2. Uddesavāravaṇṇanā

1. Evaṃ saṅgahavārena saṅkhepato dassite hārādayo idāni vibhāgena dassetuṃ ‘‘tattha katame soḷasa hārā’’tiādidesanā āraddhā. Tattha tatthāti yaṃ vuttaṃ – ‘‘soḷasahārā nettī’’ti, tasmiṃ vacane, tissaṃ vā gāthāyaṃ, yāni hāranayamūlapadāni uddhaṭāni, tesūti attho. Katameti pucchāvacanaṃ. Pucchā ca nāmesā pañcavidhā adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā anumatipucchā kathetukamyatāpucchāti. Tāsu ayaṃ kathetukamyatāpucchā. Soḷasāti gaṇanavasena paricchedo. Tena nesaṃ na tato uddhaṃ adho cāti etaparamataṃ dasseti. Sā cetaparamatā parato āvi bhavissati. Hārāti gaṇanavasena paricchinnānaṃ sāmaññato dassanaṃ. Desanā vicayotiādi sarūpadassanaṃ.

Tattha kenaṭṭhena hārā? Harīyanti etehi, ettha vā suttageyyādivisayā aññāṇasaṃsayavipallāsāti hārā, haranti vā sayaṃ tāni, haraṇamattameva vāti hārā phalūpacārena. Atha vā harīyanti voharīyanti dhammasaṃvaṇṇakadhammapaṭiggāhakehi dhammassa dānaggahaṇavasenāti hārā. Atha vā hārā viyāti hārā. Yathā hi anekaratanāvalisamūho hārasaṅkhāto attano avayavabhūtaratanasamphassehi samuppajjanīyamānahilādasukho hutvā tadupabhogījanasarīrasantāpaṃ nidāghapariḷāhupajanitaṃ vūpasameti, evametepi nānāvidhaparamattharatanappabandhā saṃvaṇṇanāvisesā attano avayavabhūtaparamattharatanādhigamena samuppādiyamānanibbutisukhā dhammapaṭiggāhakajanahadayaparitāpaṃ kāmarāgādikilesahetukaṃ vūpasamentīti. Atha vā hārayanti aññāṇādīnaṃ hāraṃ apagamaṃ karonti ācikkhantīti vā hārā. Atha vā sotujanacittassa haraṇato ramaṇato ca hārā niruttinayena, yathā – ‘‘bhavesu vantagamano bhagavā’’ti (visuddhi. 1.144; pārā. aṭṭha. 1.1 verañjakaṇḍavaṇṇanā). Ayaṃ tāva hārānaṃ sādhāraṇato attho.

Asādhāraṇato pana desīyati saṃvaṇṇīyati etāya suttatthoti desanā, desanāsahacaraṇato vā desanā. Nanu ca aññepi hārā desanāsaṅkhātassa suttassa atthasaṃvaṇṇanato desanāsahacārinovāti? Saccametaṃ, ayaṃ pana hāro yebhuyyena yathārutavaseneva viññāyamāno desanāya saha caratīti vattabbataṃ arahati, na tathā pare. Na hi assādādīnavanissaraṇādisandassanarahitā suttadesanā atthi. Assādādisandassanavibhāvanalakkhaṇo cāyaṃ hāroti.

Viciyanti etena, ettha vā padapañhādayo, viciti eva vā tesanti vicayo. Pāḷiyaṃ pana vicinatīti vicayoti ayamattho dassito.

Yuttīti upapattisādhanayutti, idha pana yuttivicāraṇā yutti uttarapadalopena ‘‘rūpabhavo rūpa’’nti yathā, yuttisahacaraṇato vā. Idhāpi desanāhāre vuttanayena attho vitthāretabbo.

Padaṭṭhānanti āsannakāraṇaṃ, idhāpi padaṭṭhānavicāraṇātiādi vuttanayeneva veditabbaṃ.

Lakkhīyanti etena, ettha vā ekalakkhaṇā dhammā avuttāpi ekavacanenāti lakkhaṇaṃ.

Viyūhīyanti vibhāgena piṇḍīyanti etena, ettha vāti byūho. Nibbacanādīnaṃ sutte dassiyamānānaṃ catunnaṃ byūhoti catubyūho, catunnaṃ vā byūho etthāti catubyūho.

