2. Devaputtasaṃyuttaṃ

1. Paṭhamavaggo

1. Paṭhamakassapasuttavaṇṇanā

82. Devassa putto devaputto. Devānaṃ janakajanetabbasambandhābhāvato kathamayaṃ devaputtoti vuccatīti āha ‘‘devānaṃ hī’’tiādi. ‘‘Apākaṭo aññataroti vuccatī’’ti idaṃ yebhuyyavasena vuttaṃ. Pākaṭopi hi katthaci ‘‘aññataro’’ti vuccati. Heṭṭhā devatāsaṃyutte ‘‘apākaṭā aññatarā devatā’’ti vatvā idha ‘‘pākaṭo devaputto’’ti vuttaṃ. Tathā hissa kassapoti gottanāmaṃ gahitaṃ, tañca kho purimajātisiddhasamaññāvasena. Anusāsanaṃ anusāso, taṃ anusāsaṃ. Bhikkhuniddesanti bhikkhusaddassa niddesaṃ. Bhikkhuovādanti bhikkhubhāvāvahaṃ ovādaṃ. Yadi pana na assosi, kathamayaṃ pañhaṃ kathesīti? Aññato sutaṃ nissāya pañhaṃ kathesi, na pana bhagavato sammukhā sutabhāvena.

Tesanti yathāvuttānaṃ tiṇṇaṃ puggalānaṃ. ‘‘Kathetukāmo cevā’’tiādinā hi catutthaṃ idha uddhaṭaṃ. Tattha ādito tiṇṇaṃ bhagavā pañhaṃ bhāraṃ na karoti ekekaṅgavekallato ceva aṅgadvayavekallato ca, catutthassa pana ubhayaṅgapāripūrattā bhāraṃ karotīti āha ‘‘ayaṃ panā’’tiādi.

Gāthāyaṃ ‘‘subhāsitassā’’ti upayogatthe sāmivacananti āha ‘‘subhāsitaṃ sikkheyyā’’ti. Catusaccādinissitaṃ buddhavacanaṃ sikkhanto catubbidhaṃ vacīsucaritaṃ sikkhati nāmāti āha ‘‘catusaccanissitaṃ…pe… sikkheyyā’’ti. Avadhāraṇena tappaṭipakkhaṃ paṭinivatteti. Upāsitabbanti āsevitabbaṃ bhāvetabbaṃ bahulīkātabbaṃ. Aṭṭhatiṃsabhedaṃ kammaṭṭhānanti idaṃ tassa vipassanāpadaṭṭhānataṃ hadaye ṭhapetvā vuttaṃ. Tathā hi vuttaṃ ‘‘dutiyapadena adhipaññāsikkhā kathitā’’ti. Ye pana ‘‘dutiyapadena adhicittasikkhā cittavūpasamena adhipaññāsikkhā’’ti paṭhanti, tesaṃ padena aṭṭhatiṃsappabhedakammaṭṭhānaṃ suddhasamathakammaṭṭhānasseva gahaṇaṃ daṭṭhabbaṃ. Yadi evaṃ ‘‘aṭṭhasamāpattivasenā’’ti idaṃ kathanti? ‘‘Taṃ vipassanādhiṭṭhānānaṃ samāpattīnaṃ vasena kathita’’nti vadanti. Evañca katvā ‘‘dutiyapadena adhipaññāsikkhā’’ti idaṃ vacanaṃ samatthitaṃ hoti. Sikkhanaṃ nāma āsevananti āha ‘‘bhāveyyāti attho’’ti. Upāsananti payirupāsanaṃ. Tañca kho assutapariyāpuṇanakammaṭṭhānuggahādivasena dassento ‘‘tampī’’tiādimāha. Adhisīlasikkhā kathitā lakkhaṇahāranayena. Vacīsucaritassa hi sīlasabhāvattā taggahaṇeneva tadekalakkhaṇaṃ kāyasucaritampi itarampi gahitamevāti. Ettha ca adhisīlasikkhāya cittaviveko, adhipaññāsikkhāya upadhiviveko, adhicittasikkhāya kāyaviveko kathito, kāyaviveko pana sarūpeneva pāḷiyaṃ gahitoti tividhassapi vivekassa pakāsitattaṃ daṭṭhabbaṃ. Sesaṃ suviññeyyameva.

Paṭhamakassapasuttavaṇṇanā niṭṭhitā.

