2. Uddesavāraatthavibhāvanā

1. Evaṃ saṅgahavārena saṅkhepato dassite hārādayo idāni vibhāgena dassetuṃ ‘‘tattha katame soḷasa hārā’’tiādidesanā āraddhā . Atha vā soḷasahārādisamudāyā netti nāma mayā mahākaccānena niddiṭṭhāti vuttā, ‘‘katame te soḷasa hārā’’ti pucchitabbattā vuttaṃ ‘‘tattha soḷasa hārā’’tyādi. Tattha tatthāti tesu soḷasahārādīsu. Desanā hāro, vicayo hāro…pe… sāmāropano hāroti ime soḷasa hārāti daṭṭhabbā.

Tattha sabbasādhāraṇattā hārapadassa vacanattho paṭhamaṃ vattabbo. Kenaṭṭhena hārāti? Harīyanti etehīti hārā. Etehi saṃvaṇṇanāvisesehi saṃvaṇṇiyesu suttageyyādīsu aññāṇasaṃsayavipallāsā harīyanti, iti aññāṇādiharaṇakāraṇattā ‘‘etehī’’ti padena niddiṭṭhā saṃvaṇṇanāvisesā hārā nāma, hara-dhātuyā ācariyassa vacībhedasaddo, taṃsamuṭṭhāpako cittuppādo ca mukhyattho, veneyyānaṃ saṃvaṇṇetabbasuttassa atthajānanādiñāṇasampayuttacittuppādo kāraṇūpacārattho, tassa upanissayapaccayabhūtānaṃ saṃvaṇṇanāvisesānaṃ upanissayapaccayasatti phalūpacārattho, iti-saddena sā upanissayapaccayasattiyeva parāmasīyati. Taṃsattisampannā saṃvaṇṇanāvisesā ṇa-paccayatthā honti. Esa nayo evarūpesu ṭhānesupi. Vitthāro aṭṭhakathāyaṃ (netti. aṭṭha. 1) vutto eva.

Asādhāraṇato pana desīyati etāyāti desanā. Etāya saṃvaṇṇanāya saṃvaṇṇetabbasuttattho desīyati saṃvaṇṇīyati saṃvaṇṇanānusārena ñāpīyati, iti ñāpanakāraṇattā ‘‘etāyā’’ti padena niddiṭṭhā visesasaṃvaṇṇanā desanā nāma, na pāḷidesanā, pāḷidesanāya saṃvaṇṇetabbasaṃvaṇṇanābhāvena sahacaraṇato vā desanā. Kiñcāpi aññe hārā desanāpāḷisaṅkhātassa suttassa atthasaṃvaṇṇanābhāvato desanāya sahacārino honti, ayaṃ pana hāro yebhuyyena yathārutavaseneva viññāyamānattā pāḷidesanāya saha caratīti vattabbataṃ arahati, na tathā pare. Na hi assādādīnavanissaraṇādisandassanalakkhaṇarahitā pāḷidesanā atthi, ayañca hāro assādādisandassanalakkhaṇoti.

Viciyanti etenāti vicayo. Etena saṃvaṇṇanāvisesena sutte padapañhādayo viciyanti, iti vicāraṇakāraṇattā so saṃvaṇṇanāviseso vicayo nāma. Katvatthādhikaraṇatthāpi labbhanti. Saṃvaṇṇetabbasuttena padapañhādivicayanalakkhaṇo saṃvaṇṇanāviseso vicayo hāro.

Yuttāyutti vicārīyati etāyāti yutti. Etāya visesasaṃvaṇṇanāya sabbesaṃ hārānaṃ bhūmigocarānaṃ yuttāyutti vicārīyati, iti vicāraṇakāraṇattā ‘‘etāyā’’ti padena niddiṭṭhā visesasaṃvaṇṇanā yutti nāma. Idha uttarapadalopo daṭṭhabbo, yuttiyā vicāraṇā, vicāraṇīyabhāvena sahacaraṇato vā yutti. Sabbahārānaṃ bhūmigocarānaṃ yuttāyuttivicāraṇalakkhaṇo saṃvaṇṇanāviseso yutti hāro.