Āvaṭṭīyanti etena, ettha vā sabhāgā visabhāgā ca dhammā, tesaṃ vā āvaṭṭananti āvaṭṭo.

Vibhajīyanti etena, ettha vā sādhāraṇāsādhāraṇānaṃ saṃkilesavodānadhammānaṃ bhūmiyoti vibhatti, vibhajanaṃ vā etesaṃ bhūmiyāti vibhatti.

Paṭipakkhavasena parivattīyanti iminā, ettha vā sutte vuttadhammā, parivattanaṃ vā tesanti parivattano.

Vividhaṃ vacanaṃ ekassevatthassa vācakametthāti vivacanaṃ, vivacanameva vevacanaṃ, vividhaṃ vuccati etena atthoti vā vivacanaṃ. Sesaṃ vuttanayameva.

Pakārehi pabhedato vā ñāpīyanti iminā, ettha vā atthāti paññatti.

Otārīyanti anuppavesīyanti etena, ettha vā suttāgatā dhammā paṭiccasamuppādādīsūti otaraṇo.

Sodhīyanti samādhīyanti etena, ettha vā sutte padapadatthapañhārambhāti sodhano.

Adhiṭṭhīyanti anupavattīyanti etena, ettha vā sāmaññavisesabhūtā dhammā vinā vikappenāti adhiṭṭhāno.

Parikaroti abhisaṅkharoti phalanti parikkhāro, hetu paccayo ca, parikkhāraṃ ācikkhatīti parikkhāro, hāro, parikkhāravisayattā parikkhārasahacaraṇato vā parikkhāro.

Samāropīyanti etena, ettha vā padaṭṭhānādimukhena dhammāti samāropano. Sabbattha ca bhāvasādhanavasenāpi attho sambhavatīti tassāpi vasena yojetabbaṃ.

Tassāti yathāvuttassa hāruddesassa. Anugītīti vuttassevatthassa sukhaggahaṇatthaṃ anupacchā gāyanagāthā, tāsu osānagāthāya atthato asaṃkiṇṇāti padatthena saṅkararahitā, tena yadipi keci hārā aññamaññaṃ avisiṭṭhā viya dissanti, tathāpi tesaṃ atthato saṅkaro natthīti dasseti. So ca nesaṃ asaṅkaro lakkhaṇaniddese supākaṭo hoti. Etesañcevāti etesaṃ soḷasannaṃ hārānaṃ. Yathā asaṅkaro, tathā ceva bhavati. Kiṃ bhavati? Vitthāratayā vitthārena. Nayavibhatti nayena upāyena ñāyena vibhāgo. Etena taṃ eva asaṅkiṇṇataṃ vibhāveti. Keci ‘‘vitthāranayā’’ti paṭhanti, taṃ na sundaraṃ, ayañca gāthā kesuci potthakesu natthi.

2. Evaṃ hāre uddisitvā idāni naye uddisituṃ ‘‘tattha katame’’tiādi vuttaṃ. Tattha nayanti saṃkilese vodānāni ca vibhāgato ñāpentīti nayā, nīyanti vā tāni etehi , ettha vāti nayā, nayanamattameva vāti nayā, nīyanti vā sayaṃ dhammakathikehi upanīyanti suttassa atthapavicayatthanti nayā. Atha vā nayā viyāti nayā. Yathā hi ekattādayo nayā sammā paṭivijjhiyamānā paccayapaccayuppannadhammānaṃ yathākkamaṃ sambandhavibhāgabyāpāravirahānurūpaphalabhāvadassanena asaṅkarato sammutisaccaparamatthasaccānaṃ sabhāvaṃ pavedayantā paramatthasaccappaṭivedhāya saṃvattanti, evametepi kaṇhasukkasappaṭibhāgadhammavibhāgadassanena aviparītasuttatthāvabodhāya abhisambhuṇantā veneyyānaṃ catusaccappaṭivedhāya saṃvattanti. Atha vā pariyattiatthassa nayanato saṃkilesato yamanato ca nayā niruttinayena.

