Nội Dung Chính

2. Dukanipāto

1. Paṭhamavaggo

1. Uttarattheragāthāvaṇṇanā

Dukanipāte natthi koci bhavo niccotiādikā āyasmato uttarattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto sumedhassa bhagavato kāle vijjādharo hutvā ākāsena vicarati. Tena ca samayena satthā tassa anuggaṇhanatthaṃ vanantare aññatarasmiṃ rukkhamūle nisīdi chabbaṇṇabuddharaṃsiyo vissajjento. So antalikkhena gacchanto bhagavantaṃ disvā pasannacitto ākāsato oruyha suvisuddhehi vipulehi kaṇikārapupphehi bhagavantaṃ pūjesi, pupphāni buddhānubhāvena satthu upari chattākārena aṭṭhaṃsu, so tena bhiyyosomattāya pasannacitto hutvā aparabhāge kālaṃ katvā tāvatiṃse nibbattitvā uḷāraṃ dibbasampattiṃ anubhavanto yāvatāyukaṃ tattha ṭhatvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇamahāsālaputto hutvā nibbatti, uttarotissa nāmaṃ ahosi. So viññutaṃ patto brāhmaṇavijjāsu nipphattiṃ gantvā jātiyā rūpena vijjāya vayena sīlācārena ca lokassa sambhāvanīyo jāto. Tassa taṃ sampattiṃ disvā vassakāro magadhamahāmatto attano dhītaraṃ dātukāmo hutvā attano adhippāyaṃ pavedesi. So nissaraṇajjhāsayatāya taṃ paṭikkhipitvā kālena kālaṃ dhammasenāpatiṃ payirupāsanto tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vattasampanno hutvā theraṃ upaṭṭhahati.

Tena ca samayena therassa aññataro ābādho uppanno, tassa bhesajjatthāya uttaro sāmaṇero pātova pattacīvaramādāya vihārato nikkhanto antarāmagge taḷākassa tīre pattaṃ ṭhapetvā udakasamīpaṃ gantvā mukhaṃ dhovati. Atha aññataro umaṅgacoro ārakkhapurisehi anubaddho aggadvāreneva nagarato nikkhamitvā palāyanto attanā gahitaṃ ratanabhaṇḍikaṃ sāmaṇerassa patte pakkhipitvā palāyi. Sāmaṇero pattasamīpaṃ upagato. Coraṃ anubandhantā rājapurisā sāmaṇerassa patte bhaṇḍikaṃ disvā, ‘‘ayaṃ coro, iminā coriyaṃ kata’’nti sāmaṇeraṃ pacchābāhaṃ bandhitvā vassakārassa brāhmaṇassa dassesuṃ. Vassakāro ca tadā rañño vinicchaye niyutto hutvā chejjabhejjaṃ anusāsati. So ‘‘pubbe mama vacanaṃ nādiyi, suddhapāsaṇḍiyesu pabbajī’’ti ca baddhāghātattā kammaṃ asodhetvāva jīvantameva taṃ sūle uttāsesi.

Athassa bhagavā ñāṇaparipākaṃ oloketvā taṃ ṭhānaṃ gantvā vipphurantahatthanakhamaṇimayūkhasambhinnasitābhatāya paggharantajātihiṅgulakasuvaṇṇarasadhāraṃ viya jālāguṇṭhitamudutalunadīghaṅgulihatthaṃ uttarassa sīse ṭhapetvā, ‘‘uttara, idaṃ te purimakammassa phalaṃ uppannaṃ, tattha tayā paccavekkhaṇabalena adhivāsanā kātabbā’’ti vatvā ajjhāsayānurūpaṃ dhammaṃ desesi. Uttaro amatābhisekasadisena satthu hatthasamphassena sañjātappasādasomanassatāya uḷāraṃ pītipāmojjaṃ paṭilabhitvā yathāparicitaṃ vipassanāmaggaṃ samārūḷho ñāṇassa paripākaṃ gatattā satthu ca desanāvilāsena tāvadeva maggapaṭipāṭiyā sabbakilese khepetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.56.55-92) –

‘‘Sumedho nāma sambuddho, bāttiṃsavaralakkhaṇo;

Vivekakāmo bhagavā, himavantamupāgami.

‘‘Ajjhogāhetvā himavantaṃ, aggo kāruṇiko muni;

Pallaṅkaṃ ābhujitvāna, nisīdi parisuttamo.

‘‘Vijjādharo tadā āsiṃ, antalikkhacaro ahaṃ;

Tisūlaṃ sugataṃ gayha, gacchāmi ambare tadā.

‘‘Pabbatagge yathā aggi, puṇṇamāyeva candimā;

Vanaṃ obhāsate buddho, sālarājāva phullito.

‘‘Vanaggā nikkhamitvāna, buddharaṃsībhidhāvare;

Naḷaggivaṇṇasaṅkāsā, disvā cittaṃ pasādayiṃ.

‘‘Vicinaṃ addasaṃ pupphaṃ, kaṇikāraṃ devagandhikaṃ;

Tīṇi pupphāni ādāya, buddhaseṭṭhamapūjayiṃ.

‘‘Buddhassa ānubhāvena, tīṇi pupphāni me tadā;

Uddhaṃvaṇṭā adhopattā, chāyaṃ kubbanti satthuno.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Tattha me sukataṃ byamhaṃ, kaṇikārīti ñāyati;

Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

‘‘Sahassakaṇḍaṃ satabheṇḍu, dhajālu haritāmayaṃ;

Satasahassaniyyūhā, byamhe pātubhaviṃsu me.

‘‘Soṇṇamayā maṇimayā, lohitaṅkamayāpi ca;

Phalikāpi ca pallaṅkā, yenicchakā yadicchakā.

‘‘Mahārahañca sayanaṃ, tūlikā vikatīyutaṃ;

Uddhalomiñca ekantaṃ, bimbohanasamāyutaṃ.

‘‘Bhavanā nikkhamitvāna, caranto devacārikaṃ;

Yathā icchāmi gamanaṃ, devasaṅghapurakkhato.

‘‘Pupphassa heṭṭhā tiṭṭhāmi, uparicchadanaṃ mama;

Samantā yojanasataṃ, kaṇikārehi chāditaṃ.

‘‘Saṭṭhitūriyasahassāni, sāyaṃ pātaṃ upaṭṭhahuṃ;

Parivārenti maṃ niccaṃ, rattindivamatanditā.

‘‘Tattha naccehi gītehi, tāḷehi vāditehi ca;

Ramāmi khiḍḍā ratiyā, modāmi kāmakāmahaṃ.

‘‘Tattha bhutvā pivitvā ca, modāmi tidase tadā;

Nārīgaṇehi sahito, modāmi byamhamuttame.

‘‘Satānaṃ pañcakkhattuñca, devarajjamakārayiṃ;

Satānaṃ tīṇikkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

‘‘Bhave bhave saṃsaranto, mahābhogaṃ labhāmahaṃ;

Bhoge me ūnatā natthi, buddhapūjāyidaṃ phalaṃ.

‘‘Duve bhave saṃsarāmi, devatte atha mānuse;

Aññaṃ gatiṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Duve kule pajāyāmi, khattiye cāpi brāhmaṇe;

Nīce kule na jānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Hatthiyānaṃ assayānaṃ, sivikaṃ sandamānikaṃ;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

‘‘Dāsīgaṇaṃ dāsagaṇaṃ, nāriyo samalaṅkatā;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

‘‘Koseyyakambaliyāni , khomakappāsikāni ca;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

‘‘Navavatthaṃ navaphalaṃ, navaggarasabhojanaṃ;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

‘‘Imaṃ khāda imaṃ bhuñja, imamhi sayane saya;

Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

‘‘Sabbattha pūjito homi, yaso accuggato mama;

Mahāpakkho sadā homi, abhejjapariso sadā;

Ñātīnaṃ uttamo homi, buddhapūjāyidaṃ phalaṃ.

‘‘Sītaṃ uṇhaṃ na jānāmi, pariḷāho na vijjati;

Atho cetasikaṃ dukkhaṃ, hadaye me na vijjati.

‘‘Suvaṇṇavaṇṇo hutvāna, saṃsarāmi bhavābhave;

Vevaṇṇiyaṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Devalokā cavitvāna, sukkamūlena codito;

Sāvatthiyaṃ pure jāto, mahāsāle suaḍḍhake.

‘‘Pañca kāmaguṇe hitvā, pabbajiṃ anagāriyaṃ;

Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.

‘‘Upasampādayī buddho, guṇamaññāya cakkhumā;

Taruṇo pūjanīyohaṃ, buddhapūjāyidaṃ phalaṃ.

‘‘Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;

Abhiññāpāramippatto, buddhapūjāyidaṃ phalaṃ.

‘‘Paṭisambhidā anuppatto, iddhipādesu kovido;

Dhammesu pāramippatto, buddhapūjāyidaṃ phalaṃ.

‘‘Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Chaḷabhiñño puna hutvā sūlato uṭṭhahitvā parānuddayāya ākāse ṭhatvā pāṭihāriyaṃ dassesi. Mahājano acchariyabbhutacittajāto ahosi. Tāvadevassa vaṇo saṃrūḷhi, so bhikkhūhi, ‘‘āvuso, tādisaṃ dukkhaṃ anubhavanto kathaṃ tvaṃ vipassanaṃ anuyuñjituṃ asakkhī’’ti puṭṭho, ‘‘pageva me, āvuso, saṃsāre ādīnavo, saṅkhārānañca sabhāvo sudiṭṭho, evāhaṃ tādisaṃ dukkhaṃ anubhavantopi asakkhiṃ vipassanaṃ vaḍḍhetvā visesaṃ adhigantu’’nti dassento –

121.

‘‘Natthi koci bhavo nicco, saṅkhārā vāpi sassatā;

Uppajjanti ca te khandhā, cavanti aparāparaṃ.

122.

‘‘Etamādīnavaṃ ñatvā, bhavenamhi anatthiko;

Nissaṭo sabbakāmehi, patto me āsavakkhayo’’ti. –

Imaṃ gāthādvayaṃ abhāsi.

Tattha natthi koci bhavo niccoti kammabhavo upapattibhavo kāmabhavo rūpabhavo arūpabhavo saññībhavo asaññībhavo nevasaññīnāsaññībhavo ekavokārabhavo catuvokārabhavo pañcavokārabhavoti evaṃbhedo, tatthāpi hīno majjhimo ukkaṭṭho dīghāyuko sukhabahulo vomissasukhadukkhoti evaṃvibhāgo yokoci nicco dhuvo thiro apalokiyadhammo natthi taṃ taṃ kāraṇaṃ paṭicca samuppannattā. Yasmā ca etadevaṃ, tasmā saṅkhārā vāpi sassatā natthīti yojanā. Paccayehi saṅkhatattā ‘‘saṅkhārā’’ti laddhanāme hi pañcakkhandhe upādāya bhavasamaññāya saṅkhārāva hutvā sambhūtā jarāmaraṇena ca vipariṇamantīti asassatā vipariṇāmadhammā. Tathā hi te ‘‘saṅkhārā’’ti vuccanti. Tenāha uppajjanti ca te khandhā, cavanti aparāparanti. Te bhavapariyāyena saṅkhārapariyāyena ca vuttā pañcakkhandhā yathāpaccayaṃ aparāparaṃ uppajjanti, uppannā ca jarāya paripīḷitā hutvā cavanti paribhijjantīti attho. Etena ‘‘bhavo, saṅkhārā’’ti ca laddhavohārā pañcakkhandhā udayabbayasabhāvāti dasseti. Yasmā tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa tayopi bhavā ādittaṃ viya saṅkhate ādīnavaṃ dosaṃ pageva vipassanāpaññāya jānitvā aniccalakkhaṇehi diṭṭhā saṅkhārā dukkhānattā vibhūtatarā upaṭṭhahanti, tenāha bhagavā – ‘‘yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā’’ti (saṃ. ni. 3.15).

Yasmā tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa tayopi bhavā ādittaṃ viya agāraṃ sappaṭibhayā upaṭṭhahanti, tasmā āha ‘‘bhavenamhi anatthiko’’ti. Evaṃ pana sabbaso bhavehi vinivattiyamānassa kāmesu apekkhāya lesopi na sambhavatiyeva, tenāha ‘‘nissaṭo sabbakāmehī’’ti, amhīti yojanā. Mānusehi viya dibbehipi kāmehi nivattitacittosmīti attho. Patto me āsavakkhayoti yasmā evaṃ suparimajjitasaṅkhāro bhavesu suparidiṭṭhādīnavo kāmesu ca anāsattamānaso tasmā sūlamatthake nisinnenāpi me mayā patto adhigato āsavakkhayo nibbānaṃ arahattañcāti. Aññehi ca sabrahmacārīhi appattamānasehi tadadhigamāya ussāho karaṇīyoti bhikkhūnaṃ ovādamadāsi.

Uttarattheragāthāvaṇṇanā niṭṭhitā.

2. Piṇḍolabhāradvājattheragāthāvaṇṇanā

Nayidaṃanayenātiādikā āyasmato piṇḍolabhāradvājattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle sīhayoniyaṃ nibbattitvā pabbataguhāyaṃ viharati. Bhagavā tassa anuggahaṃ kātuṃ gocarāya pakkantakāle sayanaguhaṃ pavisitvā nirodhaṃ samāpajjitvā nisīdi. Sīho gocaraṃ gahetvā nivatto guhādvāre bhagavantaṃ disvā haṭṭhatuṭṭho jalajathalajapupphehi pūjaṃ katvā cittaṃ pasādento bhagavato ārakkhatthāya araññe vāḷamige apanetuṃ tīsu velāsu sīhanādaṃ nadanto buddhagatāya satiyā aṭṭhāsi. Yathā paṭhamadivasaṃ, evaṃ sattāhaṃ pūjesi. Bhagavā sattāhaccayena nirodhā vuṭṭhahitvā ‘‘vattissati imassa ettako upanissayo’’ti tassa passantasseva ākāsaṃ pakkhanditvā vihārameva gato. Sīho pālileyyakahatthī viya buddhaviyogadukkhaṃ adhivāsetuṃ asakkonto kālaṃ katvā haṃsavatīnagare mahābhogakule nibbattitvā vayappatto nagaravāsīhi saddhiṃ vihāraṃ gato dhammadesanaṃ sutvā sattāhaṃ mahādānaṃ pavattetvā yāvajīvaṃ puññāni katvā aparāparaṃ devamanussesu saṃsaranto amhākaṃ bhagavato kāle kosambiyaṃ rañño utenassa purohitaputto hutvā nibbatti bhāradvājo nāma nāmena. So vayappatto tayo vede uggahetvā pañca māṇavakasatāni mante vācento mahagghasabhāvena ananurūpācārattā tehi pariccajjanto rājagahaṃ gantvā bhagavato bhikkhusaṅghassa ca lābhasakkāraṃ disvā sāsane pabbajitvā bhojane amattaññū hutvā vicaranto satthārā upāyena mattaññutāya patiṭṭhāpito vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.50.104-109) –

‘‘Migaluddo pure āsiṃ, vipine vicaraṃ tadā;

Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.

‘‘Piyālaphalamādāya, buddhaseṭṭhassadāsahaṃ;

Puññakkhettassa vīrassa, pasanno sehi pāṇibhi.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Chaḷabhiñño pana hutvā ‘‘bhagavato sammukhā yaṃ sāvakehi pattabbaṃ, taṃ mayā patta’’nti, bhikkhusaṅghe ca ‘‘yassa magge vā phale vā kaṅkhā atthi, so maṃ pucchatū’’ti sīhanādaṃ nadi. Tena taṃ bhagavā, ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ sīhanādikānaṃ yadidaṃ piṇḍolabhāradvājo’’ti (a. ni. 1.188, 195) etadagge ṭhapesi. So ekadivasaṃ attano santikaṃ upagataṃ gihikāle sahāyabhūtaṃ macchariṃ micchādiṭṭhibrāhmaṇaṃ anukampamāno tassa dānakathaṃ kathetvā tena ca ‘‘ayaṃ mama dhanaṃ vināsetukāmo’’ti bhakuṭiṃ katvāpi ‘‘tuyhaṃ ekabhattaṃ demī’’ti vutte, ‘‘taṃ saṅghassa dehi mā mayha’’nti saṅghassa pariṇāmesi. Puna brāhmaṇena ‘‘ayaṃ maṃ bahūnaṃ dāpetukāmo’’ti appaccaye pakāsite dutiyadivasaṃ dhammasenāpatinā saṅghagatāya dakkhiṇāya mahapphalabhāvappakāsanena taṃ pasādetvā, ‘‘ayaṃ brāhmaṇo ‘āhāragedhena maṃ dāne nīyojesī’ti maññati, āhārassa pana mayā sabbaso pariññātabhāvaṃ na jānāti, handa naṃ jānāpemī’’ti –

123.

‘‘Nayidaṃ anayena jīvitaṃ, nāhāro hadayassa santiko;

Āhāraṭṭhitiko samussayo, iti disvāna carāmi esanaṃ.

124.

‘‘Paṅkoti hi naṃ avedayuṃ, yāyaṃ vandanapūjanā kulesu;

Sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho’’ti. –

Gāthādvayaṃ abhāsi.

Tattha nayidaṃ anayena jīvitanti idaṃ mama jīvitaṃ anayena añāyena veḷudānapupphadānādianesanāya na hoti jīvitanikantiyā abhāvato. Nāhāro hadayassa santikoti āhāro ca āhariyamāno maggaphalañāṇaṃ viya hadayassa cittassa santikaro na hoti, kevalaṃ pana sajjukaṃ khudāpaṭighātamattaṃ karotīti adhippāyo. Atha vā nāhāro hadayassa santikoti āhāro rasataṇhāvatthu me hadayassa santiko āsatto na hoti rasataṇhāya eva abhāvato. ‘‘Santike’’tipi paṭhanti. Yo hi āhāragiddho lābhasakkārappasuto vicarati, tassa āhāro hadayassa santike nāma abhiṇhaṃ manasikātabbato. Yo pana pariññātāhāro, so tattha pahīnacchandarāgo, na tassāhāro hadayassa santike nāma – ‘‘kathaṃ nu kho labheyya’’ntiādimanasikaraṇasseva abhāvato. Yadi hi jīvitanikanti āhārarasataṇhā ca natthi, atha kasmā piṇḍāya carasīti anuyogaṃ manasi katvā āha ‘‘āhāraṭṭhitiko samussayo, iti disvāna carāmi esana’’nti. Āhāro bhojanaṃ ṭhiti ṭhānaṃ paccayo etassāti āhāraṭṭhitiko. ‘‘Āhārapaṭibaddhavuttiko samussayo kāyo’’iti disvāna evaṃ ñatvā imamatthaṃ buddhiyaṃ ṭhapetvā carāmi esanaṃ, bhikkhāpariyesanaṃ karomīti attho.

Paccayanimittaṃ kulāni upasaṅkamanto tattha vandanapūjanāhi lābhasakkārehi ca bajjhatīti evaṃ mādisesu na cintetabbanti dassento ‘‘paṅko’’tigāthaṃ abhāsi. Tassattho – yā ayaṃ paccayanimittaṃ upagatānaṃ pabbajitānaṃ kulesu gehavāsīsu pavattissati guṇasambhāvanā pūjanā ca, yasmā taṃ abhāvitattānaṃ osīdāpanaṭṭhena malīnabhāvakaraṇena ca paṅko kaddamoti buddhādayo avedayuṃ abbhaññāsuṃ pavedesuṃ vā, tasmā sā sappurisānaṃ bandhāya na hoti sakkārāsāya pageva pahīnattā. Asappurisassa pana sakkārāsā duviññeyyasabhāvatāya pīḷājananato anto tudanato uddharituṃ asakkuṇeyyato ca sukhumaṃ sallaṃ durubbahaṃ. Tato eva tena sakkāro kāpurisena dujjaho durubbaheyyo tassa pahānapaṭipattiyā appaṭipajjanato, sakkārāsāpahānena pahīno hotīti. Taṃ sutvā brāhmaṇo there abhippasanno ahosi.

Piṇḍolabhāradvājattheragāthāvaṇṇanā niṭṭhitā.

3. Valliyattheragāthāvaṇṇanā

Makkaṭo pañcadvārāyantiādikā āyasmato valliyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ kenacideva karaṇīyena araññaṃ gato tattha nāradaṃ nāma paccekasambuddhaṃ rukkhamūle vasantaṃ disvā pasannamānaso naḷehi sālaṃ katvā tiṇehi chādetvā adāsi. Caṅkamanaṭṭhānañcassa sodhetvā vālukā okiritvā adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālassa putto hutvā nibbatti, valliyotissa nāmaṃ ahosi. So vayappatto yobbanamanuppatto indriyavasiko hutvā vicaranto kalyāṇamittasaṃsaggena bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.93-103) –

‘‘Himavantassāvidūre, hārito nāma pabbato;

Sayambhū nārado nāma, rukkhamūle vasī tadā.

‘‘Naḷāgāraṃ karitvāna, tiṇena chādayiṃ ahaṃ;

Caṅkamaṃ sodhayitvāna, sayambhussa adāsahaṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Tattha me sukataṃ byamhaṃ, naḷakuṭikanimmitaṃ;

Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

‘‘Catuddasesu kappesu, devaloke ramiṃ ahaṃ;

Ekasattatikkhattuñca, devarajjamakārayiṃ.

‘‘Catuttiṃsatikkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

‘‘Dhammapāsādamāruyha, sabbākāravarūpamaṃ;

Yadicchakāhaṃ vihare, sakyaputtassa sāsane.

‘‘Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, naḷakuṭiyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā puthujjanakāle attano cittassa rūpādiārammaṇesu yathākāmappavattiyā, idāni ariyamaggena niggahitabhāvassa ca vibhāvanena aññaṃ byākaronto –

125.

‘‘Makkaṭo pañcadvārāyaṃ, kuṭikāyaṃ pasakkiya;

Dvārena anupariyeti, ghaṭṭayanto muhuṃ muhuṃ.

126.

‘‘Tiṭṭha makkaṭa mā dhāvi, na hi te taṃ yathā pure;

Niggahītosi paññāya, neva dūraṃ gamissasī’’ti. – gāthādvayaṃ abhāsi;

Tattha ghaṭṭayantoti attano lolabhāvena rukkhassa aññaṃ sākhaṃ muñcitvā aññassa gahaṇena anekavāraṃ tattha rukkhaṃ cālento phalūpabhogamakkaṭo viya tena tena cakkhādidvārena rūpādiārammaṇesu aññaṃ muñcitvā aññaṃ gaṇhanto cittasantānassa samādānavasena niccalaṃ ṭhātuṃ appadānena abhikkhaṇaṃ ghaṭṭayanto cālento tasmiṃyeva rūpādiārammaṇe anuparivattati yathākāmaṃ vicarati. Vattamānasamīpatāya cettha vattamānavacanaṃ. Evaṃ anupariyanto ca tiṭṭha, makkaṭa, mā dhāvi tvaṃ, cittamakkaṭa, idāni tiṭṭha mā dhāvi, ito paṭṭhāya te dhāvituṃ na sakkā, tasmā na hi te taṃ yathā pūre yasmā taṃ attabhāvagehaṃ pubbe viya na te sevitaṃ pihitadvārabhāvato, kiñca niggahītosi paññāya sayañca idāni maggapaññāya kilesābhisaṅkhārasaṅkhātānaṃ pādānaṃ chedanena accantikaṃ niggahaṃ pattosi, tasmā neva dūraṃ gamissasi ito attabhāvato dūraṃ dutiyādiattabhāvaṃ neva gamissasi yāvacarimakacittaṃ eva te gamananti dasseti. ‘‘Neto dūra’’ntipi pāṭho, so evattho.

Valliyattheragāthāvaṇṇanā niṭṭhitā.

4. Gaṅgātīriyattheragāthāvaṇṇanā

Tiṇṇaṃ me tālapattānantiādikā āyasmato gaṅgātīriyattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto sāsane abhippasanno hutvā bhikkhusaṅghassa pānīyamadāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa gahapatissa putto hutvā nibbatti, ‘‘datto’’tissa nāmaṃ ahosi. So vayappatto gharāvāsaṃ vasanto agamanīyaṭṭhānabhāvaṃ ajānitvā vītikkamaṃ katvā puna agamanīyaṭṭhānabhāvaṃ ñatvā saṃvegajāto pabbajitvā taṃ kammaṃ jigucchitvā lūkhapaṭipattiṃ anutiṭṭhanto paṃsukūlacīvaraṃ chavasittasadisaṃ mattikāpattañca gahetvā gaṅgātīre tīhi tālapattehi kuṭikaṃ katvā vihāsi, tenevassa gaṅgātīriyoti samaññā ahosi. So ‘‘arahattaṃ appatvā na kenaci sallapissāmī’’ti cittaṃ adhiṭṭhāya paṭhamaṃ saṃvaccharaṃ tuṇhībhūto vacībhedaṃ akarontova vihāsi. Dutiye saṃvacchare gocaragāme aññatarāya itthiyā ‘‘mūgo nu kho no’’ti vīmaṃsitukāmāya patte khīraṃ āsiñcantiyā hatthavihāre katepi okirite, ‘‘alaṃ, bhaginī’’ti vācaṃ nicchari. Tatiye pana saṃvacchare antaravasseva ghaṭayanto vāyamanto arahattaṃ pāpuṇi, tena vuttaṃ apadāne (apa. thera 2.50.51-56) –

‘‘Padumuttarabuddhassa , bhikkhusaṅghe anuttare;

Pasannacitto sumano, pānīghaṭamapūrayiṃ.

‘‘Pabbatagge dumagge vā, ākāse vātha bhūmiyaṃ;

Yadā pānīyamicchāmi, khippaṃ nibbattate mama.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahā pana hutvā attano pubbabhāgapaṭipattiyā vibhāvanamukhena aññaṃ byākaronto –

127.

‘‘Tiṇṇaṃ me tālapattānaṃ, gaṅgātīre kuṭī katā;

Chavasittova me patto, paṃsukūlañca cīvaraṃ.

128.

‘‘Dvinnaṃ antaravassānaṃ, ekā vācā me bhāsitā;

Tatiye antaravassamhi, tamokhandho padālito’’ti. – gāthādvayaṃ abhāsi;

Tattha tiṇṇaṃ me tālapattānaṃ, gaṅgātīre kuṭī katāti tālarukkhato pahitehi tīhi tālapaṇṇehi mayhaṃ vassanapariharaṇatthaṃ gaṅgāya nadiyā tīre kuṭikā katā. Tena attano senāsanasantosaṃ dasseti. Vuttañhi dhammasenāpatinā –

‘‘Pallaṅkena nisinnassa, jaṇṇuke nābhivassati;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 985; mi. pa. 6.1.1);

‘‘Tālapattīna’’ntipi pāṭho, so evattho. Chavasittova me pattoti mayhaṃ patto chavasittasadiso, matānaṃ khīrasecanakuṇḍasadisoti attho . Paṃsukūlañca cīvaranti cīvarañca me antaramaggasusānādīsu chaḍḍitanantakehi kataṃ paṃsukūlaṃ. Padadvayena parikkhārasantosaṃ dasseti.

Dvinnaṃantaravassānanti dvīsu antaravassesu pabbajitato arahattamappattasaṃvaccharesu. Ekā vācā me bhāsitāti ekā, ‘‘alaṃ, bhaginī’’ti khīrapaṭikkhepavācā eva mayā vuttā, añño tattha vacībhedo nāhosi. Tena ukkaṃsagataṃ kāyavacīsaṃyamaṃ dasseti. Tatiye antaravassamhīti tatiyassa saṃvaccharassa abbhantare, tasmiṃ aparipuṇṇeyeva. Tamokhandho padālitoti aggamaggena tamokhandho bhinno, avijjānusayo samucchinnoti attho. Tena tadekaṭṭhatāya sabbakilesānaṃ anavasesappahānaṃ vadati.

Gaṅgātīriyattheragāthāvaṇṇanā niṭṭhitā.

5. Ajinattheragāthāvaṇṇanā

Api ce hoti tevijjotiādikā āyasmato ajinattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto buddhasuññe loke kulagehe nibbattitvā viññutaṃ patto kenacideva karaṇīyena araññaṃ gato tattha sucintitaṃ nāma paccekasambuddhaṃ ābādhena pīḷitaṃ nisinnaṃ disvā upasaṅkamitvā vanditvā bhesajjatthāya pasannamānaso ghatamaṇḍaṃ adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa daliddabrāhmaṇassa gehe paṭisandhiṃ gaṇhi. Taṃ vijāyanakāle ajinacammena sampaṭicchiṃsu. Tenassa ajinotveva nāmaṃ akaṃsu. So bhogasaṃvattaniyassa kammassa akatattā daliddakule nibbatto vayappattopi appannapānabhojano hutvā vicaranto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.43.78-87) –

‘‘Sucintitaṃ bhagavantaṃ, lokajeṭṭhaṃ narāsabhaṃ;

Upaviṭṭhaṃ mahāraññaṃ, vātābādhena pīḷitaṃ.

‘‘Disvā cittaṃ pasādetvā, ghatamaṇḍamupānayiṃ;

Katattā ācitattā ca, gaṅgā bhāgīrathī ayaṃ.

‘‘Mahāsamuddā cattāro, ghataṃ sampajjare mama;

Ayañca pathavī ghorā, appamāṇā asaṅkhiyā.

‘‘Mama saṅkappamaññāya, bhavate madhusakkarā;

Cātuddīpā ime rukkhā, pādapā dharaṇīruhā.

‘‘Mama saṅkappamaññāya, kapparukkhā bhavanti te;

Paññāsakkhattuṃ devindo, devarajjamakārayiṃ.

‘‘Ekapaññāsakkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

‘‘Catunnavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ghatamaṇḍassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvāpi purimakammanissandena appalābhī appaññātova ahosi. Uddesabhattasalākabhattānipi lāmakāneva pāpuṇanti. Kammaphaleneva ca naṃ puthujjanā bhikkhū sāmaṇerā ca ‘‘appaññāto’’ti avamaññanti. Thero te bhikkhū saṃvejento –

129.

‘‘Api ce hoti tevijjo, maccuhāyī anāsavo;

Appaññātoti naṃ bālā, avajānanti ajānatā.

130.

‘‘Yo ca kho annapānassa, lābhī hotīdha puggalo;

Pāpadhammopi ce hoti, so nesaṃ hoti sakkato’’ti. –

Gāthādvayaṃ abhāsi.

Tattha apīti sambhāvane nipāto. Ceti parikappane. Hotīti bhavati. Tisso vijjā etassāti tevijjo. Maccuṃ pajahatīti maccuhāyī. Kāmāsavādīnaṃ abhāvena anāsavo. Idaṃ vuttaṃ hoti – dibbacakkhuñāṇaṃ pubbenivāsañāṇaṃ āsavakkhayañāṇanti imāsaṃ tissannaṃ vijjānaṃ adhigatattā tevijjo tato eva sabbaso kāmāsavādīnaṃ parikkhīṇattā anāsavo āyatiṃ punabbhavassa aggahaṇato maraṇābhāvena maccuhāyī yadipi hoti, evaṃ santepi appaññātoti naṃ bālā avajānanti yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, taṃ sadatthaṃ anupāpuṇitvā ṭhitampi naṃ uttamaṃ purisaṃ ‘‘dhutavādo bahussuto dhammakathiko’’ti uppannalābhassa abhāvato ‘‘na paññāto na pākaṭo’’ti bālā dummedhapuggalā avajānanti, kasmā? Ajānatā ajānanakāraṇā guṇānaṃ ajānanameva tattha kāraṇanti dasseti.

Yathā ca guṇānaṃ ajānanato bālā lābhagarutāya sambhāvanīyampi avajānanti, evaṃ guṇānaṃ ajānanato lābhagarutāya evaṃ avajānitabbampi sambhāventīti dassento dutiyaṃ gāthaṃ āha. Tattha yoti aniyamavacanaṃ. Ca-saddo byatireke, tena yathāvuttapuggalato imassa puggalassa vuccamānaṃyeva visesaṃ janeti. Khoti avadhāraṇe. Annapānassāti nidassanamattaṃ. Lābhīti lābhavā. Idhāti imasmiṃ loke. Jarāmaraṇehi tassa tassa sattāvāsassa pūraṇato galanato ca puggalo. Pāpadhammoti lāmakadhammo. Ayañhettha attho – yo pana puggalo cīvarādipaccayamattasseva lābhī hoti, na jhānādīnaṃ, so pāpicchatāya dussīlabhāvena hīnadhammopi samāno idha imasmiṃ loke bālānaṃ lābhagarutāya sakkato garukato hotīti.

Ajinattheragāthāvaṇṇanā niṭṭhitā.

