati (pī.)];

Khattiyānaṃ kule bhadde, kiṃ nu sukhataraṃ tato.

51.

‘‘Asso ca sisati [asso hasisati (sī.), asso hasiyati (syā.), asso ca siṃsati (pī.)] dvāre, kumāro uparodati;

Khattiyānaṃ kule bhadde, kiṃ nu sukhataraṃ tato.

52.

‘‘Mayūrakoñcābhirude, kokilābhinikūjite;

Khattiyānaṃ kule bhadde, kiṃ nu sukhataraṃ tato’’.

53.

‘‘Kahaṃ nu so sattumaddano, pararaṭṭhappamaddano;

Kuso soḷārapaññāṇo, yo no dukkhā pamocaye’’.

54.

‘‘Idheva so sattumaddano, pararaṭṭhappamaddano;

Kuso soḷārapaññāṇo, yo te sabbe vadhissati’’ [yo no dukkhā pamocaye (sī.), so no sabbe vadhissati (pī.)].

55.

‘‘Ummattikā nu bhaṇasi, andhabālā pabhāsasi [ādu bālāva bhāsasi (sī. pī.)];

Kuso ce āgato assa, kiṃ na [kinnu (syā. ka.)] jānemu taṃ mayaṃ’’.

56.

‘‘Eso āḷāriko poso, kumārīpuramantare;

Daḷhaṃ katvāna saṃvelliṃ, kumbhiṃ dhovati oṇato’’.

57.

‘‘Veṇī tvamasi caṇḍālī, adūsi kulagandhinī;

Kathaṃ maddakule jātā, dāsaṃ kayirāsi kāmukaṃ’’.

58.

‘‘Namhi veṇī na caṇḍālī, na camhi kulagandhinī;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasi’’.

59.

‘‘Yo brāhmaṇasahassāni, sadā bhojeti vīsatiṃ;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasi’’.

60.

‘‘Yassa nāgasahassāni, sadā yojenti vīsatiṃ;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasi.

61.

‘‘Yassa assasahassāni, sadā yojenti vīsatiṃ;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasi.

62.

‘‘Yassa rathasahassāni, sadā yojenti vīsatiṃ;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasi.

[( ) ayaṃ gāthā sī. pī. potthakesuyeva dissati] (‘‘Yassa usabhasahassāni, sadā yojenti vīsatiṃ;

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasi) [( ) ayaṃ gāthā sī. pī. potthakesuyeva dissati].

63.

‘‘Yassa dhenusahassāni, sadā duhanti vīsatiṃ [duyhanti vīsati (sī. pī.)];

Okkākaputto bhaddante, tvaṃ nu dāsoti maññasi’’.

64.

‘‘Taggha te dukkaṭaṃ bāle, yaṃ khattiyaṃ mahabbalaṃ;

Nāgaṃ maṇḍūkavaṇṇena, na naṃ [na taṃ (sī. pī.)] akkhāsidhāgataṃ’’ [akkhāsi āgataṃ (sī.)].

65.

‘‘Aparādhaṃ mahārāja, tvaṃ no khama rathesabha;

Yaṃ taṃ aññātavesena, nāññāsimhā idhāgataṃ’’.

66.

‘‘Mādisassa na taṃ channaṃ, yohaṃ āḷāriko bhave;

Tvaññeva me pasīdassu, natthi te deva dukkaṭaṃ’’.

67.

‘‘Gaccha bāle khamāpehi, kusarājaṃ mahabbalaṃ;

Khamāpito kuso rājā [kusarājā (sabbattha)], so te dassati jīvitaṃ’’.

68.

‘‘Pitussa vacanaṃ sutvā, devavaṇṇī pabhāvatī;

Sirasā aggahī pāde, kusarājaṃ mahabbalaṃ’’.

69.

‘‘Yāmā ratyo atikkantā, tāmā deva tayā vinā;

Vande te sirasā pāde, mā me kujjhaṃ rathesabha.

70.