2. Dutiyakassapasuttavaṇṇanā

83.Dvīhi jhānehīti ārammaṇalakkhaṇūpanijjhānalakkhaṇehi dvīhi jhānehi. Kammaṭṭhānavimuttiyāti kammaṭṭhānānuyogaladdhāya vimuttiyā. Tena tadaṅgavikkhambhanavimuttiyo vadati. Satthusāsanassa hadayattā abbhantarattā hadayassa mānasassa, anupattiṃ paṭilābhamānasaṃ. Taṃ pana atthato aññā evāti āha ‘‘arahatta’’nti. Taṃ pattukāmena ekantato vajjetabbataṇhādiṭṭhīnaṃ bhāve tassa anijjhanato, tadabhāve ijjhanato ca te uppādanavasena yadaggena nissito, tadaggena panāyampi tehi nissito nāma hotīti āha ‘‘anissito’’tiādi. Arahattaṃ ānisaṃsitabbaṭṭhena ānisaṃsaṃ etassāti arahattānisaṃso. Arahattaṃ pattukāmassa pubbabhāgapaṭipadā icchitabbā. Tattha ca sabbapaṭhamo kammaṭṭhānaattānuyogo, so idha na gahitoti āha ‘‘tantidhammo pubbabhāgo’’ti. Tattha tantidhammoti pariyattidhammo.

Dutiyakassapasuttavaṇṇanā niṭṭhitā.

3. Maghasuttavaṇṇanā

84.Maghoti sakkassetaṃ nāmaṃ purimajātianugataṃ. Svevāti sakko eva. Vatenāti mātāpituupaṭṭhānādicārittadhammena . Aññeti upadhivepakkapāpadhamme abhibhavitvā. Asuranti indasattubhūtaṃ asuraṃ.

Maghasuttavaṇṇanā niṭṭhitā.

4. Māgadhasuttavaṇṇanā

85.Catutthasuttaṃ vuttatthamevāti devatāsaṃyutte saṃvaṇṇitatthameva, tasmā idha na vattabbo atthoti adhippāyo.

Māgadhasuttavaṇṇanā niṭṭhitā

5. Dāmalisuttavaṇṇanā

86.Tena kāraṇenāti tena padhānena kāraṇabhūtena, padhānakaraṇanimittanti attho. Yaṃ kiñci khuddakampi mahantampi hīnampi paṇītampi bhavaṃ. Āyatapaggahoti dīgharattassa vīriyārambho. Kiccavosānanti kiccaniṭṭhānaṃ. Tathevāti yathā arahattuppattito pubbe, tato pacchāpi tatheva ‘‘buddhipaggaho’’ti vīriyaṃ daḷhaṃ karotūti kuppadhammaṃ viya maññamāno vadati. Diṭṭhadhammasukhavihārādiatthaṃ pana vīriyakaraṇaṃ icchitabbameva.

Asaṃkiṇṇāti avomissā evaṃ aññattha anāgatattā. Tenāha ‘‘bhagavatā hī’’tiādi. Yadi evaṃ idheva kasmā etaṃ vuttanti āha ‘‘idha panā’’tiādi. Patiṭṭhanti nadī nāma anavaṭṭhitatīrā, tattha patiṭṭhātabbaṭṭhānaṃ.

Dāmalisuttavaṇṇanā niṭṭhitā.

6. Kāmadasuttavaṇṇanā

87.Pubbayogāvacaroti pubbe yogāvacaro purimattabhāve bhāvanamanuyutto. Ayaṃ kira kassapassa bhagavato sāsane pabbajitvāva bahūni vassasahassāni samaṇadhammaṃ akāsi, na pana visesaṃ nibbattesi. Tamatthaṃ kāraṇena saddhiṃ dassetuṃ ‘‘bahalakilesatāyā’’tiādi vuttaṃ. Ekantaparisuddhassāti yathā visesāvaho hoti , evaṃ ekantena parisuddhassa sabbaso anupakkiliṭṭhassa. Sīlena samāhitāti yathā sīlaṃ uparūpari visesāvahaṃ nibbedhabhāgiyañca hoti, evaṃ sammadeva āhitacittā suṭṭhu sampannacittā. Tathābhūtā tena samannāgatā hontīti āha ‘‘samupetā’’ti. Patiṭṭhitasabhāvāti sekkhattā eva yathādhigatadhammena niccalabhāvena adhiṭṭhitasabhāvā. Mayā tuṭṭhiyā gahitāya devaputto ‘‘dullabhā tuṭṭhī’’ti vakkhatīti bhagavā ‘‘tuṭṭhi hoti sukhāvahā’’ti avocāti āha ‘‘upari pañhasamuṭṭhāpanattha’’nti. Pabbajito rukkhamūliko abbhokāsiko vā anagāriyupeto nāma hoti, senāsane pana vasanto kathanti āha ‘‘sattabhūmike’’tiādi. Catupaccayasantosoti bhāvanābhiyogasiddho catūsu paccayesu santoso. Tena cittavūpasamena tuṭṭhi laddhāti dasseti. Cittavūpasamabhāvanāyāti cittakilesānaṃ vūpasamakarabhāvanāya, manacchaṭṭhānaṃ indriyānaṃ nibbisevanabhāvakaraṇena savisesaṃ cittassa vūpasamakarabhāvanāya rato manoti yojanā.

