2. Dutiyo paricchedo

Cetasikaniddeso

67.

Cittānantaramuddiṭṭhā , ye ca cetasikā mayā;

Tesaṃ dāni karissāmi, vibhājanamito paraṃ.

Tattha cittasampayuttā, citte bhavā vā cetasikā. Tepi cittaṃ viya sārammaṇato ekavidhā, savipākāvipākato duvidhā, kusalākusalābyākatabhedato tividhā, kāmāvacarādibhedato catubbidhā.

Tattha kāmāvacaracittasampayuttā kāmāvacarā. Tesu kāmāvacarapaṭhamamahākusalacittasampayuttā tāva niyatā sarūpena āgatā ekūnatiṃsa dhammā honti. Seyyathidaṃ – phasso vedanā saññā cetanā vitakko vicāro pīti cittekaggatā saddhā sati vīriyaṃ paññā jīvitindriyaṃ alobho adoso hirī ottappaṃ kāyappassaddhi cittappassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatāti. Puna chando, adhimokkho, tatramajjhattatā, manasikāro cāti cattāro niyatayevāpanakā honti. Imehi catūhi tettiṃsa honti . Puna karuṇā muditā kāyaduccaritavirati vacīduccaritavirati micchājīvavirati ceti ime pañca aniyatā. Ime pana kadāci uppajjanti.

Imesu pana karuṇāmuditāvasena bhāvanākāle karuṇāpubbabhāgo vā muditāpubbabhāgo vā etā uppajjanti, na panekato uppajjanti. Yadā pana iminā cittena micchākammantādīhi viramati, tadā sammākammantādīni paripūrenti, ekā virati uppajjati, karuṇāmuditāhi saha, aññamaññena ca na uppajjanti. Tasmā etesu ekena saha catuttiṃseva dhammā honti.

68.

Ādinā puññacittena, tettiṃsa niyatā matā;

Karuṇāmuditekena, catuttiṃsa bhavanti te.

69.

Kasmā panettha mettā ca, upekkhā ca na uddhaṭā;

Yevāpanakadhammesu, dhammarājena satthunā.

70.

Abyāpādena mettāpi, tatramajjhattatāya ca;

Upekkhā gahitā yasmā, tasmā na gahitā ubho.

71.

Kasmā yevāpanā dhammā, buddhenādiccabandhunā;

Sarūpeneva sabbete, pāḷiyaṃ na ca uddhaṭā.

72.

Yasmā aniyatā keci, yasmā rāsiṃ bhajanti na;

Yasmā ca dubbalā keci, tasmā vuttā na pāḷiyaṃ.

73.

Chandādhimokkhamuditā manasi ca kāro,

Majjhattatā ca karuṇā viratittayaṃ ca;

Puññesu tena niyatāniyatā ca sabbe,

Yevāpanā munivarena na ceva vuttā.

74.

Kasmā panettha phassova, paṭhamaṃ samudīrito;

Paṭhamābhinipātattā, cittassārammaṇe kira.

75.

Phusitvā pana phassena, vedanāya ca vedaye;

Sañjānāti ca saññāya, cetanāya ca cetaye.

76.

Balavapaccayattā ca, sahajātānameva hi;

Phassova paṭhamaṃ vutto, tasmā idha mahesinā.

77.

Akāraṇamidaṃ sabbaṃ, cittānaṃ tu saheva ca;

Ekuppādādibhāvena, cittajānaṃ pavattito.

78.

Ayaṃ tu paṭhamuppanno, ayaṃ pacchāti natthidaṃ;

Balavapaccayattepi, kāraṇañca na dissati.

79.

Desanākkamato ceva, paṭhamaṃ samudīrito;

Iccevaṃ pana viññeyyaṃ, viññunā na visesato.

80.

Na ca pariyesitabboyaṃ, tasmā pubbāparakkamo;

Vacanatthalakkhaṇādīhi, dhammā eva vijānatā.