‘‘Sabbaṃ [saccaṃ (sī. syā. pī.)] te paṭijānāmi, mahārāja suṇohi me;

Na cāpi appiyaṃ tuyhaṃ, kareyyāmi ahaṃ puna.

71.

‘‘Evaṃ ce yācamānāya, vacanaṃ me na kāhasi;

Idāni maṃ tāto hantvā, khattiyānaṃ padassati’’.

72.

‘‘Evaṃ te yācamānāya, kiṃ na kāhāmi te vaco;

Vikuddho tyasmi kalyāṇi, mā tvaṃ bhāyi pabhāvati.

73.

‘‘Sabbaṃ te paṭijānāmi, rājaputti suṇohi me;

Na cāpi appiyaṃ tuyhaṃ, kareyyāmi ahaṃ puna.

74.

‘‘Tava kāmā hi sussoṇi, pahu [bahu (syā.), bahū (pī.), bahuṃ (ka.)] dukkhaṃ titikkhisaṃ [titikkhissaṃ (sī. pī.)];

Bahuṃ maddakulaṃ hantvā, nayituṃ taṃ pabhāvati’’.

75.

‘‘Yojayantu rathe asse, nānācitte samāhite;

Atha dakkhatha me vegaṃ, vidhamantassa [vidhamentassa (sabbattha)] sattavo’’.

76.

‘‘Tañca tattha udikkhiṃsu, rañño maddassantepure;

Vijambhamānaṃ sīhaṃva, phoṭentaṃ diguṇaṃ bhujaṃ.

77.

‘‘Hatthikkhandhañca āruyha, āropetvā pabhāvatiṃ;

Saṅgāmaṃ otaritvāna, sīhanādaṃ nadī kuso.

78.

‘‘Tassa taṃ nadato sutvā, sīhassevitare migā;

Khattiyā vipalāyiṃsu, kusasaddabhayaṭṭitā [kusasaddabhayaṭṭhitā (pī.)].

79.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Aññamaññassa chindanti, kusasaddabhayaṭṭitā.

80.

‘‘Tasmiṃ saṅgāmasīsasmiṃ, passitvā haṭṭha [tuṭṭha (sī.)] mānaso;

Kusassa rañño devindo, adā verocanaṃ maṇiṃ.

81.

‘‘So taṃ vijitvā saṅgāmaṃ, laddhā verocanaṃ maṇiṃ;

Hatthikkhandhagato rājā, pāvekkhi nagaraṃ puraṃ.

82.

‘‘Jīvaggāhaṃ [jīvagāhaṃ (sī. pī.)] gahetvāna, bandhitvā satta khattiye;

Sasurassupanāmesi, ime te deva sattavo.

83.

‘‘Sabbeva te vasaṃ gatā, amittā vihatā tava;

Kāmaṃ karohi te tayā, muñca vā te hanassu vā’’.

84.

‘‘Tuyheva sattavo ete, na hi te mayha sattavo;

Tvaññeva no mahārāja, muñca vā te hanassu vā’’.

85.

‘‘Imā te dhītaro satta, devakaññūpamā subhā;

Dadāhi nesaṃ ekekaṃ, hontu jāmātaro tava’’.

86.

‘‘Amhākañceva tāsañca, tvaṃ no sabbesamissaro;

Tvaññeva no mahārāja, dehi nesaṃ yadicchasi’’.

87.

‘‘Ekamekassa ekekaṃ, adā sīhassaro kuso;

Khattiyānaṃ tadā tesaṃ, rañño maddassa dhītaro.

88.

‘‘Pīṇitā tena lābhena, tuṭṭhā sīhassare kuse;

Sakaraṭṭhāni pāyiṃsu, khattiyā satta tāvade.

89.

‘‘Pabhāvatiñca ādāya, maṇiṃ verocanaṃ subhaṃ [tadā (pī.)];

Kusāvatiṃ kuso rājā, agamāsi mahabbalo.

90.

‘‘Tyassu ekarathe yantā, pavisantā kusāvatiṃ;

Samānā vaṇṇarūpena, nāññamaññātirocisuṃ [nāññamaññamatirocayuṃ (sī.)].