6. Meḷajinattheragāthāvaṇṇanā

Yadāhaṃdhammamassosintiādikā āyasmato meḷajinattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sumedhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ piṇḍāya gacchantaṃ disvā pasannamānaso madhuraṃ āmodaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde bārāṇasiyaṃ khattiyakule nibbattitvā meḷajinoti laddhanāmo vijjāsippesu nipphattiṃ gato paṇḍito byatto disāsu pākaṭo ahosi. So bhagavati bārāṇasiyaṃ isipatane viharante vihāraṃ gantvā satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā tadaheva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.57-62) –

‘‘Sahassaraṃsī bhagavā, sayambhū aparājito;

Vivekā vuṭṭhahitvāna, gocarāyābhinikkhami.

‘‘Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;

Pasannacitto sumano, avaṭaṃ adadiṃ phalaṃ.

‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā aparabhāge bhikkhūhi, ‘‘āvuso, kiṃ tayā uttarimanussadhammo adhigato’’ti puṭṭho sīhanādaṃ nadanto –

131.

‘‘Yadāhaṃ dhammamassosiṃ, bhāsamānassa satthuno;

Na kaṅkhamabhijānāmi, sabbaññū aparājite.

132.

‘‘Satthavāhe mahāvīre, sārathīnaṃ varuttame;

Magge paṭipadāyaṃ vā, kaṅkhā mayhaṃ na vijjatī’’ti. – gāthādvayaṃ abhāsi;

Tattha yadāti yasmiṃ kāle. Ahanti attānaṃ niddisati. Dhammanti catusaccadhammaṃ. Assosinti suṇiṃ. Satthunoti diṭṭhadhammikādiatthehi veneyyānaṃ sāsanaṭṭhena satthuno. Kaṅkhanti saṃsayaṃ. Saṅkhatamasaṅkhatañca anavasesato jānanaṭṭhena sabbaññū. Kutocipi parājitā bhāvena aparājite. Veneyyasattānaṃ saṃsārakantārato nibbānaṃ paṭivāhanaṭṭhena satthavāhe. Idaṃ vuttaṃ hoti – yato pabhuti ahaṃ satthuno dhammaṃ desentassa catusaccadhammaṃ assosiṃ sotadvārānusārena upadhāresiṃ upalabhiṃ, tato paṭṭhāya anavasesasaṅkhatāsaṅkhatasammutidhammānaṃ sayambhūñāṇena jānanato sabbaññū anāvaraṇadassāvimhi, pañcannampi mārānaṃ abhibhavanato tehi aparājitattā sadevake loke appaṭihatadhammacakkattā ca aparājite, veneyyasattānaṃ lobhakantārādito vāhanaṭṭhena satthavāhe, mahāvikkantatāya mahāvīre, aññehi duddamānaṃ purisadammānaṃ saraṇato accantikena damathena damanato sārathīnaṃ pavarabhūte uttame sammāsambuddhe , ‘‘buddho nu kho no nu kho’’ti kaṅkhaṃ nābhijānāmi aparappaccayabhāvato. Tathārūpe desite ariyamagge tadupādāyabhūtāya ca sīlādipaṭipadāya ‘‘niyyāniko nu kho na nu kho’’ti kaṅkhā vicikicchā na vijjati natthīti. Ettha ca ariyadhamme saṃsayābhāvakathanena ariyasaṅghepi saṃsayābhāvo kathitoyevāti daṭṭhabbaṃ tattha patiṭṭhitassa anaññathābhāvatoti.

Meḷajinattheragāthāvaṇṇanā niṭṭhitā.

7. Rādhattheragāthāvaṇṇanā

Yathā agāraṃ ducchannantiādikā āyasmato rādhattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto vihāraṃ gantvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno satthārā ekaṃ bhikkhuṃ paṭibhāneyyakānaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā sayaṃ taṃ ṭhānantaraṃ patthetvā mahādānaṃ pavattesi. Satthu uḷārañca pūjaṃ akāsi. So evaṃ katapaṇidhāno tato cuto tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya gacchantaṃ disvā pasannamānaso madhurāni ambaphalānī adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto amhākaṃ bhagavato kāle rājagahe brāhmaṇakule nibbattitvā rādhoti laddhanāmo vayappatto hutvā gharāvāsaṃ vasanto mahallakakāle puttadārehi apasādito, ‘‘kiṃ me gharāvāsena, pabbajissāmī’’ti vihāraṃ gantvā there bhikkhū upasaṅkamitvā pabbajjaṃ yācitvā tehi ‘‘ayaṃ brāhmaṇo jiṇṇo na sakkoti vattapaṭivattaṃ pūretu’’nti paṭikkhitto satthu santikaṃ gantvā attano ajjhāsayaṃ pavedetvā satthārā upanissayasampattiṃ oloketvā āṇattena dhammasenāpatinā pabbājito vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.63-67) –

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Rathiyaṃ paṭipajjantaṃ, pādaphalaṃ adāsahaṃ.

‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā satthu santikāvacaro hutvā vicaranto satthu dhammadesanāpaṭibhānassa paccayabhūtānaṃ paṭibhānajānanakānaṃ aggo jāto. Therassa hi diṭṭhisamudācārañca āgamma dasabalassa navanavā dhammadesanā paṭibhāti. Tenāha bhagavā – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ paṭibhāneyyakānaṃ yadidaṃ rādho’’ti (a. ni. 1.219, 233). So ekadivasaṃ ‘‘ime sattā abhāvanāya rāgena abhibhuyyanti, bhāvanāya sati taṃ natthī’’ti bhāvanaṃ thomento ‘‘yathā agāra’’ntiādinā gāthādvayamāha.

133-4. Tattha agāranti yaṃkiñci gehaṃ. Ducchannanti viraḷacchannaṃ chiddāvachiddaṃ. Samativijjhatīti vassavuṭṭhi vinivijjhati. Abhāvitanti taṃ agāraṃ vuṭṭhi viya bhāvanāya rahitattā abhāvitaṃ cittaṃ. Rāgo samativijjhatīti na kevalaṃ rāgova dosamohamānādayopi sabbakilesā tathārūpaṃ cittaṃ ativijjhantiyeva. Subhāvitanti samathavipassanābhāvanāhi suṭṭhu bhāvitaṃ, evarūpaṃ cittaṃ succhannaṃ gehaṃ vuṭṭhi viya rāgādayo kilesā ativijjhituṃ na sakkontīti.

Rādhattheragāthāvaṇṇanā niṭṭhitā.

8. Surādhattheragāthāvaṇṇanā

Khīṇāhi mayhaṃ jātītiādikā āyasmato surādhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso mātuluṅgaphalaṃ adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde anantaraṃ vuttassa rādhattherassa kaniṭṭho hutvā nibbatti, surādhotissa nāmaṃ ahosi. So jeṭṭhabhātari rādhe pabbajite sayampi pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.68-72) –

‘‘Kaṇikāraṃva jalitaṃ, puṇṇamāyeva candimaṃ;

Jalantaṃ dīparukkhaṃva, addasaṃ lokanāyakaṃ.

‘‘Mātuluṅgaphalaṃ gayha, adāsiṃ satthuno ahaṃ;

Dakkhiṇeyyassa vīrassa, pasanno sehi pāṇibhi.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā sāsanassa niyyānikabhāvadassanatthaṃ aññaṃ byākaronto ‘‘khīṇā hī mayha’’ntiādinā gāthādvayamāha.

135-6. Tattha khīṇāti khayaṃ pariyosānaṃ gatā. Jātīti bhavo bhavanibbatti vā. Vusitaṃ jinasāsananti jinassa sammāsambuddhassa sāsanaṃ maggabrahmacariyaṃ vuṭṭhaṃ parivuṭṭhaṃ. Pahīno jālasaṅkhātoti sattasantānassa ottharaṇato nissarituṃ appadānato ca ‘‘jālasaṅkhāto’’ti ca laddhanāmā diṭṭhi avijjā ca pahīnā maggena samucchinnā. Bhavanetti samūhatāti kāmabhavādikassa bhavassa nayanato pavattanato bhavanettisaññitā taṇhā samugghāṭitā. Yassatthāya pabbajitoti yassa atthāya yadatthaṃ ahaṃ agārasmā gehato anagāriyaṃ pabbajjaṃ pabbajito upagato. So sabbesaṃ orambhāgiyuddhambhāgiyappabhedānaṃ saṃyojanānaṃ bandhanānaṃ khayabhūto attho nibbānasaṅkhāto paramattho arahattasaṅkhāto sadattho ca mayā anuppatto adhigatoti attho.

Surādhattheragāthāvaṇṇanā niṭṭhitā.

9. Gotamattheragāthāvaṇṇanā

Sukhaṃsupantīti āyasmato gotamattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ disvā pasannamānaso āmodaphalamadāsi. Tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā gotamoti laddhanāmo sattavassikakāle upanayanaṃ katvā ratanabhikkhaṃ caritvā sahassaṃ labhitvā taṃ tādise ṭhāne ṭhapetvā vataṃ caranto soḷasasattarasavassuddesikakāle akalyāṇamittehi kāmesu parinīyamāno ekissā rūpūpajīviniyā taṃ sahassabhaṇḍikaṃ datvā brahmacariyavināsaṃ patvā tāya cassa brahmacārirūpaṃ disvā virattākāre dassite ekarattivāseneva nibbinnarūpo attano brahmacariyanivāsaṃ dhanajāniñca saritvā ‘‘ayuttaṃ mayā kata’’nti vippaṭisārī ahosi. Satthā tassa hetusampattiṃ cittācārañca ñatvā tassa āsannaṭṭhāne attānaṃ dassesi. So satthāraṃ disvā pasannamānaso upasaṅkami, tassa bhagavā dhammaṃ desesi. So dhammaṃ sutvā paṭiladdhasaddho pabbajanto khuraggeyeva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.80-84) –

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Rathiyaṃ paṭipajjantaṃ, āmodamadadiṃ phalaṃ.

‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā jhānasukhena phalasukhena vītināmentaṃ eko gihisahāyo upagantvā, ‘‘āvuso, tayā ratanabhikkhāya laddhaṃ pabbajanto kiṃ akāsī’’ti pucchi. Taṃ sutvā thero ‘‘idaṃ nāma kata’’nti anācikkhitvā mātugāme dosaṃ pakāsetvā attano vītarāgabhāvena aññaṃ byākaronto ‘‘sukhaṃ supantī’’tiādinā gāthādvayamāha.

137. Tattha sukhaṃ supanti munayo, ye itthīsu na bajjhareti ye itthīsu visayabhūtāsu nimittabhūtāsu vā rāgabandhanena na bajjhanti, te munayo tapassino saṃyatindriyā sukhaṃ supanti sukhaṃ viharanti, natthi tesaṃ dukkhanti adhippāyo. ‘‘Supantī’’ti hi nidassanamattametaṃ. Sadā verakkhitabbāsūti ekaṃsena sabbakālaṃ rakkhitabbāsu. Itthiyo hi sattabhūmike nippurise pāsāde uparibhūmiyaṃ vasāpetvāpi, kucchiyaṃ pakkhipitvāpi na sakkā rakkhituṃ, tasmā tā kiṭṭhādigāviyo viya sabbakālaṃ rakkhaṇīyā honti. Bahucittatāya vā sāmikena vatthālaṅkārānuppadānādinā cittaññathattato sabbakālaṃ rakkhitabbā. Sarīrasabhāvaṃ vā mālāgandhādīhi paṭicchādanavasena rakkhitabbacittatāya rakkhitabbāti. Yāsu saccaṃ sudullabhanti yāsu saccavacanaṃ laddhuṃ na sakkā, itthiyo hi aggimpi pavisanti, visampi khādanti, satthampi āharanti, ubbandhitvāpi kālaṃ karonti, na pana sacce ṭhātuṃ sakkonti. Tasmā evarūpā itthiyo vajjetvā ṭhitā munayo sukhitā vatāti dasseti.

138. Idāni yassa appahīnattā evarūpāsu itthīsupi bajjhanti, tassa kāmassa attano suppahīnataṃ accantaniṭṭhitatañca dassento dutiyaṃ gāthamāha. Vadhaṃ carimha te kāmāti ambho kāma, tava vadhaṃ accantasamucchedaṃ ariyamaggena carimha, ‘‘vadhaṃ carimhase’’tipi pāṭho, vadhāya pahānāya maggabrahmacariyaṃ acarimhāti attho. Anaṇā dāni te mayanti idāni aggamaggapattito paṭṭhāya iṇabhāvakarāya pahīnattā kāma te anaṇā mayaṃ, na tuyhaṃ iṇaṃ dhārema. Avītarāgo hi rāgassa vase vattanato tassa iṇaṃ dhārento viya hoti, vītarāgo pana taṃ atikkamitvā paramena cittissariyena samannāgato. Anaṇattā eva gacchāma dāni nibbānaṃ, yattha gantvā na socati yasmiṃ nibbāne gamanahetu sabbaso sokahetūnaṃ abhāvato na socati, taṃ anupādisesanibbānameva idāni gacchāma anupāpuṇāmāti attho.

Gotamattheragāthāvaṇṇanā niṭṭhitā.

10. Vasabhattheragāthāvaṇṇanā

Pubbe hanati attānanti āyasmato vasabhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto buddhasuññe loke brāhmaṇakule nibbattitvā vayappatto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gantvā nekkhammajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā cuddasasahassatāpasaparivāro himavantassa avidūre samagge nāma pabbate assamaṃ kāretvā vasanto jhānābhiññāyo nibbattetvā tāpasānaṃ ovādānusāsaniyo dento ekadivasaṃ evaṃ cintesi – ‘‘ahaṃ kho dāni imehi tāpasehi sakkato garukato pūjito viharāmi, mayā pana pūjetabbo na upalabbhati, dukkho kho panāyaṃ loke yadidaṃ agaruvāso’’ti. Evaṃ pana cintetvā purimabuddhesu katādhikāratāya purimabuddhānaṃ cetiye attanā kataṃ pūjāsakkāraṃ anussaritvā ‘‘yaṃnūnāhaṃ purimabuddhe uddissa pulinacetiyaṃ katvā pūjaṃ kareyya’’nti haṭṭhatuṭṭho iddhiyā pulinathūpaṃ suvaṇṇamayaṃ māpetvā suvaṇṇamayādīhi tisahassamattehi pupphehi devasikaṃ pūjaṃ karonto yāvatāyukaṃ puññāni katvā aparihīnajjhāno kālaṃ katvā brahmaloke nibbatto. Tatthapi yāvatāyukaṃ ṭhatvā tato cuto tāvatiṃse nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ licchavirājakule nibbattitvā vasabhoti laddhanāmo vayappatto bhagavato vesāligamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.57-92) –

‘‘Himavantassāvidūre, samaggo nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

‘‘Nārado nāma nāmena, jaṭilo uggatāpano;

Catuddasasahassāni, sissā paricaranti maṃ.

‘‘Paṭisallīnako santo, evaṃ cintesahaṃ tadā;

Sabbo jano maṃ pūjeti, nāhaṃ pūjemi kiñcanaṃ.

‘‘Na me ovādako atthi, vattā koci na vijjati;

Anācariyupajjhāyo, vane vāsaṃ upemahaṃ.

‘‘Upāsamāno yamahaṃ, garucittaṃ upaṭṭhahe;

So me ācariyo natthi, vanavāso niratthako.

‘‘Āyāgaṃ me gavesissaṃ, garuṃ bhāvaniyaṃ tathā;

Sāvassayo vasissāmi, na koci garahissati.

‘‘Uttānakūlā nadikā, supatitthā manoramā;

Saṃsuddhapulinākiṇṇā, avidūre mamassamaṃ.

‘‘Nadiṃ amarikaṃ nāma, upagantvānahaṃ tadā;

Saṃvaḍḍhayitvā pulinaṃ, akaṃ pulinacetiyaṃ.

‘‘Ye te ahesuṃ sambuddhā, bhavantakaraṇā munī;

Tesaṃ etādiso thūpo, taṃ nimittaṃ karomahaṃ.

‘‘Karitvā pulinaṃ thūpaṃ, sovaṇṇaṃ māpayiṃ ahaṃ;

Soṇṇakiṅkaṇipupphāni, sahasse tīṇi pūjayiṃ.

‘‘Sāyapātaṃ namassāmi, vedajāto katañjalī;

Sammukhā viya sambuddhaṃ, vandiṃ pulinacetiyaṃ.

‘‘Yadā kilesā jāyanti, vitakkā gehanissitā;

Sarāmi sukataṃ thūpaṃ, paccavekkhāmi tāvade.

‘‘Upanissāya viharaṃ, satthavāhaṃ vināyakaṃ;

Kilese saṃvaseyyāsi, na yuttaṃ tava mārisa.

‘‘Saha āvajjite thūpe, gāravaṃ hoti me tadā;

Kuvitakke vinodesiṃ, nāgo tuttaṭṭito yathā.

‘‘Evaṃ viharamānaṃ maṃ, maccurājābhimaddatha;

Tattha kālaṅkato santo, brahmalokamagacchahaṃ.

‘‘Yāvatāyuṃ vasitvāna, tidive upapajjahaṃ;

Asītikkhattuṃ devindo, devarajjamakārayiṃ.

‘‘Satānaṃ tīṇikkhattuñca, cakkavattī ahosahaṃ;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

‘‘Soṇṇakiṅkaṇipupphānaṃ, vipākaṃ anubhomahaṃ;

Dhātīsatasahassāni, parivārenti maṃ bhave.

‘‘Thūpassa pariciṇṇattā, rajojallaṃ na limpati;

Gatte sedā na muccanti, suppabhāso bhavāmahaṃ.

‘‘Aho me sukato thūpo, sudiṭṭhāmarikā nadī;

Thūpaṃ katvāna pulinaṃ, pattomhi acalaṃ padaṃ.

‘‘Kusalaṃ kattukāmena, jantunā sāragāhinā;

Natthi khettaṃ akhettaṃ vā, paṭipattīva sādhakā.

‘‘Yathāpi balavā poso, aṇṇavaṃtaritussahe;

Parittaṃ kaṭṭhamādāya, pakkhandeyya mahāsaraṃ.

‘‘Imāhaṃ kaṭṭhaṃ nissāya, tarissāmi mahodadhiṃ;

Ussāhena vīriyena, tareyya udadhiṃ naro.

‘‘Tatheva me kataṃ kammaṃ, parittaṃ thokakañca yaṃ;

Taṃ kammaṃ upanissāya, saṃsāraṃ samatikkamiṃ.

‘‘Pacchime bhave sampatte, sukkamūlena codito;

Sāvatthiyaṃ pure jāto, mahāsāle suaḍḍhake.

‘‘Saddhā mātā pitā mayhaṃ, buddhassa saraṇaṃ gatā;

Ubho diṭṭhapadā ete, anuvattanti sāsanaṃ.

‘‘Bodhipapaṭikaṃ gayha, soṇṇathūpamakārayuṃ;

Sāyapātaṃ namassanti, sakyaputtassa sammukhā.

‘‘Uposathamhi divase, soṇṇathūpaṃ vinīharuṃ;

Buddhassa vaṇṇaṃ kittentā, tiyāmaṃ vītināmayuṃ.

‘‘Saha disvānahaṃ thūpaṃ, sariṃ pulinacetiyaṃ;

Ekāsane nisīditvā, arahattamapāpuṇiṃ.

‘‘Gavesamāno taṃ vīraṃ, dhammasenāpatiddasaṃ;

Agārā nikkhamitvāna, pabbajiṃ tassa santike.

‘‘Jātiyā sattavassena, arahattamapāpuṇiṃ;

Upasampādayī buddho, guṇamaññāya cakkhumā.

‘‘Dārakeneva santena, kiriyaṃ niṭṭhitaṃ mayā;

Kataṃ me karaṇīyajja, sakyaputtassa sāsane.

‘‘Sabbaverabhayātīto, sabbasaṅgātigo isi;

Sāvako te mahāvīra, soṇṇathūpassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā dāyakānuggahaṃ karonto tehi upanīte paccaye na paṭikkhipati, yathāladdheyeva paribhuñjati. Taṃ puthujjanā ‘‘ayaṃ kāyadaḷhibahulo arakkhitacitto’’ti maññamānā avamaññanti. Thero taṃ agaṇentova viharati. Tassa pana avidūre aññataro kuhakabhikkhu pāpiccho samāno appiccho viya santuṭṭho viya attānaṃ dassento lokaṃ vañcento viharati. Mahājano taṃ arahantaṃ viya sambhāveti. Athassa sakko devānamindo taṃ pavattiṃ ñatvā theraṃ upasaṅkamitvā, ‘‘bhante, kiṃ nāma kuhako karotī’’ti pucchi. Thero pāpicchaṃ garahanto –

139.

‘‘Pubbe hanati attānaṃ, pacchā hanati so pare;

Suhataṃ hanti attānaṃ, vītaṃseneva pakkhimā.

140.

‘‘Na brāhmaṇo bahivaṇṇo, antovaṇṇo hi brāhmaṇo;

Yasmiṃ pāpāni kammāni, sa ve kaṇho sujampatī’’ti. – gāthādvayamāha;

Tattha pubbe hanati attānanti kuhakapuggalo attano kuhakavuttiyā lokaṃ vañcento pāpicchatādīhi pāpadhammehi paṭhamameva attānaṃ hanati, attano kusalakoṭṭhāsaṃ vināseti. Pacchā hanati so pareti so kuhako paṭhamaṃ tāva vuttanayena attānaṃ hantvā pacchā pare yehi ‘‘ayaṃ bhikkhu pesalo ariyo’’ti vā sambhāventehi kārā katā, te hanati tesaṃ kārāni attani katāni amahapphalāni katvā paccayavināsanena vināseti. Satipi kuhakassa ubhayahanane attahanane pana ayaṃ visesoti dassento āha suhataṃ hanti attānanti. So kuhako attānaṃ hananto suhataṃ katvā hanti vināseti, yathā kiṃ? Vītaṃseneva pakkhimāti, vītaṃsoti dīpakasakuṇo, tena. Pakkhimāti sākuṇiko. Yathā tena vītaṃsasakuṇena aññe sakuṇe vañcetvā hananto attānaṃ idha lokepi hanati viññugarahasāvajjasabhāvādinā, samparāyaṃ pana duggatiparikkilesena hanatiyeva, na pana te sakuṇe pacchā hantuṃ sakkoti, evaṃ kuhakopi kohaññena lokaṃ vañcetvā idha lokepi attānaṃ hanati vippaṭisāraviññugarahādīhi, paralokepi duggatiparikkilesehi, na pana te paccayadāyake apāyadukkhaṃ pāpeti. Apica kuhako dakkhiṇāya amahapphalabhāvakaraṇeneva dāyakaṃ hanatīti vutto, na nipphalabhāvakaraṇena. Vuttañhetaṃ bhagavatā – ‘‘dussīlassa manussabhūtassa dānaṃ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā’’ti (ma. ni. 3.379). Tenāha ‘‘suhataṃ hanti attāna’’nti.

Evaṃ bāhiraparimajjanamatte ṭhitā puggalā suddhā nāma na honti, abbhantarasuddhiyā eva pana suddhā hontīti dassento ‘‘na brāhmaṇo’’ti dutiyaṃ gāthamāha. Tassattho – iriyāpathasaṇṭhapanādibahisampattimattena brāhmaṇo na hoti. Sampattiattho hi idha vaṇṇa-saddo. Abbhantare pana sīlādisampattiyā brāhmaṇo hoti, ‘‘bāhitapāpo brāhmaṇo’’ti katvā. Tasmā ‘‘yasmiṃ pāpāni lāmakāni kammāni saṃvijjanti, ekaṃsena so kaṇho nihīnapuggalo’’ti sujampati, devānaminda, jānāhi. Taṃ sutvā sakko kuhakabhikkhuṃ tajjetvā ‘‘dhamme vattāhī’’ti ovaditvā sakaṭṭhānameva gato.

Vasabhattheragāthāvaṇṇanā niṭṭhitā.

Dukanipāte paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Mahācundattheragāthāvaṇṇanā

Sussūsāti āyasmato mahācundattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kumbhakārakule nibbattitvā viññutaṃ patto kumbhakārakammena jīvanto ekadivasaṃ satthāraṃ disvā pasannamānaso ekaṃ mattikāpattaṃ svābhisaṅkhataṃ katvā bhagavato adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe nālakagāme rūpasāriyā brāhmaṇiyā putto sāriputtattherassa kaniṭṭhabhātā hutvā nibbatti, cundotissa nāmaṃ ahosi. So vayappatto dhammasenāpatiṃ anupabbajitvā taṃ nissāya vipassanaṃ paṭṭhapetvā ghaṭento vāyamanto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.51.39-50) –

‘‘Nagare haṃsavatiyā, kumbhakāro ahosahaṃ;

Addasaṃ virajaṃ buddhaṃ, oghatiṇṇamanāsavaṃ.

‘‘Sukataṃ mattikāpattaṃ, buddhaseṭṭhassadāsahaṃ;

Pattaṃ datvā bhagavato, ujubhūtassa tādino.

‘‘Bhave nibbattamānohaṃ, soṇṇathāle labhāmahaṃ;

Rūpimaye ca sovaṇṇe, taṭṭike ca maṇīmaye.

‘‘Pātiyo paribhuñjāmi, puññakammassidaṃ phalaṃ;

Yasānañca dhanānañca, aggabhūto ca homahaṃ.

‘‘Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;

Sammādhāraṃ pavecchante, phalaṃ toseti kassakaṃ.

‘‘Tathevidaṃ pattadānaṃ, buddhakhettamhi ropitaṃ;

Pītidhāre pavassante, phalaṃ maṃ tosayissati.

‘‘Yāvatā khettā vijjanti, saṅghāpi ca gaṇāpi ca;

Buddhakhettasamo natthi, sukhado sabbapāṇinaṃ.

‘‘Namo te purisājañña, namo te purisuttama;

Ekapattaṃ daditvāna, pattomhi acalaṃ padaṃ.

‘‘Ekanavutito kappe, yaṃ pattamadadiṃ tadā;

Duggatiṃ nābhijānāmi, pattadānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Chaḷabhiñño pana hutvā attanā paṭiladdhasampattiyā kāraṇabhūtaṃ garūpanissayaṃ vivekavāsañca kittento –

141.

‘‘Sussūsā sutavaddhanī, sutaṃ paññāya vaddhanaṃ;

Paññāya atthaṃ jānāti, ñāto attho sukhāvaho.

142.

‘‘Sevetha pantāni senāsanāni, careyya saṃyojanavippamokkhaṃ;

Sace ratiṃ nādhigaccheyya tattha, saṅghe vase rakkhitatto satīmā’’ti. –

Gāthādvayaṃ abhāsi.

Tattha sussūsāti sotabbayuttassa sabbasutassa sotumicchā, garusannivāsopi. Diṭṭhadhammikādibhedañhi atthaṃ sotumicchantena kalyāṇamitte upasaṅkamitvā vattakaraṇena payirupāsitvā yadā te payirupāsanāya ārādhitacittā kañci upanisīditukāmā honti, atha ne upanisīditvā adhigatāya sotumicchāya ohitasotena sotabbaṃ hotīti garusannivāsopi sussūsāhetutāya ‘‘sussūsā’’ti vuccati. Sā panāyaṃ sussūsā saccapaṭiccasamuppādādipaṭisaṃyuttaṃ sutaṃ taṃsamaṅgino puggalassa vaḍḍheti brūhetīti sutavaddhanī, bāhusaccakārīti attho. Sutaṃ paññāya vaddhananti yaṃ taṃ ‘‘sutadharo sutasannicayo’’ti (ma. ni. 1.339; a. ni. 4.22) ‘‘idhekaccassa bahukaṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇa’’nti (a. ni. 4.6) ca evamādinā nayena vuttaṃ bāhusaccaṃ, taṃ akusalappahānakusalādhigamanahetubhūtaṃ paññaṃ vaddhetīti sutaṃ paññāya vaddhanaṃ, vuttañhetaṃ bhagavatā –

‘‘Sutāvudho kho, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī’’ti (a. ni. 7.67).

Paññāya atthaṃ jānātīti bahussuto sutamayañāṇe ṭhito taṃ paṭipattiṃ paṭipajjanto sutānusārena atthūpaparikkhāya dhammanijjhānena bhāvanāya ca lokiyalokuttarabhedaṃ diṭṭhadhammādivibhāgaṃ dukkhādivibhāgañca atthaṃ yathābhūtaṃ pajānāti ca paṭivijjhati ca, tenāha bhagavā –

‘‘Sutassa yathāpariyattassa atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hotī’’ti (a. ni. 4.6).

‘‘Dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussahitvā tuleti, tulayitvā padahati, pahitatto samāno kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passatī’’ti (ma. ni. 2.432) ca.

Ñāto attho sukhāvahoti yathāvutto diṭṭhadhammikādiattho ceva dukkhādiattho ca yāthāvato ñāto adhigato lokiyalokuttarabhedaṃ sukhaṃ āvahati nipphādetīti attho.

Ṭhitāya bhāvanāpaññāya sutamatteneva na sijjhatīti tassā paṭipajjanavidhiṃ dassento ‘‘sevetha…pe…vippamokkha’’nti āha. Tattha sevetha pantāni senāsanānīti kāyavivekamāha. Tena saṃyojanappahānassa ca vakkhamānattā vivekārahasseva vivekavāsoti sīlasaṃvarādayo idha avuttasiddhā veditabbā. Careyya saṃyojanavippamokkhanti yathā saṃyojanehi cittaṃ vippamuccati, tathā vipassanābhāvanaṃ maggabhāvanañca careyya paṭipajjeyyāti attho. Sace ratiṃ nādhigaccheyya tatthāti tesu pantasenāsanesu yathāladdhesu adhikusaladhammesu ca ratiṃ pubbenāparaṃ visesassa alābhato abhiratiṃ na labheyya, saṅghe bhikkhusamūhe rakkhitatto kammaṭṭhānaparigaṇhanato rakkhitacitto chasu dvāresu satiārakkhāya upaṭṭhapanena satimā vaseyya vihareyya, evaṃ viharantassa ca api nāma saṃyojanavippamokkho bhaveyyāti adhippāyo.

Mahācundattheragāthāvaṇṇanā niṭṭhitā.

2. Jotidāsattheragāthāvaṇṇanā

Ye kho teti āyasmato jotidāsattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya gacchantaṃ disvā pasannacitto kāsumārikaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde pādiyatthajanapade vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, jotidāsotissa nāmaṃ ahosi. So viññutaṃ patvā gharamāvasanto ekadivasaṃ mahākassapattheraṃ attano gāme piṇḍāya carantaṃ disvā pasannacitto bhojetvā therassa santike dhammaṃ sutvā attano gāmasamīpe pabbate mahantaṃ vihāraṃ kāretvā theraṃ tattha vāsetvā catūhi paccayehi upaṭṭhahanto therassa dhammadesanāya paṭiladdhasaṃvego pabbajitvā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.51.51-56) –

‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

Addasaṃ virajaṃ buddhaṃ, lokajeṭṭhaṃ narāsabhaṃ.

‘‘Pasannacitto sumano, sire katvāna añjaliṃ;

Kāsumārikamādāya, buddhaseṭṭhassadāsahaṃ.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Chaḷabhiñño pana hutvā tīṇi piṭakāni uggahetvā visesato vinayapiṭake sukusalabhāvaṃ patvā dasavassiko parisupaṭṭhāko ca hutvā bahūhi bhikkhūhi saddhiṃ bhagavantaṃ vandituṃ sāvatthiṃ gacchanto antarāmagge addhānaparissamavinodanatthaṃ titthiyānaṃ ārāmaṃ pavisitvā ekamantaṃ nisinno ekaṃ pañcatapaṃ tapantaṃ brāhmaṇaṃ disvā, ‘‘kiṃ, brāhmaṇa, aññasmiṃ tapanīye aññaṃ tapatī’’ti āha. Taṃ sutvā brāhmaṇo kupito, ‘‘bho, muṇḍaka, kiṃ aññaṃ tapanīya’’nti āha. Thero tassa –

‘‘Kopo ca issā paraheṭhanā ca, māno ca sārambhamado pamādo;

Taṇhā avijjā bhavasaṅgatī ca, te tappanīyā na hi rūpakhandho’’ti. –

Gāthāya dhammaṃ desesi. Taṃ sutvā so brāhmaṇo tasmiṃ titthiyārāme sabbe aññatitthiyā ca therassa santike pabbajiṃsu. Thero tehi saddhiṃ sāvatthiṃ gantvā bhagavantaṃ vanditvā katipāhaṃ tattha vasitvā attano jātibhūmiṃyeva gato dassanatthaṃ upagatesu ñātakesu nānāladdhike yaññasuddhike ovadanto –

143.