Padati pavatteti phalaṃ etenāti padaṃ, kāraṇaṃ. Ṭhanti tiṭṭhanti ettha phalāni tadāyattavuttitāyāti ṭhānaṃ, kāraṇaṃ. Padañca taṃ ṭhānañcāti padaṭṭhānaṃ, āsannakāraṇaṃ. Sutte āgatadhammānaṃ padaṭṭhānaṃ vicārīyati etāyāti padaṭṭhānā, visesasaṃvaṇṇanā, vicāraṇalopova, sutte āgatadhammānaṃ padaṭṭhānānaṃ, tesañca padaṭṭhānānaṃ vicāraṇalakkhaṇo saṃvaṇṇanāviseso padaṭṭhāno hāro.

Sutte avuttāpi samānalakkhaṇā dhammā lakkhīyanti etena saṃvaṇṇanāvisesenāti lakkhaṇo, sutte vuttena dhammena samānalakkhaṇānaṃ dhammānaṃ avuttānampi niddhāraṇalakkhaṇo saṃvaṇṇanāviseso lakkhaṇo hāro.

Sutte dassiyamānā nibbacanādayo cattāropi viyūhīyanti vibhāgena sampiṇḍīyanti ettha, etena vāti byūho, catunnaṃ nibbacanādīnaṃ byūho catubyūho. Nibbacanādhippāyabyañjanānañceva desanānidānassa ca pubbāparena saddhiṃ sandassanalakkhaṇo saṃvaṇṇanāviseso catubyūho hāro.

Desanāya gahitadhammena sabhāgā, visabhāgā ca dhammā āvaṭṭīyanti ettha, etena vāti āvaṭṭo, desanāya gahitadhammānaṃ sabhāgavisabhāgadhammavasena āvaṭṭanalakkhaṇo saṃvaṇṇanāviseso āvaṭṭo hāro.

Asādhāraṇāsādhāraṇānaṃ saṃkilesadhamme, vodānadhamme ca sādhāraṇāsādhāraṇato, padaṭṭhānato, bhūmito ca vibhajanalakkhaṇo saṃvaṇṇanāviseso vibhatti hāro.

Sutte niddiṭṭhā dhammā paṭipakkhavasena parivattīyanti iminā, ettha vāti parivatto, sutte niddiṭṭhānaṃ dhammānaṃ paṭipakkhato parivattanalakkhaṇo saṃvaṇṇanāviseso parivattano hāro.

Sutte vuttassa ekasseva atthassa vācakaṃ vividhaṃ vacanaṃ ettha saṃvaṇṇanāviseseti vivacanaṃ, vivacanameva vevacanaṃ, sutte vutte ekasmiṃ atthe anekapariyāyasaddayojanālakkhaṇo saṃvaṇṇanāviseso vevacano hāro.

Sutte vuttā atthā pakārehi ñāpīyanti iminā, ettha vāti paññatti, ekekassa dhammassa anekāhi paññattīhi paññāpetabbākāralakkhaṇo saṃvaṇṇanāviseso paññatti hāro.

Suttāgatā dhammā paṭiccasamuppādādīsu otarīyanti anuppavesīyanti ettha, etena vāti otaraṇo, paṭiccasamuppādādimukhehi suttatthassa otaraṇalakkhaṇo saṃvaṇṇanāviseso otaraṇo hāro.

Sutte padapadatthapañhārambhā sodhīyanti samādhīyanti ettha, etena vāti sodhano, sutte padapadatthapañhārambhānaṃ sodhanalakkhaṇo saṃvaṇṇanāviseso sodhano hāro.

Sāmaññavisesabhūtā dhammā vinā vikappena adhiṭṭhīyanti anuppavattīyanti ettha, etena vāti adhiṭṭhāno, suttāgatānaṃ dhammānaṃ avikappanavasena sāmaññavisesaniddhāraṇalakkhaṇo saṃvaṇṇanāviseso adhiṭṭhāno hāro.