Yasmā pana ime dhammā vacanatthalakkhaṇādīhi vuccamānā pākaṭā honti suviññeyyāva, tasmā tesaṃ vacanatthalakkhaṇādīni pavakkhāmi. Seyyathidaṃ – phusatīti phasso. Svāyaṃ phusanalakkhaṇo, saṅghaṭṭanaraso, sannipātapaccupaṭṭhāno, phalaṭṭhena vedanāpaccupaṭṭhāno vā, āpāthagatavisayapadaṭṭhāno. Ayaṃ hi arūpadhammopi samāno ārammaṇesu phusanākāreneva pavattati, so dvinnaṃ meṇḍānaṃ sannipāto viya daṭṭhabbo.

Sundaraṃ manoti sumano, sumanassa bhāvo somanassaṃ, somanassameva vedanā somanassavedanā. Sā vedayitalakkhaṇā, iṭṭhākārānubhavanarasā rājā viya subhojanarasaṃ, cetasikaassādapaccupaṭṭhānā, passaddhipadaṭṭhānā.

Nīlādibhedaṃ ārammaṇaṃ sañjānātīti saññā. Sā sañjānanalakkhaṇā, paccābhiññāṇakaraṇarasā vaḍḍhakissa abhiññāṇakaraṇamiva, yathāgahitanimittavasena abhinivesakaraṇapaccupaṭṭhānā, yathopaṭṭhitavisayapadaṭṭhānā.

Cetayatīti cetanā. Saddhiṃ attanā sampayuttadhamme ārammaṇe abhisandahatīti attho. Sā cetayitalakkhaṇā, āyūhanarasā, saṃvidahanapaccupaṭṭhānā sakakiccaparakiccasādhakā jeṭṭhasissamahāvaḍḍhakiādayo viya.

Vitakketīti vitakko. Vitakkanaṃ vā vitakko. Svāyaṃ ārammaṇe cittassa abhiniropanalakkhaṇo, āhananapariyāhananaraso, ārammaṇe cittassa ānayanapaccupaṭṭhāno.

Ārammaṇe tena cittaṃ vicaratīti vicāro. Vicaraṇaṃ vā vicāro. Anusañcaraṇanti vuttaṃ hoti. Svāyaṃ ārammaṇānumajjanalakkhaṇo, tattha sahajātānuyojanaraso, cittassa anupabandhapaccupaṭṭhāno.

Pinayatīti pīti. Sā sampiyāyanalakkhaṇā, kāyacittapīṇanarasā, pharaṇarasā vā, odagyapaccupaṭṭhānā.

Cittassa ekaggabhāvo cittekaggatā. Samādhissetaṃ nāmaṃ. So avisāralakkhaṇo, avikkhepalakkhaṇo vā, sahajātānaṃ sampiṇḍanaraso nhāniyacuṇṇānaṃ udakaṃ viya, upasamapaccupaṭṭhāno, visesato sukhapadaṭṭhāno.

Saddahanti etāya, sayaṃ vā saddahati, saddahanamattameva vā esāti saddhā. Sā panesā saddahanalakkhaṇā, pasādanarasā udakappasādakamaṇi viya, akālusiyapaccupaṭṭhānā, saddheyyavatthupadaṭṭhānā.

Saranti etāya, sayaṃ vā sarati, saraṇamattameva vā esāti sati. Sā apilāpanalakkhaṇā, asammosarasā, ārakkhapaccupaṭṭhānā, thirasaññāpadaṭṭhānā.

Vīrabhāvo vīriyaṃ. Vīrānaṃ vā kammaṃ vīriyaṃ. Taṃ panetaṃ ussāhanalakkhaṇaṃ, sahajātānaṃ upatthambhanarasaṃ, asaṃsīdanabhāvapaccupaṭṭhānaṃ, saṃvegapadaṭṭhānaṃ.

Pajānātīti paññā. Sā panesā vijānanalakkhaṇā, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasudesako viya.

Jīvanti tena taṃsampayuttadhammāti jīvitaṃ. Taṃ pana attanā avinibbhuttānaṃ dhammānaṃ anupālanalakkhaṇaṃ, tesaṃ pavattanarasaṃ, tesaṃyeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbadhammapadaṭṭhānaṃ. Santepi ca tesaṃ anupālanalakkhaṇādimhi vidhāne atthikkhaṇeyeva taṃ te dhamme anupāleti udakaṃ viya uppalādīni, yathāsakaṃ paccayuppannepi ca dhamme anupāleti dhāti viya kumāraṃ, sayaṃpavattitadhammasambandheneva pavattati niyāmako viya, na bhaṅgato uddhaṃ pavattayati attano ca pavattayitabbānañca abhāvā, na bhaṅgakkhaṇe ṭhapeti sayaṃ bhijjamānattā khīyamāno viya vattisnehova padīpasikhanti.