‘‘Ye kho te veṭhamissena, nānattena ca kammunā;

Manusse uparundhanti, pharusūpakkamā janā;

Tepi tattheva kīranti, na hi kammaṃ panassati.

144.

‘‘Yaṃ karoti naro kammaṃ, kalyāṇaṃ yadi pāpakaṃ;

Tassa tasseva dāyādo, yaṃ yaṃ kammaṃ pakubbatī’’ti. – gāthādvayaṃ abhāsi;

Tattha yeti aniyamuddeso. Teti aniyamato eva paṭiniddeso. Padadvayassāpi ‘‘janā’’ti iminā sambandho. Khoti nipātamattaṃ. Veṭhamissenāti varattakhaṇḍādinā sīsādīsu veṭhadānena. ‘‘Vedhamissenā’’tipi pāḷi, so evattho. Nānattena ca kammunāti hananaghātanahatthapādādicchedanena khuddakaseḷadānādinā ca nānāvidhena parūpaghātakammena. Manusseti nidassanamattaṃ, tasmā ye keci satteti adhippāyo. Uparundhantīti vibādhenti. Pharusūpakkamāti dāruṇapayogā, kurūrakammantāti attho. Janāti sattā. Tepi tattheva kīrantīti te vuttappakārā puggalā yāhi kammakāraṇāhi aññe bādhiṃsu. Tattheva tāsuyeva kāraṇāsu sayampi kīranti pakkhipīyanti, tathārūpaṃyeva dukkhaṃ anubhavantīti attho. ‘‘Tatheva kīrantī’’ti ca pāṭho, yathā sayaṃ aññesaṃ dukkhaṃ akaṃsu, tatheva aññehi karīyanti, dukkhaṃ pāpīyantīti attho, kasmā? Na hi kammaṃ panassati kammañhi ekantaṃ upacitaṃ vipākaṃ adatvā na vigacchati, avasesapaccayasamavāye vipaccatevāti adhippāyo.

Idāni ‘‘na hi kammaṃ panassatī’’ti saṅkhepato vuttamatthaṃ vibhajitvā sattānaṃ kammassakataṃ vibhāvetuṃ ‘‘yaṃ karotī’’ti gāthaṃ abhāsi. Tassattho yaṃ kammaṃ kalyāṇaṃ kusalaṃ, yadi vā pāpakaṃ akusalaṃ satto karoti, karonto ca tattha yaṃ kammaṃ yathā phaladānasamatthaṃ hoti, tathā pakubbati upacinoti. Tassa tasseva dāyādoti tassa tasseva kammaphalassa gaṇhanato tena tena kammena dātabbavipākassa bhāgī hotīti attho. Tenāha bhagavā – ‘‘kammassakā, māṇava, sattā kammadāyādā’’tiādi (ma. ni. 3.289). Imā gāthā sutvā therassa ñātakā kammassakatāyaṃ patiṭṭhahiṃsūti.

Jotidāsattheragāthāvaṇṇanā niṭṭhitā.

3. Heraññakānittheragāthāvaṇṇanā

Accayantiahorattāti āyasmato heraññakānittherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto paresaṃ bhatako hutvā jīvanto ekadivasaṃ sujātassa nāma satthusāvakassa paṃsukūlaṃ pariyesantassa upaḍḍhadussaṃ pariccaji. So tena puññakammena tāvatiṃsesu nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalarañño gāmabhojakassa coravosāsakassa putto hutvā nibbatti, heraññakānītissa nāmaṃ ahosi. So vayappatto pitu accayena raññā tasmiṃyeva gāmabhojakaṭṭhāne ṭhapito jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho attano kaniṭṭhassa taṃ ṭhānantaraṃ dāpetvā rājānaṃ āpucchitvā pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.31-40) –

‘‘Padumuttarabhagavato, sujāto nāma sāvako;

Paṃsukūlaṃ gavesanto, saṅkāre carate tadā.

‘‘Nagare haṃsavatiyā, paresaṃ bhatako ahaṃ;

Upaḍḍhadussaṃ datvāna, sirasā abhivādayiṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Tettiṃsakkhattuṃ devindo, devarajjamakārayiṃ;

Sattasattatikkhattuñca, cakkavattī ahosahaṃ.

‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;

Upaḍḍhadussadānena, modāmi akutobhayo.

‘‘Icchamāno cahaṃ ajja, sakānanaṃ sapabbataṃ;

Khomadussehi chādeyyaṃ, aḍḍhadussassidaṃ phalaṃ.

‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, aḍḍhadussassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano kaniṭṭhabhātaraṃ tato kammato nivattetukāmo tasmiṃyeva kamme abhirataṃ disvā taṃ codento –

145.

‘‘Accayanti ahorattā, jīvitaṃ uparujjhati;

Āyu khīyati maccānaṃ, kunnadīnaṃva odakaṃ.

146.

‘‘Atha pāpāni kammāni, karaṃ bālo na bujjhati;

Pacchāssa kaṭukaṃ hoti, vipāko hissa pāpako’’ti. –

Gāthādvayaṃ abhāsi.

Tattha accayantīti atikkamanti, lahuṃ lahuṃ apagacchantīti attho. Ahorattāti rattindivā. Jīvitaṃ uparujjhatīti jīvitindriyañca khaṇikanirodhavasena nirujjhati. Vuttañhi ‘‘khaṇe khaṇe, tvaṃ bhikkhu, jāyasi ca jiyyasi ca miyyasi ca cavasi ca upapajjasi cā’’ti. Āyu khīyati maccānanti maritabbasabhāvattā maccāti laddhanāmānaṃ imesaṃ sattānaṃ āyu ‘‘yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo’’ti (dī. ni. 2.91; saṃ. ni. 2.143; a. ni. 7.74) evaṃ paricchinnakālaparamāyu khīyati khayañca sambhedañca gacchati, yathā kiṃ? Kunnadīnaṃva odakaṃ yathā nāma kunnadīnaṃ pabbateyyānaṃ khuddakanadīnaṃ udakaṃ ciraṃ na tiṭṭhati, lahutaraṃ khīyati, āgatamattaṃyeva vigacchati, evaṃ sattānaṃ āyu lahutaraṃ khīyati khayaṃ gacchati. Ettha ca udakameva ‘‘odaka’’nti vuttaṃ, yathā manoyeva mānasanti.

Athapāpāni kammāni, karaṃ bālo na bujjhatīti evaṃ saṃsāre aniccepi samāne bālo lobhavasena vā kodhavasena vā pāpāni kammāni karoti, karontopi na bujjhati, pāpaṃ karonto ca ‘‘pāpaṃ karomī’’ti abujjhanako nāma natthi, ‘‘imassa kammassa evarūpo dukkho vipāko’’ti pana ajānanato ‘‘na bujjhatī’’ti vuttaṃ. Pacchāssa kaṭukaṃ hotīti yadipi pāpassa kammassa āyūhanakkhaṇe ‘‘imassa kammassa evarūpo vipāko’’ti na bujjhati, tato pacchā pana nirayādīsu nibbattassa assa bālassa kaṭukaṃ aniṭṭhaṃ dukkhameva hoti. Vipāko hissa pāpako yasmā assa pāpakammassa nāma vipāko pāpako nihīno aniṭṭho evāti. Imaṃ pana ovādaṃ sutvā therassa kaniṭṭhabhātā rājānaṃ āpucchitvā pabbajitvā nacirasseva sadatthaṃ nipphādesi.

Heraññakānittheragāthāvaṇṇanā niṭṭhitā.

4. Somamittattheragāthāvaṇṇanā

Parittaṃdārunti āyasmato somamittattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto buddhaguṇe sutvā pasannamānaso ekadivasaṃ kiṃsukarukkhaṃ pupphitaṃ disvā pupphāni gahetvā satthāraṃ uddissa ākāse khipitvā pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde bārāṇasiyaṃ brāhmaṇakule nibbattitvā somamittoti laddhanāmo tiṇṇaṃ vedānaṃ pāragū hutvā vimalena nāma therena kataparicayattā abhiṇhaṃ tassa santikaṃ gacchanto dhammaṃ sutvā sāsane laddhappasādo pabbajitvā laddhūpasampado vattapaṭivattaṃ pūrento vicarati. Vimalatthero pana kusīto middhabahulo rattindivaṃ vītināmeti. Somamitto ‘‘kusītaṃ nāma nissāya ko guṇo’’ti taṃ pahāya mahākassapattheraṃ upasaṅkamitvā tassa ovāde ṭhatvā vipassanaṃ paṭṭhapetvā nacirasseva arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.50.25-30) –

‘‘Kiṃsukaṃ pupphitaṃ disvā, paggahetvāna añjaliṃ;

Buddhaseṭṭhaṃ saritvāna, ākāse abhipūjayiṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā vimalattheraṃ ovādena tajjento –

147.

‘‘Parittaṃ dārumāruyha, yathā sīde mahaṇṇave;

Evaṃ kusītamāgamma, sādhujīvīpi sīdati;

Tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.

148.

‘‘Pavivittehi ariyehi, pahitattehi jhāyibhi;

Niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase’’ti. – gāthādvayaṃ abhāsi;

Tattha parittaṃ dārumāruyha, yathā sīde mahaṇṇaveti pesalopi kulaputto kusītaṃ alasapuggalaṃ nissāya sīdati saṃsāre patati, na tassa pāraṃ nibbānaṃ gacchati. Yasmā etadevaṃ, tasmā taṃ adhikusaladhammavasena sīsaṃ anukkhipitvā kucchitaṃ sīdanato kusītaṃ vīriyārambhābhāvato hīnavīriyaṃ puggalaṃ sabbathā vajjeyya, na tassa diṭṭhānugatiṃ āpajjeyyāti attho.

Evaṃ puggalādhiṭṭhānāya gāthāya kosajje ādīnavaṃ dassetvā idāni vīriyārambhe ānisaṃse dassetuṃ ‘‘pavivittehī’’tiādi vuttaṃ. Tassattho – ye pana kāyavivekasambhavena pavivittā, tato eva kilesehi ārakattā ariyā, nibbānaṃ patipesitattatāya pahitattā ārammaṇūpanijjhānavasena lakkhaṇūpanijjhānavasena ca jhāyino, sabbakālaṃ paggahitavīriyatāya āraddhavīriyā, lokiyalokuttarabhedāya paññāya samannāgatattā paṇḍitā, tehiyeva saha āvaseyya sadatthaṃ nipphādetukāmo saṃvaseyyāti. Taṃ sutvā vimalatthero saṃviggamānaso vipassanaṃ paṭṭhapetvā sadatthaṃ ārādhesi. Svāyamattho parato āgamissati.

Somamittattheragāthāvaṇṇanā niṭṭhitā.

5. Sabbamittattheragāthāvaṇṇanā

Jano janamhi sambaddhoti āyasmato sabbamittattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito dvānavute kappe tissassa bhagavato kāle nesādakule nibbattitvā vanacāriko hutvā vane mige vadhitvā maṃsaṃ khādanto jīvati. Athassa bhagavā anuggaṇhanatthaṃ vasanaṭṭhānasamīpe tīṇi padacetiyāni dassetvā pakkāmi. So atītakāle sammāsambuddhesu kataparicayattā cakkaṅkitāni disvā pasannamānaso koraṇḍapupphehi pūjaṃ katvā tena puññakammena tāvatiṃsabhavane nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthinagare brāhmaṇakule nibbatti, sabbamittotissa nāmaṃ ahosi. So viññutaṃ patto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā araññe viharanto vassaṃ upagantvā vuṭṭhavasso bhagavantaṃ vandituṃ sāvatthiṃ gacchanto antarāmagge māgavikehi oḍḍite pāse migapotakaṃ baddhaṃ addasa. Mātā panassa migī pāsaṃ appaviṭṭhāpi puttasinehena dūraṃ na gacchati, maraṇabhayena pāsasamīpampi na upagacchati migapotako ca bhīto ito cito ca parivattento karuṇaṃ vilapati, taṃ disvā thero , ‘‘aho sattānaṃ snehahetukaṃ dukkha’’nti gacchanto tato paraṃ sambahule core ekaṃ purisaṃ jīvagāhaṃ gahetvā palālaveṇiyā sarīraṃ veṭhetvā jhāpente, tañca mahāviravaṃ viravantaṃ disvā tadubhayaṃ nissāya sañjātasaṃvego tesaṃ corānaṃ suṇantānaṃyeva –

149.

‘‘Jano janamhi sambaddho, janamevassito jano;

Jano janena heṭhīyati, heṭheti ca jano janaṃ.

150.

‘‘Ko hi tassa janenattho, janena janitena vā;

Janaṃ ohāya gacchaṃ taṃ, heṭhayitvā bahuṃ jana’’nti. – gāthādvayaṃ abhāsi;

Tattha janoti andhabālajano. Janamhīti aññe jane. Sambaddhoti taṇhābandhanena baddho. ‘‘Ayaṃ me putto, mātā’’tiādinā paṭibaddho. Ayameva vā pāṭho, ‘‘ime maṃ posenti, ahaṃ ime nissāya jīvāmī’’ti paṭibaddhacittoti attho. Janamevassito janoti ‘‘ayaṃ me putto, dhītā’’tiādinā aññameva janaṃ añño jano assito taṇhāya allīno pariggayha ṭhito. Jano janena heṭhīyati, heṭheti ca jano jananti kammassakatāya yathābhūtāvabodhassa ca abhāvato ajjhupekkhanaṃ akatvā lobhavasena yathā jano janaṃ assito, evaṃ dosavasena jano janena heṭhīyati vibādhīyati. ‘‘Tayidaṃ mayhaṃva upari heṭhanaphalavasena paripatissatī’’ti ajānanto heṭheti ca jano janaṃ.

Ko hi tassa janenatthoti tassa aññajanassa aññena janena taṇhāvasena assitena dosavasena heṭhitena vā ko attho. Janena janitena vāti mātāpitā hutvā tena aññena janena janitena vā ko attho. Janaṃ ohāya gacchaṃ taṃ, heṭhayitvā bahuṃ jananti yasmā saṃsāre carato janassa ayamevānurūpā paṭipatti, tasmā taṃ janaṃ, tassa ca bādhikā yā sā taṇhā ca, yo ca so doso eva bahuṃ janaṃ bādhayitvā ṭhito, tañca ohāya sabbaso pahāya pariccajitvā gacchaṃ, tehi anupaddutaṃ ṭhānaṃ gaccheyyaṃ pāpuṇeyyanti attho. Evaṃ pana vatvā thero tāvadeva vipassanaṃ ussukkāpetvā arahattamapāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.15-24) –

‘‘Vanakammiko pure āsiṃ, pitumātumatenahaṃ;

Pasumārena jīvāmi, kusalaṃ me na vijjati.

‘‘Mama āsayasāmantā, tisso lokagganāyako;

Padāni tīṇi dassesi, anukampāya cakkhumā.

‘‘Akkante ca pade disvā, tissanāmassa satthuno;

Haṭṭho haṭṭhena cittena, pade cittaṃ pasādayiṃ.

‘‘Koraṇḍaṃ pupphitaṃ disvā, pādapaṃ dharaṇīruhaṃ;

Sakosakaṃ gahetvāna, padaseṭṭhamapūjayiṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Koraṇḍakachavi homi, suppabhāso bhavāmahaṃ.

‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, padapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Te pana corā therassa santike dhammaṃ sutvā saṃvegajātā pabbajitvā dhammānudhammaṃ paṭipajjiṃsūti.

Sabbamittattheragāthāvaṇṇanā niṭṭhitā.

6. Mahākāḷattheragāthāvaṇṇanā

Kāḷīitthīti āyasmato mahākāḷattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekanavute kappe kulagehe nibbattitvā viññutaṃ patto kenacideva karaṇīyena araññaṃ gato tattha aññatarassa rukkhassa sākhāya olambamānaṃ paṃsukūlacīvaraṃ disvā ‘‘ariyaddhajo olambatī’’ti pasannacitto kiṅkaṇipupphāni gahetvā paṃsukūlaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde setabyanagare satthavāhakule nibbattitvā mahākāḷoti laddhanāmo viññutaṃ patvā gharāvāsaṃ vasanto pañcahi sakaṭasatehi bhaṇḍaṃ gahetvā vāṇijjavasena sāvatthiṃ gato ekamantaṃ sakaṭasatthaṃ nivesetvā addhānaparissamaṃ vinodetvā attano parisāya saddhiṃ nisinno sāyanhasamayaṃ gandhamālādihatthe upāsake jetavanaṃ gacchante disvā sayampi tehi saddhiṃ vihāraṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā sosānikaṅgaṃ adhiṭṭhāya susāne vasati. Athekadivasaṃ kāḷī nāma ekā itthī chavaḍāhikā therassa kammaṭṭhānatthāya aciramatasarīraṃ ubho satthī bhinditvā ubho ca bāhū bhinditvā sīsañca dadhithālakaṃ viya bhinditvā sabbaṃ aṅgapaccaṅgaṃ sambandhameva katvā therassa oloketuṃ yogyaṭṭhāne ṭhapetvā ekamantaṃ nisīdi. Thero taṃ disvā attānaṃ ovadanto –

151.

‘‘Kāḷī itthī brahatī dhaṅkarūpā, satthiñca bhetvā aparañca satthiṃ;

Bāhañca bhetvā aparañca bāhaṃ, sīsañca bhetvā dadhithālakaṃva;

Esā nisinnā abhisandahitvā.

152.

‘‘Yo ve avidvā upadhiṃ karoti, punappunaṃ dukkhamupeti mando;

Tasmā pajānaṃ upadhiṃ na kayirā, māhaṃ puna bhinnasiro sayissa’’nti. –

Gāthādvayaṃ abhāsi.

Tattha kāḷīti tassā nāmaṃ, kāḷavaṇṇattā vā evaṃ vuttaṃ. Brahatīti mahāsarīrā ārohapariṇāhavatī. Dhaṅkarūpāti kāḷavaṇṇattā eva kākasadisarūpā. Satthiñca bhetvāti matasarīrassa satthiṃ jaṇṇubhedanena bhañjitvā. Aparañca satthinti itarañca satthiṃ bhañjitvā. Bāhañca bhetvāti bāhaṭṭhiñca aggabāhaṭṭhāneyeva bhañjitvā. Sīsañca bhetvā dadhithālakaṃvāti matasarīrassa sīsaṃ bhinditvā bhinnattā eva leḍḍudaṇḍādīhi paggharantaṃ dadhithālakaṃ viya, paggharantaṃ matthaluṅgaṃ katvāti attho. Esā nisinnā abhisandahitvāti chinnabhinnāvayavaṃ matasarīraṃ te avayave yathāṭhāneyeva ṭhapanena sandahitvā sahitaṃ katvā maṃsāpaṇaṃ pasārentī viya esā nisinnā.

Yo ve avidvā upadhiṃ karotīti yo imāya upaṭṭhāpitaṃ kammaṭṭhānaṃ disvāpi avidvā akusalo kammaṭṭhānaṃ chaḍḍetvā ayonisomanasikārena kilesūpadhiṃ uppādeti, so mando mandapañño saṃsārassa anativattanato punappunaṃ aparāparaṃ nirayādīsu dukkhaṃ upetiTasmā pajānaṃ upadhiṃ na kayirāti tasmāti yasmā cetadevaṃ, tasmā. Pajānaṃ upadhinti ‘‘idha yaṃ dukkhaṃ sambhotī’’ti pajānanto yoniso manasikaronto kilesūpadhiṃ na kayirā na uppādeyya. Kasmā? Māhaṃ puna bhinnasiro sayissanti yathayidaṃ matasarīraṃ bhinnasarīraṃ sayati, evaṃ kilesūpadhīhi saṃsāre punappunaṃ uppattiyā kaṭasivaḍḍhako hutvā bhinnasiro ahaṃ mā sayissanti. Evaṃ vadanto eva thero vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.8-14) –

‘‘Himavantassāvidūre , udaṅgaṇo nāma pabbato;

Tatthaddasaṃ paṃsukūlaṃ, dumaggamhi vilambitaṃ.

‘‘Tīṇi kiṅkaṇipupphāni, ocinitvānahaṃ tadā;

Haṭṭho haṭṭhena cittena, paṃsukūlamapūjayiṃ.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, pūjitvā arahaddhajaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Mahākāḷattheragāthāvaṇṇanā niṭṭhitā.

7. Tissattheragāthāvaṇṇanā

Bahūsapatte labhatīti āyasmato tissattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto piyadassissa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto sippesu nipphattiṃ gantvā kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā araññāyatane sālavane assamaṃ kāretvā vasati. Bhagavā tassa anuggaṇhanatthaṃ assamassa avidūre sālavane nirodhaṃ samāpajjitvā nisīdi. So assamato nikkhamitvā phalāphalatthāya gacchanto bhagavantaṃ disvā pasannamānaso cattāro daṇḍe ṭhapetvā bhagavato upari pupphitāhi sālasākhāhi sākhāmaṇḍapaṃ katvā sattāhaṃ navanavehi sālapupphehi bhagavantaṃ pūjento aṭṭhāsi buddhārammaṇaṃ pītiṃ avijahanto. Satthā sattāhassa accayena nirodhato vuṭṭhahitvā bhikkhusaṅghaṃ cintesi. Tāvadeva satasahassamattā khīṇāsavā satthāraṃ parivāresuṃ. Bhagavā tassa bhāviniṃ sampattiṃ vibhāvento anumodanaṃ vatvā pakkāmi. So tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā tissoti laddhanāmo vayappatto tiṇṇaṃ vedānaṃ pāragū hutvā pañcamattāni māṇavakasatāni mante vācento lābhaggayasaggappatto hutvā satthu rājagahagamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.49.190-220) –

‘‘Ajjhogāhetvā sālavanaṃ, sukato assamo mama;

Sālapupphehi sañchanno, vasāmi vipine tadā.

‘‘Piyadassī ca bhagavā, sayambhū aggapuggalo;

Vivekakāmo sambuddho, sālavanamupāgami.

‘‘Assamā abhinikkhamma, pavanaṃ agamāsahaṃ;

Mūlaphalaṃ gavesanto, āhiṇḍāmi vane tadā.

‘‘Tatthaddasāsiṃ sambuddhaṃ, piyadassiṃ mahāyasaṃ;

Sunisinnaṃ samāpannaṃ, virocantaṃ mahāvane.

‘‘Catudaṇḍe ṭhapetvāna, buddhassa uparī ahaṃ;

Maṇḍapaṃ sukataṃ katvā, sālapupphehi chādayiṃ.

‘‘Sattāhaṃ dhārayitvāna, maṇḍapaṃ sālachāditaṃ;

Tattha cittaṃ pasādetvā, buddhaseṭṭhamavandahaṃ.

‘‘Bhagavā tamhi samaye, vuṭṭhahitvā samādhito;

Yugamattaṃ pekkhamāno, nisīdi purisuttamo.

‘‘Sāvako varuṇo nāma, piyadassissa satthuno;

Vasīsatasahassehi, upagacchi vināyakaṃ.

‘‘Piyadassī ca bhagavā, lokajeṭṭho narāsabho;

Bhikkhusaṅghe nisīditvāna, sitaṃ pātukarī jino.

‘‘Anuruddho upaṭṭhāko, piyadassissa satthuno;

Ekaṃsaṃ cīvaraṃ katvā, apucchittha mahāmuniṃ.

‘‘Ko nu kho bhagavā hetu, sitakammassa satthuno;

Kāraṇe vijjamānamhi, satthā pātukare sitaṃ.

‘‘Sattāhaṃ sālacchadanaṃ, yo me dhāresi māṇavo;

Tassa kammaṃ saritvāna, sitaṃ pātukariṃ ahaṃ.

‘‘Anokāsaṃ na passāmi, yattha puññaṃ vipaccati;

Devaloke manusse vā, okāsova na sammati.

‘‘Devaloke vasantassa, puññakammasamaṅgino;

Yāvatā parisā tassa, sālacchannā bhavissati.

‘‘Tattha dibbehi naccehi, gītehi vāditehi ca;

Ramissati sadā santo, puññakammasamāhito.

‘‘Yāvatā parisā tassa, gandhagandhī bhavissati;

Sālassa pupphavasso ca, pavassissati tāvade.

‘‘Tato cutoyaṃ manujo, mānusaṃ āgamissati;

Idhāpi sālacchadanaṃ, sabbakālaṃ dharissati.

‘‘Idha naccañca gītañca, sammatāḷasamāhitaṃ;

Parivāressanti maṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

‘‘Uggacchante ca sūriye, sālavassaṃ pavassati;

Puññakammena saṃyuttaṃ, vassate sabbakālikaṃ.

‘‘Aṭṭhārase kappasate, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo.

‘‘Dhammaṃ abhisamentassa, sālacchannaṃ bhavissati;

Citake jhāyamānassa, chadanaṃ tattha hessati.

‘‘Vipākaṃ kittayitvāna, piyadassī mahāmuni;

Parisāya dhammaṃ desesi, tappento dhammavuṭṭhiyā.

‘‘Tiṃsakappāni devesu, devarajjamakārayiṃ;

Saṭṭhi ca sattakkhattuñca, cakkavattī ahosahaṃ.

‘‘Devalokā idhāgantvā, labhāmi vipulaṃ sukhaṃ;

Idhāpi sālacchadanaṃ, maṇḍapassa idaṃ phalaṃ.

‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;

Idhāpi sālacchadanaṃ, hessati sabbakālikaṃ.

‘‘Mahāmuniṃ tosayitvā, gotamaṃ sakyapuṅgavaṃ;

Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

‘‘Aṭṭhārase kappasate, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

So arahattaṃ pana patvā visesato lābhaggayasaggappatto ahosi. Tattha keci puthujjanabhikkhū therassa lābhasakkāraṃ disvā bālabhāvena asahanākāraṃ pavedesuṃ. Thero taṃ ñatvā lābhasakkāre ādīnavaṃ tattha attano alaggabhāvañca pakāsento –

153.

‘‘Bahū sapatte labhati, muṇḍo saṅghāṭipāruto;

Lābhī annassa pānassa, vatthassa sayanassa ca.

154.

‘‘Etamādīnavaṃ ñatvā, sakkāresu mahabbhayaṃ;

Appalābho anavassuto, sato bhikkhu paribbaje’’ti. –

Gāthādvayaṃ abhāsi.

Tassattho – sikhampi asesetvā muṇḍitakesatāya muṇḍo, chinditvā saṅghāṭitakāsāvadhāritāya saṅghāṭipāruto, evaṃ vevaṇṇiyaṃ ajjhupagato parāyattavuttiko pabbajito sace annapānādīnaṃ lābhī hoti, sopi bahū sapatte labhati, tassa usūyantā bahū sambhavanti. Tasmā etaṃ evarūpaṃ lābhasakkāresumahabbhayaṃ vipulabhayaṃ ādīnavaṃ dosaṃ viditvā appicchataṃ santosañca hadaye ṭhapetvā anavajjuppādassāpi uppannassa lābhassa parivajjanena appalābho, tato eva tattha taṇhāvassutābhāvena anavassuto, saṃsāre bhayassa ikkhanato bhinnakilesatāya vā bhikkhu santuṭṭhiṭṭhānīyassa satisampajaññassa vasena sato hutvā paribbaje careyya vihareyyāti. Taṃ sutvā te bhikkhū tāvadeva theraṃ khamāpesuṃ.

Tissattheragāthāvaṇṇanā niṭṭhitā.

8. Kimilattheragāthāvaṇṇanā

Pācīnavaṃsadāyamhītiādikā āyasmato kimilattherassa gāthā. Kā uppatti? Tassa pubbayogo saṃveguppatti pabbajjā ca ekakanipāte ‘‘abhisatto’’ti gāthāya saṃvaṇṇanāyaṃ vuttāyeva. Tāya ca gāthāya therena attano visesādhigamassa kāraṇaṃ dassitaṃ. Idha pana adhigatavisesassa attano āyasmatā ca anuruddhena āyasmatā ca nandiyena saha samaggavāso dassitoti veditabbaṃ. Samaggavāsaṃ pana vasantā te yathā ca vasiṃsu, taṃ dassento –

155.

‘‘Pācīnavaṃsadāyamhi, sakyaputtā sahāyakā;

Pahāyānappake bhoge, uñche pattāgate ratā.

156.

‘‘Āraddhavīriyā pahitattā, niccaṃ daḷhaparakkamā;

Ramanti dhammaratiyā, hitvāna lokiyaṃ rati’’nti. – gāthādvayaṃ abhāsi;

Tattha pācīnavaṃsadāyamhīti pācīnavaṃsanāmake rakkhitagopite sahaparicchede vane. Tañhi vanaṃ gāmassa pācīnadisāyaṃ ṭhitattā vaṃsagumbaparikkhittattā ca ‘‘pācīnavaṃsadāyo’’ti vutto, vaṃsavanabhāvena vāti. Sakyaputtāti anuruddhattherādayo sakyarājakumārā. Sahāyakāti saṃveguppattipabbajjāsamaṇadhammakaraṇasaṃvāsehi saha ayanato pavattanato sahāyakā. Pahāyānappake bhogeti uḷārena puññānubhāvena adhigate kulaparamparāgate ca mahante bhogakkhandhe chaḍḍetvā. ‘‘Sahāyānappake’’tipi pāḷi. Uñche pattāgate ratāti uñchācariyāya ābhatattā uñche patte āgatattā pattāgate pattapariyāpanne ratā abhiratā, saṅghabhattādiatirekalābhaṃ paṭikkhipitvā jaṅghabalaṃ nissāya bhikkhācariyāya laddhena missakabhatteneva santuṭṭhāti attho.

Āraddhavīriyāti uttamatthassa adhigamāya āditova pageva sampāditavīriyā. Pahitattāti ninnapoṇapabbhārabhāvena kālena kālaṃ samāpajjanena ca nibbānaṃ patipesitacittā. Niccaṃ daḷhaparakkamāti vattapaṭipattīsu diṭṭhadhammasukhavihārānuyogena sabbakālaṃ asithilaparakkamā. Ramanti dhammaratiyā, hitvāna lokiyaṃ ratinti loke viditatāya lokapariyāpannatāya ca lokiyaṃ rūpārammaṇādiratiṃ pahāya maggapaññāya pajahitvā lokuttaradhammaratiyā aggaphalanibbānābhiratiyā ca ramanti abhiramantīti.

Kimilattheragāthāvaṇṇanā niṭṭhitā.

9. Nandattheragāthāvaṇṇanā

Ayoniso manasikārāti āyasmato nandattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto bhagavato santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ indriyesu guttadvārānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento bhagavato bhikkhusaṅghassa ca pūjāsakkārabahulaṃ mahādānaṃ pavattetvā, ‘‘ahampi anāgate tumhādisassa buddhassa evarūpo sāvako bhaveyya’’nti paṇidhānaṃ katvā tato paṭṭhāya devamanussesu saṃsaranto atthadassissa bhagavato kāle vinatāya nāma nadiyā mahanto kacchapo hutvā nibbatto ekadivasaṃ satthāraṃ nadiyā pāraṃ gantuṃ tīre ṭhitaṃ disvā sayaṃ bhagavantaṃ tāretukāmo satthu pādamūle nipajji . Satthā tassa ajjhāsayaṃ oloketvā piṭṭhiṃ abhiruhi. So haṭṭhatuṭṭho vegena sotaṃ chindanto sīghataraṃ paratīrameva pāpesi. Bhagavā tassa anumodanaṃ vadanto bhāviniṃ sampattiṃ kathetvā pakkāmi.

So tena puññakammena sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ suddhodanamahārājassa putto hutvā mahāpajāpatiyā gotamiyā kucchimhi nibbatti. Tassa nāmaggahaṇadivase ñātisaṅghaṃ nandento jātoti nandotveva nāmaṃ akaṃsu. Tassa vayappattakāle satthā pavattavaradhammacakko lokānuggahaṃ karonto kapilavatthuṃ gantvā ñātisamāgame pokkharavassaṃ aṭṭhuppattiṃ katvā vessantarajātakaṃ (jā. 2.22.1655 ādayo) kathetvā dutiyadivase piṇḍāya paviṭṭho ‘‘uttiṭṭhe nappamajjeyyā’’ti (dha. pa. 168) gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā nivesanaṃ gantvā ‘‘dhammaṃ care sucarita’’nti (dha. pa. 169) gāthāya mahāpajāpatiṃ sotāpattiphale rājānaṃ sakadāgāmiphale patiṭṭhāpetvā tatiye divase nandakumārassa abhisekanivesanappavesanavivāhamaṅgalesu vattamānesu piṇḍāya pavisitvā nandakumārassa hatthe pattaṃ datvā maṅgalaṃ vatvā tassa hatthato pattaṃ agahetvāva vihāraṃ gato taṃ pattahatthaṃ vihāraṃ āgataṃ anicchamānaṃyeva pabbājetvā tathā pabbajitattāyeva anabhiratiyā pīḷitaṃ ñatvā upāyena tassa taṃ anabhiratiṃ vinodesi. So yoniso paṭisaṅkhāya vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.49.148-163) –

‘‘Atthadassī tu bhagavā, sayambhū lokanāyako;

Vinatānadiyā tīraṃ, upāgacchi tathāgato.