Yo hetu ceva paccayo ca phalaṃ parikaroti abhisaṅkharoti, iti so hetu ceva paccayo ca parikkhāro, yo saṃvaṇṇanāviseso taṃ parikkhāraṃ hetuñceva paccayañca ācikkhati, iti so saṃvaṇṇanāviseso parikkhāro nāma. Sutte āgatadhammānaṃ parikkhārasaṅkhāte hetupaccaye niddhāretvā saṃvaṇṇanālakkhaṇo saṃvaṇṇanāviseso parikkhāro hāro.

Sutte āgatadhammā padaṭṭhānādimukhena samāropīyanti ettha, etena vāti samāropano, sutte āgatadhammānaṃ padaṭṭhānavevacanabhāvapahānasamāropanavicāraṇalakkhaṇo saṃvaṇṇanāviseso samāropano hāro. Bhāvasādhanavasenāpi sabbattha vacanattho vattabboti tassāpi vasena yojetabbanti. Sesaṃ saṃvaṇṇanānusārena ñātabbanti.

‘‘Tattha katame soḷasa hārā desanā’’tyādinā hārasarūpaṃ vuttaṃ, kimatthaṃ ‘‘tassānugīti’’tyādi vuttanti? Anugītigāthāya sukhaggahaṇatthaṃ puna ‘‘tassānugīti desanā vicayo yutti’’tyādi vuttaṃ. Tattha tassāti hāruddesassa. Anugītīti anu pacchā gāyanagāthā. Pañcadasoti pañcadasamo. Soḷasoti soḷasamo. Atthato asaṃkiṇṇāti desanādipadatthato lakkhaṇatthato saṅkarato rahitā. Tena vuttaṃ aṭṭhakathāyaṃ ‘‘so ca nesaṃ asaṅkaro lakkhaṇaniddese supākaṭo hotī’’ti. Sesaṃ saṃvaṇṇanānusārena ñātabbanti. ‘‘Keci hārā kehici hārehi saṃkiṇṇā viya dissanti, kasmā asaṃkiṇṇāti ñātabba’’nti vattabbattā vuttaṃ ‘‘etesañcevā’’tiādi. Tattha etesañceva bhavatīti etesaṃ soḷasannaṃ hārānaṃ yathā yenākārena asaṅkaro hoti, tathā asaṅkarākārena bhavati. Ayati pavattati nayavibhattīti ayā, vitthārena ayāti vitthāratayā, ta-kāro missakadosāpagamatthāya āgato, nayavibhattivisesavacanaṃ. Nayena ñāyena vibhatti nayavibhatti, na pañcanayavibhattāhārānaṃ vitthārena pavattā ñāyavibhatti tathā asaṅkarākārena bhavati tasmiṃ asaṃkiṇṇāti ñātabbāti adhippāyo.

2. Soḷasa hārā sarūpato vuttā, amhehi ca viññātā, ‘‘katame pañca nayā’’ti vattabbabhāvato tathā pucchitvā sarūpato uddisituṃ ‘‘tattha katame pañca nayā’’tyādi vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘evaṃ hāre uddisitvā idāni naye uddisituṃ ‘tattha katame’tiādi vutta’’nti (netti. aṭṭha. 2) vuttaṃ. ‘‘Tattha nayanti saṃkilese, vodāne ca vibhāgato ñāpentīti nayā, nīyanti vā tāni ettha, etehi vāti nayā’’tiādinā (netti. aṭṭha. 2) aṭṭhakathāyaṃ vitthārena vacanattho vutto. -dhātuyā nandiyāvaṭṭādinayānusārena saṃkilese, vodāne ca ālambitvā pavatto ñāṇasampayuttacittuppādo mukhyattho, nandiyāvaṭṭādinayānaṃ upanissayapaccayasatti phalūpacārato gahitā, iti-saddo taṃ phalūpacārato gahitasattiṃ parāmasi, taṃsattisahitā nandiyāvaṭṭādinayā a-paccayatthā.

Taṇhāavijjāhi saṃkilesapakkhassa suttassa, samathavipassanāhi vodānapakkhassa suttassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso nandiyāvaṭṭo nayo. Tattha catusaccanti taṇhā ca avijjā ca bhavamūlattā samudayasaccaṃ, avasesā tebhūmakā dhammā dukkhasaccaṃ, samathavipassanā maggasaccaṃ, tena pattabbā asaṅkhatadhātu nirodhasaccanti.