91.

‘‘Mātā puttena saṅgacchi [saṅgañchi (sī. syā. pī.)], ubhayo ca jayampatī;

Samaggā te tadā āsuṃ, phītaṃ dharaṇimāvasu’’nti.

Kusajātakaṃ paṭhamaṃ.

532. Soṇanandajātakaṃ (2)

92.

‘‘Devatā nusi gandhabbo, adu [ādu (sī. syā.)] sakko purindado;

Manussabhūto iddhimā, kathaṃ jānemu taṃ mayaṃ’’.

93.

‘‘Nāpi devo na gandhabbo, nāpi sakko purindado;

Manussabhūto iddhimā, evaṃ jānāhi bhāradha’’ [bhārabha (ka.)].

94.

‘‘Katarūpamidaṃ bhoto [bhoto (sī. pī.)], veyyāvaccaṃ anappakaṃ;

Devamhi vassamānamhi, anovassaṃ bhavaṃ akā.

95.

‘‘Tato vātātape ghore, sītacchāyaṃ bhavaṃ akā;

Tato amittamajjhesu [amittamajjhe ca (sī.)], saratāṇaṃ bhavaṃ akā.

96.

‘‘Tato phītāni raṭṭhāni, vasino te bhavaṃ akā;

Tato ekasataṃ khatye, anuyante [anuyutte (pī.)] bhavaṃ akā.

97.

‘‘Patītāssu mayaṃ bhoto, vada taṃ [vara taṃ (sī. syā. pī.)] bhañja [bhañña (sī. pī.), bhuñja (syā. ka.)] micchasi;

Hatthiyānaṃ assarathaṃ, nāriyo ca alaṅkatā;

Nivesanāni rammāni, mayaṃ bhoto dadāmase.

98.

‘‘Atha vaṅge [atha vā saṅge (sī. pī.)] vā magadhe, mayaṃ bhoto dadāmase;

Atha vā assakāvantī [assakāvantiṃ (sī. syā. pī.)], sumanā damma te mayaṃ.

99.

‘‘Upaḍḍhaṃ vāpi rajjassa, mayaṃ bhoto dadāmase;

Sace te attho rajjena, anusāsa yadicchasi’’.

100.

‘‘Na me atthopi rajjena, nagarena dhanena vā;

Athopi janapadena, attho mayhaṃ na vijjati.

101.

‘‘Bhotova raṭṭhe vijite, araññe atthi assamo;

Pitā mayhaṃ janettī ca, ubho sammanti assame.

102.

‘‘Tesāhaṃ [tesvahaṃ (ka.)] pubbācariyesu, puññaṃ na labhāmi kātave;

Bhavantaṃ ajjhāvaraṃ katvā, soṇaṃ [sonaṃ (pī.)] yācemu saṃvaraṃ’’.

103.

‘‘Karomi te taṃ vacanaṃ, yaṃ maṃ bhaṇasi brāhmaṇa;

Etañca kho no akkhāhi, kīvanto hontu yācakā’’.

104.

‘‘Parosataṃ jānapadā, mahāsālā ca brāhmaṇā;

Ime ca khattiyā sabbe, abhijātā yasassino;

Bhavañca rājā manojo, alaṃ hessanti yācakā’’.

105.

‘‘Hatthī asse ca yojentu, rathaṃ sannayha sārathi [naṃ rathi (pī.)];

Ābandhanāni gaṇhātha, pādāsussārayaddhaje [pādesussārayaṃ dhaje (sī.), pādāsussārayaṃ dhaje (pī.)];

Assamaṃ taṃ gamissāmi, yattha sammati kosiyo’’.

106.

‘‘Tato ca rājā pāyāsi, senāya caturaṅginī;

Agamā assamaṃ rammaṃ, yattha sammati kosiyo’’.

107.

‘‘Kassa kādambayo [kassa kādambamayo (ka.)] kājo, vehāsaṃ caturaṅgulaṃ;

Aṃsaṃ asamphusaṃ eti, udahārāya [udahārassa (sī. syā. pī.)] gacchato’’.