‘‘Udakā abhinikkhamma, kacchapo vārigocaro;

Buddhaṃ tāretukāmohaṃ, upesiṃ lokanāyakaṃ.

‘‘Abhirūhatu maṃ buddho, atthadassī mahāmuni;

Ahaṃ taṃ tārayissāmi, dukkhassantakaro tuvaṃ.

‘‘Mama saṅkappamaññāya, atthadassī mahāyaso;

Abhirūhitvā me piṭṭhiṃ, aṭṭhāsi lokanāyako.

‘‘Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Sukhaṃ me tādisaṃ natthi, phuṭṭhe pādatale yathā.

‘‘Uttaritvāna sambuddho, atthadassī mahāyaso;

Naditīramhi ṭhatvāna, imā gāthā abhāsatha.

‘‘Yāvatā vattate cittaṃ, gaṅgāsotaṃ tarāmahaṃ;

Ayañca kacchapo rājā, tāresi mama paññavā.

‘‘Iminā buddhataraṇena, mettacittavatāya ca;

Aṭṭhārase kappasate, devaloke ramissati.

‘‘Devalokā idhāgantvā, sukkamūlena codito;

Ekāsane nisīditvā, kaṅkhāsotaṃ tarissati.

‘‘Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;

Sammādhāraṃ pavecchante, phalaṃ toseti kassakaṃ.

‘‘Tathevidaṃ buddhakhettaṃ, sammāsambuddhadesitaṃ;

Sammādhāraṃ pavecchante, phalaṃ maṃ tosayissati.

‘‘Padhānapahitattomhi, upasanto nirūpadhi;

Sabbāsave pariññāya, viharāmi anāsavo.

‘‘Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā vimuttisukhaṃ anubhavanto ‘‘aho satthu upāyakosallaṃ, yenāhaṃ bhavapaṅkato uddharitvā nibbānathale patiṭṭhāpito’’ti attano pahīnasaṃkilesaṃ paṭiladdhañca sukhaṃ paccavekkhitvā sañjātasomanasso udānavasena –

157.

‘‘Ayoniso manasikārā, maṇḍanaṃ anuyuñjisaṃ;

Uddhato capalo cāsiṃ, kāmarāgena aṭṭito.

158.

‘‘Upāyakusalenāhaṃ, buddhenādiccabandhunā;

Yoniso paṭipajjitvā, bhave cittaṃ udabbahi’’nti. – gāthādvayaṃ abhāsi;

Tattha ayoniso manasikārāti anupāyamanasikārato asubhaṃ kāyaṃ subhato manasi karitvā subhato manasikārahetu, asubhaṃ kāyaṃ subhasaññāyāti attho. Maṇḍananti hatthūpagādiābharaṇehi ceva mālāgandhādīhi ca attabhāvassa alaṅkaraṇaṃ. Anuyuñjisanti anuyuñjiṃ, sarīrassa vibhūsanappasuto ahosinti attho. Uddhatoti jātigottarūpayobbanamadādīhi uddhato avūpasantacitto. Capaloti vanamakkaṭo viya anavaṭṭhitacittatāya lolo, kāyamaṇḍanavatthamaṇḍanādicāpalye yuttatāya vā capalo ca. Āsinti ahosiṃ. Kāmarāgenāti vatthukāmesu chandarāgena aṭṭito pīḷito vibādhito āsinti yojanā.

Upāyakusalenāti vineyyānaṃ damanūpāyacchekena kovidena buddhena bhagavatā hetubhūtena. Hetuatthe hi etaṃ karaṇavacanaṃ. Paluṭṭhamakkaṭīdevaccharādassanena hi upakkitavādacodanāya attano kāmarāgāpanayanaṃ sandhāya vadati. Bhagavā hi āyasmantaṃ nandattheraṃ paṭhamaṃ janapadakalyāṇiṃ upādāya ‘‘yathāyaṃ makkaṭī, evaṃ kakuṭapādiniyo upādāya janapadakalyāṇī’’ti mahatiyā āṇiyā khuddakaṃ āṇiṃ nīharanto chaḍḍako viya, sinehapānena sarīraṃ kiledetvā vamanavirecanehi dosaṃ nīharanto bhisakko viya ca kakuṭapādinidassanena janapadakalyāṇiyaṃ virattacittaṃ kāretvā puna upakkitavādena kakuṭapādinīsupi cittaṃ virājetvā sammadeva samathavipassanānuyogena ariyamagge patiṭṭhāpesi. Tena vuttaṃ ‘‘yoniso paṭipajjitvā, bhave cittaṃ udabbahi’’nti. Upāyena ñāyena sammadeva samathavipassanāya visuddhipaṭipadaṃ paṭipajjitvā bhave saṃsārapaṅke nimuggañca me cittaṃ ariyamaggena hatthena uttāriṃ, nibbānathale patiṭṭhāpesinti attho.

Imaṃ udānaṃ udānetvā thero punadivase bhagavantaṃ upasaṅkamitvā evamāha – ‘‘yaṃ me, bhante, bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, muñcāmahaṃ, bhante, bhagavantaṃ etasmā paṭissavā’’ti (udā. 22). Bhagavāpi, ‘‘yadeva kho te, nanda, anupādāya āsavehi cittaṃ vimuttaṃ, athāhaṃ mutto etasmā paṭissavā’’ti (udā. 22) āha. Athassa bhagavā savisesaṃ indriyesu guttadvārataṃ ñatvā taṃ guṇaṃ vibhāvento, ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando’’ti (a. ni. 1.219, 230) indriyesu guttadvārabhāvena aggaṭṭhāne ṭhapesi. Thero hi ‘‘yamevāhaṃ indriyānaṃ asaṃvaraṃ nissāya imaṃ vippakāraṃ patto, tamevāhaṃ suṭṭhu niggahessāmī’’ti ussāhajāto balavahirottappo tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramiṃ agamāsīti.

Nandattheragāthāvaṇṇanā niṭṭhitā.

10. Sirimattheragāthāvaṇṇanā

Pare ca naṃ pasaṃsantīti āyasmato sirimattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto padumuttarassa bhagavato pāramiyo pūretvā tusitabhavane ṭhitakāle brāhmaṇakule nibbattitvā viññutaṃ patto tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sakkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo nekkhammajjhāsayatāya kāme pahāya tāpasapabbajjaṃ pabbajitvā caturāsītisahassaparimāṇena tāpasagaṇena parivuto himavantappadese devatābhinimmite assame jhānābhiññāyo nibbattetvā vasanto purimabuddhesu katādhikāratāya lakkhaṇamantesu āgataniyāmena ca buddhaguṇe anussaritvā atīte buddhe uddissa aññatarasmiṃ nadīnivattane pulinacetiyaṃ katvā pūjāsakkārābhirato ahosi. Taṃ disvā tāpasā, ‘‘kaṃ uddissa ayaṃ pūjāsakkāro karīyatī’’ti pucchiṃsu. So tesaṃ lakkhaṇamante āharitvā tattha āgatāni mahāpurisalakkhaṇāni vibhajitvā tadanusārena attano bale ṭhatvā buddhaguṇe kittesi. Taṃ sutvā tepi tāpasā pasannamānasā tato paṭṭhāya sammāsambuddhaṃ uddissa thūpapūjaṃ karontā viharanti.

Tena ca samayena padumuttarabodhisatto tusitakāyā cavitvā mātukucchiṃ okkanto hoti. Carimabhave dvattiṃsa pubbanimittāni pāturahesuṃ , sabbe ca acchariyabbhūtadhammā. Tāpaso tāni antevāsikānaṃ dassetvā bhiyyosomattāya sammāsambuddhesu tesaṃ pasādaṃ vaḍḍhetvā kālaṃ katvā brahmaloke nibbattitvā tehi attano sarīrassa pūjāya karīyamānāya dissamānarūpo āgantvā, ‘‘ahaṃ tumhākaṃ ācariyo brahmaloke nibbatto, tumhe appamattā pulinacetiyapūjamanuyuñjatha, bhāvanāya ca yuttappayuttā hothā’’ti vatvā brahmalokameva gato.

Evaṃ so devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ gahapatikule nibbatti, tassa jātadivasato paṭṭhāya tasmiṃ kule sirisampattiyā vaḍḍhamānattā sirimātveva nāmaṃ akaṃsu. Tassa padasā gamanakāle kaniṭṭhabhātā nibbatti, tassa ‘‘ayaṃ siriṃ vaḍḍhento jāto’’ti sirivaḍḍhoti nāmaṃ akaṃsu. Te ubhopi jetavanappaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddhā pabbajiṃsu. Tesu sirivaḍḍho na tāva uttarimanussadhammassa lābhī ahosi, catunnaṃ paccayānaṃ lābhī, gahaṭṭhapabbajitānaṃ sakkato garukato, sirimatthero pana pabbajitakālato paṭṭhāya tādisena kammacchiddena appalābhī ahosi bahujanāsambhāvito, samathavipassanāsu kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.49.111-147) –

‘‘Pabbate himavantamhi, devalo nāma tāpaso;

Tattha me caṅkamo āsi, amanussehi māpito.

‘‘Jaṭābhārena bharito, kamaṇḍaludharo sadā;

Uttamatthaṃ gavesanto, vipinā nikkhamiṃ tadā.

‘‘Cullāsītisahassāni, sissā mayhaṃ upaṭṭhahuṃ;

Sakakammābhipasutā, vasanti vipine tadā.

‘‘Assamā abhinikkhamma, akaṃ pulinacetiyaṃ;

Nānāpupphaṃ samānetvā, taṃ cetiyamapūjayiṃ.

‘‘Tattha cittaṃ pasādetvā, assamaṃ pavisāmahaṃ;

Sabbe sissā samāgantvā, etamatthaṃ pucchiṃsu maṃ.

‘‘Pulinena kato thūpo, yaṃ tvaṃ deva namassasi;

Mayampi ñātumicchāma, puṭṭho ācikkha no tuvaṃ.

‘‘Niddiṭṭhā nu mantapade, cakkhumanto mahāyasā;

Te kho ahaṃ namassāmi, buddhaseṭṭhe mahāyase.

‘‘Kīdisā te mahāvīrā, sabbaññū lokanāyakā;

Kathaṃvaṇṇā kathaṃsīlā, kīdisā te mahāyasā.

‘‘Bāttiṃsalakkhaṇā buddhā, cattālīsadijāpi ca;

Nettā gopakhumā tesaṃ, jiñjukā phalasannibhā.

‘‘Gacchamānā ca te buddhā, yugamattañca pekkhare;

Na tesaṃ jāṇu nadati, sandhisaddo na suyyati.

‘‘Gacchamānā ca sugatā, uddharantāva gacchare;

Paṭhamaṃ dakkhiṇaṃ pādaṃ, buddhānaṃ esa dhammatā.

‘‘Asambhītā ca te buddhā, migarājāva kesarī;

Nevukkaṃsenti attānaṃ, no ca vambhenti pāṇinaṃ.

‘‘Mānāvamānato muttā, samā sabbesu pāṇisu;

Anattukkaṃsakā buddhā, buddhānaṃ esa dhammatā.

‘‘Uppajjantā ca sambuddhā, ālokaṃ dassayanti te;

Chappakāraṃ pakampenti, kevalaṃ vasudhaṃ imaṃ.

‘‘Passanti nirayañcete, nibbāti nirayo tadā;

Pavassati mahāmegho, buddhānaṃ esa dhammatā.

‘‘Īdisā te mahānāgā, atulā ca mahāyasā;

Vaṇṇato anatikkantā, appameyyā tathāgatā.

‘‘Anumodiṃsu me vākyaṃ, sabbe sissā sagāravā;

Tathā ca paṭipajjiṃsu, yathāsatti yathābalaṃ.

‘‘Paṭipūjenti pulinaṃ, sakakammābhilāsino;

Saddahantā mama vākyaṃ, buddhasakkatamānasā.

‘‘Tadā cavitvā tusitā, devaputto mahāyaso;

Uppajji mātukucchimhi, dasasahassi kampatha.

‘‘Assamassāvidūramhi, caṅkamamhi ṭhito ahaṃ;

Sabbe sissā samāgantvā, āgacchuṃ mama santike.

‘‘Usabhova mahī nadati, migarājāva kūjati;

Susumārova saḷati, kiṃ vipāko bhavissati.

‘‘Yaṃ pakittemi sambuddhaṃ, sikatāthūpasantike;

So dāni bhagavā satthā, mātukucchimupāgami.

‘‘Tesaṃ dhammakathaṃ vatvā, kittayitvā mahāmuniṃ;

Uyyojetvā sake sisse, pallaṅkamābhujiṃ ahaṃ.

‘‘Balañca vata me khīṇaṃ, byādhinā paramena taṃ;

Buddhaseṭṭhaṃ saritvāna, tattha kālaṅkato ahaṃ.

‘‘Sabbe sissā samāgantvā, akaṃsu citakaṃ tadā;

Kaḷevarañca me gayha, citakaṃ abhiropayuṃ.

‘‘Citakaṃ parivāretvā, sīse katvāna añjaliṃ;

Sokasallaparetā te, vikkandiṃsu samāgatā.

‘‘Tesaṃ lālappamānānaṃ, agamaṃ citakaṃ tadā;

Ahaṃ ācariyo tumhaṃ, mā socittha sumedhasā.

‘‘Sadatthe vāyameyyātha, rattindivamatanditā;

Mā vo pamattā ahuttha, khaṇo vo paṭipādito.

‘‘Sake sissenusāsitvā, devalokaṃ punāgamiṃ;

Aṭṭhārasa ca kappāni, devaloke ramāmahaṃ.

‘‘Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ;

Anekasatakkhattuñca, devarajjamakārayiṃ.

‘‘Avasesesu kappesu, vokiṇṇo saṃsariṃ ahaṃ;

Duggatiṃ nābhijānāmi, uppādassa idaṃ phalaṃ.

‘‘Yathā komudike māse, bahū pupphanti pādapā;

Tathevāhampi samaye, pupphitomhi mahesinā.

‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

‘‘Satasahassito kappe, yaṃ buddhamabhikittayiṃ;

Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Chaḷabhiññañhi samānaṃ āyasmantaṃ sirimattheraṃ ‘‘ariyo’’ti ajānantā puthujjanā bhikkhū sāmaṇerā ca appalābhitāya lokassa anabhigatabhāvena asambhāventā yaṃkiñci kathetvā garahanti. Sirivaḍḍhattheraṃ pana paccayānaṃ lābhibhāvena lokassa sakkatagarukatabhāvato sambhāventā pasaṃsanti. Thero ‘‘avaṇṇārahassa nāma vaṇṇabhaṇanaṃ, vaṇṇārahassa ca avaṇṇabhaṇanaṃ assa puthujjanabhāvassa doso’’ti puthujjanabhāvañca garahanto –

159.

‘‘Pare ca naṃ pasaṃsanti, attā ce asamāhito;

Moghaṃ pare pasaṃsanti, attā hi asamāhito.

160.

‘‘Pare ca naṃ garahanti, attā ce susamāhito;

Moghaṃ pare garahanti, attā hi susamāhito’’ti.

– Gāthādvayamabhāsi.

Tattha pareti attato aññe pare nāma, idha pana paṇḍitehi aññe bālā pareti adhippetā. Tesañhi ajānitvā apariyogāhetvā bhāsanato garahā viya pasaṃsāpi appamāṇabhūtā. Nanti naṃ puggalaṃ. Pasaṃsantīti aviddasubhāvena taṇhāvipannatāya vā, atha vā abhūtaṃyeva puggalaṃ ‘‘asuko bhikkhu jhānalābhī, ariyo’’ti vā abhūtaguṇaropanena kittenti abhitthavanti. Yo panettha ca-saddo, so attūpanayattho. Tena pare naṃ puggalaṃ pasaṃsanti ca, tañca kho tesaṃ pasaṃsanamattaṃ, na pana tasmiṃ pasaṃsāya vatthu atthīti imamatthaṃ dasseti. Attā ce asamāhitoti yaṃ puggalaṃ pare pasaṃsanti, so ce sayaṃ asamāhito maggasamādhinā phalasamādhinā upacārappanāsamādhimatteneva vā na samāhito, samādhānassa paṭipakkhabhūtānaṃ kilesānaṃ appahīnattā vikkhitto vibbhantacitto hoti ceti attho. ‘‘Asamāhito’’ti ca etena samādhinimittānaṃ guṇānaṃ abhāvaṃ dasseti. Moghanti bhāvanapuṃsakaniddeso ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu viya. Pare pasaṃsantīti ye taṃ asamāhitaṃ puggalaṃ pasaṃsanti, te moghaṃ mudhā amūlakaṃ pasaṃsanti. Kasmā? Attā hi asamāhito yasmā tassa puggalassa cittaṃ asamāhitaṃ, tasmāti attho.

Dutiyagāthāyaṃ garahantīti attano aviddasubhāvena dosantarāya vā ariyaṃ jhānalābhiñca samānaṃ ‘‘asuko bhikkhu jāgariyaṃ nānuyuñjati antamaso goduhanamattampi kālaṃ kevalaṃ kāyadaḷhibahulo niddārāmo bhassārāmo saṅgaṇikārāmo viharatī’’tiādinā appaṭipajjamānatāvibhāvanena vā guṇaparidhaṃsanena vā garahanti nindanti, upakkosanti vāti attho. Sesaṃ paṭhamagāthāya vuttapariyāyena veditabbaṃ. Evaṃ therena imāhi gāthāhi attano nikkilesabhāve sirivaḍḍhassa ca sakilesabhāve pakāsite taṃ sutvā sirivaḍḍho saṃvegajāto vipassanaṃ paṭṭhapetvā nacirasseva sadatthaṃ paripūresi, garahakapuggalā ca theraṃ khamāpesuṃ.

Sirimattheragāthāvaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Tatiyavaggo

1. Uttarattheragāthāvaṇṇanā

Khandhāmayā pariññātāti āyasmato uttarattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito catunavute kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto sāsane laddhappasādo hutvā upāsakattaṃ paṭivedesi. So satthari parinibbute attano ñātake sannipātetvā bahuṃ pūjāsakkāraṃ sambharitvā dhātupūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sākete brāhmaṇakule nibbattitvā uttaroti laddhanāmo vayappatto kenacideva karaṇīyena sāvatthiṃ gato kaṇḍambamūle kataṃ yamakapāṭihāriyaṃ disvā pasīditvā puna kāḷakārāmasuttadesanāya (a. ni. 4.24) abhivaḍḍhamānasaddho pabbajitvā satthārā saddhiṃ rājagahaṃ gantvā upasampajjitvā tattheva vasanto vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.49.106-110) –

‘‘Nibbute lokanāthamhi, siddhatthe lokanāyake;

Mama ñātī samānetvā, dhātupūjaṃ akāsahaṃ.

‘‘Catunnavutito kappe, yaṃ dhātumabhipūjayiṃ;

Duggatiṃ nābhijānāmi, dhātupūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Chaḷabhiñño pana hutvā satthari sāvatthiyaṃ viharante buddhupaṭṭhānatthaṃ rājagahato sāvatthiṃ upagato bhikkhūhi ‘‘kiṃ, āvuso, pabbajjākiccaṃ tayā matthakaṃ pāpita’’nti puṭṭho aññaṃ byākaronto –

161.

‘‘Khandhā mayā pariññātā, taṇhā me susamūhatā;

Bhāvitā mama bojjhaṅgā, patto me āsavakkhayo.

162.

‘‘Sohaṃ khandhe pariññāya, abbahitvāna jāliniṃ;

Bhāvayitvāna bojjhaṅge, nibbāyissaṃ anāsavo’’ti. – gāthādvayaṃ abhāsi;

Tattha khandhāti pañcupādānakkhandhā. Pariññātāti ‘‘idaṃ dukkhaṃ, na ito bhiyyo’’ti paricchijja ñātā bhāvitā. Tena dukkhassa ariyasaccassa pariññābhisamayamāha. Taṇhāti tasati paritasatīti taṇhā. Susamūhatāti samugghāṭitā. Etena samudayasaccassa pahānābhisamayaṃ vadati. Bhāvitā mama bojjhaṅgāti bodhisaṅkhātāya satiādidhammasāmaggiyā, taṃsamaṅgino vā bodhisaṅkhātassa ariyapuggalassa aṅgāti bojjhaṅgā. Satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātā maggapariyāpannā dhammā mayā bhāvitā uppāditā vaḍḍhitā. Bojjhaṅgaggahaṇeneva cettha taṃsahacaritatāya sabbe maggadhammā, sabbe ca bodhipakkhiyadhammā gahitāti daṭṭhabbā. Eteneva maggasaccassa bhāvanābhisamayaṃ dasseti. Patto me āsavakkhayoti kāmāsavādayo āsavā khīyanti etthāti āsavakkhayoti laddhanāmo asaṅkhatadhammo mayā patto adhigato. Etena nirodhasaccassa sacchikiriyābhisamayaṃ katheti. Ettāvatā attano saupādisesanibbānasampattiṃ dasseti.

Idāni pana anupādisesanibbānasampattiṃ dassento ‘‘soha’’ntiādinā dutiyaṃ gāthamāha. Tassattho – sohaṃ evaṃ vuttanayena khandhe pariññāya parijānitvā, tathā parijānanto eva sakaattabhāvaparaattabhāvesu ajjhattikabāhirāyatanesu atītādibhedabhinnesu saṃsibbanākāraṃ punappunaṃ pavattisaṅkhātaṃ jālaṃ etassa atthīti jālinīti laddhanāmaṃ taṇhaṃ abbahitvāna mama cittasantānato uddharitvā, tathā naṃ uddharantoyeva vuttappabhede bojjhaṅge bhāvayitvāna te bhāvanāpāripūriṃ pāpetvā tato eva anāsavo hutvā ṭhito idāni carimakacittanirodhena anupādāno viya jātavedo nibbāyissaṃ parinibbāyissāmīti.

Uttarattheragāthāvaṇṇanā niṭṭhitā.

2. Bhaddajittheragāthāvaṇṇanā

Panādonāma so rājāti āyasmato bhaddajittherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto brāhmaṇānaṃ vijjāsippesu pāraṃ gantvā kāme pahāya tāpasapabbajjaṃ pabbajitvā araññāyatane assamaṃ kāretvā vasanto ekadivasaṃ satthāraṃ ākāsena gacchantaṃ disvā pasannamānaso añjaliṃ paggayha aṭṭhāsi. Satthā tassa ajjhāsayaṃ ñatvā ākāsato otari. Otiṇṇassa pana bhagavato madhuñca bhisamuḷālañca sappiñca khīrañca upanāmesi, tassa taṃ bhagavā anukampaṃ upādāya paṭiggahetvā anumodanaṃ vatvā pakkāmi. So tena puññakammena tusite nibbatto tattha yāvatāyukaṃ ṭhatvā tato aparāparaṃ sugatīsuyeva saṃsaranto vipassissa bhagavato kāle mahaddhano seṭṭhi hutvā aṭṭhasaṭṭhibhikkhusahassaṃ bhojetvā ticīvarena acchādesi.

Evaṃ bahuṃ kusalaṃ katvā devaloke nibbattitvā tattha yāvatāyukaṃ ṭhatvā tato cavitvā manussesu uppanno buddhasuññe loke pañca paccekabuddhasatāni catūhi paccayehi upaṭṭhahitvā tato cuto rājakule nibbattitvā rajjaṃ anusāsanto puttaṃ paccekabodhiṃ adhigantvā ṭhitaṃ upaṭṭhahitvā tassa parinibbutassa dhātuyo gahetvā cetiyaṃ katvā pūjesi. Evaṃ tattha tattha tāni puññāni katvā imasmiṃ buddhuppāde bhaddiyanagare asītikoṭivibhavassa bhaddiyaseṭṭhissa ekaputtako hutvā nibbatti, bhaddajītissa nāmaṃ ahosi. Tassa kira issariyabhogaparivārādisampatti carimabhave bodhisattassa viya ahosi.

Tadā satthā sāvatthiyaṃ vassaṃ vasitvā bhaddajikumāraṃ saṅgaṇhituṃ mahatā bhikkhusaṅghena saddhiṃ bhaddiyanagaraṃ gantvā jātiyāvane vasi tassa ñāṇaparipākaṃ āgamayamāno. Sopi upari pāsāde nisinno sīhapañjaraṃ vivaritvā olokento bhagavato santike dhammaṃ sotuṃ gacchantaṃ mahājanaṃ disvā ‘‘katthāyaṃ mahājano gacchatī’’ti pucchitvā taṃ kāraṇaṃ sutvā sayampi mahatā parivārena satthu santikaṃ gantvā dhammaṃ suṇanto sabbābharaṇapaṭimaṇḍitova sabbakilese khepetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.56.98-116) –

‘‘Oggayha yaṃ pokkharaṇiṃ, nānākuñjarasevitaṃ;

Uddharāmi bhisaṃ tattha, ghāsahetu ahaṃ tadā.

‘‘Bhagavā tamhi samaye, padumuttarasavhayo;

Rattambaradharo buddho, gacchate anilañjase.

‘‘Dhunanto paṃsukūlāni, saddaṃ assosahaṃ tadā;

Uddhaṃ nijjhāyamānohaṃ, addasaṃ lokanāyakaṃ.

‘‘Tattheva ṭhitako santo, āyāciṃ lokanāyakaṃ;

Madhuṃ bhisehi sahitaṃ, khīraṃ sappiṃ muḷālikaṃ.

‘‘Paṭiggaṇhātu me buddho, anukampāya cakkhumā;

Tato kāruṇiko satthā, orohitvā mahāyaso.

‘‘Paṭiggaṇhi mamaṃ bhikkhaṃ, anukampāya cakkhumā;

Paṭiggahetvā sambuddho, akā me anumodanaṃ.

‘‘Sukhī hotu mahāpuñña, gati tuyhaṃ samijjhatu;

Iminā bhisadānena, labhassu vipulaṃ sukhaṃ.

‘‘Idaṃ vatvāna sambuddho, jalajuttamanāmako;

Bhikkhamādāya sambuddho, ākāsenāgamā jino.

‘‘Tato bhisaṃ gahetvāna, āgacchiṃ mama assamaṃ;

Bhisaṃ rukkhe laggetvāna, mama dānaṃ anussariṃ.

‘‘Mahāvāto uṭṭhahitvā, sañcālesi vanaṃ tadā;

Ākāso abhinādittha, asanī ca phalī tadā.

‘‘Tato me asanīpāto, matthake nipatī tadā;

Sohaṃ nisinnako santo, tattha kālaṅkato ahaṃ.

‘‘Puññakammena saññutto, tusitaṃ upapajjahaṃ;

Kaḷevaraṃ me patitaṃ, devaloke ramāmahaṃ.

‘‘Chaḷasītisahassāni , nāriyo samalaṅkatā;

Sāyaṃ pātaṃ upaṭṭhanti, bhisadānassidaṃ phalaṃ.

‘‘Manussayonimāgantvā, sukhito homahaṃ tadā;

Bhoge me ūnatā natthi, bhisadānassidaṃ phalaṃ.

‘‘Anukampitako tena, devadevena tādinā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

‘‘Satasahassito kappe, yaṃ bhisaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, bhisadānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahatte pana tena adhigate satthā bhaddiyaseṭṭhiṃ āmantesi – ‘‘tava putto alaṅkatapaṭiyatto dhammaṃ suṇanto arahatte patiṭṭhāsi, tenassa idāneva pabbajituṃ yuttaṃ, no ce pabbajati, parinibbāyissatī’’ti. Seṭṭhi ‘‘na mayhaṃ puttassa daharasseva sato parinibbānena kiccaṃ atthi, pabbājetha na’’nti āha. Taṃ satthā pabbājetvā upasampādetvā tattha sattāhaṃ vasitvā koṭigāmaṃ pāpuṇi, so ca gāmo gaṅgātīre. Koṭigāmavāsino buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattesuṃ. Bhaddajitthero satthārā anumodanāya āraddhamattāya bahigāmaṃ gantvā ‘‘gaṅgātīre maggasamīpe satthu āgatakāle vuṭṭhahissāmī’’ti samāpattiṃ samāpajjitvā nisīdi. Mahātheresu āgacchantesupi avuṭṭhahitvā satthu āgatakāleyeva vuṭṭhahi. Puthujjanabhikkhū, ‘‘ayaṃ adhunā pabbajito mahātheresu āgacchantesu mānatthaddho hutvā na vuṭṭhāsī’’ti ujjhāyiṃsu. Koṭigāmavāsino satthu bhikkhusaṅghassa ca bahū nāvāsaṅghāṭe bandhiṃsu, satthā ‘‘handassa ānubhāvaṃ pakāsemī’’ti nāvāsaṅghāṭe ṭhatvā, ‘‘kahaṃ, bhaddajī’’ti pucchi. Bhaddajitthero ‘‘esohaṃ, bhante’’ti satthāraṃ upasaṅkamitvā añjaliṃ katvā aṭṭhāsi. Satthā, ‘‘ehi, bhaddaji, amhehi saddhiṃ ekanāvaṃ abhiruhā’’ti. So uppatitvā satthu ṭhitanāvāyaṃ aṭṭhāsi. Satthā gaṅgāmajjhaṃ gatakāle, ‘‘bhaddaji, tayā mahāpanādarājakāle ajjhāvuṭṭharatanapāsādo kaha’’nti āha. ‘‘Imasmiṃ ṭhāne nimuggo’’ti. ‘‘Tena hi, bhaddaji, sabrahmacārīnaṃ kaṅkhaṃ chindā’’ti. Tasmiṃ khaṇe thero satthāraṃ vanditvā iddhibalena gantvā pāsādathūpikaṃ pādaṅgulantarena sannirumbhitvā pañcavīsatiyojanaṃ pāsādaṃ gahetvā ākāse uppati, uppatanto ca paññāsa yojanāni pāsādaṃ udakato ukkhipi. Athassa purimabhave ñātakā pāsādagatena lobhena macchakacchapamaṇḍūkā hutvā tasmiṃ pāsāde uṭṭhahante parivattitvā udake patiṃsu. Satthā te patante disvā ‘‘ñātakā te, bhaddaji, kilamantī’’ti āha. Thero satthu vacanena pāsādaṃ vissajjesi. Pāsādo yathāṭhāne eva patiṭṭhahi. Satthā pāraṅgato bhikkhūhi ‘‘kadā, bhante, bhaddajittherena ayaṃ pāsādo ajjhāvuṭṭho’’ti puṭṭho mahāpanādajātakaṃ (jā. 1.3.40-41) kathetvā mahājanaṃ dhammāmataṃ pāyesi. Thero pana attano ajjhāvuṭṭhapubbaṃ suvaṇṇapāsādaṃ dassetvā –

163.

‘‘Panādo nāma so rājā, yassa yūpo suvaṇṇayo;

Tiriyaṃ soḷasubbedho, ubbhamāhu sahassadhā.

164.

‘‘Sahassakaṇḍo satageṇḍu, dhajālu haritāmayo;

Anaccuṃ tattha gandhabbā, cha sahassāni sattadhā’’ti. –

Dvīhi gāthāhi vaṇṇento aññaṃ byākāsi.

Tattha panādo nāma so rājāti atīte panādo nāma so rājā ahosīti attabhāvaantarahitatāya attānaṃ paraṃ viya niddisati. So eva hi rajje ṭhitakālato paṭṭhāya sadā ussāhasampattiādinā mahatā rājānubhāvena mahatā ca kittisaddena samannāgatattā ‘‘rājā mahāpanādo’’ti paññāyittha. Yassa yūpo suvaṇṇayoti yassa rañño ayaṃ yūpo pāsādo suvaṇṇamayo. Tiriyaṃ soḷasubbedhoti vitthārato soḷasakaṇḍapātappamāṇo. So pana aḍḍhayojanamatto hoti. Ubbhāmāhu sahassadhāti ubbhaṃ uccaṃ evamassa pāsādassa sahassadhā sahassakaṇḍappamāṇamāhu. So pana yojanato pañcavīsatiyojanappamāṇo hoti. Keci panettha gāthāsukhatthaṃ ‘‘āhū’’ti dīghaṃ kataṃ. Āhu ahosīti atthaṃ vadanti.