Tīhi avayavehi lobhādīhi saṃkilesapakkhe, tīhi avayavehi alobhādīhi ca vodānapakkhe pukkhalo sobhanoti tipukkhalo, akusalamūlehi saṃkilesapakkhassa, kusalamūlehi vodānapakkhassa suttatthassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso tipukkhalo.

Sīhassa bhagavato vikkīḷitaṃ ettha nayeti sīhavikkīḷito, subhasaññādīhi vipallāsehi sakalasaṃkilesapakkhassa, saddhindriyādīhi vodānapakkhassa suttatthassa catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso sīhavikkīḷitanayo.

Atthanayattayadisābhāvena kusalādidhammānaṃ ālocanaṃ disālocanaṃ. Tassa tassa atthanayassa yojanatthaṃ katesu suttassa atthavissajjanesu ye vodānādayo, saṃkilesikā ca tassa tassa nayassa disābhūtā dhammā suttato niddhāretvā kathitā, tesaṃ yathāvuttadhammānaṃ citteneva ‘‘ayaṃ paṭhamā disā, ayaṃ dutiyā disā’’tiādinā ālocanaṃ disālocanaṃ.

Tathā ālocitānaṃ dhammānaṃ atthanayattayayojane samānayanato aṅkuso viyāti aṅkuso, tassa tassa nayassa disābhūtānaṃ kusalādidhammānaṃ samānayanaṃ aṅkuso nayo.

Lañjetīti lañjako. Yo nayo suttatthaṃ lañjeti pakāseti, iti lañjanato pakāsanato so nayo lañjako nāma, nayo ca so lañjako cāti nayalañjako. Nayalañjako paṭhamo nandiyāvaṭṭo nāma, nayalañjako dutiyo tipukkhalo nāma, nayalañjako tatiyo sīhavikkīḷito nāmāti yojetabbo.

Uggatānaṃ visesena uggatoti uttamo, taṃ uttamaṃ. Gatāti ñātā, matāti attho. ‘‘Matā’’ti vā pāṭho. Sesamettha vuttanayānusārenapi saṃvaṇṇanānusārenapi jānitabbanti.

Yathāvuttanayavisesasaṃvaṇṇanāya ṭīkāyaṃ –

‘‘Samūhādiṃ upādāya lokasaṅketasiddhā vohāramattatā sammutisabhāvo, pathavīphassādīnaṃ kakkhaḷaphusanādilakkhaṇaṃ paramatthasabhāvo. Ayañhettha saṅkhepo – yasmiṃ bhinne, itarāpohe vā cittena kate na tathā buddhi, idaṃ sammutisaccaṃ yathā ghaṭe, sasambhārajale ca, tabbipariyāyena paramatthasacca’’nti –

Vacane ghaṭakathalaāpajalakaddamādisaṅkhātaṃ samūhādiṃ upādāya lokassa pubbe ghaṭakathalaāpajalakaddamādisaṅketasiddhā ghaṭakathalaāpajalakaddamādivohāramattatā sammutisabhāvo saṅketavasena avitathattā. Pathavīādīnaṃ kakkhaḷādilakkhaṇaṃ, phassādīnaṃ phusanādilakkhaṇaṃ paramatthasabhāvo. ‘‘Yadi evaṃ ghaṭādike abhinne vā āpādike vā anurūpena ūnabhāvena appavattamāne vā sati sammutibhāvo hotu, bhinne vā ūne vā kathaṃ sammutibhāvo bhaveyya, pathavīphassādīnampi bhijjamānattā, kakkhaḷaphusanādīnañca pathavīphassādīhi anaññattā kathaṃ paramatthasabhāvo bhaveyya, katamena saṅkhepena atthena sammutisabhāvo, paramatthasabhāvo ca amhehi jānitabbo’’ti vattabbabhāvato ‘‘ayañhettha saṅkhepo’’tiādimāha. Tattha etthāti etesu sammutisabhāvaparamatthasabhāvesu ayaṃ nayo vuccamāno saṅkhepo attho daṭṭhabbo.