Na lubbhanti tena, sayaṃ vā na lubbhati, alubbhanamattameva vā tanti alobho. So ārammaṇe cittassa alaggabhāvalakkhaṇo kamaladale jalabindu viya, apariggaharaso muttabhikkhu viya, anallīnabhāvapaccupaṭṭhāno asucimhi patitapuriso viya.

Na dussanti tena, sayaṃ vā na dussati, adussanamattameva vā tanti adoso. So acaṇḍikkalakkhaṇo, avirodhalakkhaṇo vā anukūlamitto viya, āghātavinayanaraso, pariḷāhavinayanaraso vā candanaṃ viya, sommabhāvapaccupaṭṭhāno puṇṇacando viya.

Kāyaduccaritādīhi hirīyatīti hirī. Lajjāyetaṃ adhivacanaṃ. Tehiyeva ottappatīti ottappaṃ. Pāpato ubbegassetaṃ adhivacanaṃ. Tattha pāpato jigucchanalakkhaṇā hirī, ottāsalakkhaṇaṃ ottappaṃ. Ubhopi pāpānaṃ akaraṇarasā, pāpato saṅkocanapaccupaṭṭhānā, attagāravaparagāravapadaṭṭhānā. Ime dhammā lokapālāti daṭṭhabbā.

Kāyapassambhanaṃ kāyapassaddhi. Cittapassambhanaṃ cittapassaddhi. Kāyoti cettha vedanādayo tayo khandhā. Ubhopi panetā ekato hutvā kāyacittadarathavūpasamalakkhaṇā , kāyacittadarathanimmadanarasā, kāyacittānaṃ aparipphandanasītibhāvapaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ avūpasamatāuddhaccādikilesappaṭipakkhabhūtāti veditabbā.

Kāyalahubhāvo kāyalahutā. Cittalahubhāvo cittalahutā. Kāyacittānaṃ garubhāvavūpasamalakkhaṇā, kāyacittagarubhāvanimmadanarasā, kāyacittānaṃ adandhatāpaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ garubhāvakarathinamiddhādikilesappaṭipakkhabhūtāti veditabbā.

Kāyamudubhāvo kāyamudutā. Cittamudubhāvo cittamudutā. Kāyacittānaṃ thaddhabhāvavūpasamalakkhaṇā, kāyacittānaṃ thaddhabhāvanimmadanarasā, appaṭighātapaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ thaddhabhāvakaradiṭṭhimānādikilesappaṭipakkhabhūtāti veditabbā.

Kāyakammaññabhāvo kāyakammaññatā. Cittakammaññabhāvo cittakammaññatā. Kāyacittānaṃ akammaññabhāvavūpasamalakkhaṇā, kāyacittānaṃ akammaññabhāvanimmadanarasā, kāyacittānaṃ ārammaṇakaraṇasampattipaccupaṭṭhānā, kāyacittapadaṭṭhānaṃ, kāyacittānaṃ akammaññabhāvakaraavasesanīvaraṇādikilesappaṭipakkhabhūtāti veditabbā.

Kāyapāguññabhāvo kāyapāguññatā. Cittapāguññabhāvo cittapāguññatā. Kāyacittānaṃ agelaññabhāvalakkhaṇā, kāyacittānaṃ gelaññanimmadanarasā, nirādīnavapaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ gelaññabhāvakaraassaddhādikilesappaṭipakkhabhūtāti daṭṭhabbā.

Kāyassa ujukabhāvo kāyujukatā. Cittassa ujukabhāvo cittujukatā. Kāyacittānaṃ akuṭilabhāvalakkhaṇā, kāyacittānaṃ ajjavalakkhaṇā vā, kāyacittānaṃ kuṭilabhāvanimmadanarasā, ajimhatāpaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ kuṭilabhāvakaramāyāsāṭheyyādikilesappaṭipakkhabhūtāti daṭṭhabbā.