108.

‘‘Ahaṃ soṇo mahārāja, tāpaso sahitabbato [sahitaṃ vato (pī.)];

Bharāmi mātāpitaro, rattindivamatandito.

109.

‘‘Vane phalañca mūlañca, āharitvā disampati;

Posemi mātāpitaro, pubbe katamanussaraṃ’’.

110.

‘‘Icchāma assamaṃ gantuṃ, yattha sammati kosiyo;

Maggaṃ no soṇa akkhāhi, yena gacchemu [gacchāma (sī.)] assamaṃ’’.

111.

‘‘Ayaṃ ekapadī rāja, yenetaṃ [yena taṃ (ka.)] meghasannibhaṃ;

Koviḷārehi sañchannaṃ, ettha sammati kosiyo’’.

112.

‘‘Idaṃ vatvāna pakkāmi, taramāno mahāisi;

Vehāse antalikkhasmiṃ, anusāsitvāna khattiye.

113.

‘‘Assamaṃ parimajjitvā, paññapetvāna [paññapetvāna (sī. syā.)] āsanaṃ;

Paṇṇasālaṃ pavisitvā, pitaraṃ paṭibodhayi.

114.

‘‘Ime āyanti rājāno, abhijātā yasassino;

Assamā nikkhamitvāna, nisīda tvaṃ [nisīdāhi (sī.)] mahāise.

115.

‘‘Tassa taṃ vacanaṃ sutvā, taramāno mahāisi;

Assamā nikkhamitvāna, sadvāramhi upāvisi’’.

116.

‘‘Tañca disvāna āyantaṃ, jalantaṃriva tejasā;

Khatyasaṅghaparibyūḷhaṃ, kosiyo etadabravi.

117.

‘‘Kassa bherī mudiṅgā ca [mutiṅgā ca (pī.)], saṅkhā paṇavadindimā [deṇḍimā (sī. pī.)];

Purato paṭipannāni, hāsayantā rathesabhaṃ.

118.

‘‘Kassa kañcanapaṭṭena, puthunā vijjuvaṇṇinā;

Yuvā kalāpasannaddho, ko eti siriyā jalaṃ.

119.

‘‘Ukkāmukhapahaṭṭhaṃva, khadiraṅgārasannibhaṃ;

Mukhañca rucirā bhāti, ko eti siriyā jalaṃ.

120.

‘‘Kassa paggahitaṃ chattaṃ, sasalākaṃ manoramaṃ;

Ādiccaraṃsāvaraṇaṃ, ko eti siriyā jalaṃ.

121.

‘‘Kassa aṅgaṃ pariggayha, vāḷabījanimuttamaṃ;

Caranti varapuññassa [varapaññassa (sī. pī.)], hatthikkhandhena āyato.

122.

‘‘Kassa setāni chattāni, ājānīyā ca vammitā;

Samantā parikirenti [parikiranti (sī. syā. pī.)], ko eti siriyā jalaṃ.

123.

‘‘Kassa ekasataṃ khatyā, anuyantā [anuyuttā (pī.)] yasassino;

Samantānupariyanti, ko eti siriyā jalaṃ.

124.

‘‘Hatthi assaratha patti [hatthī assā rathā pattī (sī.)], senā ca caturaṅginī;

Samantānupariyanti [samantā anupariyāti (pī.)], ko eti siriyā jalaṃ.

125.

‘‘Kassesā mahatī senā, piṭṭhito anuvattati;

Akkhobhaṇī [akkhābhanī (sī.), akkhobhinī (syā.)] apariyantā, sāgarasseva ūmiyo’’.

126.

‘‘Rājābhirājā [rājādhirājā (ka.)] manojo, indova jayataṃ pati;

Nandassajjhāvaraṃ eti, assamaṃ brahmacārinaṃ.

127.

‘‘Tassesā mahatī senā, piṭṭhito anuvattati;

Akkhobhaṇī apariyantā, sāgarasseva ūmiyo’’.