Nandiyāvaṭṭotiādīsu nandiyāvaṭṭassa viya āvaṭṭo etassāti nandiyāvaṭṭo, yathā hi nandiyāvaṭṭo antoṭhitena padhānāvayavena bahiddhā āvaṭṭati, evamayampi nayoti attho. Atha vā nandiyā taṇhāya pamodassa vā āvaṭṭo etthāti nandiyāvaṭṭo. Tīhi avayavehi lobhādīhi saṃkilesapakkhe alobhādīhi ca vodānapakkhe pukkhalo sobhanoti tipukkhalo. Asantāsanajavaparakkamādivisesayogena sīho bhagavā, tassa vikkīḷitaṃ desanāvacīkammabhūto vihāroti katvā vipallāsatappaṭipakkhaparidīpanato sīhassa vikkīḷitaṃ etthāti sīhavikkīḷito, nayo. Balavisesayogadīpanato vā sīhavikkīḷitasadisattā nayo sīhavikkīḷito. Balaviseso cettha saddhādibalaṃ, dasabalāni eva vā. Atthanayattayadisābhāvena kusalādidhammānaṃ ālocanaṃ disālocanaṃ. Tathā ālocitānaṃ tesaṃ dhammānaṃ atthanayattayayojane samānayanato aṅkuso viya aṅkuso. Gāthāsu lañjeti pakāseti suttatthanti lañjako, nayo ca so lañjako cāti nayalañjako. Gatāti ñātā, matāti attho. So eva vā pāṭho. Sesaṃ vuttanayena veditabbaṃ.

3. Evaṃ nayepi uddisitvā idāni mūlapadāni uddisituṃ ‘‘tattha katamānī’’tiādi āraddhaṃ. Tattha mūlāni ca tāni nayānaṃ paṭṭhānabhāgānañca patiṭṭhābhāvato padāni ca adhigamūpāyabhāvato koṭṭhāsabhāvato cāti mūlapadāni. Kosallasambhūtaṭṭhena, kucchitānaṃ vā pāpadhammānaṃ salanato viddhaṃsanato, kusānaṃ vā rāgādīnaṃ lavanato, kusā viya vā lavanato, kusena vā ñāṇena lātabbato pavattetabbato kusalāni, tappaṭipakkhato akusalānīti padattho veditabbo.

Evaṃ gaṇanaparicchedato jātibhedato ca mūlapadāni dassetvā idāni sarūpato dassento saṃkilesapakkhaṃyeva paṭhamaṃ uddisati ‘‘taṇhā’’tiādinā. Tattha tasati paritasatīti taṇhā. Avindiyaṃ vindati, vindiyaṃ na vindatīti avijjā, vijjāpaṭipakkhāti vā avijjā. Lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā soti lobho. Dosamohesupi eseva nayo. Asubhe ‘‘subha’’nti pavattā saññā subhasaññā. Sukhasaññādīsupi imināva nayena attho veditabbo. Saṅgahanti gaṇanaṃ. Samosaraṇanti samoropanaṃ.

Paccanīkadhamme sametīti samatho. Aniccādīhi vividhehi ākārehi passatīti vipassanā. Alobhādayo lobhādipaṭipakkhato veditabbā. Asubhe ‘‘asubha’’nti pavattā saññā asubhasaññā, kāyānupassanāsatipaṭṭhānaṃ. Saññāsīsena hi desanā. Dukkhasaññādīsupi eseva nayo.

Idaṃ uddānanti idaṃ vuttasseva atthassa vippakiṇṇabhāvena nassituṃ adatvā uddhaṃ dānaṃ rakkhaṇaṃ uddānaṃ, saṅgahavacananti attho. ‘‘Cattāro vipallāsā’’tipi pāṭho. Kilesabhūmīti saṃkilesabhūmi sabbesaṃ akusaladhammānaṃ samosaraṇaṭṭhānattā. Kusalānaṃ yāni tīṇi mūlāni. ‘‘Kusalānī’’tipi paṭhanti. Satipaṭṭhānāti asubhasaññādayo sandhāyāha. Indriyabhūmīti saddhādīnaṃ vimuttiparipācanindriyānaṃ samosaraṇaṭṭhānattā vuttaṃ. Yujjantīti yojīyanti. Khoti padapūraṇe, avadhāraṇatthe vā nipāto. Tena ete evāti dasseti. Aṭṭhārasevāti vā. Mūlapadāti mūlapadāni, liṅgavipallāso vā.

Uddesavāravaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app