Chandoti kattukamyatāyetaṃ adhivacanaṃ. Tasmā so kattukamyatālakkhaṇo chando, ārammaṇapariyesanaraso, ārammaṇena atthikatāpaccupaṭṭhāno, tadevassa padaṭṭhāno.

Adhimuccanaṃ adhimokkho. So sanniṭṭhānalakkhaṇo, asaṃsappanaraso, nicchayapaccupaṭṭhāno, sanniṭṭheyyadhammapadaṭṭhāno, ārammaṇe niccalabhāvena indakhīlo viya daṭṭhabbo.

Tesu tesu dhammesu majjhattabhāvo tatramajjhattatā. Sā cittacetasikānaṃ samavāhitalakkhaṇā, ūnādhikatānivāraṇarasā, pakkhapātupacchedanarasā vā, majjhattabhāvapaccupaṭṭhānā.

Kiriyā kāro, manasmiṃ kāro manasikāro. Purimamanato visadisaṃ manaṃ karotīti ca manasikāro.

Svāyaṃ ārammaṇapaṭipādako, vīthipaṭipādako, javanapaṭipādakoti tippakāro. Tattha ārammaṇapaṭipādako manasmiṃ kāro manasikāro. So sāraṇalakkhaṇo, sampayuttānaṃ ārammaṇe saṃyojanaraso, ārammaṇābhimukhabhāvapaccupaṭṭhāno, ārammaṇapadaṭṭhāno, saṅkhārakkhandhapariyāpanno ārammaṇapaṭipādakattena sampayuttānaṃ sārathī viya daṭṭhabbo. Vīthipaṭipādakoti pañcadvārāvajjanassetaṃ adhivacanaṃ, javanapaṭipādakoti manodvārāvajjanassetaṃ adhivacanaṃ, na te idha adhippetā.

Karuṇāti paradukkhe sati sādhūnaṃ hadayakampanaṃ karotīti karuṇā, kināti vināseti vā paradukkhanti karuṇā. Sā paradukkhāpanayanākārappavattilakkhaṇā, paradukkhāsahanarasā, avihiṃsāpaccupaṭṭhānā, dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā.

Modanti tāya, sayaṃ vā modatīti muditā. Sā pamodanalakkhaṇā, anissāyanarasā, arativighātapaccupaṭṭhānā, sattānaṃ sampattidassanapadaṭṭhānā. Keci pana mettupekkhāyopi aniyate icchanti, taṃ na gahetabbaṃ. Atthato hi adoso eva mettā, tatramajjhattupekkhāyeva upekkhāti.

Kāyaduccaritato virati kāyaduccaritavirati. Eseva nayo sesesupi dvīsu. Lakkhaṇādito pana etā tissopi viratiyo kāyaduccaritādivatthūnaṃ avītikkamalakkhaṇā, kāyaduccaritādivatthuto saṅkocanarasā, akiriyapaccupaṭṭhānā, saddhāhiriottappaappicchatādiguṇapadaṭṭhānā. Keci pana imāsu ekekaṃ niyataṃ viratiṃ icchanti. Evaṃ kāmāvacarapaṭhamamahākusalacittena ime tettiṃsa vā catuttiṃsa vā dhammā sampayogaṃ gacchantīti veditabbā.

Yathā ca paṭhamena, evaṃ dutiyacittenāpi. Sasaṅkhārabhāvamattameva hi ettha viseso. Puna tatiyena ñāṇavippayogato ṭhapetvā amohaṃ avasesā dvattiṃsa vā tettiṃsa vā veditabbā. Tathā catutthenāpi sasaṅkhārabhāvamattameva viseso, paṭhame vuttesu pana ṭhapetvā pītiṃ avasesā pañcamena sampayogaṃ gacchanti. Somanassaṭṭhāne cettha upekkhāvedanā paviṭṭhā. Sā pana iṭṭhāniṭṭhaviparītānubhavanalakkhaṇā, pakkhapātupacchedanarasā. Yathā ca pañcamena, evaṃ chaṭṭhenāpi. Sasaṅkhāramattameva hoti viseso. Sattamena pana ṭhapetvā paññaṃ avasesā ekatiṃsa vā dvattiṃsa vā dhammā honti, tathā aṭṭhamenāpi. Sasaṅkhāramattameva viseso. Evaṃ tāva kāmāvacarakusalacetasikā veditabbā.