128.

‘‘Anulittā candanena, kāsikuttamadhārino [kāsikavatthadhārino (pī.)];

Sabbe pañjalikā hutvā, isīnaṃ ajjhupāgamuṃ’’.

129.

‘‘Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci uñchena yāpetha, kacci mūlaphalā bahū.

130.

‘‘Kacci ḍaṃsā makasā ca, appameva sarīsapā [siriṃsapā (sī. syā. pī.)];

Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjati’’.

131.

‘‘Kusalañceva no rāja, atho rāja anāmayaṃ;

Atho uñchena yāpema, atho mūlaphalā bahū.

132.

‘‘Atho ḍaṃsā makasā ca [ḍaṃsā ca makasā (sī.), ḍaṃsā ca makasā ca (pī.)], appameva sarīsapā [siriṃsapā (sī. syā. pī.)];

Vane vāḷamigākiṇṇe, hiṃsā mayhaṃ [a mhaṃ (sī. pī.)] na vijjati.

133.

‘‘Bahūni vassapūgāni, assame sammataṃ [vasato (sī.)] idha;

Nābhijānāmi uppannaṃ, ābādhaṃ amanoramaṃ.

134.

‘‘Svāgataṃ te mahārāja, atho te adurāgataṃ;

Issarosi anuppatto, yaṃ idhatthi pavedaya.

135.

‘‘Tindukāni piyālāni, madhuke kāsumāriyo [kāsamāriyo (sī. syā.)];

Phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ.

136.

‘‘Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahārāja, sace tvaṃ abhikaṅkhasi’’.

137.

‘‘Paṭiggahitaṃ yaṃ dinnaṃ, sabbassa agghiyaṃ kataṃ;

Nandassāpi nisāmetha, vacanaṃ so [yaṃ (sī.), yaṃ so (pī.)] pavakkhati.

138.

‘‘Ajjhāvaramhā nandassa, bhoto santikamāgatā;

Suṇātu [suṇātu me (sī. syā.)] bhavaṃ vacanaṃ, nandassa parisāya ca’’.

139.

‘‘Parosataṃ jānapadā [janapadā (pī.)], mahāsālā ca brāhmaṇā;

Ime ca khattiyā sabbe, abhijātā yasassino;

Bhavañca rājā manojo, anumaññantu me vaco.

140.

‘‘Ye ca santi [ye vasanti (sī.), ye hi santi (pī.)] samītāro, yakkhāni idha massame;

Araññe bhūtabhabyāni, suṇantu vacanaṃ mama.

141.

‘‘Namo katvāna bhūtānaṃ, isiṃ vakkhāmi subbataṃ;

So tyāhaṃ dakkhiṇā bāhu, tava kosiya sammato.

142.

‘‘Pitaraṃ me janettiñca, bhattukāmassa me sato;

Vīra puññamidaṃ ṭhānaṃ, mā maṃ kosiya vāraya.

143.

‘‘Sabbhi hetaṃ upaññātaṃ, mametaṃ upanissaja;

Uṭṭhānapāricariyāya, dīgharattaṃ tayā kataṃ;

Mātāpitūsu puññāni, mama lokadado bhava.

144.

‘‘Tatheva santi manujā, dhamme dhammapadaṃ vidū;

Maggo saggassa lokassa, yathā jānāsi tvaṃ ise.

145.

‘‘Uṭṭhānapāricariyāya, mātāpitusukhāvahaṃ;

Taṃ maṃ puññā nivāreti, ariyamaggāvaro naro’’.

146.

‘‘Suṇantu bhonto vacanaṃ, bhāturajjhāvarā mama;

Kulavaṃsaṃ mahārāja, porāṇaṃ parihāpayaṃ;

Adhammacārī jeṭṭhesu [yo jeṭṭho (sī.)], nirayaṃ sopapajjati [so upapajjati (sī. syā. pī.)].

147.

‘‘Ye ca dhammassa kusalā, porāṇassa disampati;

Cārittena ca sampannā, na te gacchanti duggatiṃ.