Sahassakaṇḍoti sahassabhūmiko. Satageṇḍūti anekasataniyyūhako. Dhajālūti tattha tattha niyyūhasikharādīsu patiṭṭhāpitehi yaṭṭhidhajapaṭākadhajādidhajehi sampanno. Haritāmayoti cāmīkarasuvaṇṇamayo. Keci pana ‘‘haritajātimaṇisarikkhako’’ti vadanti . Gandhabbāti naṭā. Cha sahassāni sattadhāti chamattāni gandhabbasahassāni sattadhā tassa pāsādassa sattasu ṭhānesu rañño abhiramāpanatthaṃ nacciṃsūti attho. Te evaṃ naccantāpi rājānaṃ hāsetuṃ nāsakkhiṃsu. Atha sakko devarājā devanaṭe pesetvā samajjaṃ kāresi, tadā rājā hasīti.

Bhaddajittheragāthāvaṇṇanā niṭṭhitā.

3. Sobhitattheragāthāvaṇṇanā

Satimā paññavāti āyasmato sobhitattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā vayappatto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ pubbenivāsañāṇalābhīnaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ uddissa patthanaṃ katvā puññāni katvā sugatīsuyeva saṃsaranto sumedhassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gantvā nekkhammādhimutto gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantassa samīpe araññāyatane assamaṃ kāretvā vanamūlaphalāphalena yāpento buddhuppādaṃ sutvā sabbattha ekarattivāseneva bhaddavatīnagare satthāraṃ upasaṅkamitvā pasannamānaso ‘‘tuvaṃ satthā ca ketu cā’’tiādīhi chahi gāthāhi abhitthavi , satthā cassa bhāviniṃ sampattiṃ pakāsesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti. Sobhitotissa nāmaṃ akaṃsu. So aparena samayena satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Pubbenivāsañāṇe ciṇṇavasī ca ahosi. Tena vuttaṃ apadāne (apa. thera 2.49.46-74) –

‘‘Dakkhiṇe himavantassa, sukato assamo mama;

Uttamatthaṃ gavesanto, vasāmi vipine tadā.

‘‘Lābhālābhena santuṭṭho, mūlena ca phalena ca;

Anvesanto ācariyaṃ, vasāmi ekako ahaṃ.

‘‘Sumedho nāma sambuddho, loke uppajji tāvade;

Catusaccaṃ pakāseti, uddharanto mahājanaṃ.

‘‘Nāhaṃ suṇomi sambuddhaṃ, napi me koci saṃsati;

Aṭṭhavasse atikkante, assosiṃ lokanāyakaṃ.

‘‘Aggidāruṃ nīharitvā, sammajjitvāna assamaṃ;

Khāribhāraṃ gahetvāna, nikkhamiṃ vipinā ahaṃ.

‘‘Ekarattiṃ vasantohaṃ, gāmesu nigamesu ca;

Anupubbena candavatiṃ, tadāhaṃ upasaṅkamiṃ.

‘‘Bhagavā tamhi samaye, sumedho lokanāyako;

Uddharanto bahū satte, deseti amataṃ padaṃ.

‘‘Janakāyamatikkamma, vanditvā jinasāgaraṃ;

Ekaṃsaṃ ajinaṃ katvā, santhaviṃ lokanāyakaṃ.

‘‘Tuvaṃ satthā ca ketu ca, dhajo yūpo ca pāṇinaṃ;

Parāyano patiṭṭhā ca, dīpo ca dvipaduttamo.

‘‘Nepuñño dassane vīro, tāresi janataṃ tuvaṃ;

Natthañño tārako loke, tavuttaritaro mune.

‘‘Sakkā theve kusaggena, pametuṃ sāgaruttame;

Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.

‘‘Tuladaṇḍe ṭhapetvāna, mahiṃ sakkā dharetave;

Natveva tava paññāya, pamāṇamatthi cakkhuma.

‘‘Ākāso minituṃ sakkā, rajjuyā aṅgulena vā;

Natveva tava sabbaññu, sīlaṃ sakkā pametave.

‘‘Mahāsamudde udakaṃ, ākāso ca vasundharā;

Parimeyyāni etāni, appameyyosi cakkhuma.

‘‘Chahi gāthāhi sabbaññuṃ, kittayitvā mahāyasaṃ;

Añjaliṃ paggahetvāna, tuṇhī aṭṭhāsahaṃ tadā.

‘‘Yaṃ vadanti sumedhoti, bhūripaññaṃ sumedhasaṃ;

Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

‘‘Yo me ñāṇaṃ pakittesi, vippasannena cetasā;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

‘‘Sattasattati kappāni, devaloke ramissati;

Sahassakkhattuṃ devindo, devarajjaṃ karissati.

‘‘Anekasatakkhattuñca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

‘‘Devabhūto manusso vā, puññakammasamāhito;

Anūnamanasaṅkappo, tikkhapañño bhavissati.

‘‘Tiṃsakappasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Agārā abhinikkhamma, pabbajissatikiñcano;

Jātiyā sattavassena, arahattaṃ phusissati.

‘‘Yato sarāmi attānaṃ, yato pattosmi sāsanaṃ;

Etthantare na jānāmi, cetanaṃ amanoramaṃ.

‘‘Saṃsaritvā bhave sabbe, sampattānubhaviṃ ahaṃ;

Bhoge me ūnatā natthi, phalaṃ ñāṇassa thomane.

‘‘Tiyaggī nibbutā mayhaṃ, bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

‘‘Tiṃsakappasahassamhi, yaṃ ñāṇamathaviṃ ahaṃ;

Duggatiṃ nābhijānāmi, phalaṃ ñāṇassa thomane.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

So arahattaṃ pana patvā attano pubbenivāsaṃ anupaṭipāṭiyā anussaranto yāva asaññabhave acittakapaṭisandhi, tāva addasa. Tato pañca kappasatāni cittappavattiṃ adisvā avasāneva disvā ‘‘kimeta’’nti āvajjento nayavasena ‘‘asaññabhavo bhavissatī’’ti niṭṭhaṃ agamāsi. Tenāha bhagavā – ‘‘atthi, bhikkhave, asaññasattā nāma dīghāyukā devā, tato cuto sobhito idhūpapanno, so etaṃ bhavaṃ jānāti, sobhito anussaratī’’ti (pārā. 232 atthato samānaṃ). Evaṃ nayavasena anussarantassa anussaraṇakosallaṃ disvā satthā theraṃ pubbenivāsaṃ anussarantānaṃ aggaṭṭhāne ṭhapesi. Tato eva cāyaṃ āyasmā savisesaṃ attano pubbenivāsānussatiñāṇaṃ tassa ca paccayabhūtaṃ paṭipattiṃ paccavekkhitvā somanassajāto tadatthadīpanaṃ udānaṃ udānento –

165.

‘‘Satimā paññavā bhikkhu, āraddhabalavīriyo;

Pañca kappasatānāhaṃ, ekarattiṃ anussariṃ.

166.

‘‘Cattāro satipaṭṭhāne, satta aṭṭha ca bhāvayaṃ;

Pañca kappasatānāhaṃ, ekarattiṃ anussari’’nti. – gāthādvayaṃ abhāsi;

Tattha satimāti sayaṃ samudāgamanasampannāya satipaṭṭhānabhāvanāpāripūriyā sativepullappattiyā ca satimā. Paññavāti chaḷabhiññāpāripūriyā paññāvepullappattiyā ca paññavā. Bhinnakilesatāya bhikkhu. Saddhādibalānañceva catubbidhasammappadhānavīriyassa ca saṃsiddhipāripūriyā āraddhabalavīriyo. Saddhādīnañhettha balaggahaṇena gahaṇaṃ satipi satiādīnaṃ balabhāve, yathā ‘‘gobalibaddhā puññañāṇasambhārā’’ti. Pañca kappasatānāhaṃ, ekarattiṃ anussarinti ekarattiṃ viya anussariṃ. Viya-saddo hi idha luttaniddiṭṭho, etena pubbenivāsānussatiñāṇe attano ñāṇavasībhāvaṃ dīpeti.

Idāni yāya paṭipattiyā attano satimantādibhāvo sātisayaṃ pubbenivāsañāṇañca siddhaṃ, taṃ dassetuṃ ‘‘cattāro’’tiādinā dutiyaṃ gāthamāha. Tattha cattāro satipaṭṭhāneti kāyānupassanādike attano visayabhedena catubbidhe lokiyalokuttaramissake satisaṅkhāte satipaṭṭhāne. Sattāti satta bojjhaṅge. Aṭṭhāti aṭṭha maggaṅgāni. Satipaṭṭhānesu hi suppatiṭṭhitacittassa satta bojjhaṅgā bhāvanāpāripūriṃ gatā eva honti, tathā ariyo aṭṭhaṅgiko maggo. Tenāha dhammasenāpati – ‘‘catūsu satipaṭṭhānesu suppatiṭṭhitacittā satta bojjhaṅge yathābhūtaṃ bhāvetvā’’tiādīhi (dī. ni. 3.143) sattakoṭṭhāsikesu sattatiṃsāya bodhipakkhiyadhammesu ekasmiṃ koṭṭhāse bhāvanāpāripūriṃ gacchante itare agacchantā nāma natthīti. Bhāvayanti bhāvanāhetu. Sesaṃ vuttanayameva.

Sobhitattheragāthāvaṇṇanā niṭṭhitā.

4. Valliyattheragāthāvaṇṇanā

Yaṃkiccaṃ daḷhavīriyenātiādikā āyasmato valliyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sumedhassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto vijjāsippesu nipphattiṃ gato asītikoṭivibhavaṃ pahāya tāpasapabbajjaṃ pabbajitvā pabbatapāde araññāyatane ekissā nadiyā tīre assamaṃ kāretvā viharanto attano anuggaṇhanatthaṃ upagataṃ satthāraṃ disvā pasannamānaso ajinacammaṃ pattharitvā adāsi . Tattha nisinnaṃ bhagavantaṃ pupphehi ca candanena ca pūjetvā ambaphalāni datvā pañcapatiṭṭhitena vandi. Tassa bhagavā nisinnāsanasampattiṃ pakāsento anumodanaṃ vatvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ brāhmaṇakule nibbattitvā ‘‘kaṇhamitto’’ti laddhanāmo vayappatto satthu vesāligamane buddhānubhāvaṃ disvā paṭiladdhasaddho mahākaccānattherassa santike pabbaji. So mandapañño dandhaparakkamo ca hutvā ciraṃ kālaṃ viññuṃ sabrahmacāriṃ nissāyeva vasati. Bhikkhū ‘‘yathā nāma valli rukkhādīsu kiñci anissāya vaḍḍhituṃ na sakkoti, evamayampi kañci paṇḍitaṃ anissāya vaḍḍhituṃ na sakkotī’’ti valliyotveva samudācariṃsu. Aparabhāge pana veṇudattattheraṃ upasaṅkamitvā tassa ovāde ṭhatvā sato sampajāno hutvā viharanto ñāṇassa paripākaṃ gatattā paṭipattikkamaṃ theraṃ pucchanto –

167.

‘‘Yaṃ kiccaṃ daḷhavīriyena, yaṃ kiccaṃ boddhumicchatā;

Karissaṃ nāvarajjhissaṃ, passa vīriyaṃ parakkamaṃ.

168.

‘‘Tvañca me maggamakkhāhi, añjasaṃ amatogadhaṃ;

Ahaṃ monena monissaṃ, gaṅgāsotova sāgara’’nti. – gāthādvayaṃ abhāsi;

Tattha yaṃ kiccaṃ daḷhavīriyenāti daḷhena vīriyena thirena parakkamena, daḷhavīriyena vā purisadhorayhena yaṃ kiccaṃ kātabbaṃ paṭipajjitabbaṃ. Yaṃ kiccaṃ boddhumicchatāti cattāri ariyasaccāni nibbānameva vā boddhuṃ bujjhituṃ icchantena paṭivijjhitukāmena yaṃ kiccaṃ karaṇīyaṃ. Karissaṃ nāvarajjhissanti tamahaṃ dāni karissaṃ na virādhessaṃ, yathānusiṭṭhaṃ paṭipajjissāmi. Passa vīriyaṃ parakkamanti yathā paṭipajjamāne dhamme vidhinā īraṇato ‘‘vīriyaṃ’’, paraṃ paraṃ ṭhānaṃ akkamanato ‘‘parakkamo’’ti ca laddhanāmaṃ sammāvāyāmaṃ passa na saddhamevāti attano kattukāmataṃ dasseti.

Tvañcāti kammaṭṭhānadāyakaṃ kalyāṇamittaṃ ālapati. Meti mayhaṃ. Maggamakkhāhīti ariyamaggaṃ kathehi, lokuttaramaggasampāpakaṃ catusaccakammaṭṭhānaṃ kathehīti attho. Añjasanti ujukaṃ majjhimapaṭipadābhāvena antadvayassa anupagamanato. Amate nibbāne sampāpakabhāvena patiṭṭhitattā amatogadhaṃ. Monenāti ñāṇena maggapaññāya. Monissanti jānissaṃ nibbānaṃ paṭivijjhissaṃ pāpuṇissaṃ. Gaṅgāsotova sāgaranti yathā gaṅgāya soto sāgaraṃ samuddaṃ avirajjhanto ekaṃsato ogāhati, evaṃ ‘‘ahaṃ kammaṭṭhānaṃ anuyuñjanto maggañāṇena nibbānaṃ adhigamissāmi, tasmā taṃ kammaṭṭhānaṃ me ācikkhathā’’ti theraṃ kammaṭṭhānaṃ yāci.

Taṃ sutvā veṇudattatthero tassa kammaṭṭhānaṃ adāsi. Sopi kammaṭṭhānaṃ anuyuñjanto nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.49.75-105) –

‘‘Pañca kāmaguṇe hitvā, piyarūpe manorame;

Asīti koṭiyo hitvā, pabbajiṃ anagāriyaṃ.

‘‘Pabbajitvāna kāyena, pāpakammaṃ vivajjayiṃ;

Vacīduccaritaṃ hitvā, nadīkūle vasāmahaṃ.

‘‘Ekakaṃ maṃ viharantaṃ, buddhaseṭṭho upāgami;

Nāhaṃ jānāmi buddhoti, akāsiṃ paṭisanthāraṃ.

‘‘Karitvā paṭisanthāraṃ, nāmagottamapucchahaṃ;

Devatānusi gandhabbo, adu sakko purindado.

‘‘Ko vā tvaṃ kassa vā putto, mahābrahmā idhāgato;

Virocesi disā sabbā, udayaṃ sūriyo yathā.

‘‘Sahassārāni cakkāni, pāde dissanti mārisa;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ.

‘‘Nāmagottaṃ pavedehi, saṃsayaṃ apanehi me;

Namhi devā na gandhabbo, namhi sakko purindado.

‘‘Brahmabhāvo ca me natthi, etesaṃ uttamo ahaṃ;

Atīto visayaṃ tesaṃ, dālayiṃ kāmabandhanaṃ.

‘‘Sabbe kilese jhāpetvā, patto sambodhimuttamaṃ;

Tassa vācaṃ suṇitvāhaṃ, idaṃ vacanamabraviṃ.

‘‘Yadi buddhosi sabbaññū, nisīda tvaṃ mahāmune;

Tamahaṃ pūjayissāmi, dukkhassantakaro tuvaṃ.

‘‘Pattharitvājinacammaṃ , adāsi satthuno ahaṃ;

Nisīdi tattha bhagavā, sīhova girigabbhare.

‘‘Khippaṃ pabbatamāruyha, ambassa phalamaggahiṃ;

Sālakalyāṇikaṃ pupphaṃ, candanañca mahārahaṃ.

‘‘Khippaṃ paggayha taṃ sabbaṃ, upetvā lokanāyakaṃ;

Phalaṃ buddhassa datvāna, sālapupphamapūjayiṃ.

‘‘Candanaṃ anulimpitvā, avandiṃ satthuno ahaṃ;

Pasannacitto sumano, vipulāya ca pītiyā.

‘‘Ajinamhi nisīditvā, sumedho lokanāyako;

Mama kammaṃ pakittesi, hāsayanto mamaṃ tadā.

‘‘Iminā phaladānena, gandhamālehi cūbhayaṃ;

Pañcavīse kappasate, devaloke ramissati.

‘‘Anūnamanasaṅkappo, vasavattī bhavissati;

Chabbīsatikappasate, manussattaṃ gamissati.

‘‘Bhavissati cakkavattī, cāturanto mahiddhiko;

Vebhāraṃ nāma nagaraṃ, vissakammena māpitaṃ.

‘‘Hessati sabbasovaṇṇaṃ, nānāratanabhūsitaṃ;

Eteneva upāyena, saṃsarissati so bhave.

‘‘Sabbattha pūjito hutvā, devatte atha mānuse;

Pacchime bhave sampatte, brahmabandhu bhavissati.

‘‘Agārā abhinikkhamma, anagārī bhavissati;

Abhiññāpāragū hutvā, nibbāyissatināsavo.

‘‘Idaṃ vatvāna sambuddho, sumedho lokanāyako;

Mama nijjhāyamānassa, pakkāmi anilañjase.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Tusitato cavitvāna, nibbattiṃ mātukucchiyaṃ;

Bhoge me ūnatā natthi, yamhi gabbhe vasāmahaṃ.

‘‘Mātukucchigate mayi, annapānañca bhojanaṃ;

Mātuyā mama chandena, nibbattati yadicchakaṃ.

‘‘Jātiyā pañcavassena, pabbajiṃ anagāriyaṃ;

Oropitamhi kesamhi, arahattamapāpuṇiṃ.

‘‘Pubbakammaṃ gavesanto, orena nāddasaṃ ahaṃ;

Tiṃsakappasahassamhi, mama kammamanussariṃ.

‘‘Namo te purisājañña, namo te purisuttama;

Tava sāsanamāgamma, pattomhi acalaṃ padaṃ.

‘‘Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā aññaṃ byākaronto thero imāyeva gāthā abhāsīti.

Valliyattheragāthāvaṇṇanā niṭṭhitā.

5. Vītasokattheragāthāvaṇṇanā

Kese me olikhissantītiādikā āyasmato vītasokattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto siddhatthassa bhagavato kāle brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato kāme pahāya isipabbajjaṃ pabbajitvā mahatā isigaṇena parivuto araññe vasanto buddhuppādaṃ sutvā haṭṭhatuṭṭho ‘‘udumbarapupphasadisā dullabhadassanā buddhā bhagavanto, idāneva upagantabbā’’ti mahatiyā parisāya saddhiṃ satthāraṃ daṭṭhuṃ gacchanto diyaḍḍhayojane sese byādhiko hutvā buddhagatāya saññāya kālaṅkato devesu uppajjitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde aṭṭhārasavassādhikānaṃ dvinnaṃ vassasatānaṃ matthake dhammāsokarañño kaniṭṭhabhātā hutvā nibbatti, tassa vītasokoti nāma ahosi. So vayappatto khattiyakumārehi sikkhitabbavijjāsippesu nipphattiṃ gato giridattattheraṃ nissāya gihibhūto suttantapiṭake abhidhammapiṭake ca visārado hutvā ekadivasaṃ massukammasamaye kappakassa hatthato ādāsaṃ gahetvā kāyaṃ olokento valitapalitādīni disvā sañjātasaṃvego vipassanāya cittaṃ otāretvā bhāvanaṃ ussukkāpetvā tasmiṃyeva āsane sotāpanno hutvā giridattattherassa santike pabbajitvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.49.9-26) –

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe.

‘‘Nadīsotapaṭibhāgā, sissā āyanti me tadā;

Tesāhaṃ mante vācemi, rattindivamatandito.

‘‘Siddhattho nāma sambuddho, loke uppajji tāvade;

Tamandhakāraṃ nāsetvā, ñāṇālokaṃ pavattayi.

‘‘Mama aññataro sisso, sissānaṃ so kathesi me;

Sutvāna te etamatthaṃ, ārocesuṃ mamaṃ tadā.

‘‘Buddho loke samuppanno, sabbaññū lokanāyako;

Tassānuvattati jano, lābho amhaṃ na vijjati.

‘‘Adhiccuppattikā buddhā, cakkhumanto mahāyasā;

Yaṃnūnāhaṃ buddhaseṭṭhaṃ, passeyyaṃ lokanāyakaṃ.

‘‘Ajinaṃ me gahetvāna, vākacīraṃ kamaṇḍaluṃ;

Assamā abhinikkhamma, sisse āmantayiṃ ahaṃ.

‘‘Odumbarikapupphaṃva, candamhi sasakaṃ yathā;

Vāyasānaṃ yathā khīraṃ, dullabho lokanāyako.

‘‘Buddho lokamhi uppanno, manussattampi dullabhaṃ;

Ubhosu vijjamānesu, savanañca sudullabhaṃ.

‘‘Buddho loke samuppanno, cakkhuṃ lacchāma no bhavaṃ;

Etha sabbe gamissāma, sammāsambuddhasantikaṃ.

‘‘Kamaṇḍaludharā sabbe, kharājinanivāsino;

Te jaṭābhārabharitā, nikkhamuṃ vipinā tadā.

‘‘Yugamattaṃ pekkhamānā, uttamatthaṃ gavesino;

Āsattidosarahitā, asambhītāva kesarī.

‘‘Appakiccā aloluppā, nipakā santavuttino;

Uñchāya caramānā te, buddhaseṭṭhamupāgamuṃ.

‘‘Diyaḍḍhayojane sese, byādhi me upapajjatha;

Buddhaseṭṭhaṃ saritvāna, tattha kālaṅkato ahaṃ.

‘‘Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā aññaṃ byākaronto –

169.

‘‘Kese me olikhissanti, kappako upasaṅkami;

Tato ādāsamādāya, sarīraṃ paccavekkhisaṃ.

170.

‘‘Tuccho kāyo adissittha, andhakāre tamo byagā;

Sabbe coḷā samucchinnā, natthi dāni punabbhavo’’ti. – gāthādvayaṃ abhāsi;

Tattha kese me olikhissanti, kappako upasaṅkamīti gihikāle massukammasamaye ‘‘mama kese olikhissaṃ kappemī’’ti kesādīnaṃ chedanādivasena kappanato kappako nhāpito maṃ upagacchi. Tatoti kappakato. Sarīraṃ paccavekkhisanti sabbakāyike ādāse palitavalitamukhanimittādidassanamukhena ‘‘abhibhūto vata jarāya me kāyo’’ti jarābhibhūtaṃ attano sarīraṃ paccavekkhiṃ. Evaṃ paccavekkhato ca tuccho kāyo adissittha niccadhuvasukhasabhāvādīhi ritto hutvā me kāyo adissatha paññāyi. Kasmā? Andhakāre tamo byagā yena ayonisomanasikārasaṅkhātena tamasā attano kāye andhagatā vijjamānampi asubhādisabhāvaṃ apassantā avijjamānaṃ subhādiākāraṃ gaṇhanti, tasmiṃ andhakāre andhakaraṇaṭṭhāne kāye yonisomanasikārasaṅkhātena ñāṇālokena avijjātamo vigato, tato eva sabbe coḷā samucchinnā corā viya kusalabhaṇḍacchedanato, sādhūhi alātabbato asaṅgahetabbato saṅkārakūṭādīsu chaḍḍitapilotikakhaṇḍaṃ viya issarajanena ariyajanena jigucchitabbatāya coḷā viyāti vā ‘‘coḷā’’ti laddhanāmā kilesā samucchinnā. Aggamaggena samugghāṭitattā eva ca nesaṃ natthi dāni punabbhavo āyatiṃ punabbhavābhinibbatti natthīti.

Vītasokattheragāthāvaṇṇanā niṭṭhitā.

6. Puṇṇamāsattheragāthāvaṇṇanā

Pañca nīvaraṇe hitvātiādikā āyasmato puṇṇamāsattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthari araññe viharante paṃsukūlacīvaraṃ dumasākhāya laggetvā gandhakuṭiṃ paviṭṭhe dhanuhattho gahanaṃ paviṭṭho satthu paṃsukūlaṃ disvā pasannamānaso dhanuṃ nikkhipitvā buddhaguṇe anussaritvā paṃsukūlaṃ vandi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ kuṭumbiyakule nibbatti. Tassa kira jātadivase tasmiṃ gehe sabbabhājanāni suvaṇṇaratanamayehi māsehi paripuṇṇāneva ahesuṃ. Tenassa puṇṇamāsotveva nāmaṃ akaṃsu. So vayappatto dārapariggahaṃ katvā ekasmiṃ putte uppanne gharāvāsaṃ pahāya pabbajitvā gāmakāvāse vasanto ghaṭento vāyamanto chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.49.1-8) –

‘‘Tisso nāmāsi bhagavā, sayambhū aggapuggalo;

Paṃsukūlaṃ ṭhapetvāna, vihāraṃ pāvisī jino.

‘‘Vinataṃ dhanumādāya, bhakkhatthāya cariṃ ahaṃ;

Maṇḍalaggaṃ gahetvāna, kānanaṃ pāvisiṃ ahaṃ.

‘‘Tatthaddasaṃ paṃsukūlaṃ, dumagge laggitaṃ tadā;

Cāpaṃ tattheva nikkhippa, sire katvāna añjaliṃ.

‘‘Pasannacitto sumano, vipulāya ca pītiyā;

Buddhaseṭṭhaṃ saritvāna, paṃsukūlaṃ avandahaṃ.

‘‘Dvenavute ito kappe, paṃsukūlamavandahaṃ;

Duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Chaḷabhiñño pana hutvā sāvatthiṃ upagantvā satthāraṃ vanditvā susāne vasati, tassa ca acirāgatasseva sato putto kālamakāsi. Dārakamātā therassa āgatabhāvaṃ sutvā, ‘‘mā idaṃ aputtakaṃ sāpateyyaṃ rājāno hareyyu’’nti taṃ uppabbājetukāmā mahatā parivārena therassa santikaṃ gantvā paṭisanthāraṃ katvā palobhetuṃ ārabhi. Thero attano vītarāgabhāvajānāpanatthaṃ ākāse ṭhatvā attano paṭipattikittanamukhena tassā dhammaṃ desento –

171.

‘‘Pañca nīvaraṇe hitvā, yogakkhemassa pattiyā;

Dhammādāsaṃ gahetvāna, ñāṇadassanamattano.

172.

‘‘Paccavekkhiṃ imaṃ kāyaṃ, sabbaṃ santarabāhiraṃ;

Ajjhattañca bahiddhā ca, tuccho kāyo adissathā’’ti. –

Gāthādvayaṃ abhāsi.

Tattha pañca nīvaraṇe hitvāti kāmacchandādike pañca nīvaraṇe pahāya jhānādhigamena viddhaṃsetvā. Yogakkhemassa pattiyāti kāmayogādīhi catūhi yogehi khemassa anupaddutassa nibbānassa adhigamāya. Dhammādāsanti dhammabhūtaṃ ādāsaṃ. Yathā hi ādāso olokentassa rūpakāye guṇāguṇaṃ ādaṃseti, evaṃ vipassanāsaṅkhāto dhammānaṃ sāmaññavisesāvabodhanato ñāṇadassanabhūto dhammādāso vipassantassa vodānasaṃkilesadhammavibhāvanena tappahānasādhanena ca visesato nāmakāye guṇaṃ ādaṃseti. Tenāha –

‘‘Dhammādāsaṃ gahetvāna, ñāṇadassanamattano;

Paccavekkhiṃ imaṃ kāyaṃ, sabbaṃ santarabāhira’’nti. –

Imaṃ kāyaṃ dhammasamūhaṃ mama attabhāvaṃ ajjhattikabāhirāyatanabhāvato santarabāhiraṃ sabbaṃ anavasesaṃ dhammādāsaṃ gahetvā ‘‘anicca’’ntipi ‘‘dukkha’’ntipi ‘‘anattā’’tipi patiavekkhiṃ ñāṇacakkhunā passiṃ. Evaṃ passatā ca mayā ajjhattañca bahiddhā cāti attano santāne parasantāne ca tuccho kāyo adissatha niccasārādivirahito tuccho khandhapañcakasaṅkhāto attabhāvakāyo ñāṇacakkhunā yāthāvato apassittha. Sakalampi hi khandhapañcakaṃ ‘‘avijjānivutassa, bhikkhave, bālassa taṇhāsaṃyuttassa evamayaṃ kāyo samudāgato’’tiādīsu (saṃ. ni. 2.19) ‘‘kāyo’’ti vuccati. ‘‘Adissathā’’ti ca iminā yadeva kāye daṭṭhabbaṃ, taṃ diṭṭhaṃ, na dānissa kiñci mayā passitabbaṃ atthīti katakiccataṃ dassento aññaṃ byākāsi. Evaṃ thero imāhi gāthāhi purāṇadutiyikāya dhammaṃ desetvā taṃ saraṇesu ca sīlesu ca sampatiṭṭhāpetvā uyyojesi.

Puṇṇamāsattheragāthāvaṇṇanā niṭṭhitā.

7. Nandakattheragāthāvaṇṇanā

Yathāpibhaddo ājaññoti āyasmato nandakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto sikhissa bhagavato kāle paccantadese uppajjitvā viññutaṃ patto vanacāriko hutvā vicaranto ekadivasaṃ satthu caṅkamanaṭṭhānaṃ disvā pasannacitto vālukā okiri. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde campāyaṃ gahapatikule nibbatti, tassa nandakoti nāmaṃ akaṃsu. Jeṭṭhakabhātā panassa bharato nāma. Tassa pubbayogo anantaravatthusmiṃ āvibhavissati. Te ubhopi viññutaṃ patvā āyasmantaṃ soṇaṃ koḷivisaṃ pabbajitaṃ sutvā ‘‘soṇopi nāma tathāsukhumālo pabbaji, kimaṅgaṃ pana maya’’nti pabbajiṃsu. Tesu bharato nacirasseva vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Nandako pana kilesānaṃ balavabhāvena tāva vipassanaṃ ussukkāpetuṃ nāsakkhi, vipassanāya kammaṃ karoti eva. Athassa bharatatthero āsayaṃ ñatvā avassayo bhavitukāmo taṃ pacchāsamaṇaṃ katvā vihārato nikkhamitvā maggasamīpe nisinno vipassanākathaṃ kathesi.

Tena ca samayena sakaṭasatthe gacchante eko sakaṭe yutto goṇo cikkhallaṭṭhāne sakaṭaṃ uddharituṃ asakkonto paripati. Tato naṃ satthavāho sakaṭā mocetvā tiṇañca pānīyañca datvā parissamaṃ apanetvā puna dhure yojesi. Tato goṇo vūpasantaparissamo laddhabalo taṃ sakaṭaṃ cikkhallaṭṭhānato uddharitvā thale patiṭṭhāpesi. Atha bharatatthero nandakassa ‘‘passasi no tvaṃ, āvuso nandaka, imassa kamma’’nti taṃ nidassetvā tena ‘‘passāmī’’ti vutte ‘‘imamatthaṃ suṭṭhu upadhārehī’’ti āha. Itaro ‘‘yathāyaṃ goṇo vūpasantaparissamo paṅkaṭṭhānato bhāraṃ ubbahati, evaṃ mayāpi saṃsārapaṅkato attā uddharitabbo’’ti tamevārammaṇaṃ katvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.48.90-95) –

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Vātamigaṃ gavesanto, caṅkamaṃ addasaṃ ahaṃ.

‘‘Ucchaṅgena pulinaṃ gayha, caṅkame okiriṃ ahaṃ;

Pasannacitto sumano, sugatassa sirīmato.

‘‘Ekatiṃse ito kappe, pulinaṃ okiriṃ ahaṃ;

Duggatiṃ nābhijānāmi, pulinassa idaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano jeṭṭhabhātikassa bharatattherassa santike aññaṃ byākaronto –

173.

‘‘Yathāpi bhaddo ājañño, khalitvā patitiṭṭhati;

Bhiyyo laddhāna saṃvegaṃ, adīno vahate dhuraṃ.

174.

‘‘Evaṃ dassanasampannaṃ, sammāsambuddhasāvakaṃ;

Ājānīyaṃ maṃ dhāretha, puttaṃ buddhassa orasa’’nti. – gāthādvayaṃ abhāsi;

Tattha bhiyyo laddhāna saṃvegaṃ, adīno vahate dhuranti ‘‘mayhaṃ jātibalavīriyānaṃ ananucchavikametaṃ yadidaṃ āgatassa bhārassa avahana’’nti saṃvegaṃ labhitvā adīno adīnamānaso alīnacitto. ‘‘Alīno’’ti vā pāṭho, so eva attho. Bhiyyo punappunaṃ bhiyyosomattāya attano dhuraṃ bhāraṃ vahate ubbahati. Sesaṃ heṭṭhā ramaṇīyavihārittherassa gāthāvaṇṇanāyaṃ vuttanayameva.