81.

Upekkhāyuttacittesu, na dukkhasukhapītiyo;

Jāyanteva visuṃ pañca, karuṇāmuditādayo.

Avasesesu pana rūpāvacaracittasampayuttā rūpāvacarā, tattha paṭhamacittasampayuttā tāva kāmāvacarapaṭhamacitte vuttesu ṭhapetvā viratittayaṃ avasesā veditabbā. Viratiyo pana kāmāvacarakusalalokuttaresveva uppajjanti, na aññesu. Dutiyena vitakkavajjā dvattiṃsa vā tettiṃsa vā. Tatiyena vicāravajjā ekatiṃsa vā dvattiṃsa vā. Catutthena tato pītivajjā tiṃsa vā ekatiṃsa vā. Pañcamena tato karuṇāmuditāvajjā tiṃsa honti, somanassaṭṭhāne upekkhā paviṭṭhā. Evaṃ rūpāvacarakusalacetasikā veditabbā.

Arūpāvacaracittasampayuttā arūpāvacarā, te pana rūpāvacarapañcame vuttanayena veditabbā. Arūpāvacarabhāvovettha viseso.

Lokuttaracittasampayuttā lokuttarā, te pana paṭhamajjhānike maggacitte paṭhamarūpāvacaracitte vuttanayena dutiyajjhānikādibhedepi maggacitte dutiyarūpāvacaracittādīsu vuttanayeneva veditabbā. Karuṇāmuditānamabhāvo ca niyataviratibhāvo ca lokuttarabhāvo cettha viseso. Evaṃ tāva kusalacittasampayuttacetasikā veditabbā.

Akusalā pana cetasikā bhūmito ekavidhā kāmāvacarāyeva, tesu lobhamūlapaṭhamākusalacittasampayuttā tāva niyatā sarūpenāgatā pannarasa, yevāpanakā niyatā cattāroti ekūnavīsati honti. Aniyatā cha yevāpanakāti sabbe pañcavīsati honti. Seyyathidaṃ – phasso somanassavedanā saññā cetanā vitakko vicāro pīti cittassekaggatā vīriyaṃ jīvitaṃ ahirikaṃ anottappaṃ lobho moho micchādiṭṭhīti ime sarūpenāgatā pannarasa, chando adhimokkho uddhaccaṃ manasikāroti ime cattāro niyatayevāpanakā, ime pana paṭipāṭiyā dasasu cittesu niyatā honti, māno issā macchariyaṃ kukkuccaṃ thinamiddhanti ime chayeva aniyatayevāpanakā.

82.

Evaṃ yevāpanā sabbe, niyatāniyatā dasa;

Niddiṭṭhā pāpacittesu, hatapāpena tādinā.

Tattha phassoti akusalacittasahajāto phasso. Esa nayo sesesupi. Na hirīyatīti ahiriko, ahirikassa bhāvo ahirikaṃ. Kāyaduccaritādīhi ottappatīti ottappaṃ, na ottappaṃ anottappaṃ. Tattha kāyaduccaritādīhi ajigucchanalakkhaṇaṃ, alajjālakkhaṇaṃ vā ahirikaṃ, anottappaṃ teheva asārajjanalakkhaṇaṃ, anuttāsalakkhaṇaṃ vā.

Lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. So ārammaṇagahaṇalakkhaṇo makkaṭālepo viya, abhisaṅgaraso tattakapāle pakkhittamaṃsapesi viya, apariccāgapaccupaṭṭhāno telañjanarāgo viya, saṃyojaniyesu dhammesu assādadassanapadaṭṭhāno.

Muyhanti tena, sayaṃ vā muyhati, muyhanamattameva vā tanti moho. So cittassa andhabhāvalakkhaṇo, aññāṇalakkhaṇo vā, asampaṭivedharaso, ārammaṇasabhāvacchādanaraso vā, andhakārapaccupaṭṭhāno, ayonisomanasikārapadaṭṭhāno.