148.

‘‘Mātāpitā ca bhātā ca, bhaginī ñātibandhavā;

Sabbe jeṭṭhassa te bhārā, evaṃ jānāhi bhāradha [bhāratha (syā.)].

149.

‘‘Ādiyitvā garuṃ bhāraṃ, nāviko viya ussahe;

Dhammañca nappamajjāmi, jeṭṭho casmi rathesabha’’.

150.

‘‘Adhigamā [adhigatamhā (sī.), adhigamhā (syā.), adhigatamha (pī.)] tame ñāṇaṃ, jālaṃva jātavedato;

Evameva no bhavaṃ dhammaṃ, kosiyo pavidaṃsayi.

151.

‘‘Yathā udayamādicco, vāsudevo pabhaṅkaro;

Pāṇīnaṃ pavidaṃseti, rūpaṃ kalyāṇapāpakaṃ;

Evameva no bhavaṃ dhammaṃ, kosiyo pavidaṃsayi’’.

152.

‘‘Evaṃ me yācamānassa, añjaliṃ nāvabujjhatha;

Tava paddhacaro [tava paṭṭhacaro (syā.), tava baddhañcaro (pī.), tavupaṭṭhacaro (ka.)] hessaṃ, vuṭṭhito paricārako’’.

153.

‘‘Addhā nanda vijānāsi [pajānāsi (sī.)], saddhammaṃ sabbhi desitaṃ;

Ariyo ariyasamācāro, bāḷhaṃ tvaṃ mama ruccasi.

154.

‘‘Bhavantaṃ vadāmi bhotiñca, suṇātha vacanaṃ mama;

Nāyaṃ bhāro bhāramato [bhāramatto (sī. syā.)], ahu mayhaṃ kudācanaṃ.

155.

‘‘Taṃ maṃ upaṭṭhitaṃ santaṃ, mātāpitusukhāvahaṃ;

Nando ajjhāvaraṃ katvā, upaṭṭhānāya yācati.

156.

‘‘Yo ve icchati kāmena, santānaṃ brahmacārinaṃ;

Nandaṃ vo varatha eko [nandaṃ vadatha eke (pī.)], kaṃ nando upatiṭṭhatu’’.

157.

‘‘Tayā tāta anuññātā, soṇa taṃ nissitā mayaṃ;

Upaghātuṃ [upaghāyituṃ (sī.)] labhe nandaṃ, muddhani brahmacārinaṃ’’.

158.

‘‘Assatthasseva taruṇaṃ, pavāḷaṃ māluteritaṃ;

Cirassaṃ nandaṃ disvāna, hadayaṃ me pavedhati.

159.

‘‘Yadā suttāpi supine [suppante (syā. pī.)], nandaṃ passāmi āgataṃ;

Udaggā sumanā homi, nando no āgato ayaṃ.

160.

‘‘Yadā ca paṭibujjhitvā, nandaṃ passāmi nāgataṃ;

Bhiyyo āvisatī soko, domanassañcanappakaṃ.

161.

‘‘Sāhaṃ ajja cirassampi, nandaṃ passāmi āgataṃ;

Bhattucca [bhattuñca (ka.)] mayhañca piyo, nando no pāvisī gharaṃ.

162.

‘‘Pitupi nando suppiyo, yaṃ nando nappavase [pāvisī (pī.)] gharā [gharaṃ (syā. pī. ka.)];

Labhatū tāta nando taṃ, maṃ nando upatiṭṭhatu’’.

163.

‘‘Anukampikā patiṭṭhā ca, pubbe rasadadī ca no;

Maggo saggassa lokassa, mātā taṃ varate ise.

164.

‘‘Pubbe rasadadī gottī, mātā puññūpasaṃhitā;

Maggo saggassa lokassa, mātā taṃ varate ise’’.

165.

‘‘Ākaṅkhamānā puttaphalaṃ, devatāya namassati;

Nakkhattāni ca pucchati, utusaṃvaccharāni ca.

166.