Ettha ca indriyūpasamena cittasamādhānaṃ paripuṇṇaṃ hoti indriyabhāvanāya cittasamādhānassa akārakānaṃ dūrīkaraṇato. Adhicittasamādhānena catupaccayasantoso savisesaṃ parisuddho paripuṇṇo ca hoti paccayānaṃ alābhalābhesu pariccāgasabhāvato. Vuttanayena pana santuṭṭhassa yathāsamādinnaṃ sīlaṃ visujjhati pāripūriñca upagacchati, tathābhūto catusaccakammaṭṭhāne yutto maggapaṭipāṭiyā sabbaso kilese samucchindanto nibbānadiṭṭho hotīti imamatthaṃ dasseti ‘‘ye rattindiva’’ntiādinā. Kiṃ na gacchissanti? Gamissantevāti ariyamaggabhāvanaṃ pahāya sammāpaṭipattiyā dukkarabhāvaṃ sandhāya sāsaṅkaṃ vadati. Tenāha ‘‘ayaṃ pana duggamo bhagavā visamo maggo’’ti.

Tattha keci ‘‘ayaṃ panāti devaputto. So hi bhagavato ‘ariyā gacchantī’ti vacanaṃ sutvā ‘duggamo bhagavā’tiādimāhā’’ti vadanti, taṃ na yujjati. Yasmā ‘‘saccameta’’nti evamādipi tasseva vevacanaṃ katvā dassitaṃ, tasmā ‘‘yena maggena ariyā gacchantī’’ti tumhehi vuttaṃ, ayaṃ pana ‘‘duggamo bhagavā visamo maggo’’ti āha devaputto. Ariyamaggo kāmaṃ kadāci atidukkhā paṭipadātipi vuccati, tañca kho pubbabhāgapaṭipadāvasena, ayaṃ pana atīva sugamo sabbakilesaduggavivajjanato kāyaduccaritādivisamassa rāgādivisamassa ca dūrīkaraṇato na visamo. Tenāha ‘‘pubbabhāgapaṭipadāyā’’tiādi. Assāti ariyamaggassa. Ariyamaggassa hi adhisīlasikkhādīnaṃ paribundhitabbabhāgena bahū parissayā hontīti. Evaṃ vuttoti ‘‘duggamo visamo’’ti ca evaṃ vutto.

Avaṃsirāti anuṭṭhahanena adhobhūtauttamaṅgā. Kusalaṅgesu hi sammādiṭṭhi uttamaṅgā sabbaseṭṭhattā , tañca anariyā patanti na uṭṭhahanti micchāpaṭipajjanato. Tenāha ‘‘ñāṇasirenā’’tiādi. Anariyamaggeti micchāmagge. Tenāha ‘‘visame magge’’ti. Taṃ magganato anariyā ariyānaṃ maggato apāpuṇanena pariccattā hutvā apāye sakalavaṭṭadukkhe ca patanti. Svevāti svāyaṃ anariyehi kadācipi gantuṃ asakkuṇeyyo maggo ariyānaṃ visuddhasattānaṃ sabbaso samadhigamena samo hoti. Kāyavisamādīhi samannāgatattā visame sattakāye tesaṃ sabbasova pahānena sabbattha samāyeva.

Kāmadasuttavaṇṇanā niṭṭhitā.

7. Pañcālacaṇḍasuttavaṇṇanā

88.Sambādheti sampīḷitataṇhākilesādinā sauppīḷatāya paramasambādhe. Ativiya saṅkāraṭṭhānabhūto hi nīvaraṇasambādho adhippeto. So hi duggahano tasmiṃ asati kāmaguṇasambādho anavasaro eva seyyathāpi mahākassapādīnaṃ. Okāsanti jhānassetaṃ nāmaṃ nīvaraṇasambādhābhāvato. Asambādhabhāvena hi jhānaṃ idha ‘‘okāso’’ti vuttaṃ, tañca kho accantāsambādhaṭṭhānatāya vipassanāpādakatāya . Tathā hi pāḷiyaṃ ‘‘avindī’’tiādi vuttaṃ. Tattha avindīti vindi paṭilabhi. Bhūrimedhasoti mahāpañño, sapaññoti attho. Abujjhīti bujjhi paṭivijjhi. Paṭilīno hutvā seṭṭho, paṭilīnānaṃ vā seṭṭhoti paṭilīnaseṭṭho. Mānussayavasena unnatabhāvato paṭilīno nāma pahīnamāno. Paṭilabhiṃsūti kāmaguṇasambādhepi ‘‘ime kāmaguṇā mādisānaṃ kiṃ karissantī’’ti? Te abhibhuyya nibbānappattiyā sammāsatiṃ paṭilabhiṃsu. Tena sampayuttena lokuttarasamādhināpi suṭṭhu samāhitā.