Micchā passanti tāya, sayaṃ vā micchā passati, micchādassanamattameva vā esāti micchādiṭṭhi. Sā ayonisoabhinivesalakkhaṇā, parāmāsarasā, micchābhinivesapaccupaṭṭhānā, ariyānaṃ adassanakāmatādipadaṭṭhānā.

Uddhatabhāvo uddhaccaṃ. Taṃ avūpasamalakkhaṇaṃ vātābhighātacalajalaṃ viya, anavaṭṭhānarasaṃ vātābhighātacaladhajapaṭākā viya, bhantattapaccupaṭṭhānaṃ pāsāṇābhighātasamuddhatabhasmaṃ viya, ayonisomanasikārapadaṭṭhānaṃ.

Maññatīti māno. So uṇṇatilakkhaṇo, sampaggahaṇaraso, ketukamyatāpaccupaṭṭhāno, diṭṭhivippayuttalobhapadaṭṭhāno.

Issatīti issā. Sā parasampattīnaṃ usūyanalakkhaṇā, tattheva anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā, parasampattipadaṭṭhānā.

Maccharabhāvo macchariyaṃ. Taṃ attano sampattīnaṃ niguhaṇalakkhaṇaṃ, tāsaṃyeva parehi sādhāraṇabhāvaakkhamanarasaṃ, saṅkocanapaccupaṭṭhānaṃ, attasampattipadaṭṭhānaṃ.

Kucchitaṃ kataṃ kukataṃ, tassa bhāvo kukkuccaṃ. Taṃ pacchānutāpalakkhaṇaṃ, katākatānusocanarasaṃ, vippaṭisārapaccupaṭṭhānaṃ, katākatapadaṭṭhānaṃ.

Thinatā thinaṃ. Middhatā middhaṃ. Anussāhanasaṃsīdanatā, asattivighāto cāti attho. Thinañca middhañca thinamiddhaṃ. Tattha thinaṃ anussāhanalakkhaṇaṃ, vīriyavinodanarasaṃ, saṃsīdanabhāvapaccupaṭṭhānaṃ. Middhaṃ akammaññatālakkhaṇaṃ, onahanarasaṃ, līnatāpaccupaṭṭhānaṃ, ubhayampi ayonisomanasikārapadaṭṭhānaṃ. Sesā kusale vuttanayena veditabbā.

Ettha pana vitakkavīriyasamādhīnaṃ micchāsaṅkappamicchāvāyāmamicchāsamādhayo visesakā. Iti ime ekūnavīsati cetasikā paṭhamākusalacittena sampayogaṃ gacchantīti veditabbā. Yathā ca paṭhamena, evaṃ dutiyenāpi. Sasaṅkhārabhāvo cettha thinamiddhassa niyatabhāvo ca viseso. Tatiyena paṭhame vuttesu ṭhapetvā diṭṭhiṃ sesā aṭṭhārasa veditabbā. Māno panettha aniyato hoti, diṭṭhiyā saha na uppajjatīti. Catutthena dutiye vuttesu ṭhapetvā diṭṭhiṃ avasesā veditabbā. Etthāpi ca māno aniyato hoti. Pañcamena paṭhame vuttesu ṭhapetvā pītiṃ avasesā sampayogaṃ gacchantīti. Somanassaṭṭhāne panettha upekkhā paviṭṭhā. Chaṭṭhenāpi pañcame vuttasadisā eva. Sasaṅkhāratā , thinamiddhassa niyatabhāvo ca viseso. Sattamena pañcame vuttesu ṭhapetvā diṭṭhiṃ avasesā veditabbā. Māno panettha aniyato. Aṭṭhamena chaṭṭhe vuttesu ṭhapetvā diṭṭhiṃ avasesā veditabbā. Etthāpi māno aniyato hoti. Evaṃ lobhamūlacetasikā veditabbā.

Domanassasahagatesu paṭighasampayuttesu dosamūlesu dvīsu paṭhamena asaṅkhārikena sampayuttā niyatā sarūpenāgatā terasa. Seyyathidaṃ – phasso domanassavedanā saññā cetanā cittekaggatā vitakko vicāro vīriyaṃ jīvitaṃ ahirikaṃ anottappaṃ doso moho ceti ime terasa dhammā chandādīhi catūhi niyatayevāpanakehi sattarasa honti issāmacchariyakukkuccesu aniyatesu tīsu ekena saha aṭṭhārasa honti, etepi tayo na ekato uppajjanti.