Yasmiṃ ghaṭādike bhinne sati tato ghaṭādito itaro kathalādibhāvo cittena pubbe katena yathā yena kathalādivohārena bhavati, yasmiṃ āpādike sambhārajalādike ūnabhāvena pavattamāne sati vā tato āpādito itaro kaddamādibhāvo cittena pubbe katena yathā yena kaddamādivohārena bhavati, tathā tena vohārena buddhi kathalādisabhāvajānanaṃ kaddamādisabhāvajānanaṃ bhavati, idaṃ abhinne ghaṭādikaṃ vā bhinne kathalādikaṃ vā anūne āpādikaṃ vā ūne kaddamādikaṃ vā sabbaṃ sammutisaccaṃ hotveva. ‘‘Kaddamasmiṃ bhinne, kaddamasmiṃ ūne vā sati itaro sammutisabhāvo’’ti pucchitabbabhāvato ‘‘ghaṭe, sambhārajale cā’’ti vuttaṃ.

Sammutisaccasabhāvo tumhehi vutto, amhehi ca ñāto, ‘‘katamo paramatthasaccasabhāvo’’ti vattabbabhāvato ‘‘tabbipariyāyena paramatthasacca’’nti vuttaṃ. Pathavīādīnaṃ kakkhaḷādilakkhaṇato itarassa phusanādilakkhaṇassa asambhavato, phassādīnañca phusanādilakkhaṇato itarassa kakkhaḷādilakkhaṇassa asambhavato pathavīphassādīnaṃ lakkhaḷaphusanādilakkhaṇaṃ paramatthasaccaṃ hotvevāti imasmiṃ saṅkhepatthe gahite koci virodho natthīti adhippāyoti.

3. Pañca nayā sarūpato ācariyena uddiṭṭhā, amhehi ca viññātā, ‘‘yāni padāni aṭṭhārasa mūlapadāni uddiṭṭhāni, katamāni tānī’’ti pucchitabbattā tāni sarūpato dassetuṃ ‘‘tattha katamāni aṭṭhārasa mūlapadāni’’tyādimāha. Aṭṭhakathāyaṃ pana ‘‘evaṃ nayepi uddisitvā idāni mūlapadāni uddisituṃ ‘tattha katamānī’tiādi āraddha’’nti vuttaṃ. Tattha kusalāni nava padāni, akusalāni nava padāni aṭṭhārasa mūlapadānīti daṭṭhabbānīti yojanā. Mūlanti patiṭṭhahanti etehi nayā, patiṭṭhānavibhāgā cāti mūlāni, padanti patiṭṭhahanti ettha nayā, paṭṭhānavibhāgā, adhigamā cāti padāni, vuttappakāraṭṭhena mūlāni ca tāni padāni cāti mūlapadāni. Kucchite pāpadhamme salayantīti kusalāni, kuse rāgādayo lunantīti kusalāni, kusā viya lunantīti kusalāni, kusena ñāṇena lātabbāni pavattetabbānīti kusalāni. Kusalānaṃ paṭipakkhānīti akusalāni a-saddo cettha paṭipakkhatthoti.

Nava padāni kusalāni, nava padāni akusalānīti gaṇanaparicchedato, jātibhedato ca uddiṭṭhāni, ‘‘katamāni tānī’’ti pucchitabbattā nava padāni akusalāni paccāsattinyāyena sarūpato dassetuṃ ‘‘katamāni nava padāni akusalānī’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana –

‘‘Evaṃ gaṇanaparicchedato, jātibhedato ca mūlapadāni dassetvā idāni sarūpato dassento saṃkilesapakkhaṃyeva paṭhamaṃ uddisati ‘taṇhā’tiādinā’’ti (netti. aṭṭha. 3) –