Nandakattheragāthāvaṇṇanā niṭṭhitā.

8. Bharatattheragāthāvaṇṇanā

Ehinandaka, gacchāmāti āyasmato bharatattherassa gāthā. Kā uppatti? Ayaṃ kira anomadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ manuññadassanaṃ mudusukhasamphassaṃ upāhanadvayaṃ gahetvā gacchanto satthāraṃ caṅkamantaṃ disvā pasannamānaso upāhanā upanāmetvā, ‘‘abhiruhatu bhagavā upāhanā, yaṃ mama assa dīgharattaṃ hitāya sukhāyā’’ti āha. Abhiruhi bhagavā tassa anuggaṇhanatthaṃ upāhanā. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde campānagare gahapatikule nibbatti, bharatotissa nāmaṃ ahosi. So viññutaṃ patto soṇattherassa pabbajitabhāvaṃ sutvā ‘‘sopi nāma pabbajī’’ti sañjātasaṃvego pabbajitvā katapubbakicco vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.48.71-89) –

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Divāvihārā nikkhamma, pathamāruhi cakkhumā.

‘‘Pānadhiṃ sukataṃ gayha, addhānaṃ paṭipajjahaṃ;

Tatthaddasāsiṃ sambuddhaṃ, pattikaṃ cārudassanaṃ.

‘‘Sakaṃ cittaṃ pasādetvā, nīharitvāna pānadhiṃ;

Pādamūle ṭhapetvāna, idaṃ vacanamabraviṃ.

‘‘Abhirūha mahāvīra, sugatinda vināyaka;

Ito phalaṃ labhissāmi, so me attho samijjhatu.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Pānadhiṃ abhirūhitvā, idaṃ vacanamabravi.

‘‘Yo pānadhiṃ me adāsi, pasanno sehi pāṇibhi;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

‘‘Buddhassa giramaññāya, sabbe devā samāgatā;

Udaggacittā sumanā, vedajātā katañjalī.

‘‘Pānadhīnaṃ padānena, sukhitoyaṃ bhavissati;

Pañcapaññāsakkhattuñca, devarajjaṃ karissati.

‘‘Sahassakkhattuṃ rājā ca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

‘‘Aparimeyye ito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sabbāsave pariññāya, nibbāyissatināsavo.

‘‘Devaloke manusse vā, nibbattissati puññavā;

Devayānapaṭibhāgaṃ, yānaṃ paṭilabhissati.

‘‘Pāsādā sivikā vayhaṃ, hatthino samalaṅkatā;

Rathā vājaññasaṃyuttā, sadā pātubhavanti me.

‘‘Agārā nikkhamantopi, rathena nikkhamiṃ ahaṃ;

Kesesu chijjamānesu, arahattamapāpuṇiṃ.

‘‘Lābhā mayhaṃ suladdhaṃ me, vāṇijjaṃ suppayojitaṃ;

Datvāna pānadhiṃ ekaṃ, pattomhi acalaṃ padaṃ.

‘‘Aparimeyye ito kappe, yaṃ pānadhimadāsahaṃ;

Duggatiṃ nābhijānāmi, pānadhissa idaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Chaḷabhiñño pana hutvā attano kaniṭṭhabhātikena nandakattherena heṭṭhā vuttanayena aññābyākaraṇe kate ‘‘idāni nandakopi arahā jāto, handa mayaṃ ubhopi satthu santikaṃ gantvā vusitabrahmacariyataṃ nivedessāmāti uppannaṃ parivitakkaṃ nandakattherassa kathento –

175.

‘‘Ehi nandaka gacchāma, upajjhāyassa santikaṃ;

Sīhanādaṃ nadissāma, buddhaseṭṭhassa sammukhā.

176.

‘‘Yāya no anukampāya, amhe pabbājayī muni;

So no attho anuppatto, sabbasaṃyojanakkhayo’’ti. – gāthādvayaṃ abhāsi;

Tattha nandakāti ālapanaṃ. Ehīti tassa attano santikakaraṇaṃ. Gacchāmāti tena attanā ca ekajjhaṃ kātabbakiriyāvacanaṃ, upajjhāyassāti sammāsambuddhassa, sammāsambuddho hi samantacakkhunā buddhacakkhunā ca sattānaṃ āsayānusayacaritādīnaṃ yathābhūtavilokanena sadevakassa lokassa vajjāvajjaṃ upanijjhāyatīti visesato upajjhāyoti vattabbataṃ arahati. Yadatthaṃ gamanaṃ, taṃ dassetuṃ ‘‘sīhanādaṃ nadissāma, buddhaseṭṭhassa sammukhā’’ti āha. Yathābhuccaguṇābhibyāhāratāya abhītanādabhāvato sīhanādaṃ buddhassa sammāsambuddhassa tato eva sabbasattuttamatāya seṭṭhassa, buddhānaṃ vā sāvakabuddhādīnaṃ seṭṭhassa sammukhā purato nadissāmāti attho.

Yathā pana sīhanādaṃ naditukāmo, taṃ dassento ‘‘yāyā’’ti gāthamāha. Tattha yāyāti yadatthaṃ, yāya yadatthānuppattiyāti attho. Noti amhākaṃ. Anukampāyāti anuggaṇhanena amhe dvepi pabbājayi pabbājesi. Munīti bhagavā. So no attho anuppattoti so attho sabbesaṃ saṃyojanānaṃ khayabhūtaṃ arahattaphalaṃ no amhehi anuppatto, adhigatoti attho.

Bharatattheragāthāvaṇṇanā niṭṭhitā.

9. Bhāradvājattheragāthāvaṇṇanā

Nadanti evaṃ sappaññāti āyasmato bhāradvājattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sumanaṃ nāma paccekabuddhaṃ piṇḍāya carantaṃ disvā pasannamānaso paripakkaṃ vallikāraphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā gottanāmena bhāradvājotveva paññāyittha. So vayappatto gharāvāsaṃ vasanto ekaputtaṃ labhi. Tassa ‘‘kaṇhadinno’’ti nāmaṃ akāsi. Tassa viññutaṃ pattakāle ‘‘tāta, asukassa nāma ācariyassa santike sippaṃ sikkhitvā ehī’’ti taṃ takkasilaṃ pesesi. So gacchanto antarāmagge satthu sāvakaṃ aññataraṃ mahātheraṃ kalyāṇamittaṃ labhitvā tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā katapubbakicco vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.48.66-70) –

‘‘Sumano nāma sambuddho, takkarāyaṃ vasī tadā;

Vallikāraphalaṃ gayha, sayambhussa adāsahaṃ.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Athassa pitā bhāradvājo veḷuvane viharantaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā pabbajitvā nacirasseva arahattaṃ sacchākāsi. Atha putto satthāraṃ vandituṃ rājagahaṃ āgato satthu santike nisinnaṃ pitaraṃ disvā tuṭṭhacitto ‘‘pitāpi kho me pabbajito, kiṃ nu kho tena pabbajjākiccaṃ matthakaṃ pāpita’’nti vīmaṃsanto khīṇāsavabhāvaṃ ñatvā taṃ sīhanādaṃ nadāpetukāmo, ‘‘sādhu, kho tumhehi kataṃ pabbajantehi, pabbajjākiccaṃ pana matthakaṃ pāpita’’nti pucchi. Bhāradvājo puttassa adhigamaṃ dīpento –

177.

‘‘Nadanti evaṃ sappaññā, sīhāva girigabbhare;

Vīrā vijitasaṅgāmā, jetvā māraṃ savāhanaṃ.

178.

‘‘Satthā ca pariciṇṇo me, dhammo saṅgho ca pūjito;

Ahañca vitto sumano, puttaṃ disvā anāsava’’nti. – gāthādvayaṃ abhāsi;

Tattha nadantīti yathābhuccaguṇābhibyāhāravasena abhītanādaṃ nadanti gajjanti. Evanti idāni vattabbākāradassanaṃ. Sappaññāti aggamaggapaññādhigamena sabbapaññādhigamena sabbapaññāvepullappattā. Vīrāti catubbidhasammappadhānavīriyasampannatāya vīrā, tato eva anavasesasaṃkilesapakkhanimmathanena savāhanaṃ kilesamāraṃ abhisaṅkhāramāraṃ devaputtamārañca jetvā sabbaso vijitasaṅgāmā nadanti sappaññāti sambandho.

Evaṃ vijetabbavijayena sīhanādaṃ dassetvā idāni ārādhetabbasamārādhanena icchitabbasiddhiyā ca taṃ dassetuṃ, ‘‘satthā ca pariciṇṇo me’’ti dutiyaṃ gāthamāha. Tattha satthā ca pariciṇṇo meti mama satthā sammāsambuddho yathānusiṭṭhaṃ ovādānusāsanīkaraṇena mayā pariciṇṇo upāsito, na dhammādhikaraṇaṃ visositoti adhippāyo. Dhammo saṅgho ca pūjitoti navavidhopi lokuttaradhammo, yathāpaṭipattiyāgatamaggānuppattiyā sīladiṭṭhisāmaññagamanena ariyasaṅgho ca mayā pūjito mānito. Ahañca vitto sumano, puttaṃ disvā anāsavanti mama puttaṃ anāsavaṃ sabbaso khīṇāsavaṃ disvā dassanahetu ahampi vitto nirāmisāya pītiyā tuṭṭho, tatoyeva nirāmisena somanassena sumano jātoti attho.

Bhāradvājattheragāthāvaṇṇanā niṭṭhitā.

10. Kaṇhadinnattheragāthāvaṇṇanā

Upāsitāsappurisāti āyasmato kaṇhadinnattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito catunavute kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sobhitaṃ nāma paccekabuddhaṃ disvā pasannacitto punnāgapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā kaṇhadinnoti laddhanāmo vayappatto upanissayasampattiyā codiyamāno dhammasenāpatiṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.48.61-65) –

‘‘Sobhito nāma sambuddho, cittakūṭe vasī tadā;

Gahetvā giripunnāgaṃ, sayambhuṃ abhipūjayiṃ.

‘‘Catunnavutito kappe, yaṃ buddhamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā aññaṃ byākaronto –

179.

‘‘Upāsitā sappurisā, sutā dhammā abhiṇhaso;

Sutvāna paṭipajjissaṃ, añjasaṃ amatogadhaṃ.

180.

‘‘Bhavarāgahatassa me sato, bhavarāgo puna me na vijjati;

Na cāhu na ca me bhavissati, na ca me etarahi vijjatī’’ti. –

Gāthādvayaṃ abhāsi.

Tattha upāsitāti paricaritā paṭipattipayirupāsanāya payirupāsitā. Sappurisāti santehi sīlādiguṇehi samannāgatā purisā, ariyapuggalā sāriputtattherādayo. Etena purimacakkadvayasampattimattano dasseti. Na hi patirūpadesavāsena vinā sappurisūpanissayo sambhavati. Sutā dhammāti saccapaṭiccasamuppādādipaṭisaṃyuttadhammā sotadvārānusārena upadhāritā. Etena attano bāhusaccaṃ dassento pacchimacakkadvayasampattiṃ dasseti. Abhiṇhasoti bahuso na kālena kālaṃ. Idañca padaṃ ‘‘upāsitā sappurisā’’ti etthāpi yojetabbaṃ. Sutvāna paṭipajjissaṃ, añjasaṃ amatogadhanti te dhamme sutvā tattha vuttarūpārūpadhamme salakkhaṇādito pariggahetvā anukkamena vipassanaṃ vaḍḍhetvā amatogadhaṃ nibbānapatiṭṭhaṃ taṃsampāpakaṃ añjasaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ paṭipajjiṃ pāpuṇiṃ.

Bhavarāgahatassame satoti bhavarāgena bhavataṇhāya anādimati saṃsāre hatassa upaddutassa mama sato samānassa, aggamaggena vā hatabhavarāgassa. Bhavarāgo puna me na vijjatīti tato eva puna idāni bhavarāgo me natthi. Na cāhu na me bhavissati, na ca me etarahi vijjatīti yadipi pubbe puthujjanakāle sekkhakāle ca me bhavarāgo ahosi, aggamaggappattito pana paṭṭhāya na cāhu na ca ahosi, āyatimpi na me bhavissati, etarahi adhunāpi na ca me vijjati na ca upalabbhati, pahīnoti attho. Bhavarāgavacaneneva cettha tadekaṭṭhatāya mānādīnampi abhāvo vuttoti sabbaso parikkhīṇabhavasaṃyojanataṃ dasseti.

Kaṇhadinnattheragāthāvaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

4. Catutthavaggo

1. Migasirattheragāthāvaṇṇanā

Yatoahaṃ pabbajitoti āyasmato migasirattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto kassapassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannacitto kusaṭṭhakaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule paṭisandhiṃ gahetvā migasiranakkhattena jātattā migasiroti laddhanāmo vayappatto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato chavasīsamantaṃ nāma sikkhi, yaṃ parijappetvā tivassamatthake matānampi sīsaṃ nakhena ākoṭetvā ‘‘ayaṃ satto asukaṭṭhāne nibbatto’’ti jānāti.

So gharāvāsaṃ anicchanto paribbājakapabbajjaṃ pabbajitvā taṃ vijjaṃ nissāya lokena sakkato garukato lābhī hutvā vicaranto sāvatthiṃ upagato satthu santikaṃ gantvā attano ānubhāvaṃ pakāsento – ‘‘ahaṃ, bho gotama, matānaṃ nibbattaṭṭhānaṃ jānāmī’’ti vatvā, ‘‘kathaṃ pana tvaṃ jānāsī’’ti vutte, ‘‘chavasīsāni āharāpetvā mantaṃ parijappetvā nakhena sīsaṃ ākoṭento nirayādikaṃ tehi tehi nibbattaṭṭhānaṃ jānāmī’’ti kathesi. Athassa bhagavā parinibbutassa bhikkhuno sīsakapālaṃ āharāpetvā, ‘‘kathehi tāva tassa gatiṃ, yassidaṃ sīsakapāla’’nti āha. So taṃ kapālaṃ mantaṃ parijappetvā nakhena ākoṭetvā neva antaṃ na koṭiṃ passati. Atha satthārā, ‘‘na sakkosi paribbājakā’’ti vutte , ‘‘upaparikkhissāmi tāvā’’ti vatvā punappunaṃ parivattentopi na passateva. Bāhirakamantena hi khīṇāsavassa gatiṃ kathaṃ jānissati, athassa matthakato kacchehi ca sedo mucci. So lajjitvā tuṇhībhūto aṭṭhāsi. Satthā ‘‘kilamasi paribbājakā’’ti āha. So ‘‘āma, kilamāmi, na imassa gatiṃ jānāmi, tumhe pana jānāthā’’ti. ‘‘Ahaṃ etaṃ jānāmi, ito uttaritarampi jānāmī’’ti vatvā ‘‘nibbānaṃ gato so’’ti āha. Paribbājako ‘‘imaṃ vijjaṃ mayhaṃ dethā’’ti āha. ‘‘Tena hi pabbajā’’ti vatvā taṃ pabbājetvā paṭhamaṃ samathakammaṭṭhāne niyojetvā jhānābhiññāsu patiṭṭhitassa vipassanāya kammaṃ upadisi. So vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.48.56-60) –

‘‘Kassapassa bhagavato, brāhmaṇassa vusīmato;

Pasannacitto sumano, kusaṭṭhakamadāsahaṃ.

‘‘Imasmiṃyeva kappasmiṃ, kusaṭṭhakamadāsahaṃ;

Duggatiṃ nābhijānāmi, kusaṭṭhakassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā aññaṃ byākaronto –

181.

‘‘Yato ahaṃ pabbajito, sammāsambuddhasāsane;

Vimuccamāno uggacchiṃ, kāmadhātuṃ upaccagaṃ.

182.

‘‘Brahmuno pekkhamānassa, tato cittaṃ vimucci me;

Akuppā me vimuttīti, sabbasaṃyojanakkhayā’’ti. – gāthādvayaṃ abhāsi;

Tattha yato ahaṃ pabbajito, sammāsambuddhasāsaneti yato pabhuti ahaṃ pabbajito buddhassa bhagavato sāsane, pabbajitakālato paṭṭhāya. Vimuccamāno uggacchinti saṃkilesapakkhato paṭhamaṃ tāva samathavipassanāhi vimuccamāno vodānadhammasavanena uṭṭhahiṃ. Evaṃ uggacchanto kāmadhātuṃ upaccagaṃ anāgāmimaggena accantameva kāmadhātuṃ atikkamiṃ.

Brahmuno pekkhamānassa, tato cittaṃ vimucci meti sadevakassa lokassa aggabhūtattā seṭṭhaṭṭhena brahmuno buddhassa bhagavato mahākaruṇāyogena ‘‘ayaṃ kulaputto mama sāsane pabbajitvā kathaṃ nu kho paṭipajjatī’’ti pekkhantassa tato anāgāmimaggādhigamato pacchā aggamaggādhigamena mama cittaṃ sabbasaṃkilesato accantameva mucci. Akuppāme vimuttīti, sabbasaṃyojanakkhayāti tathāvimuttacittattā eva sabbesaṃ saṃyojanānaṃ khayā parikkhayā iti evaṃ akuppā me vimuttīti aññaṃ byākāsi.

Migasirattheragāthāvaṇṇanā niṭṭhitā.

2. Sivakattheragāthāvaṇṇanā

Aniccānigahakānīti āyasmato sivakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ piṇḍāya carantaṃ passitvā pasannamānaso pattaṃ ādāya kummāsassa pūretvā adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbatti, sivakotissa nāmaṃ ahosi. So vayappatto vijjāsippesu nipphattiṃ gato nekkhammajjhāsayatāya kāme pahāya paribbājakapabbajjaṃ pabbajitvā vicaranto satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.56.117-121) –

‘‘Esanāya carantassa, vipassissa mahesino;

Rittakaṃ pattaṃ disvāna, kummāsaṃ pūrayiṃ ahaṃ.

‘‘Ekanavutito kappe, yaṃ bhikkhamadadiṃ tadā;

Duggatiṃ nābhijānāmi, kummāsassa idaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā aññaṃ byākaronto –

183.

‘‘Aniccāni gahakāni, tattha tattha punappunaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

184.

‘‘Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, thūṇikā ca vidālitā;

Vimariyādikataṃ cittaṃ, idheva vidhamissatī’’ti. – gāthādvayaṃ abhāsi;

Tattha aniccāni gahakāni, tattha tattha punappunanti tasmiṃ tasmiṃ bhave punappunaṃ nibbattamānāni gahakāni attabhāvagehāni na nibbāni anavaṭṭhitāni ittarāni parittakālāni. Gahakāraṃ gavesantoti imassa attabhāvagehassa kārakaṃ taṇhāvaḍḍhakiṃ pariyesanto ettakaṃ kālaṃ anuvicarinti adhippāyo. Dukkhā jāti punappunanti idaṃ gahakārakagavesanassa kāraṇavacanaṃ . Yasmā jarābyādhimaraṇamissatāya jāti nāmesā punappunaṃ upagantuṃ dukkhā, na ca sā tasmiṃ adiṭṭhe nivattati, tasmā taṃ gavesanto vicarinti attho.

Gahakārakadiṭṭhosīti idāni pana yena so sakkā daṭṭhuṃ, tena ariyamaggañāṇacakkhunā gahakāraka diṭṭho asi. Puna gehanti puna imasmiṃ saṃsāravaṭṭe attabhāvasaṅkhātaṃ mama gehaṃ na kāhasi na karissasi. Sabbā te phāsukā bhaggāti tava sabbā anavasesakilesaphāsukā mayā bhaggā. Thūṇikā ca vidālitāti idāni tayā kātabbassa attabhāvagehassa avijjāsaṅkhātā kaṇṇikā ca bhinnā. Vimariyādikataṃ cittanti mama cittaṃ vigatantaṃ kataṃ, āyatiṃ anuppattidhammataṃ āpāditaṃ. Tato eva idheva vidhamissati imasmiṃyeva bhave viddhaṃsissati, carimakacittanirodhena nirujjhissatīti attho.

Sivakattheragāthāvaṇṇanā niṭṭhitā.

3. Upavāṇattheragāthāvaṇṇanā

Arahaṃ sugatoti āyasmato upavāṇattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle daliddakule nibbattitvā viññutaṃ patto bhagavati parinibbute tassa dhātuṃ gahetvā manussadevanāgagaruḷakumbhaṇḍayakkhagandhabbehi sattaratanamaye sattayojanike thūpe kate tattha sudhotaṃ attano uttarāsaṅgaṃ veḷagge ābandhitvā dhajaṃ katvā pūjaṃ akāsi. Taṃ gahetvā abhisammatako nāma yakkhasenāpati devehi cetiyapūjārakkhaṇatthaṃ ṭhapito adissamānakāyo ākāse dhārento cetiyaṃ tikkhattuṃ padakkhiṇaṃ akāsi. So taṃ disvā bhiyyosomattāya pasannamānaso ahosi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā upavāṇoti laddhanāmo vayappatto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto arahattaṃ patvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.56.122-178) –

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Jalitvā aggikkhandhova, sambuddho parinibbuto.

‘‘Mahājanā samāgamma, pūjayitvā tathāgataṃ;

Cittaṃ katvāna sugataṃ, sarīraṃ abhiropayuṃ.

‘‘Sarīrakiccaṃ katvāna, dhātuṃ tattha samānayuṃ;

Sadevamanussā sabbe, buddhathūpaṃ akaṃsu te.

‘‘Paṭhamā kañcanamayā, dutiyā ca maṇimayā;

Tatiyā rūpiyamayā, catutthī phalikāmayā.

‘‘Tattha pañcamikā ceva, lohitaṅkamayā ahu;

Chaṭṭhā masāragallassa, sabbaṃ ratanamayūpari.

‘‘Jaṅghā maṇimayā āsi, vedikā ratanāmayā;

Sabbasoṇṇamayo thūpo, uddhaṃ yojanamuggato.

‘‘Devā tattha samāgantvā, ekato mantayuṃ tadā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino.

‘‘Dhātu āveṇikā natthi, sarīraṃ ekapiṇḍitaṃ;

Imamhi buddhathūpamhi, kassāma kañcukaṃ mayaṃ.

‘‘Devā sattahi ratnehi, aññaṃ vaḍḍhesuṃ yojanaṃ;

Thūpo dviyojanubbedho, timiraṃ byapahanti so.

‘‘Nāgā tattha samāgantvā, ekato mantayuṃ tadā;

Manussā ceva devā ca, buddhathūpaṃ akaṃsu te.

‘‘Mā no pamattā assumha, appamattā sadevakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino.

‘‘Indanīlaṃ mahānīlaṃ, atho jotirasaṃ maṇiṃ;

Ekato sannipātetvā, buddhathūpaṃ achādayuṃ.

‘‘Sabbaṃ maṇimayaṃ āsi, yāvatā buddhacetiyaṃ;

Tiyojanasamubbedhaṃ, ālokakaraṇaṃ tadā.

‘‘Garuḷā ca samāgantvā, ekato mantayuṃ tadā;

Manussā devanāgā ca, buddhapūjaṃ akaṃsu te.

‘‘Mā no pamattā assumha, appamattā sadevakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino.

‘‘Sabbaṃ maṇimayaṃ thūpaṃ, akaruṃ te ca kañcukaṃ;

Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ.

‘‘Catuyojanamubbedho, buddhathūpo virocati;

Obhāseti disā sabbā, sataraṃsīva uggato.

‘‘Kumbhaṇḍā ca samāgantvā, ekato mantayuṃ tadā;

Manussā ceva devā ca, nāgā ca garuḷā tathā.

‘‘Paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ;

Mā no pamattā assumha, appamattā sadevakā.

‘‘Mayampi thūpaṃ kassāma, lokanāthassa tādino;

Ratanehi chādessāma, āyataṃ buddhacetiyaṃ.

‘‘Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;

Pañcayojanamubbedho, thūpo obhāsate tadā.

‘‘Yakkhā tattha samāgantvā, ekato mantayuṃ tadā;

Manussā devanāgā ca, garuḷā ca kumbhaṇḍakā.

‘‘Paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ;

Mā no pamattā assumha, appamattā sadevakā.

‘‘Mayampi thūpaṃ kassāma, lokanāthassa tādino;

Phalikā chādayissāma, āyataṃ buddhacetiyaṃ.

‘‘Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;

Chayojanikamubbedho, thūpo obhāsate tadā.

‘‘Gandhabbā ca samāgantvā, ekato mantayuṃ tadā;

Manujā devatā nāgā, kumbhaṇḍā garuḷā tathā.

‘‘Sabbe akaṃsu buddhathūpaṃ, mayamettha akārakā;

Mayampi thūpaṃ kassāma, lokanāthassa tādino.

‘‘Vediyo satta katvāna, dhajaṃ chattaṃ akaṃsu te;

Sabbasoṇṇamayaṃ thūpaṃ, gandhabbā kārayuṃ tadā.

‘‘Sattayojanamubbedho, thūpo obhāsate tadā;

Rattindivā na ñāyanti, āloko hoti sabbadā.

‘‘Abhibhonti na tassābhā, candasūrā satārakā;

Samantā yojanasate, padīpopi na pajjali.

‘‘Tena kālena ye keci, thūpaṃ pūjenti mānusā;

Na te thūpaṃ āruhanti, ambare ukkhipanti te.

‘‘Devehi ṭhapito yakkho, abhisammatanāmako;

Dhajaṃ vā pupphadāmaṃ vā, abhiropeti uttariṃ.

‘‘Na te passanti taṃ yakkhaṃ, dāmaṃ passanti gacchato;

Evaṃ passitvā gacchantā, sabbe gacchanti suggatiṃ.

‘‘Viruddhā ye pāvacane, pasannā ye ca sāsane;

Pāṭihīraṃ daṭṭhukāmā, thūpaṃ pūjenti mānusā.

‘‘Nagare haṃsavatiyā, ahosiṃ bhatako tadā;

Āmoditaṃ janaṃ disvā, evaṃ cintesahaṃ tadā.

‘‘Uḷāro bhagavā neso, yassa dhātughare disaṃ;

Imā ca janatā tuṭṭhā, kāraṃ kubbaṃ na tappare.

‘‘Ahampi kāraṃ kassāmi, lokanāthassa tādino;

Tassa dhammesu dāyādo, bhavissāmi anāgate.

‘‘Sudhotaṃ rajakenāhaṃ, uttareyyaṃ paṭaṃ mama;

Veḷagge ālaggetvāna, dhajaṃ ukkhipimambare.

‘‘Abhisammatako gayha, ambare hāsi me dhajaṃ;

Vāteritaṃ dhajaṃ disvā, bhiyyo hāsaṃ janesahaṃ.

‘‘Tattha cittaṃ pasādetvā, samaṇaṃ upasaṅkamiṃ;

Taṃ bhikkhuṃ abhivādetvā, vipākaṃ pucchahaṃ dhaje.

‘‘So me kathesi ānandī, pītisañjananaṃ mama;

Tassa dhajassa vipākaṃ, anubhossasi sabbadā.

‘‘Hatthiassarathāpattī, senā ca caturaṅginī;

Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

‘‘Saṭṭhitūriyasahassāni, bheriyo samalaṅkatā;

Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

‘‘Chaḷasīti sahassāni, nāriyo samalaṅkatā;

Vicittavatthābharaṇā, āmukkamaṇikuṇḍalā.

‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

‘‘Tiṃsakappasahassāni, devaloke ramissasi;

Asītikkhattuṃ devindo, devarajjaṃ karissasi.

‘‘Sahassakkhattuṃ rājā ca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Devalokā cavitvāna, sukkamūlena codito;

Puññakammena saññutto, brahmabandhu bhavissasi.

‘‘Asītikoṭiṃ chaḍḍetvā, dāse kammakare bahū;

Gotamassa bhagavato, sāsane pabbajissasi.

‘‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Upavāṇoti nāmena, hessasi satthu sāvako.

‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

Sumutto saravegova, kilese jhāpayiṃ mama.

‘‘Cakkavattissa santassa, cātuddīpissarassa me;

Tīṇi yojanāni sāmantā, ussīyanti dhajā sadā.

‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Athāyasmā upavāṇo bhagavato upaṭṭhāko ahosi. Tena ca samayena bhagavato vātābādho uppajji. Therassa ca gihisahāyo devahito nāma brāhmaṇo sāvatthiyaṃ paṭivasati. So theraṃ catūhi paccayehi pavedesi. Athāyasmā upavāṇo nivāsetvā pattacīvaramādāya tassa brāhmaṇassa nivesanaṃ upagacchi. Brāhmaṇo ‘‘kenaci aññena payojanena thero āgato’’ti ñatvā, ‘‘vadeyyātha, bhante, kenattho’’ti āha. Thero tassa brāhmaṇassa payojanaṃ ācikkhanto –

185.

‘‘Arahaṃ sugato loke, vātehābādhiko muni;

Sace uṇhodakaṃ atthi, munino dehi brāhmaṇa.

186.

‘‘Pūjito pūjaneyyānaṃ, sakkareyyāna sakkato;

Apacitopaceyyānaṃ, tassa icchāmi hātave’’ti. – gāthādvayaṃ abhāsi;

Tassattho – yo imasmiṃ loke pūjaneyyānaṃ pūjetabbehi sakkādīhi devehi mahābrahmādīhi ca brahmehi pūjito, sakkareyyānaṃ sakkātabbehi bimbisārakosalarājādīhi sakkato, apaceyyānaṃ apacāyitabbehi mahesīhi khīṇāsavehi apacito, kilesehi ārakattādinā arahaṃ, sobhanagamanādinā sugato sabbaññū muni mayhaṃ satthā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā, so dāni vātehi vātahetu vātakkhobhanimittaṃ ābādhiko jāto. Sace, brāhmaṇa, uṇhodakaṃ atthi, tassa vātābādhavūpasamanatthaṃ taṃ hātave upanetuṃ icchāmīti. Taṃ sutvā brāhmaṇo uṇhodakaṃ tadanurūpaṃ vātārahañca bhesajjaṃ bhagavato upanāmesi. Tena ca satthu rogo vūpasami. Tassa bhagavā anumodanaṃ akāsīti.

Upavāṇattheragāthāvaṇṇanā niṭṭhitā.

4. Isidinnattheragāthāvaṇṇanā

Diṭṭhāmayāti āyasmato isidinnattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bījaniṃ gahetvā bodhiyā pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sunāparantajanapade seṭṭhikule nibbattitvā isidinnoti laddhanāmo vayappatto satthu candanamāḷapaṭiggahaṇe pāṭihāriyaṃ disvā pasannamānaso satthāraṃ upasaṅkamitvā dhammaṃ sutvā sotāpanno hutvā agāraṃ ajjhāvasati. Tassa hitānukampinī devatā taṃ codentī –

187.

‘‘Diṭṭhā mayā dhammadharā upāsakā, kāmā aniccā iti bhāsamānā;

Sārattarattā maṇikuṇḍalesu, puttesu dāresu ca te apekkhā.

188.

‘‘Addhā na jānanti yatodha dhammaṃ, kāmā aniccā iti cāpi āhu;

Rāgañca tesaṃ na balatthi chettuṃ, tasmā sitā puttadāraṃ dhanañcā’’ti. –

Gāthādvayamabhāsi.

Tattha diṭṭhā mayā dhammadharā upāsakā, kāmā aniccā iti bhāsamānāti idhekacce pariyattidhammadharā upāsakā mayā diṭṭhā, pariyattidhammadharattā eva ‘‘kāmā nāmete aniccā dukkhā vipariṇāmadhammā’’ti kāmesu ādīnavapaṭisaṃyuttaṃ dhammaṃ bhāsamānā, sayaṃ pana sārattarattā maṇikuṇḍalesu, puttesu dāresu ca te apekkhāti sārattā hutvā bahalarāgarattā maṇīsu kuṇḍalesu ca, maṇicitesu vā kuṇḍalesu, puttesu puttadhītāsu dāresu ca adhigatasnehā, aññaṃ bhaṇantā aññaṃ karontā diṭṭhā mayāti attho.

Yatoti yasmā te upāsakā sārattarattā maṇikuṇḍalesu puttesu dāresu ca apekkhavanto, tasmā idha imasmiṃ buddhasāsane dhammaṃ yāthāvato addhā ekaṃsena na jānanti. Evaṃ bhūtā ca ‘‘kāmā aniccā’’iti cāpi āhu ahosi, sattapakati vicittasabhāvāti adhippāyo. Rāgañca tesaṃ na balatthi chettunti tesaṃ upāsakānaṃ yasmā rāgaṃ chettuṃ samucchindituṃ tādisaṃ ñāṇabalaṃ natthi, tasmā tena kāraṇena sitā taṇhāvasena nissitā puttadāraṃ dhanañca allīnā na vissajjentīti sabbametaṃ devatā taṃyeva upāsakaṃ uddissa aññāpadesena kathesi. Taṃ sutvā upāsako saṃvegajāto pabbajitvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.48.46-50) –

‘‘Vipassino bhagavato, bodhiyā pādaputtame;

Sumano bījaniṃ gayha, abījiṃ bodhimuttamaṃ.