Ayaṃ kira devaputto ito purimavāre attabhāve paṭhamajjhānalābhī hutvā tato cavitvā brahmakāyikāsu nibbattitvā tattha jhānasukhaṃ anubhavitvā tato cuto idāni kāmabhave nibbatto, tasmā taṃ jhānaṃ sambhāvento ‘‘tādisassa nāma jhānasukhassa lābhī bhagavā’’ti tena guṇena bhagavantaṃ abhitthavanto ‘‘sambādhe vatā’’ti gāthaṃ abhāsi. Athassa bhagavā yathā nāma aṭṭhasaṭṭhiyojanasatasahassubbedhasinerupabbatarājaṃ upādāya sāsapo na kiñci hoti, evaṃ anantāparimeyyabuddhaguṇe upādāya rūpāvacarapaṭhamajjhānaṃ na kiñci hotīti dassento ‘‘ye sati’’ntiādinā anuttaraguṇādhigamaṃ pavedesi. Tattha satinti vipassanāsatiyā saddhiṃ ariyamaggasatiṃ. Susamāhitāti lokiyasamādhinā ceva lokuttarasamādhinā ca suṭṭhu samāhitā. Te hi accantaṃ susamāhitā, na jhānamattalābhino akuppadhammattā. Keci ‘‘kammante susamāhitā’’ti pāṭhaṃ vatvā ‘‘maggasamāhitā’’ti atthaṃ vadanti.

Pañcālacaṇḍasuttavaṇṇanā niṭṭhitā.

8. Tāyanasuttavaṇṇanā

89. Atītajātiyaṃ sayaṃkāravasena tāya diṭṭhiyā uppāditattā pubbe titthakaro. Tenāha ‘‘diṭṭhi uppādetvā’’ti. Apare āhu ‘‘ayaṃ me satthāti gahaṇavasena titthakaro assa atthīti pubbe titthakaro, atītattabhāve titthakarasāvako’’ti. Te ‘‘diṭṭhiṃ uppādetvāti tassa satthuno diṭṭhiṃ ādāya gahetvāti attho’’ti vadanti. Titthaṃ nāma dvāsaṭṭhi diṭṭhiyo tabbinimuttassa micchāvādassa abhāvato. Titthe niyuttāti titthikā, te eva titthiyāti vuttā ka-kārassa ya-kāraṃ katvā. Tassāti yathāvuttassa kalyāṇakammassa. Nissandenāti phalabhāvena. Vīriyappaṭisaṃyuttāti vīriyadīpanāti attho.

Aniyamitaāṇattīti aniyamavidhānaṃ aniyamavasena vidhivacanaṃ. Taṇhāsotanti taṇhāppabandhanaṃ. Nīharāti samehi pajaha. Ekattanti ekaggaṃ. Tenāha ‘‘jhāna’’nti. Upapajjatīti na uppajjati na pāpuṇātīti āha ‘‘na paṭilabhatī’’ti. Na osakkeyyāti na saṅkocaṃ āpajjeyya. Gharāvāsato paribbajanaṃ parito apagamoti paribbajo. Pabbajitavatasamādānassa adaḷhatāya ca tattha ca asakkaccakiriyāya sithilagahitā. Atirekanti pabbajjāya purimakālatopi adhikaṃ. Uparīti uparūpari. Dukkaṭaṃ akatameva seyyoti duccaritaṃ nāma sabbena sabbaṃ akatameva hitāvahaṃ.

Yaṃ kiñcīti yaṃ kiñci kammaṃ. Sithilaṃ katanti asakkaccakāritāya sithilaṃ katvā pavattitaṃ. Evarūpamevāti evarūpaṃ parāmaṭṭhasāmaññasadisameva pacchānutāpacariyādipaṭibhāgato. Saṃkiliṭṭhameva taṇhāsaṃkilesaupakkiliṭṭhattā. Āsaṅkitaparisaṅkitantiādito samantatopi parehi saṅkitaṃ. Brahmacariyassa ādi ādibrahmacariyaṃ, tattha niyuttāti ādibrahmacariyikā, maggabrahmacariyassa pubbabhāgapaṭipadāti attho. Tenāha ‘‘maggabrahmacariyassa ādibhūtā’’ti. Pubbapadhānabhūtāti paṭhamārambhabhūtā.

Tāyanasuttavaṇṇanā niṭṭhitā.

9. Candimasuttavaṇṇanā

90. Vimāne gahite taṃnivāsīpi gahito hotīti vuttaṃ ‘‘candavimānavāsī devaputto’’ti. Sabbadhīti sabbasmā duggaṭṭhānā vippamuttosi bhagavā tvaṃ, tasmā mayhampi ito sambādhaṭṭhānato vippamokkhaṃ karohīti adhippāyo. Tenāha ‘‘tassa me saraṇaṃ bhavā’’ti. Lokānukampakāti sabbassa lokassa anuggahā, tasmā tuyhampi etassapi candassa. Tādisā evāti samānā eva. Pamuñcasīti pamuñcittha. Tenāha ‘‘atītatthe vattamānavacana’’nti.

Candimasuttavaṇṇanā niṭṭhitā.