Tattha duṭṭhu manoti dumano, dumanassa bhāvo domanassaṃ, domanassavedanāyetaṃ adhivacanaṃ. Tena sahagataṃ domanassasahagataṃ. Taṃ aniṭṭhārammaṇānubhavanalakkhaṇaṃ, aniṭṭhākārasambhogarasaṃ, cetasikābādhapaccupaṭṭhānaṃ, ekanteneva hadayavatthupadaṭṭhānaṃ.

Dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti doso. So caṇḍikkalakkhaṇo pahatāsīviso viya, visappanaraso visanipāto viya, attano nissayadahanaraso vā dāvaggi viya, dussanapaccupaṭṭhāno laddhokāso viya sapatto, āghātavatthupadaṭṭhāno. Avasesā heṭṭhā vuttappakārāva. Iti ime sattarasa vā aṭṭhārasa vā navamena sampayogaṃ gacchantīti veditabbā. Yathā ca navamena, evaṃ dasamenāpi. Sasaṅkhāratā, panettha thinamiddhasambhavo ca viseso.

Dvīsu pana mohamūlesu vicikicchāsampayuttena ekādasamena sampayuttā tāva phasso upekkhāvedanā saññā cetanā vitakko vicāro vīriyaṃ jīvitaṃ cittaṭṭhiti ahirikaṃ anottappaṃ moho vicikicchāti sarūpenāgatā terasa, uddhaccaṃ manasikāroti dve yevāpanakā niyatā. Tehi saddhiṃ pannarasa honti.

Tattha pavattaṭṭhitimattā ekaggatā. Vigatā cikicchāti vicikicchā. Sabhāvaṃ vicinanto etāya kicchati kilamatīti vicikicchā. Sā saṃsayalakkhaṇā, kampanarasā, anicchayapaccupaṭṭhānā, ayonisomanasikārapadaṭṭhānā. Sesā vuttanayā eva.

Dvādasamena uddhaccasampayuttena sampayuttā sarūpenāgatā vicikicchāsahagate vuttesu vicikicchāhīnā uddhaccaṃ sarūpena āgataṃ, tasmā teraseva honti. Vicikicchāya abhāvena panettha adhimokkho uppajjati, tena saddhiṃ cuddasa honti. Adhimokkhasambhavato samādhi balavā hoti, adhimokkhamanasikārā dve yevāpanakā, tehi saha pannaraseva honti. Evaṃ tāva akusalacetasikā veditabbā.

Idāni abyākatā vuccanti, abyākatā pana duvidhā vipākakiriyabhedato. Tattha vipākā kusalā viya bhūmivasena catubbidhā kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokuttarañceti. Tattha kāmāvacaravipākā sahetukāhetukavasena duvidhā. Tattha sahetukavipākasampayuttā sahetukā. Te sahetukakāmāvacarakusalasampayuttasadisā. Yā pana karuṇāmuditā aniyatā, tā sattārammaṇattā vipākesu nuppajjanti. Kāmāvacaravipākānaṃ ekantaparittārammaṇattā viratiyo panettha ekantakusalattā na labbhanti. Vibhaṅge ‘‘pañca sikkhāpadā kusalāyevā’’ti hi vuttaṃ. Evaṃ kāmāvacarasahetukavipākacetasikā veditabbā.

83.

Tettiṃsādidvaye dhammā, dvattiṃseva tato pare;

Bāttiṃsa pañcame chaṭṭhe, ekatiṃsa tato pare.

Ahetukacittasampayuttā pana ahetukā. Tesu cakkhuviññāṇasampayuttā tāva phasso upekkhāvedanā saññā cetanā jīvitaṃ cittaṭṭhitīti sarūpenāgatā cha, manasikārena ca satta honti. Sotaghānajivhākāyaviññāṇasampayuttāpi satta satteva cetasikā. Tattha kāyaviññāṇasampayuttesu pana upekkhāṭhāne sukhavedanā paviṭṭhā. Sā kāyikasātalakkhaṇā, pīṇanarasā, sesā vuttanayā eva.