‘‘Ekanavutito kappe, abījiṃ bodhimuttamaṃ;

Duggatiṃ nābhijānāmi, bījanāya idaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā aññaṃ byākaronto imā eva gāthā abhāsīti.

Isidinnattheragāthāvaṇṇanā niṭṭhitā.

5. Sambulakaccānattheragāthāvaṇṇanā

Devocāti āyasmato sambulakaccānattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito catunavutikappamatthake kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sataraṃsiṃ nāma paccekabuddhaṃ nirodhā vuṭṭhahitvā piṇḍāya carantaṃ disvā pasannamānaso tālaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe gahapatikule nibbattitvā ‘‘sambulo’’ti laddhanāmo kaccānagottatāya sambulakaccānoti paññāyittha.

So vayappatto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā himavantasamīpe bheravāya nāma pabbataguhāyaṃ vipassanāya kammaṃ karonto viharati. Athekadivasaṃ mahā akālamegho satapaṭalasahassapaṭalo thanento gajjanto vijjullatā nicchārento gaḷagaḷāyanto uṭṭhahitvā vassituṃ ārabhi, asaniyo phaliṃsu. Taṃ saddaṃ sutvā acchataracchuvanamahiṃsahatthiādayo bhītatasitā bhītaravaṃ viraviṃsu. Thero pana āraddhavipassanattā kāye jīvite ca nirapekkho vigatalomahaṃso taṃ acintento vipassanāyameva kammaṃ karonto ghammāpagamena utusappāyalābhena samāhitacitto tāvadeva vipassanaṃ ussukkāpetvā saha abhiññāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.85-90) –

‘‘Sataraṃsī nāma bhagavā, sayambhū aparājito;

Vivekā vuṭṭhahitvāna, gocarāyābhinikkhami.

‘‘Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;

Pasannacitto sumano, tālaphalaṃ adāsahaṃ.

‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā somanassajāto udānavasena aññaṃ byākaronto –

189.

‘‘Devo ca vassati, devo ca gaḷagaḷāyati,

Ekako cāhaṃ bherave bile viharāmi;

Tassa mayhaṃ ekakassa bherave bile viharato,

Natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā.

190.

‘‘Dhammatā mamesā yassa me, ekakassa bherave bile;

Viharato natthi bhayaṃ vā, chambhitattaṃ vā lomahaṃso vā’’ti. –

Gāthādvayaṃ abhāsi.

Tattha devo ca vassati, devo ca gaḷagaḷāyatīti devo megho vassati ca, ‘‘gaḷagaḷā’’ti ca karonto gajjatīti attho. Gajjantassa hi anukaraṇametaṃ. Ekako cāhaṃ bherave bile viharāmīti ahañca ekako asahāyo sappaṭibhayāyaṃ pabbataguhāyaṃ vasāmi, tassa mayhaṃ evaṃbhūtassa me sato natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vāti cittutrāsasaññitaṃ bhayaṃ vā taṃnimittakaṃ sarīrassa chambhitattaṃ vā lomahaṃsanamattaṃ vā natthi.

Kasmāti tattha kāraṇamāha ‘‘dhammatā mamesā’’ti. Apariññātavatthukassa hi tattha appahīnacchandarāgatāya bhayādinā bhavitabbaṃ, mayā pana sabbaso tattha pariññātaṃ, tattha ca chandarāgo samucchinno, tasmā bhayādīnaṃ abhāvo dhammatā mamesā mama dhammasabhāvo esoti aññaṃ byākāsi.

Sambulakaccānattheragāthāvaṇṇanā niṭṭhitā.

6. Nitakattheragāthāvaṇṇanā

Kassaselūpamaṃ cittanti āyasmato nitakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto vipassissa bhagavato kāle bandhumatīnagare ārāmagopako hutvā jīvanto ekadivasaṃ bhagavantaṃ ākāsena gacchantaṃ disvā pasannamānaso nāḷikeraphalaṃ dātukāmo ahosi. Satthā taṃ anuggaṇhanto ākāseyeva ṭhatvā paṭiggaṇhi. So taṃ datvā uḷāraṃ pītisomanassaṃ paṭisaṃvedi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā nitakoti laddhanāmo viññutaṃ patto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā araññe viharanto ghaṭento arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.91-99) –

‘‘Nagare bandhumatiyā, ārāmiko ahaṃ tadā;

Addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase.

‘‘Nāḷikeraphalaṃ gayha, buddhaseṭṭhassadāsahaṃ;

Ākāse ṭhitako santo, paṭiggaṇhi mahāyaso.

‘‘Vittisañjanano mayhaṃ, diṭṭhadhammasukhāvaho;

Phalaṃ buddhassa datvāna, vippasannena cetasā.

‘‘Adhigacchiṃ tadā pītiṃ, vipulañca sukhuttamaṃ;

Uppajjateva ratanaṃ, nibbattassa tahiṃ tahiṃ.

‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;

Abhiññāpāramippatto, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā there phalasukhena nibbānasukhena viharante padhānapariggāhako thero taṃ āraññāyatanaṃ gantvā tattha vasantānaṃ bhikkhūnaṃ pariggaṇhanatthaṃ ‘‘kassa selūpama’’ntiādinā paṭhamaṃ gāthamāha.

191. Tattha kassa selūpamaṃ cittaṃ, ṭhitaṃ nānupakampatīti imasmiṃ araññāyatane vasantesu kassa bhikkhuno cittaṃ aggaphalādhigamena ekaghanasilāmayapabbatūpamaṃ sabbesaṃ iñjanānaṃ abhāvato vasībhāvappattiyā ca ṭhitaṃ sabbehipi lokadhammehi nānukampati na vedhati. Idānissa akampanākāraṃ saddhiṃ kāraṇena dassetuṃ ‘‘viratta’’ntiādi vuttaṃ. Tattha virattaṃ rajanīyesūti virāgasaṅkhātena ariyamaggena rajanīyesu rāguppattihetubhūtesu tebhūmakadhammesu virattaṃ, tattha sabbaso samucchinnarāganti attho. Kuppanīyeti paṭighaṭṭhānīye, sabbasmimpi āghātavatthusmiṃ. Na kuppatīti na dussati na vikāraṃ āpajjati. Yassevaṃ bhāvitaṃ cittanti yassa ariyapuggalassa cittaṃ mano evaṃ vuttanayena tādibhāvena bhāvitaṃ, kuto taṃ dukkhamessatīti taṃ puggalaṃ kuto sattato saṅkhārato vā dukkhaṃ upagamissati, na tādisassa dukkhaṃ atthīti attho.

192. Evaṃ aniyamavasena pucchitamatthaṃ nitakatthero attūpanāyikaṃ katvā vissajjento ‘‘mama selūpamaṃ citta’’ntiādinā dutiyagāthāya aññaṃ byākāsi. Taṃ vuttatthameva.

Nitakattheragāthāvaṇṇanā niṭṭhitā.

7. Soṇapoṭiriyaputtattheragāthāvaṇṇanā

Na tāva supituṃ hotīti āyasmato soṇassa poṭiriyaputtassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro sikhissa bhagavato kāle vanacaro hutvā jīvanto ekadivasaṃ satthāraṃ disvā pasannacitto kurañjiyaphalaṃ satthuno adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ poṭiriyassa nāma gāmabhojakassa putto hutvā nibbatti, soṇotissa nāmaṃ ahosi. So vayappatto bhaddiyassa sākiyarañño senāpati ahosi. Atha bhaddiyarāje heṭṭhā vuttanayena pabbajite, senāpati ‘‘rājāpi nāma pabbaji, kiṃ mayhaṃ gharāvāsenā’’ti pabbaji? Pabbajitvā pana niddārāmo viharati, na bhāvanamanuyuñjati. Taṃ bhagavā anupiyāyaṃ ambavane viharanto attano obhāsaṃ pharāpetvā tenassa satiṃ janetvā imāya gāthāya taṃ ovadanto –

193.

‘‘Na tāva supituṃ hoti, ratti nakkhattamālinī;

Paṭijaggitumevesā, ratti hoti vijānatā.

194.

‘‘Hatthikkhandhāvapatitaṃ , kuñjaro ce anukkame;

Saṅgāme me mataṃ seyyo, yañce jīve parājito’’ti. – gāthādvayaṃ abhāsi;

Tattha na tāva supituṃ hoti, ratti nakkhattamālinīti aṭṭhahi akkhaṇehi vajjitaṃ navamaṃ khaṇaṃ labhitvā ṭhitassa viññujātikassa yāva na arahattaṃ hatthagataṃ hoti, tāva ayaṃ nakkhattamālinī ratti supituṃ niddāyituṃ na hoti, supanassa kālo na hoti. Apica kho paṭijaggitumevesā, ratti hoti vijānatāti esā ratti nāma manussānaṃ migapakkhīnañca niddūpagamanena visesato nissaddavelābhūtā paṭipattiṃ attani sañjaggituṃ jāgariyānuyogamanuyuñjitumeva vijānatā viññunā icchitā hotīti.

Taṃ sutvā soṇo saṃviggataramānaso hirottappaṃ paccupaṭṭhapetvā abbhokāsikaṅgaṃ adhiṭṭhāya vipassanāya kammaṃ karonto ‘‘hatthikkhandhova patita’’nti dutiyaṃ gāthamāha. Tattha avapatitanti avamukhaṃ patitaṃ uddhaṃpādaṃ adhomukhaṃ patitaṃ. Kuñjaro ce anukkameti kuñjaro anukkameyya ce. Idaṃ vuttaṃ hoti – yadāhaṃ hatthimāruhitvā saṅgāmaṃ paviṭṭho hatthikkhandhato patito, tadāhaṃ saṅgāme tena hatthinā maddito mato ahosiṃ ce, taṃ me maraṇaṃ seyyo, yañce idāni kilesehi parājito jīveyyaṃ, taṃ na seyyoti. Imaṃ gāthaṃ vadantoyeva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.1-6) –

‘‘Migaluddo pure āsiṃ, vipine vicaraṃ ahaṃ;

Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ.

‘‘Kurañjiyaphalaṃ gayha, buddhaseṭṭhassadāsahaṃ;

Puññakkhettassa tādino, pasanno sehi pāṇibhi.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā ‘‘satthārā vuttaṃ, attanā vutta’’nti ubhayañhi gāthaṃ ‘‘hatthikkhandhāvapatita’’ntiādinā paccudāhāsi. Tena idameva aññābyākaraṇaṃ ahosīti.

Soṇapoṭiriyaputtattheragāthāvaṇṇanā niṭṭhitā.

8. Nisabhattheragāthāvaṇṇanā

Pañcakāmaguṇe hitvāti āyasmato nisabhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannacitto kapitthaphalamadāsi. So tena puññakammena sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde koliyajanapade kulagehe nibbattitvā nisabhoti laddhanāmo vayappatto sākiyakoliyānaṃ saṅgāme buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā tadaheva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.7-11) –

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Rathiyaṃ paṭipajjantaṃ, kapitthaṃ adadiṃ phalaṃ.

‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

So arahattaṃ pana patvā attano sahāyabhikkhū pamādavihārena kālaṃ vītināmente disvā te ovadanto –

195.

‘‘Pañca kāmaguṇe hitvā, piyarūpe manorame;

Saddhāya gharā nikkhamma, dukkhassantakaro bhave’’ti. –

Paṭhamaṃ gāthaṃ abhāsi.

Tassattho – bālaputhujjanassa piyāyitabbasabhāvatāya piyarūpe manuññasabhāvatāya manorame rūpādike pañca kāmaguṇe kāmakoṭṭhāse hitvā pahāya pariccajitvā kammaphalasaddhāya ratanattayasaddhāya ca vasena gharā gharabandhanato nikkhamma nikkhamitvā pabbajjaṃ upagato viññujātiko pabbajitakālato paṭṭhāya ghaṭento vāyamanto vaṭṭadukkhassa antakaro bhave bhaveyyāti. Evaṃ te bhikkhū ovaditvā ‘‘ayaṃ pare eva saññāpento viharati, ‘‘sayaṃ pana akārako’ti mā cintayitthā’’ti tesaṃ attano paṭipannabhāvaṃ pakāsento –

196.

‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, sampajāno patissato’’ti. –

Dutiyagāthāya aññaṃ byākāsi. Tattha nābhinandāmi maraṇanti maraṇaṃ na abhikaṅkhāmi. Nābhinandāmi jīvitanti idaṃ pana tassa kāraṇavacanaṃ, yasmā nābhinandāmi jīvitaṃ, tasmā nābhinandāmi maraṇanti. Yo hi āyatiṃ jātijarāmaraṇāya kilesābhisaṅkhāre ācinoti upacinoti, so punabbhavābhinibbattiṃ abhinandanto nāntariyakatāya attano maraṇampi abhinandati nāma kāraṇassa appahīnattā, khīṇāsavo pana sabbaso ācayagāmidhamme pahāya apacayagāmidhamme patiṭṭhito pariññātavatthuko sabbaso jīvitaṃ anabhinandanto maraṇampi anabhinandati nāma kāraṇassa eva suppahīnattā. Tenāha – ‘‘nābhinandāmi maraṇaṃ, nābhinandāmi jīvita’’nti. Yadi evaṃ khīṇāsavassa parinibbānābhikaṅkhā, yāva parinibbānā avaṭṭhānañca kathanti āha ‘‘kālañca paṭikaṅkhāmi, sampajāno patissato’’ti, kilesaparinibbāne siddhe satipaññāvepullappattiyā sato sampajāno kevalaṃ khandhaparinibbānakālaṃ paṭikaṅkhāmi, taṃ udikkhamāno āgamayamāno viharāmi, na pana me maraṇe jīvite vā abhinandanā atthi arahattamaggeneva tassa samugghāṭitattāti.

Nisabhattheragāthāvaṇṇanā niṭṭhitā.

9. Usabhattheragāthāvaṇṇanā

Ambapallavasaṅkāsanti āyasmato usabhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānaso kosambaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sākiyarājakule nibbattitvā usabhoti laddhanāmo vayappatto satthu ñātisamāgame buddhānubhāvaṃ disvā paṭiladdhasaddho pabbaji. So pabbajitakālato paṭṭhāya samaṇadhammaṃ akatvā divā saṅgaṇikārāmo sakalarattiṃ niddāyamāno vītināmeti. So ekadivasaṃ muṭṭhassati asampajāno niddaṃ okkanto supine kesamassuṃ ohāretvā ambapallavavaṇṇaṃ cīvaraṃ pārupitvā hatthigīvāyaṃ nisīditvā nagaraṃ piṇḍāya paviṭṭhaṃ tattheva manusse sampatte disvā lajjāya hatthikkhandhato oruyha attānaṃ disvā paṭibuddho, ‘‘īdisaṃ nāma supinaṃ muṭṭhassatinā asampajānena niddāyamānena mayā diṭṭha’’nti uppannasaṃvego vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.12-16) –

‘‘Kakudhaṃ vilasantaṃva, devadevaṃ narāsabhaṃ;

Rathiyaṃ paṭipajjantaṃ, kosambaṃ adadiṃ tadā.

‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Atha thero yathādiṭṭhaṃ supinaṃ aṅkusaṃ katvā arahattassa adhigatattā tasseva supinassa kittanavasena aññaṃ byākaronto –

197.

‘‘Ambapallavasaṅkāsaṃ, aṃse katvāna cīvaraṃ;

Nisinno hatthigīvāyaṃ, gāmaṃ piṇḍāya pāvisiṃ.

198.

‘‘Hatthikkhandhato oruyha, saṃvegaṃ alabhiṃ tadā;

Sohaṃ ditto tadā santo, patto me āsavakkhayo’’ti. – gāthādvayamāha;

Tattha ambapallavasaṅkāsaṃ, aṃse katvāna cīvaranti ambapallavākāraṃ pavāḷavaṇṇaṃ cīvaraṃ khandhe karitvā uttarāsaṅgaṃ karitvā. Gāmanti attano rājadhāniṃ hatthikkhandhe nisinno piṇḍāya pāvisiṃ, paviṭṭhamattova mahājanena olokiyamāno hatthikkhandhato oruyha ṭhito paṭibujjhiṃ, pabuddhova saṃvegaṃ alabhiṃ tadā ‘‘muṭṭhassati asampajāno hutvā niddāyokkamanena etaṃ jāta’’nti. Apare pana ‘‘rājāva hutvā rattibhāge evarūpaṃ supinaṃ disvā vibhātāya rattiyā hatthikkhandhaṃ āruyha nagaravīthiyaṃ caranto taṃ supinaṃ saritvā hatthikkhandhato oruyha saṃvegaṃ labhitvā satthu santike pabbajitvā arahattaṃ patvā udānaṃ udānento imā gāthā abhāsī’’ti vadanti. Dittoti tasmiṃ rājakāle jātimadabhogamadādiparidappito samāno saṃvegamalabhinti yojanā.

Usabhattheragāthāvaṇṇanā niṭṭhitā.

10. Kappaṭakurattheragāthāvaṇṇanā

Ayamitikappaṭoti āyasmato kappaṭakurattherassa gāthā. Kā uppatti. Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ vinatāya nāma nadiyā tīre aññatarasmiṃ rukkhamūle nisinnaṃ disvā pasannamānaso ketakapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ duggatakule nibbattitvā yāva vayappatti, tāva aññaṃ upāyaṃ ajānanto kappaṭakhaṇḍanivāsano sarāvahattho tattha tattha kuraṃ pariyesanto vicari, tena kappaṭakurotveva paññāyittha. So vayappatto tiṇaṃ vikkiṇitvā jīvikaṃ kappento ekadivasaṃ tiṇalāvanatthaṃ araññaṃ gato tattha aññataraṃ khīṇāsavattheraṃ disvā taṃ upasaṅkamitvā vanditvā nisīdi. Tassa thero dhammaṃ kathesi. So dhammaṃ sutvā paṭiladdhasaddho ‘‘kiṃ me imāya kicchajīvikāyā’’ti pabbajitvā attano nivatthakappaṭacoḷaṃ ekasmiṃ ṭhāne nikkhipi. Yadā cassa anabhirati uppajjati, tadā taṃ kappaṭaṃ olokentassa anabhirati vigacchati, saṃvegaṃ paṭilabhi. Evaṃ karonto sattakkhattuṃ uppabbaji. Tassa taṃ kāraṇaṃ bhikkhū bhagavato ārocesuṃ. Athekadivasaṃ kappaṭakuro bhikkhu dhammasabhāyaṃ parisapariyante nisinno niddāyati, taṃ bhagavā codento –

199.

‘‘Ayamiti kappaṭo kappaṭakuro, acchāya atibharitāya;

Amataghaṭikāyaṃ dhammakaṭamatto, katapadaṃ jhānāni ocetuṃ.

200.

‘‘Mā kho tvaṃ kappaṭa pacālesi, mā tvaṃ upakaṇṇamhi tāḷessaṃ;

Na hi tvaṃ kappaṭa mattamaññāsi, saṅghamajjhamhi pacalāyamāno’’ti. –

Gāthādvayaṃ abhāsi.

Tattha ayamiti kappaṭo kappaṭakuroti kappaṭakuro bhikkhu ‘‘ayaṃ mama kappaṭo, imaṃ paridahitvā yathā tathā jīvāmī’’ti evaṃ uppannamicchāvitakko acchāya atibharitāya amataghaṭikāyaṃ mama amataghaṭe tahaṃ tahaṃ vassante ‘‘amatamadhigataṃ ahamanusāsāmi, ahaṃ dhammaṃ desemi’’ (mahāva. 12; ma. ni. 1.286; 2.342). ‘‘Andhībhūtasmiṃ lokasmiṃ, āhañchaṃ amatadundubhi’’ntiādinā (mahāva. 11; ma. ni. 1.285; 2.341) ghosetvā mayā dhammāmate pavassiyamāne katapadaṃ jhānāni ocetuṃ lokiyalokuttarajjhānāni upacetuṃ bhāvetuṃ katapadaṃ kaṭamaggavihitabhāvanāmaggaṃ idaṃ mama sāsanaṃ, tathāpi dhammakaṭamatto mama sāsanadhammato ukkaṇṭhacitto apagatamānaso kappaṭakuroti taṃ codetvā punapissa sahoḍḍhaṃ coraṃ gaṇhanto viya pamādavihāraṃ dassento ‘‘mā kho tvaṃ, kappaṭa, pacālesī’’ti gāthamāha.

Tattha mā kho tvaṃ, kappaṭa, pacālesīti tvaṃ, kappaṭakura, ‘‘mama dhammaṃ suṇissāmī’’ti nisīditvā mā kho pacālesi mā pacalāhi mā niddaṃ upagacchi. Mā tvaṃ upakaṇṇamhi tāḷessanti taṃ niddāyamānaṃ upakaṇṇamhi kaṇṇasamīpe desanāhatthena ahaṃ mā patāḷessaṃ. Yathā ito paraṃ kilesappahānāya ahaṃ taṃ na ovadeyyaṃ, tathā paṭipajjāhīti attho. Na hi tvaṃ, kappaṭa, mattamaññāsīti tvaṃ, kappaṭa, saṅghamajjhamhi pacalāyamāno mattaṃ pamāṇaṃ na vā maññasi, ‘‘ayamatidullabho khaṇo paṭiladdho, so mā upajjhagā’’ti ettakampi na jānāsi, passa yāva ca te aparaddhanti codesi.

Evaṃ bhagavatā dvīhi gāthāhi gāḷhaṃ taṃ niggayha codanāya katāya aṭṭhivedhaviddho viya caṇḍagajo maggaṃ otaranto viya ca sañjātasaṃvego vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.17-22) –

‘‘Vinatānadiyā tīre, vihāsi purisuttamo;

Addasaṃ virajaṃ buddhaṃ, ekaggaṃ susamāhitaṃ.

‘‘Madhugandhassa pupphena, ketakassa ahaṃ tadā;

Pasannacitto sumano, buddhaseṭṭhamapūjayiṃ.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā satthārā vuttagāthādvayameva attano arahattādhigamanassa aṅkusabhūtanti paccudāhāsi. Tenassa tadeva aññābyākaraṇaṃ ahosīti.

Kappaṭakurattheragāthāvaṇṇanā niṭṭhitā.

Catutthavaggavaṇṇanā niṭṭhitā.

5. Pañcamavaggo

1. Kumārakassapattheragāthāvaṇṇanā

Ahobuddhā aho dhammāti āyasmato kumārakassapattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ pāpuṇi. ‘‘Kulagehe’’ti pana aṅguttaraṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.217) vuttaṃ. So satthu santikaṃ gantvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ cittakathikānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ katvā tadanurūpāni puññāni karonto kassapassa bhagavato kāle samaṇadhammaṃ katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe seṭṭhidhītāya kucchimhi paṭisandhiṃ gaṇhi. Sā kira kumārikākāleyeva pabbajitukāmā hutvā mātāpitaro yācitvā pabbajjaṃ alabhamānā kulagharaṃ gatāpi gabbhasaṇṭhitampi ajānantī sāmikaṃ ārādhetvā tena anuññātā bhikkhunīsu pabbajitā. Tassā gabbhinibhāvaṃ disvā bhikkhuniyo devadattaṃ pucchiṃsu. So ‘‘assamaṇī’’ti āha. Puna dasabalaṃ pucchiṃsu. Satthā upālittheraṃ paṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhañca upāsikaṃ pakkosāpetvā sarājikāya parisāya vinicchinanto ‘‘pure laddho gabbho, pabbajjā arogā’’ti āha. Satthā ‘‘suvinicchitaṃ adhikaraṇa’’nti therassa sādhukāraṃ adāsi.

Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ vijāyi. Taṃ rājā pasenadikosalo posesi. ‘‘Kassapo’’ti cassa nāmaṃ akaṃsu. Aparabhāge alaṅkaritvā satthu santikaṃ netvā pabbājesi. Kumārakāle pabbajitattā bhagavatā ‘‘kassapaṃ pakkosatha, idaṃ phalaṃ vā khādanīyaṃ vā kassapassa dethā’’ti vutte ‘‘katarakassapassā’’ti. ‘‘Kumārakassapassā’’ti. Evaṃ gahitanāmattā rañño posāvanikaputtattā ca vuḍḍhakālepi kumārakassapotveva paññāyittha.

So pabbajitakālato paṭṭhāya vipassanāya ceva kammaṃ karoti, buddhavacanañca uggaṇhāti. Atha tena saddhiṃ pabbatamatthake samaṇadhammaṃ katvā anāgāmī hutvā suddhāvāse nibbatto mahābrahmā ‘‘vipassanāya mukhaṃ dassetvā maggaphalappattiyā upāyaṃ karissāmī’’ti pañcadasa pañhe abhisaṅkharitvā andhavane vasantassa therassa ‘‘ime pañhe satthāraṃ puccheyyāsī’’ti ācikkhitvā gato. So te pañhe bhagavantaṃ pucchi. Bhagavāpissa byākāsi. Thero satthārā kathitaniyāmeneva te uggaṇhitvā vipassanaṃ gabbhaṃ gaṇhāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.54.150-177) –

‘‘Ito satasahassamhi, kappe uppajji nāyako;

Sabbalokahito vīro, padumuttaranāmako.

‘‘Tadāhaṃ brāhmaṇo hutvā, vissuto vedapāragū;

Divāvihāraṃ vicaraṃ, addasaṃ lokanāyakaṃ.

‘‘Catusaccaṃ pakāsentaṃ, bodhayantaṃ sadevakaṃ;

Vicittakathikānaggaṃ, vaṇṇayantaṃ mahājane.

‘‘Tadā muditacittohaṃ, nimantetvā tathāgataṃ;

Nānārattehi vatthehi, alaṅkaritvāna maṇḍapaṃ.

‘‘Nānāratanapajjotaṃ, sasaṅghaṃ bhojayiṃ tahiṃ;

Bhojayitvāna sattāhaṃ, nānaggarasabhojanaṃ.

‘‘Nānācittehi pupphehi, pūjayitvā sasāvakaṃ;

Nipacca pādamūlamhi, taṃ ṭhāna patthayiṃ ahaṃ.

‘‘Tadā munivaro āha, karuṇekarasāsayo;

Passathetaṃ dijavaraṃ, padumānanalocanaṃ.

‘‘Pītipāmojjabahulaṃ , samuggatatanūruhaṃ;

Hāsamhitavisālakkhaṃ, mama sāsanalālasaṃ.

‘‘Patitaṃ pādamūle me, ekāvatthasumānasaṃ;

Esa pattheti taṃ ṭhānaṃ, vicittakathikattanaṃ.

‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Kumārakassapo nāma, hessati satthu sāvako.

‘‘Vicittapupphadussānaṃ, ratanānañca vāhasā;

Vicittakathikānaṃ so, aggataṃ pāpuṇissati.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

‘‘Paribbhamaṃ bhavābhave, raṅgamajjhe yathā naṭo;

Sākhamigatrajo hutvā, migiyā kucchimokkamiṃ.

‘‘Tadā mayi kucchigate, vajjhavāro upaṭṭhito;

Sākhena cattā me mātā, nigrodhaṃ saraṇaṃ gatā.

‘‘Tena sā migarājena, maraṇā parimocitā;

Pariccajitvā sapāṇaṃ, mamevaṃ ovadī tadā.

‘‘Nigrodhameva seveyya, na sākhamupasaṃvase;

Nigrodhasmiṃ mataṃ seyyo, yañce sākhamhi jīvitaṃ.

‘‘Tenānusiṭṭhā migayūthapena, ahañca mātā ca tathetare ca;

Āgamma rammaṃ tusitādhivāsaṃ, gatā pavāsaṃ sagharaṃ yatheva.

‘‘Puno kassapavīrassa, atthamentamhi sāsane;

Āruyha selasikharaṃ, yuñjitvā jinasāsanaṃ.

‘‘Idānāhaṃ rājagahe, jāto seṭṭhikule ahuṃ;

Āpannasattā me mātā, pabbaji anagāriyaṃ.

‘‘Sagabbhaṃ taṃ viditvāna, devadattamupānayuṃ;

So avoca vināsetha, pāpikaṃ bhikkhuniṃ imaṃ.

‘‘Idānipi munindena, jinena anukampitā;

Sukhinī ajanī mayhaṃ, mātā bhikkhunupassaye.

‘‘Taṃ viditvā mahīpālo, kosalo maṃ aposayi;

Kumāraparihānena, nāmenāhañca kassapo.

‘‘Mahākassapamāgamma, ahaṃ kumārakassapo;

Vammikasadisaṃ kāyaṃ, sutvā buddhena desitaṃ.

‘‘Tato cittaṃ vimucci me, anupādāya sabbaso;

Pāyāsiṃ damayitvāhaṃ, etadaggamapāpuṇiṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā cittakathikabhāvena satthārā etadagge ṭhapito attano paṭipattiṃ paccavekkhitvā ratanattayaguṇavibhāvanamukhena aññaṃ byākaronto –

201.

‘‘Aho buddhā aho dhammā, aho no satthu sampadā;

Yattha etādisaṃ dhammaṃ, sāvako sacchikāhiti.

202.

‘‘Asaṅkheyyesu kappesu, sakkāyādhigatā ahū;

Tesamayaṃ pacchimako, carimoyaṃ samussayo;

Jātimaraṇasaṃsāro, natthi dāni punabbhavo’’ti. – gāthādvayaṃ abhāsi;

Tattha ahoti acchariyatthe nipāto. Buddhāti sabbaññubuddhā, gāravavasena bahuvacanaṃ, aho acchariyā sambuddhāti attho. Dhammāti pariyattidhammena saddhiṃ nava lokuttaradhammā. Aho no satthu sampadāti amhākaṃ satthu dasabalassa aho sampattiyo. Yatthāti yasmiṃ satthari brahmacariyavāsena. Etādisaṃ dhammaṃ, sāvako sacchikāhitīti etādisaṃ evarūpaṃ suvisuddhajjhānābhiññāparivāraṃ anavasesakilesakkhayāvahaṃ santaṃ paṇītaṃ anuttaraṃ dhammaṃ sāvakopi nāma sacchikarissati, tasmā evaṃvidhaguṇavisesādhigamahetubhūtā aho acchariyā buddhā bhagavanto, acchariyā dhammaguṇā, acchariyā amhākaṃ satthu sampattiyoti ratanattayassa guṇādhimuttiṃ pavedesīti. Dhammasampattikittaneneva hi saṅghasuppaṭipatti kittitā hotīti.

Evaṃ sādhāraṇavasena dassitaṃ dhammassa sacchikiriyaṃ idāni attupanāyikaṃ katvā dassento ‘‘asaṅkheyyesū’’ti gāthamāha. Tattha asaṅkheyyesūti gaṇanapathaṃ vītivattesu mahākappesu. Sakkāyāti pañcupādānakkhandhā. Te hi paramatthato vijjamānadhammasamūhatāya ‘‘sakkāyā’’ti vuccanti. Ahūti nivattanūpāyassa anadhigatattā anapagatā ahesuṃ. Tesamayaṃ pacchimako carimoyaṃ samussayoti yasmā ayaṃ sabbapacchimako, tato eva carimo, tasmā jātimaraṇasahito khandhādipaṭipāṭisaññito saṃsāro idāni āyatiṃ punabbhavābhāvato punabbhavo natthi, ayamantimā jātīti attho.

Kumārakassapattheragāthāvaṇṇanā niṭṭhitā.

2. Dhammapālattheragāthāvaṇṇanā

Yo have daharo bhikkhūti āyasmato dhammapālattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto kenacideva karaṇīyena vanantaṃ upagato satthāraṃ disvā pasannamānaso pilakkhaphalamadāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde satthari parinibbute avantiraṭṭhe brāhmaṇakule nibbattitvā dhammapāloti laddhanāmo vayappatto takkasilaṃ gantvā sippaṃ uggahetvā paṭinivattento antarāmagge ekasmiṃ vihāre aññataraṃ theraṃ disvā tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.39.21-25) –

‘‘Vanantare buddhaṃ disvā, atthadassiṃ mahāyasaṃ;

Pasannacitto sumano, pilakkhassādadiṃ phalaṃ.