10. Sūriyasuttavaṇṇanā

91.Andhabhāvakaraṇeti lokassa andhakaraṇetipi apare. Tenāha ‘‘tamasī’’ti. Virocatīti vijjotati. Kāmaṃ devaputtavasena paṭhamaṃ devatā uddhaṭā, rāhuno pana payogo tassa vimāneti āha ‘‘maṇḍalīti maṇḍalasaṇṭhāno’’ti. Vadati tadā mukhena gahitattā. Mukhena gahaṇañcettha ‘‘gilī’’ti adhippetaṃ, na ca ajjhoharaṇanti āha ‘‘gilīti vadatī’’ti. Idāni tassa mukhena gahaṇasamatthataṃ dassetuṃ ‘‘rāhussa hī’’tiādi vuttaṃ. Sotiādi tassa candimasūriyānaṃ gahaṇakāraṇadassanaṃ. Adhivatthā devatāti candimasūriyānaṃ paricārakadevatā. Veganti javaṃ. So hi kenaci abhimukhaṃ atidunnivāro kammaniyāmasiddho. Matthakanti kaṇṭhassa uparimadesaṃ. Keci ‘‘sīsamatthakamevā’’ti vadanti. Nikkhameyya vegassa tikkhasīghathāmabhāvato. Ākaḍḍhitvāti attano gamanadisābhimukhaṃ ākaḍḍhitvā. Nanti rāhuṃ. Uddhaṃ ullaṅghetukāmampi onameyya. Padadvayenapi so mahāsarīro mahābalo, candimasūriyānaṃ pana gamanavego tena sabbathāpi dunnivāriyovāti dasseti. Vimānenāti candaggahe candavimānena, sūriyaggahe sūriyavimānena ubhinnampi vimānena saheva. Amāvāsiyañhi dve vimānāni yojanamattantaritāni hutvā saheva pavattanti. Yadi dvepi devaputtā sotāpattiphalaṃ pattā, atha kasmā sūriyasutte eva ‘‘pajaṃ mama’’nti vuttaṃ, na candasutteti? ‘‘So ca kira na cirasseva tato cavitvā aññattha nibbatto, aññā eva ca devatā tattha vasi, yasmiṃ candaggahe bhagavā taṃ gāthaṃ abhāsi, na tathā sūriyo, aparabhāge pana tatthapi kālena kālaṃ rāhuggaho hotī’’ti vadanti.

Sūriyasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Anāthapiṇḍikavaggo

1. Candimasasuttavaṇṇanā

92. Pabbatataṭā sandamāno tathārūpo nadīnivattanapadesopi sambādhaṭṭhānatāya kaccho viyāti āha ‘‘pabbatakacchepī’’ti. Paṭipakkhadūrībhāvena seṭṭhaṭṭhena ca eko udetīti ekodi, ekaggatā. Tasmiṃ yogato ekaggacittā idha ekodī. Paṭipakkhato attānaṃ nipayanti visodhentīti nipakā, paññavanto. Tenāha ‘‘ekaggacittā cevā’’tiādi. Kāyādibhedaṃ ārammaṇaṃ sātisayāya satiyā sarantīti satā. Tenāha ‘‘satimanto’’ti. Sotthiṃ gamissantīti yathāvuttapadese magā sotthimanupaddavena vattissanti, evaṃ jhānalābhino sotthiṃ kilesehi anupaddutā vattissanti. Ayaṃ kira devaputto brahmaloke nibbānasaññī, tasmā evamāha. Bhagavā ‘‘ayaṃ devaputto anibbānagāmī samāno nibbānagāmisaññī, handassa nibbānagāmino dassemī’’ti dutiyaṃ gāthamāha. Catunnaṃ oghānaṃ, saṃsāramahoghasseva vā paratīrabhāvato paratīranti nibbānaṃ. Ambuni jāto ambujo, maccho. Suttajālaṃ chinditvā macchā viya kilesajālaṃ bhinditvā gamissantīti.

Candimasasuttavaṇṇanā niṭṭhitā.

2. Veṇḍusuttavaṇṇanā

93.Payirupāsiyāti payirupāsahetu. Sikkhantīti tissopi sikkhā sikkhanti. Siṭṭhipadeti kilesānaṃ sāsanato vaṭṭadukkhaparittāsanato ca siṭṭhisaññite yathānusiṭṭhaṃ paṭipajjitabbato pade, saddhammeti attho. Tenāha ‘‘anusiṭṭhipade’’ti. Tattha anusiṭṭhīti saddhammo. Kāleti yuttapattakāle. Appamādonāma samathavipassanābhāvanā.

Veṇḍusuttavaṇṇanā niṭṭhitā.

3. Dīghalaṭṭhisuttavaṇṇanā

94.Tathevapaññāyīti dīghalaṭṭhitveva paññāyi, tathāsamaññā eva ahosi.

Dīghalaṭṭhisuttavaṇṇanā niṭṭhitā.

4. Nandanasuttavaṇṇanā

95. Natthi etassa āvaṭṭaṃ āvaraṇanti anāvaṭaṃ. Rukkho vā pabbato vāti sattānaṃ pakaticakkhussa āvaraṇabhūto rukkho viya pabbato viya ca abhibhavituṃ samattho ñeyyāvaraṇo natthi. Kathaṃvidhanti kathaṃsaṇṭhitaṃ, kathaṃpakāraṃ vā. Dukkhanti vaṭṭadukkhaṃ.