84.

Iṭṭhārammaṇayogasmiṃ, cakkhuviññāṇakādisu;

Sati kasmā upekkhāva, vuttā catūsu satthunā.

85.

Upādāya ca rūpena, upādārūpake pana;

Saṅghaṭṭanānighaṃsassa, dubbalattāti dīpaye.

86.

Pasādaṃ panatikkamma, kūṭaṃva picupiṇḍakaṃ;

Bhūtarūpena bhūtānaṃ, ghaṭṭanāya sukhādikaṃ.

Tasmā kāyaviññāṇaṃ sukhādisampayuttanti veditabbaṃ. Manodhātunā sampayuttā sarūpenāgatā cakkhuviññāṇena saddhiṃ vuttā cha, vitakkavicārehi saha aṭṭha, adhimokkhamanasikārehi dvīhi yevāpanakehi dasa dhammā honti. Tathā manoviññāṇadhātuupekkhāsahagatena. Somanassasahagatena pītiadhikā vedanāparivattanañca nānattaṃ. Tasmāvettha ekādasa dhammā honti. Evaṃ ahetukāpi kāmāvacaravipākacetasikā veditabbā.

Rūpāvacaravipākacittasampayuttā pana rūpāvacarā. Arūpāvacaravipākacittasampayuttā arūpāvacarā. Te sabbepi attano attano kusalacittasampayuttacetasikehi sadisāyevāti.

Lokuttaravipākacittasampayuttā lokuttarā. Te sabbe tesaṃyeva lokuttaravipākacittānaṃ sadisā kusalacittasampayuttehi cetasikehi sadisā. Evaṃ rūpāvacarārūpāvacaralokuttaravipākacetasikā veditabbā.

Akusalavipākacittasampayuttā pana akusalavipākacetasikā nāma. Te pana kusalavipākāhetukacittesu cakkhuviññāṇādīsu vuttacetasikasadisā. Ettha pana kāyaviññāṇe dukkhavedanā paviṭṭhā. Sā kāyikābādhalakkhaṇā. Sesā vuttanayāyevāti. Evaṃ chattiṃsa vipākacittasampayuttacetasikā veditabbā.

Kiriyābyākatā ca cetasikā bhūmito tividhā honti kāmāvacarā rūpāvacarā arūpāvacarāti. Tattha kāmāvacarā sahetukāhetukato duvidhā honti. Tesu sahetukakiriyacittasampayuttā sahetukā, te pana aṭṭhahi kāmāvacarakusalacittasampayuttehi samānā ṭhapetvā viratittayaṃ aniyatayevāpanakesu karuṇāmuditāyeva uppajjanti. Ahetukakiriyacittasampayuttā ahetukā, te kusalavipākāhetukamanodhātumanoviññāṇadhātucittasampayuttehi samānā. Manoviññāṇadhātudvaye pana vīriyindriyaṃ adhikaṃ. Vīriyindriyasambhavato panettha balappatto samādhi hoti. Hasituppādacittena sampayuttā dvādasa dhammā honti pītiyā saha. Ayamettha viseso.

Rūpāvacarakiriyacittasampayuttā pana rūpāvacarā. Arūpāvacarakiriyacittasampayuttā arūpāvacarā. Te sabbepi sakasakabhūmikusalacittasampayuttehi samānāti. Evaṃ vīsati kiriyacittasampayuttā ca cetasikā veditabbā.

Ettāvatā kusalākusalavipākakiriyabhedabhinnena ekūnanavutiyā cittena sampayuttā cetasikā niddiṭṭhā honti.

87.

Kusalākusalehi vipākakriyā-

Hadayehi yutā pana cetasikā;

Sakalāpi ca sādhu mayā kathitā,

Sugatena mahāmuninā kathitā.

88.

Avagacchati yo imaṃ anunaṃ,

Paramaṃ tassa samantato mati;

Abhidhammanaye dūrāsade,

Atigambhīraṭhāne vijambhate.

Iti abhidhammāvatāre cetasikaniddeso nāma

Dutiyo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app