‘‘Aṭṭhārase kappasate, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Chaḷabhiñño pana hutvā samāpattisukhena vītināmento ekadivasaṃ tasmiṃ vihāre dve sāmaṇere rukkhagge pupphāni ocinante ārūḷhasākhāya bhaggāya patante disvā thero iddhānubhāvena hatthena gahetvā arogeyeva bhūmiyaṃ ṭhapetvā tesaṃ sāmaṇerānaṃ dhammaṃ desento –

203.

‘‘Yo have daharo bhikkhu, yuñjati buddhasāsane;

Jāgaro sa hi suttesu, amoghaṃ tassa jīvitaṃ.

204.

‘‘Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Anuyuñjetha medhāvī, saraṃ buddhāna sāsana’’nti. – imā dve gāthā abhāsi;

Tattha yoti aniyamavacanaṃ. Haveti daḷhatthe nipāto. Daharoti taruṇo. Bhikkhatīti bhikkhu. Yuñjatīti ghaṭati vāyamati. Jāgaroti jāgaraṇadhammasamannāgato. Suttesūti supantesu. Idaṃ vuttaṃ hoti yo bhikkhu daharova samāno taruṇo ‘‘tathāhaṃ pacchā vuḍḍhakāle jānissāmī’’ti acintetvā buddhānaṃ sāsane appamādapaṭipattiyaṃ yuñjati samathavipassanābhāvanāya yogaṃ karoti, so suttesu avijjāniddāya suttesu pamattesu saddhādijāgaradhammasamannāgamena jāgaro, tato eva attahitaparahitapāripūriyā amoghaṃ avañjhaṃ tassa jīvitaṃ, yasmā ca etadevaṃ, tasmā saddhañca ‘‘atthi kammaṃ atthi kammavipāko’’tiādinayappavattaṃ kammaphalasaddhañca, saddhūpanibandhattā sīlassa tadupanissayaṃ catupārisuddhisīlañca, ‘‘sammāsambuddho bhagavā, svākhāto dhammo, suppaṭipanno saṅgho’’ti evaṃ pavattaratanattayappasādañca , vipassanāpaññāsahitāya maggapaññāya pariññādivasena catusaccadhammadassanañca medhāvī dhammojapaññāya samannāgato bhikkhu buddhānaṃ sāsanaṃ ovādaṃ anusiṭṭhiṃ anussaranto ādittampi attano sīsaṃ ajjhupekkhitvā anuyuñjetha, tattha anuyogaṃ ātappaṃ kareyyāti attho.

Dhammapālattheragāthāvaṇṇanā niṭṭhitā.

3. Brahmālittheragāthāvaṇṇanā

Kassindriyāni samathaṅgatānīti āyasmato brahmālittherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānaso vanditvā pādaphalaṃ adāsi. Satthā anumodanaṃ vatvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā brahmālīti laddhanāmo viññutaṃ patto hetusampattiyā codiyamāno saṃsāre sañjātasaṃvego tādisena kalyāṇamittasannissayena buddhasāsane pabbajitvā patirūpakammaṭṭhānaṃ gahetvā araññe viharanto ñāṇassa paripākagatattā nacirasseva vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.51.63-67) –

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Rathiyaṃ paṭipajjantaṃ, pādaphalaṃ adāsahaṃ.

‘‘Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Chaḷabhiñño pana hutvā maggasukhena phalasukhena vītināmento ekadivasaṃ padhānapariggāhakena therena tasmiṃ araññāyatane bhikkhū uddissa vuttaṃ padhānānuyogaṃ pariggaṇhanto –

205.

‘‘Kassindriyāni samathaṅgatāni, assā yathā sārathinā sudantā;

Pahīnamānassa anāsavassa, devāpi kassa pihayanti tādino.

206.

‘‘Mayhindriyāni samathaṅgatāni, assā yathā sārathinā sudantā;

Pahīnamānassa anāsavassa, devāpi mayhaṃ pihayanti tādino’’ti. –

Gāthādvayaṃ abhāsi.

Tassattho – imasmiṃ araññāyatane vasantesu bhikkhūsu kassa bhikkhuno therassa vā navassa vā majjhimassa vā chekena sārathinā sudantā assā viya manacchaṭṭhāni indriyāni samathaṃ dantabhāvaṃ nibbisevanabhāvaṃ gatāni. Kassa navavidhampi mānaṃ pahāya ṭhitattā pahīnamānassa catunnampi āsavānaṃ abhāvena anāsavassa iṭṭhādīsu tādilakkhaṇappattiyā tādino devāpi pihayanti manussāpi sammāpaṭipattidassanādinā ca ādarena patthentīti.

Tattha ca gāthāyaṃ purimaḍḍhena anāgāmimaggādhigamo puṭṭho, anāgāminopi hi indriyāni pahīnakāmarāgabyāpādatāya samathaṃ nibbisevanataṃ gatāni honti. Itarena arahattamaggapaṭilābho, arahā hi ‘‘pahīnamāno anāsavo tādī’’ti ca vuccati.

Athāyasmā brahmāli padhānapariggāhakena vuttaṃ ‘‘kassindriyānī’’ti gāthaṃ paccanubhāsi. Tadatthaṃ attūpanāyikavasena vissajjento ‘‘mayhindriyānī’’tiādikāya dutiyagāthāya aññaṃ byākāsi, tattha mayhindriyānīti mama cakkhādīni indriyāni. Sesaṃ vuttanayameva.

Brahmālittheragāthāvaṇṇanā niṭṭhitā.

4. Mogharājattheragāthāvaṇṇanā

Chavipāpakacittabhaddakāti āyasmato mogharājattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ katvā tattha tattha bhave puññāni karonto atthadassissa bhagavato kāle brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato brāhmaṇamāṇave vijjāsippāni sikkhāpento ekadivasaṃ atthadassiṃ bhagavantaṃ bhikkhusaṅghaparivutaṃ gacchantaṃ disvā pasannamānaso pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā ‘‘yāvatā rūpino sattā’’tiādinā chahi gāthāhi abhitthavitvā bhājanaṃ pūretvā madhuṃ upanāmesi. Satthā madhuṃ paṭiggahetvā anumodanaṃ akāsi.

So tena puññakammena devamanussesu saṃsaranto kassapassa bhagavato kāle kaṭṭhavāhanassa nāma rañño amacco hutvā tena satthu ānayanatthaṃ purisasahassena pesito satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vīsativassasahassāni samaṇadhammaṃ katvā tato cuto ekaṃ buddhantaraṃ sugatīsuyeva parivattento imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā mogharājāti laddhanāmo bāvarībrāhmaṇassa santike uggahitasippo saṃvegajāto tāpasapabbajjaṃ pabbajitvā tāpasasahassaparivāro ajitādīhi saddhiṃ satthu santikaṃ pesito tesaṃ pannarasamo hutvā pañhe pucchitvā pañhavissajjanapariyosāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.4.64-83) –

‘‘Atthadassī tu bhagavā, sayambhū aparājito;

Bhikkhusaṅghaparibyūḷho, rathiyaṃ paṭipajjatha.

‘‘Sissehi samparivuto, gharamhā abhinikkhamiṃ;

Nikkhamitvānahaṃ tattha, addasaṃ lokanāyakaṃ.

‘‘Abhivādiya sambuddhaṃ, sire katvāna añjaliṃ;

Sakaṃ cittaṃ pasādetvā, santhaviṃ lokanāyakaṃ.

‘‘Yāvatā rūpino sattā, arūpī vā asaññino;

Sabbe te tava ñāṇamhi, anto honti samogadhā.

‘‘Sukhumacchikajālena, udakaṃ yo parikkhipe;

Ye keci udake pāṇā, antojāle bhavanti te.

‘‘Yesañca cetanā atthi, rūpino ca arūpino;

Sabbe te tava ñāṇamhi, anto honti samogadhā.

‘‘Samuddharasimaṃ lokaṃ, andhakārasamākulaṃ;

Tava dhammaṃ suṇitvāna, kaṅkhāsotaṃ taranti te.

‘‘Avijjānivute loke, andhakārena otthaṭe;

Tava ñāṇamhi jotante, andhakārā padhaṃsitā.

‘‘Tuvaṃ cakkhūsi sabbesaṃ, mahātamapanūdano;

Tava dhammaṃ suṇitvāna, nibbāyati bahujjano.

‘‘Puṭakaṃ pūrayitvāna, madhukhuddamaneḷakaṃ;

Ubho hatthehi paggayha, upanesiṃ mahesino.

‘‘Paṭiggaṇhi mahāvīro, sahatthena mahā isi;

Bhuñjitvā tañca sabbaññū, vehāsaṃ nabhamuggami.

‘‘Antalikkhe ṭhito satthā, atthadassī narāsabho;

Mama cittaṃ pasādento, imā gāthā abhāsatha.

‘‘Yenidaṃ thavitaṃ ñāṇaṃ, buddhaseṭṭho ca thomito;

Tena cittappasādena, duggatiṃ so na gacchati.

‘‘Catuddasañca khattuṃ so, devarajjaṃ karissati;

Pathabyā rajjaṃ aṭṭhasataṃ, vasudhaṃ āvasissati.

‘‘Pañceva satakkhattuñca, cakkavattī bhavissati;

Padesarajjaṃ asaṅkheyyaṃ, mahiyā kārayissati.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Gotamassa bhagavato, sāsane pabbajissati.

‘‘Gambhīraṃ nipuṇaṃ atthaṃ, ñāṇena vicinissati;

Mogharājāti nāmena, hessati satthu sāvako.

‘‘Tīhi vijjāhi sampannaṃ, katakiccamanāsavaṃ;

Gotamo satthavāhaggo, etadagge ṭhapessati.

‘‘Hitvā mānusakaṃ yogaṃ, chetvāna bhavabandhanaṃ;

Sabbāsave pariññāya, viharāmi anāsavo.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā satthalūkhaṃ suttalūkhaṃ rajanalūkhanti visesena tividhenapi lūkhena samannāgataṃ paṃsukūlaṃ dhāresi. Tena naṃ satthā lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapesi. Aparabhāge purimakammappaccayā parihārassa akaraṇato therassa sarīre daddupīḷakādīni uppajjitvā vaḍḍhiṃsu. So ‘‘senāsanaṃ dussatī’’ti hemantepi magadhakkhettesu palālasanthārāni attharitvā seti. Taṃ ekadivasaṃ upaṭṭhānaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnaṃ satthā paṭisanthāravasena ‘‘chavipāpakā’’tiādinā paṭhamagāthāya pucchi.

207. Tattha chavipāpakāti daddukacchupīḷakāhi bhinnacchavibhāvato hīnacchavika duṭṭhacchavika . Cittabhaddakāti anavasesakilesappahānena brahmavihārasevanāya ca bhaddacitta sundaracitta. Mogharājāti tassa ālapanaṃ. Satataṃ samāhitoti aggaphalasamādhinā niccakālaṃ abhiṇhaṃ samāhitamānaso. Hemantikasītakālarattiyoti hemantasamaye sītakālarattiyo. Accantasaṃyoge cetaṃ upayogavacanaṃ. ‘‘Hemantikā sītakālarattiyo’’tipi pāḷi. Tattha hemantikāti hemantogadhā hemantapariyāpannāti attho. Bhikkhu tvaṃ sīti bhikkhu ko tvaṃ asi, evaṃbhūto paresu tava senāsanaṃ katvā adentesu saṅghikañca senāsanaṃ apavisanto. Kathaṃ karissasīti yathāvutte sītakāle kathaṃ attabhāvaṃ pavattesīti satthā pucchi. Evaṃ pana puṭṭho thero satthu tamatthaṃ kathento –

208.

‘‘Sampannasassā magadhā, kevalā iti me sutaṃ;

Palālacchannako seyyaṃ, yathaññe sukhajīvino’’ti. – gāthamāha;

Tattha sampannasassāti nipphannasassā. Magadhāti magadharaṭṭhaṃ vadati. Magadhā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīvasena ‘‘magadhā’’tveva bahuvacanena vuccati. Kevalāti anavasesā. Iti me sutanti evaṃ mayā sutaṃ. Tattha yo adiṭṭho padeso, tassa vasena sutanti vuttaṃ. Tena edise kāle magadhesu yattha katthaci mayā vasituṃ sakkāti dasseti. Palālacchannako seyyaṃ, yathaññe sukhajīvinoti yathā aññe sukhajīvino bhikkhū senāsanasappāyaṃ laddhā sundarehi attharaṇapāvuraṇehi sukhena sayanti, evaṃ ahampi palālasanthārameva heṭṭhā santharitvā upari tiriyañca palālacchadaneneva chāditasarīratāya palālacchannako seyyaṃ sayiṃ, seyyaṃ kappesinti attano yathālābhasantosaṃ vibhāveti.

Mogharājattheragāthāvaṇṇanā niṭṭhitā.

5. Visākhapañcālaputtattheragāthāvaṇṇanā

Naukkhipe no ca parikkhipe pareti āyasmato visākhassa pañcālaputtassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito cuddase kappe paccantagāme daliddakule nibbattitvā viññutaṃ patto ekadivasaṃ phalapariyesanaṃ carantehi tasmiṃ gāme manussehi saddhiṃ araññaṃ gato tattha ekaṃ paccekabuddhaṃ disvā pasannamānaso valliphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe maṇḍalikarājakule nibbattitvā visākhoti laddhanāmo pañcālarājadhītuyā puttabhāvato pacchā pañcālaputtoti paññāyittha. So pitari mate rajjaṃ kārento satthari attano gāmasamīpagate satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā satthārā saddhiṃ sāvatthiṃ gato vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.39.31-36) –

‘‘Sabbe janā samāgamma, agamiṃsu vanaṃ tadā;

Phalamanvesamānā te, alabhiṃsu phalaṃ tadā.

‘‘Tatthaddasāsiṃ sambuddhaṃ, sayambhuṃ aparājitaṃ;

Pasannacitto sumano, valliphalamadāsahaṃ.

‘‘Catuddase ito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Chaḷabhiñño pana hutvā thero ñātīnaṃ anukampāya jātibhūmiṃ agamāsi. Tattha manussā theraṃ upasaṅkamitvā kālena kālaṃ dhammaṃ suṇantā ekadivasaṃ ‘‘katihi nu kho, bhante, aṅgehi samannāgato dhammakathiko hotī’’ti dhammakathikalakkhaṇaṃ pucchiṃsu. Thero tesaṃ dhammakathikalakkhaṇaṃ kathento –

209.

‘‘Na ukkhipe no ca parikkhipe pare, na okkhipe pāragataṃ na eraye;

Na cattavaṇṇaṃ parisāsu byāhare, anuddhato sammitabhāṇi subbato.

210.

‘‘Susukhumanipuṇatthadassinā, matikusalena nivātavuttinā;

Saṃsevitabuddhasīlinā, nibbānaṃ na hi tena dullabha’’nti. –

Gāthādvayaṃ abhāsi.

Tattha na ukkhipeti attānaṃ na ukkhipeyya, jātiādīhi bāhusaccādīhi ca attukkaṃsanaṃ na kareyya. No ca parikkhipe pareti pare parapuggale teheva jātiādīhi no parikkhipe paricchinditvā na khipeyya guṇaparidhaṃsanavasena vā na khipeyya. Na okkhipe pare iccevaṃ sambandho. Pare ojjhāpanavasena na okkhipe heṭṭhato katvā pare na olokāpeyya, na ojjhāpeyyāti attho. ‘‘Na ukkhipe’’ti keci paṭhanti, so evattho. Pāragatanti saṃsārapāraṃ viya vijjāya pāraṃ gataṃ khīṇāsavaṃ tevijjaṃ chaḷabhiññaṃ vā na eraye na ghaṭṭaye na āsādeyya. Na cattavaṇṇaṃ parisāsu byāhareti attano vaṇṇaṃ guṇaṃ lābhasakkārasilokaṃ nikāmayamāno khattiyaparisādīsu na bhāseyya. Anuddhatoti uddhaccarahito. Uddhatassa hi vacanaṃ nādiyanti. Sammitabhāṇīti sammadeva mitabhāṇī, kālena sāpadesaṃ pariyantavatiṃ atthasañhitameva vācaṃ bhāsanasīloti attho. Ito aññathā vadantassa vacanaṃ agahaṇīyaṃ hoti. Subbatoti sundaravato sīlasampanno. ‘‘Siyā’’ti kiriyāpadaṃ ānetvā yojetabbaṃ.

Evaṃ thero saṅkhepeneva dhammakathikalakkhaṇaṃ vatvā tesaṃ guṇānaṃ attani labbhamānataṃ adhimuccitvā bhiyyosomattāya abhippasannaṃ mahājanaṃ ñatvā ‘‘evaṃvidhassa dhammakathikassa vimuttāyatanasannissitassa na nibbānaṃ dullabhaṃ, atha kho sulabhamevā’’ti dassento ‘‘susukhumanipuṇatthadassinā’’ti dutiyagāthamāha. Tassattho heṭṭhā vuttoyeva.

Visākhapañcālaputtattheragāthāvaṇṇanā niṭṭhitā.

6. Cūḷakattheragāthāvaṇṇanā

Nadanti morā susikhā supekhuṇāti āyasmato cūḷakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekatiṃse kappe sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso chattapaṇṇiphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā cūḷakoti laddhanāmo vayappatto dhanapāladamane satthari laddhappasādo pabbajitvā samaṇadhammaṃ karonto indasālaguhāyaṃ vasati, so ekadivasaṃ guhādvāre nisinno magadhakkhettaṃ olokesi. Tasmiṃ khaṇe pāvusakālamegho gambhīramadhuranigghoso satapaṭalasahassapaṭalo añjana sikharasannikāso nabhaṃ pūretvā pavassati, mayūrasaṅghā ca meghagajjitaṃ sutvā haṭṭhatuṭṭhā kekāsaddaṃ muñcitvā tattha tattha padese naccantā vicaranti. Therassapi āvāsagabbhe meghavātaphassehi apagatadhammattā passaddhakarajakāye kallataṃ patte utusappāyalābhena cittaṃ ekaggaṃ ahosi, kammaṭṭhānavīthiṃ otari, so taṃ ñatvā kālasampadādikittanamukhena attānaṃ bhāvanāya ussāhento –

211.

‘‘Nadanti morā susikhā supekhuṇā, sunīlagīvā sumukhā sugajjino;

Susaddalā cāpi mahāmahī ayaṃ, subyāpitambu suvalāhakaṃ nabhaṃ.

212.

‘‘Sukallarūpo sumanassa jhāyataṃ, sunikkamo sādhu subuddhasāsane;

Susukkasukkaṃ nipuṇaṃ sududdasaṃ, phusāhi taṃ uttamamaccutaṃ pada’’nti. –

Dve gāthā abhāsi.

Tattha nadanti morā susikhā supekhuṇā, sunīlagīvā sumukhā sugajjinoti ete matthake uṭṭhitāhi sundarāhi sikhāhi samannāgatattā susikhā, nānāvaṇṇehi anekehi sobhanehi bhaddakapiñchehi samannāgatattā supekhuṇā, rājīvavaṇṇasaṅkāsāya sundarāya nīlavaṇṇāya gīvāya samannāgatattā sunīlagīvā, sundaramukhatāya sumukhā, manuññavāditāya sugajjino, morā sikhaṇḍino chajjasaṃvādī kekāsaddaṃ muñcantā nadanti ravanti. Susaddalā cāpi mahāmahī ayanti ayañca mahāpathavī susaddalā sundaraharitatiṇā. Subyāpitambūti abhinavavuṭṭhiyā tahaṃ tahaṃ vissandamānasalilatāya suṭṭhu byāpitajalā vitatajalā. ‘‘Susukkatambū’’tipi pāṭho, suvisuddhajalāti attho. Suvalāhakaṃ nabhanti idañca nabhaṃ ākāsaṃ nīluppaladalasannibhehi samantato pūretvā ṭhitehi sundarehi valāhakehi meghehi suvalāhakaṃ.

Sukallarūposumanassa jhāyatanti idāni utusappāyalābhena suṭṭhu kallarūpo kammaniyasabhāvo tvaṃ, nīvaraṇehi anajjhārūḷhacittatāya sundaramanassa yogāvacarassa yaṃ ārammaṇūpanijjhānavasena lakkhaṇūpanijjhānavasena ca jhāyataṃ. Sunikkamo…pe… accutaṃ padanti evaṃ jhāyanto ca sādhu subuddhassa sammāsambuddhassa sāsane sundaranikkamo hutvā suparisuddhasīlatāya susukkaṃ, visuddhasabhāvatāya sabbassapi saṃkilesassa gocarabhāvānupagamanato sukkaṃ, nipuṇañāṇagocaratāya nipuṇaṃ, paramagambhīratāya sududdasaṃ, paṇītabhāvena seṭṭhabhāvena ca uttamaṃ, niccasabhāvatāya accutaṃ padaṃ taṃ nibbānaṃ phusāhi attapaccakkhakaraṇena sammāpaṭipattiyā sacchikarohīti.

Evaṃ thero attānaṃ ovadantova utusappāyalābhena samāhitacitto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.39.37-42) –

‘‘Kaṇikāraṃva jalitaṃ, puṇṇamāyeva candimaṃ;

Jalantaṃ dīparukkhaṃva, addasaṃ lokanāyakaṃ.

‘‘Kadaliphalaṃ paggayha, adāsiṃ satthuno ahaṃ;

Pasannacitto sumano, vanditvāna apakkamiṃ.

‘‘Ekatiṃse ito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Arahattaṃ pana patvā thero attano paṭipattiṃ paccavekkhitvā pītisomanassajāto ‘‘nadanti morā’’tiādinā tāyeva gāthā paccudāhāsi. Tenassa idameva aññābyākaraṇaṃ ahosīti.

Cūḷakattheragāthāvaṇṇanā niṭṭhitā.

7. Anūpamattheragāthāvaṇṇanā

Nandamānāgataṃ cittāti āyasmato anūpamattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito ekatiṃse kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ padumaṃ nāma paccekabuddhaṃ piṇḍāya carantaṃ rathiyaṃ disvā pasannamānaso aṅkolapupphehi pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe ibbhakule nibbattitvā rūpasampattiyā anūpamoti laddhanāmo vayappatto upanissayasampannatāya kāme pahāya pabbajitvā vipassanāya kammaṃ karonto araññe viharati. Tassa cittaṃ bahiddhā rūpādiārammaṇesu vidhāvati. Kammaṭṭhānaṃ parivaṭṭati. Thero vidhāvantaṃ cittaṃ niggaṇhanto –

213.

‘‘Nandamānāgataṃ cittaṃ, sūlamāropamānakaṃ;

Tena teneva vajasi, yena sūlaṃ kaliṅgaraṃ.

214.

‘‘Tāhaṃ cittakaliṃ brūmi, taṃ brūmi cittadubbhakaṃ;

Satthā te dullabho laddho, mānatthe maṃ niyojayī’’ti. –

Imāhi dvīhi gāthāhi ovadi.

Tattha nandamānāgataṃ cittāti nandamāna abhinandamāna citta abhinandamānaṃ āgataṃ uppannaṃ . Sūlamāropamānakanti dukkhuppattiṭṭhānatāya sūlasadisattā sūlaṃ taṃ taṃ bhavaṃ kammakilesehi ettakaṃ kālaṃ āropiyamānaṃ. Tena teneva vajasi, yena sūlaṃ kaliṅgaranti yattha yattha sūlasaṅkhātā bhavā kaliṅgarasaṅkhātā adhikuṭṭanakā kāmaguṇā ca tena teneva, pāpacitta, vajasi, taṃ tadeva ṭhānaṃ upagacchasi, attano anatthaṃ na sallakkhesi.

Tāhaṃ cittakaliṃ brūmīti taṃ tasmā pamattabhāvato cittakaliṃ cittakālakaṇṇiṃ ahaṃ kathayāmi. Punapi taṃ brūmi kathemi cittadubbhakaṃ cittasaṅkhātassa attano bahūpakārassa santānassa anatthāvahanato cittadubbhiṃ. ‘‘Cittadubbhagā’’tipi paṭhanti. Cittasaṅkhātaalakkhikaappapuññāti attho. Kinti brūhīti ce? Āha ‘‘satthā te dullabho laddho, mānatthe maṃ niyojayī’’ti. Kappānaṃ asaṅkhyeyyampi nāma buddhasuñño loko hoti, satthari uppannepi manussattasaddhāpaṭilābhādayo dullabhā eva, laddhesu ca tesu satthāpi dullabhoyeva hoti. Evaṃ dullabho satthā idāni tayā laddho, tasmiṃ laddhe sampatipi anatthe ahite āyatiñca anatthāvahe dukkhāvahe akusale maṃ mā niyojesīti. Evaṃ thero attano cittaṃ ovadanto eva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.37.16-19) –

‘‘Padumo nāma sambuddho, cittakūṭe vasī tadā;

Disvāna taṃ ahaṃ buddhaṃ, sayambhuṃ aparājitaṃ.

‘‘Aṅkolaṃ pupphitaṃ disvā, ocinitvānahaṃ tadā;

Upagantvāna sambuddhaṃ, pūjayiṃ padumaṃ jinaṃ.

‘‘Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Anūpamattheragāthāvaṇṇanā niṭṭhitā.

8. Vajjitattheragāthāvaṇṇanā

Saṃsaraṃdīghamaddhānanti āyasmato vajjitattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito pañcasaṭṭhime kappe ekasmiṃ paccantagāme nibbattitvā viññutaṃ patto vanacarako hutvā vicaranto ekadivasaṃ upasantaṃ nāma paccekabuddhaṃ pabbataguhāyaṃ viharantaṃ addasa. So tassa upasamaṃ disvā pasannamānaso campakapupphena pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe ibbhakule nibbatto jātadivasato paṭṭhāya mātugāmahatthaṃ gato rodati. Brahmalokato kira cavitvā idhāgato yasmā mātugāmasamphassaṃ na sahati, tasmā mātugāmasamphassavajjanato vajjitotveva nāmaṃ jātaṃ. So vayappatto satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā tadaheva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.37.27-30) –

‘‘Upasanto ca sambuddho, vasatī pabbatantare;

Ekacampakamādāya, upagacchiṃ naruttamaṃ.

‘‘Pasannacitto sumano, paccekamunimuttamaṃ;

Ubho hatthehi paggayha, pūjayiṃ aparājitaṃ.

‘‘Pañcasaṭṭhimhito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Chaḷabhiñño pana hutvā attano pubbenivāsaṃ anussaritvā dhammasaṃvegena –

215.

‘‘Saṃsaraṃ dīghamaddhānaṃ, gatīsu parivattisaṃ;

Apassaṃ ariyasaccāni, andhabhūto puthujjano.

216.

‘‘Tassa me appamattassa, saṃsārā vinaḷīkatā;

Sabbā gatī samucchinnā, natthi dāni punabbhavo’’ti. – dve gāthā abhāsi;

Tattha saṃsaranti saṃsaranto, tasmiṃ tasmiṃ bhave ādānanikkhepavasena aparāparaṃ sandhāvanto. Dīghamaddhānanti cirakālaṃ anādimati saṃsāre aparimāṇakālaṃ. Gatīsūti sukatadukkaṭānaṃ kammānaṃ vasena sugatiduggatīsu. Parivattisanti ghaṭīyantaṃ viya paribbhamanto cavanupapajjanavasena aparāparaṃ parivattiṃ. Tassa pana parivattanassa kāraṇamāha ‘‘apassaṃ ariyasaccāni, andhabhūto puthujjano’’ti. Dukkhādīni cattāri ariyasaccāni ñāṇacakkhunā apassanto appaṭivijjhanto, tato eva avijjandhatāya andhabhūto puthūnaṃ jananādīhi kāraṇehi puthujjano honto gatīsu parivattisanti yojanā, tenevāha bhagavā –

‘‘Catunnaṃ , bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañcā’’ti (mahāva. 287; dī. ni. 2.155; saṃ. ni. 5.1091; netti. 114).

Tassa mayhaṃ vuttanayena pubbe puthujjanasseva sato idāni satthārā dinnanayena appamattassa appamādapaṭipattiyā samathavipassanābhāvanaṃ matthakaṃ pāpetvā ṭhitassa. Saṃsārā vinaḷīkatāti saṃsaranti sattā etehīti ‘‘saṃsārā’’ti laddhanāmā kammakilesā aggamaggena samucchinnattā vigatanaḷā nimmūlā katā. Sabbā gatī samucchinnāti evaṃ kammakilesavaṭṭānaṃ vinaḷīkatattā nirayādikā sabbāpi gatiyo sammadeva ucchinnā viddhaṃsitā, tato eva natthi dāni āyatiṃ punabbhavoti idameva ca therassa aññābyākaraṇaṃ ahosīti.

Vajjitattheragāthāvaṇṇanā niṭṭhitā.

9. Sandhitattheragāthāvaṇṇanā

Assatthe haritobhāseti āyasmato sandhitattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe sikhissa bhagavato kāle eko gopālako ahosi. So satthari parinibbute aññataraṃ theraṃ upasaṅkamitvā tassa santike buddhaguṇapaṭisaṃyuttaṃ dhammaṃ sutvā pasannamānaso ‘‘kuhiṃ bhagavā’’ti pucchitvā parinibbutabhāvaṃ sutvā ‘‘evaṃ mahānubhāvā buddhāpi nāma aniccatāvasaṃ gacchanti, aho saṅkhārā addhuvā’’ti aniccasaññaṃ paṭilabhi. Taṃ thero bodhipūjāya ussāhesi. So kālena kālaṃ bodhirukkhasamīpaṃ gantvā vipassanaṃ paṭṭhapetvā buddhaguṇe anussaranto bodhiṃ vandati. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe ibbhakule nibbattitvā sandhitoti laddhanāmo vayappatto aniccatāpaṭisaṃyuttaṃ dhammakathaṃ sutvā saṃvegajāto pabbajitvā vipassanaṃ paṭṭhapetvā ñāṇassa paripākaṃ gatattā nacirasseva chaḷabhiñño ahosi. So attano pubbenivāsaṃ anussaranto sikhissa bhagavato kāle bodhivandanaṃ buddhānussatiṃ aniccasaññāpaṭilābhañca anussaritvā tadupanissayena attano visesādhigamaṃ pakāsento –

217.

‘‘Assatthe haritobhāse, saṃvirūḷhamhi pādape;

Ekaṃ buddhagataṃ saññaṃ, alabhitthaṃ patissato.

218.

‘‘Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

Tassā saññāya vāhasā, patto me āsavakkhayo’’ti. –

Dve gāthā abhāsi.

Tattha assattheti assatthaṭṭhānīye, yvāyaṃ etarahi amhākaṃ bhagavato bodhirukkho assattho, etassa ṭhāne tadā sikhissa bhagavato bodhirukkho puṇḍarīko ṭhitoti so assatthaṭṭhānīyatāya ‘‘assatthe’’ti vuttaṃ. Sattānaṃ assāsajananato vā. Apare pana ‘‘assattharukkhamūle nisīditvā tadā buddhānussatiyā bhāvitattā thero ‘assatthe’ti avocā’’ti vadanti. Haritobhāseti haritehi sāramaṇivaṇṇehi obhāsamāne. Saṃvirūḷhamhīti suṭṭhu virūḷhe suppatiṭṭhite, sughananicitapattapalāsapallavehi virūḷhasañchanneti ca vadanti. Pādapeti rukkhe. Ekaṃ buddhagataṃ saññaṃ, alabhitthaṃ patissatoti buddhārammaṇaṃ ārammaṇassa ekajātiyattā ekaṃ ‘‘itipi so bhagavā’’tiādinayappavattaṃ buddhānussatisahagataṃ saññaṃ buddhaguṇānaṃ patipatisaraṇato patissato hutvā alabhiṃ.

Kadā pana sā saññā laddhā, kīvatāya siddhāti āha ‘‘ekatiṃse ito kappe’’tiādi. Ito bhaddakappato uddhaṃ ārohanavasena ekatiṃse kappe. Yaṃ saññanti yaṃ buddhānussatisahagataṃ saññaṃ, yaṃ vā buddhānaṃ aniccataṃ disvā tadanusārena sabbāsaṅkhāresu tadā aniccasaññaṃ alabhiṃ. Tassā saññāya vāhasāti tassā yathāvuttāya saññāya kāraṇabhāvena taṃ upanissayaṃ katvā. Patto me āsavakkhayoti idāni mayā āsavānaṃ khayo nirodho adhigatoti imāyeva ca imassa therassa apadānagāthāpi. Yathāha (apa. thera 1.22.27-30) –

‘‘Assatthe haritobhāse…pe… patto me āsavakkhayo.

‘‘Ito terasakappamhi, dhaniṭṭho nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Sandhitattheragāthāvaṇṇanā niṭṭhitā.

Pañcamavaggavaṇṇanā niṭṭhitā.

Niṭṭhitā ca dukanipātavaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app