‘‘Tassā utumhi nhātāya [utusinātāya (pī.)], hoti gabbhassa vokkamo [gabbhassa’vakkamo (sī. syā. pī.)];

Tena dohaḷinī hoti, suhadā tena vuccati.

167.

‘‘Saṃvaccharaṃ vā ūnaṃ vā, pariharitvā vijāyati;

Tena sā janayantīti, janetti [janettī (sī. syā. pī.)] tena vuccati.

168.

‘‘Thanakhīrena [thanakkhīrena (sī.)] gītena, aṅgapāvuraṇena [aṅgapāpuraṇena (pī.)] ca;

Rodantaṃ puttaṃ [eva (pī.)] toseti, tosentī tena vuccati.

169.

‘‘Tato vātātape ghore, mamaṃ katvā udikkhati;

Dārakaṃ appajānantaṃ, posentī tena vuccati.

170.

‘‘Yañca mātudhanaṃ hoti, yañca hoti pituddhanaṃ;

Ubhayampetassa gopeti, api puttassa no siyā.

171.

‘‘Evaṃ putta aduṃ putta, iti mātā vihaññati;

Pamattaṃ paradāresu, nisīthe pattayobbane;

Sāyaṃ puttaṃ anāyantaṃ, iti mātā vihaññati.

172.

‘‘Evaṃ kicchā bhato poso, mātu aparicārako;

Mātari micchā caritvāna, nirayaṃ sopapajjati.

173.

‘‘Evaṃ kicchā bhato poso, pitu aparicārako;

Pitari micchā caritvāna, nirayaṃ sopapajjati.

174.

‘‘Dhanāpi dhanakāmānaṃ, nassati iti me sutaṃ;

Mātaraṃ aparicaritvāna, kicchaṃ vā so nigacchati.

175.

‘‘Dhanāpi dhanakāmānaṃ, nassati iti me sutaṃ;

Pitaraṃ aparicaritvāna, kicchaṃ vā so nigacchati.

176.

‘‘Ānando ca pamodo ca, sadā hasitakīḷitaṃ;

Mātaraṃ paricaritvāna, labbhametaṃ vijānato.

177.

‘‘Ānando ca pamodo ca, sadā hasitakīḷitaṃ;

Pitaraṃ paricaritvāna, labbhametaṃ vijānato.

178.

‘‘Dānañca peyyavajjañca [piyavācā ca (sī. syā. ka.)], atthacariyā ca yā idha;

Samānattatā [samānattā (pī.)] ca dhammesu, tattha tattha yathārahaṃ;

Ete kho saṅgahā loke, rathassāṇīva yāyato.

179.

Ete ca saṅgahā nāssu, na mātā puttakāraṇā;

Labhetha mānaṃ pūjaṃ vā [pūjañca (pī.)], pitā vā puttakāraṇā.

180.

‘‘Yasmā ca saṅgahā [saṅgahe (dī. ni. 3.273; a. ni. 4.32) tadaṭṭhakathāyo oloketabbā] ete, sammapekkhanti [samavekkhanti (sī. syā. pī.) a. ni. 4.32] paṇḍitā;

Tasmā mahattaṃ papponti, pāsaṃsā ca bhavanti te.

181.

‘‘Brahmāti [brahmā hi (pī.)] mātāpitaro, pubbācariyāti vuccare;

Āhuneyyā ca puttānaṃ, pajāya anukampakā.

182.

‘‘Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;

Annena atho [matho (pī.), atha (a. ni. 4.63; itivu. 106)] pānena, vatthena sayanena ca;

Ucchādanena nhāpanena [nahāpanena (sī. pī.)], pādānaṃ dhovanena ca.

183.

‘‘Tāya naṃ pāricariyāya [paricariyāya (pī.)], mātāpitūsu paṇḍitā;

Idheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti.

Soṇanandajātakaṃ dutiyaṃ.

Sattatinipātaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Atha sattatimamhi nipātavare, sabhāvantu kusāvatirājavaro;

Atha soṇasunandavaro ca puna, abhivāsitasattatimamhi suteti.

 

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app