Nandanasuttavaṇṇanā niṭṭhitā.

5. Candanasuttavaṇṇanā

96.Heṭṭhāti kāmabhave. Tattha hi paribbhamantassa patiṭṭhā dullabhā yebhuyyena tattha sattā nimuggā eva honti, tasmā heṭṭhā appatiṭṭho saṃsāro. Uparīti mahaggatabhave. Tattha hi nibbattassa nibbānaṃ āruhituṃ ālambanā dullabhā, jhānābhiratiyā tattheva nikanti tesaṃ balavatī hoti, tasmā upari anālambano saṃsāro. Pesitattoti nibbānaṃ pati pesitacitto. Tayo kammābhisaṅkhārāti puññābhisaṅkhārādayo tayo abhisaṅkhārā. Tena ‘‘nandīpubbako kammabhavo’’ti vatvā ‘‘nandiṃ janetvā’’ti vutto. Kāmasaññāsīsena kāmacchandassa gahaṇaṃ, kāmacchandapamukhāni ca orambhāgiyasaṃyojanāni gahitānīti āha ‘‘kāmasaññāgahaṇena pañcorambhāgiyasaṃyojanānī’’ti. Rūpabhavo rūpaṃ bhavapadalopena. Rūpabhavaggahaṇena cettha sesabhavassapi gahaṇaṃ. Tassa saṃyojanaggahaṇena pañca uddhambhāgiyasaṃyojanāni gahitāni. Mahogheti saṃsāramahoghe. Tesanti kāmabhavādīnaṃ gahaṇena bhavabhāvena tadekalakkhaṇatāya. Arūpabhavo gahito lakkhaṇahāranayena. Sesaṃ suviññeyyameva.

Candanasuttavaṇṇanā niṭṭhitā.

6. Vāsudattasuttavaṇṇanā

97.Chaṭṭhaṃ heṭṭhā devatāsaṃyuttavaṇṇanāyaṃ vuttatthameva.

Vāsudattasuttavaṇṇanā niṭṭhitā.

7. Subrahmasuttavaṇṇanā

98.Subrahmāti tassa devaputtassa nāmaṃ. Tassa satthu santikūpasaṅkamanassa kāraṇaṃ dassento ‘‘so kirā’’tiādimāha. Tadeva sokaṃ tassa devaputtassa aṭṭhuppatti. Accharāsaṅghaparivutoti sahassamattena accharāsaṅghena parivuto. Nandanakīḷikanti nandanavanakīḷikaṃ. Hatthaṃ āgacchatīti hatthagayhupago hoti. Ganthentīti ettha mālāveṭhanampi khiḍḍāpasutatāyāti daṭṭhabbaṃ. Aññathā pupphāniyeva tāya tāya cittassa vasena mālābhāvena hatthaṃ upagacchantīti. Upacchedakakammavasenāti tasmiṃ devaloke āyusese sati eva tassa pana upaghātakassa laddhokāsassa pāpakammassa vasena. ‘‘Pahāro’’ti divasassa tatiyo bhāgo vuccati, tasmā ekappahārenevāti ekavelāyamevāti attho.

Piyavatthukasokenāti piyavatthunimittakena sokena. Ruppamānoti pīḷiyamāno. Sattame divaseti manussagaṇanāya sattame divase. Tatthevāti tasmiṃyeva niraye nibbattitabbaṃ iminā tāhi ca saheva pubbe tassa pāpakammassa katattā. Ruppīti cittasantāsaṃ āpajji. Niddhamitunti nīharituṃ apanetuṃ. Satthu santikaṃ gantvāti tāhi pañcasatāhi accharāhi saddhiṃ bhagavato santikaṃ gantvā.

Idantiattano cittaṃ dasseti āsannapaccakkhabhāvato. Niccanti sadā. Svāyaṃ niccattho adhippāyavasena gahetabboti tattha pahātabbaṃ gahetabbañca dassento ‘‘devaloke’’tiādimāha. Na gahetabbo hetupavattito pubbe tassa utrāsassa abhāvato. Tesūti dukkhesu. Tāni hi hetupaccayehi kattabbato gāthāyaṃ ‘‘kicchesū’’ti vuttāni. Kicchesūti vā kicchanimittaṃ. Yāsañhi payogavipattīnaṃ vasenassa tāni dukkhāni uppajjeyyuṃ, taṃnimittanti attho. Tā hi assa payogavipattiyo gativipattiyo satthu santikaṃ upagamanena hāyeyyuṃ. Nibbattānaṃ diṭṭhānīti nibbattānaṃ vasena diṭṭhāni dukkhāni. Tesu ca dukkhesu. Sabbattha nimittatthe bhummaṃ. Ḍayhamāno viya cittasantāpena.