Vuttaṃ. Tattha rūpādike khandhe tasati paritasatīti taṇhā. Avindiyaṃ kāyaduccaritādiṃ vindatīti avijjā, vindiyaṃ kāyasucaritādiṃ na vindatīti avijjā, vijjāya paṭipakkhāti vā avijjā. Lubbhanti tenāti lobho, lubbhatīti vā lobho, lubbhanaṃ vā lobho. Dosamohesupi eseva nayo. Asubhe rūpakkhandhādike ‘‘subha’’nti pavattā saññā subhasaññā. Dukkhadukkhādike ‘‘sukha’’nti pavattā saññā sukhasaññā. Anicce saṅkhāradhamme ‘‘nicca’’nti pavattā saññā niccasaññā. Anattasabhāvesu cakkhādīsu khandhesu ‘‘attā’’ti pavattā saññā attasaññā. Yatthāti yesu padesu sabbo akusalapakkho saṅgahaṃ samosaraṇaṃ gacchati, tāni padāni akusalānīti yojanā. Saṅgahaṃ gaṇanaṃ. Samosaraṇaṃ samāropanaṃ.

Paccanīkadhamme uddhaccādike nīvaraṇe sameti vūpasameti tadaṅgavikkhambhanavasenāti samatho. Saṅkhāre aniccādīhi vividhehi ākārehi passatīti vipassanā. Lobhassa paṭipakkho alobho. Dosassa paṭipakkho adoso. Mohassa paṭipakkho amoho. Etthāpi a-saddo paṭipakkhattho, na abhāvatthādikoti adhippāyo. Asubhe rūpakkhandhādike, cakkhādimhi vā ‘‘asubha’’nti pavattā saññāpadhānacittuppādā asubhasaññā, visesato kāyānupassanāsatipaṭṭhānaṃ . Dukkhadukkhatādīsu ‘‘dukkha’’nti pavattā saññāpadhānacittuppādā dukkhasaññā, visesato vedanānupassanāsatipaṭṭhānaṃ. Anicce khandhādike vipariṇāmadhamme ‘‘anicca’’nti pavattā saññāpadhānacittuppādā aniccasaññā, visesato cittānupassanāsatipaṭṭhānaṃ. Anattasabhāve khandhe, cakkhādimhi vā ‘‘anattā’’ti pavattā saññāpadhānacittuppādā anattasaññā, visesato dhammānupassanāsatipadhānaṃ. Paññāsatisīsena hi pavattā ayaṃ desanā. Tena vuttaṃ bhagavatā ‘‘kathañca, bhikkhave, satibalaṃ daṭṭhabbaṃ? Catūsu satipaṭṭhānesu, ettha satibalaṃ daṭṭhabba’’nti. Yatthāti yesu padesu sabbo kusalapakkho saṅgahaṃ samosaraṇaṃ gacchati, tāni padāni kusalānīti yojanā.

Uddānanti uddhaṃ dānaṃ rakkhaṇaṃ uddānaṃ, saṅgahavacananti attho. Uddāne avutte sati heṭṭhā vuttassa atthassa vippakiṇṇabhāvo dinno viya bhaveyya, tasmā vippakiṇṇabhāvassa nivāraṇatthaṃ uddānanti adhippāyo. Caturo ca vipallāsāti subhasukhaniccaattasaññā. Kilesā bhavanti ettha navapadesūti bhūmī, kilesānaṃ bhūmīti kilesabhūmī, kilesapavattanaṭṭhānāni nava padānīti vuttaṃ hoti.

Caturosatipaṭṭhānāti asubhadukkhaaniccaanattasaññā. Indriyabhūmīti saddhādīnaṃ vimuttiparipācanindriyānaṃ bhūmī pavattanaṭṭhānāni samosaraṇaṭṭhānāni.

Navahi kusalapadehi kusalapakkhā yujjanti yojīyanti, navahi akusalapadehi akusalapakkhā yujjanti yojīyanti. Navahi kusalapadehi saha kusalapakkhā yujjanti yujjantā bhavanti, navahi akusalapadehi saha akusalapakkhā yujjanti yujjantā bhavantīti uddesavāre vuttāvaseso saṃvaṇṇanānusārena vijānitabbo.

Iti sattibalānurūpā racitā

Uddesavārassa atthavibhāvanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app