Cattāripi saccāni bujjhati paṭivijjhatīti bodhi, satiādidhammasāmaggī, tasmā bojjhā bodhito. Sā pana bodhi bhāvanākāreneva pavattati, aññatrasaddayogena ca ‘‘bojjhā’’ti nissakkavacananti tadatthaṃ dassento muñcitvāpadaṃ apekkhitvā ‘‘bojjhaṅgabhāvana’’nti āha. Tapoguṇanti dhutadhammamāha. So hi taṇhāloluppassa tapanato tapo, sayaṃ guṇasabhāvattā guṇasannissayato ca guṇanti. Tenāha ‘‘dhutaṅgasaṅkhātaṃ tapoguṇa’’nti. Sabbe saṅkhāragatā nissajjīyanti etthāti sabbanissaggo, asaṅkhatadhātūti āha ‘‘sabbanissaggāti nibbānato’’ti.

Indriyasaṃvarovapaṭhamaṃ veditabbo paṭipattikkamavasena tasseva paṭhamattā. Taṃ pana paṭipattikkamaṃ dassetuṃ ‘‘indriyasaṃvare hī’’tiādimāha. Nippariyāyato maggapariyāpannā eva bojjhaṅgāti āha ‘‘sahavipassanāya bojjhaṅge’’ti. Tassāti tathābhāvena tassa yogino. Yasmā devaputtassa satthā taṃ gāthaṃ vatvā upari ca saccāni pakāsesi, tasmā vuttaṃ ‘‘bhagavā catusaccavasena desanaṃ vinivattesī’’ti. Devaputto sotāpattiphale patiṭṭhahīti kāmaṃ tasseva visesādhigamo idhāgato, pañcasatamattāhi pana accharāhi saddhiṃ sotāpattiphale patiṭṭhahīti veditabbaṃ. Tenāha mahāsatipaṭṭhānasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106) ‘‘so desanāpariyosāne pañcahi accharāsatehi saddhiṃ sotāpattiphale patiṭṭhāya taṃ sampattiṃ thāvaraṃ katvā devalokameva agamāsī’’ti.

Subrahmasuttavaṇṇanā niṭṭhitā.

8. Kakudhasuttavaṇṇanā

99. ‘‘Nandāmī’’ti vutte nandī nāma pabbajitassa malanti codetukāmo devaputto ‘‘nandasī’’ti pucchi. Athassa bhagavā taṃ paṭikkhipanto ‘‘kiṃ laddhā’’ti? Āha. Tena ‘‘tayā mama adhippetanandiyā idha paccayo eva natthi, kuto sā nandī’’ti dasseti. Tenāha ‘‘tuṭṭhi nāmā’’tiādi. Atha devaputto nandiyā asati sokena bhavitabbaṃ, soko ca pabbajitassa malanti codento āha ‘‘tena hi, samaṇa, socasī’’ti. Bhagavā tampi paṭikkhipanto ‘‘kiṃ jīyitthā’’tiādimāha. Kiṃ maṃ jinātīti attho?

Yadi te nandisokā na santi hāsavatthuno lābhassa jāniyā ca abhāvato, ekavihārino pana aratiyā bhavitabbanti āha – ‘‘kacci taṃ ekamāsīnaṃ, aratī nābhikīratī’’ti. Tasmimpi bhagavatā paṭikkhitte atha nesampi nandisokāratīnaṃ abhāve kāraṇaṃ pucchanto ‘‘kathaṃ tva’’nti gāthamāha? Athassa bhagavā taṃ kāraṇaṃ pavedento ‘‘aghajātassā’’ti gāthamāha. Tattha aghajātassāti aghe jātassa. Tenāha ‘‘vaṭṭadukkhe ṭhitassā’’ti. Jātataṇhassa appahīnataṇhassa vaṭṭadukkhaṃ āgatameva kāraṇassa appahīnattā. Tasseva hi kāraṇassa appahīnataṃ dassento ‘‘dukkhī sukhaṃ patthayatīti hi vutta’’nti āha. Dukkhappavattiyā sāpi taṇhāppavatti tena dassitā. Itītiādinā vuttamevatthaṃ nigamanavasena dasseti.

Kakudhasuttavaṇṇanā niṭṭhitā.

9. Uttarasuttavaṇṇanā

100.Navamanti uttarasuttaṃ heṭṭhā devatāsaṃyuttavaṇṇanāyaṃ vuttatthameva.

Uttarasuttavaṇṇanā niṭṭhitā.

10. Anāthapiṇḍikasuttavaṇṇanā

101. Dasame kāmaṃ devatāsaṃyuttepi ‘‘idaṃ hi taṃ jetavana’’ntiādinā imā eva gāthā āgatā. Tattha ‘‘aññatarā devatā’’ti nidānaṃ āropitaṃ. Heṭṭhā āgatanayattā eva hi potthakesu na likhitaṃ, idha pana devaputtasaṃyutte ‘‘anāthapiṇḍiko devaputto’’ti nidāne nigame ca āgataṃ, tattha devaputtena satthu vuttappakāraguṇapavedanavasena vuttaṃ. Satthā pana bhikkhūnaṃ tamatthaṃ pavedento ‘‘aññataro devaputto’’ti āha. Tathā pavedane pana kāraṇaṃ dassento ‘‘ānandattherassā’’tiādimāha. Anumānabuddhiyāti anumānañāṇassa. Ānubhāvappakāsanatthanti baladīpanatthaṃ.

Anāthapiṇḍikasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Nānātitthiyavaggo

1. Sivasuttavaṇṇanā

102.Tatiyavaggassa paṭhamanti tatiyavagge paṭhamasuttaṃ. Vuttatthameva heṭṭhā satullapakāyikavagge paṭhamasutte.

Sivasuttavaṇṇanā niṭṭhitā.

2. Khemasuttavaṇṇanā

103.Paṭhamaṃyevāti jarāmaraṇādibhāvato pageva. Balavacintanaṃ cintetīti yathā sākaṭiko ajānitvā visame magge sakaṭaṃ pājento akkhe chinne patikātuṃ avisahanto dukkhī dummano balavacintanaṃ cinteti, mahantaṃ cittasantāpaṃ pāpuṇāti, evaṃ adhammavādī maccumukhaṃ patto balavacittasantāpaṃ pāpuṇāti, tasmā dhammacariyāya nappamajjitabbanti.

Khemasuttavaṇṇanā niṭṭhitā.

3. Serīsuttavaṇṇanā

104.Yaṃdānaṃ demīti yaṃ deyyadhammaṃ parassa demi. Tassa pati hutvāti tabbisayaṃ lobhaṃ suṭṭhu abhibhavanto tassa adhipati hutvā demi tena anākaḍḍhanīyattā. ‘‘Na dāso na sahāyo’’ti vatvā tadubhayaṃ anvayato byatirekato dassetuṃ ‘‘yo hī’’tiādi vuttaṃ. Dāso hutvā deti taṇhāya dāsabyassa upagatattā. Sahāyo hutvā deti tassa piyabhāvāvissajjanato. Sāmī hutvā deti taṇhādāsabyato attānaṃ mocetvā abhibhuyya pavattanato. Sāmiparibhogasadisā hetassāyaṃ pavattatīti.

Atha vā yo dānasīlatāya dāyako puggalo, so dāne pavattibhedena dānadāso dānasahāyo dānapatīti tippakāro hotīti dasseti. Tadassa tippakārataṃ vibhajitvā dassetuṃ ‘‘yo hī’’tiādi vuttaṃ. Dātabbaṭṭhena dānaṃ, annapānādi. Tattha yaṃ attanā paribhuñjati taṇhādhipannatāya, tassa vase vattanato dāso viya hoti. Yaṃ paresaṃ dīyati, tatthapi annapānasāmaññena idaṃ vuttaṃ ‘‘dānasaṅkhātassa deyyadhammassa dāso hutvā detī’’ti. Sahāyo hutvā deti attanā paribhuñjitabbassa paresaṃ dātabbassa ca samasamaṭṭhapanena. Pati hutvā deti sayaṃ deyyadhammassa vase avattitvā tassa attano vase vattāpanato.

Aparo nayo – yo attanā paṇītaṃ paribhuñjitvā paresaṃ nihīnaṃ deti, so dānadāso nāma tannimittanihīnabhāvāpattito. Yo yādisaṃ attanā paribhuñjati, tādisameva paresaṃ deti, so dānasahāyo nāma tannimittanihīnādhikabhāvavissajjanena sadisabhāvāpattito. Yo attanā nihīnaṃ paribhuñjitvā paresaṃ paṇītaṃ deti, so dānapati nāma tannimittaseṭṭhabhāvappattito. Kammasarikkhako hi vipāko, tasmā devaputto ‘‘dānapatī’’ti vadanto ‘‘ahaṃ tādiso ahosi’’nti dasseti.

‘‘Catūsu dvāresu dānaṃ dīyitthā’’ti pāḷiyaṃ saṅkhepato vuttamatthaṃ vitthāretvā dassetuṃ ‘‘tassa kirā’’tiādi vuttaṃ. Dānanti yiṭṭhaṃ, tañca kho sabbasādhāraṇavasena katanti āha ‘‘samaṇa…pe… yācakāna’’nti. Pabbajjūpagatāti yaṃ kiñci pabbajjaṃ upagatā. Bhovādinoti jātimattabrāhmaṇe vadati. Nālattha buddhasuññattā tadā lokassa. Duggatāti dukkhajīvikakappakā kasiravuttikā. Tenāha ‘‘daliddamanussā’’ti. Kasivāṇijjādijīvikaṃ anuṭṭhātuṃ asamatthā idha ‘‘kapaṇā’’ti adhippetāti āha ‘‘kāṇakuṇiādayo’’ti. Pathāvinoti addhikā. Vanibbakāti dāyakānaṃ guṇakittanakammaphalakittanavasena yācakā seyyathāpi naggādayo. Tenāha ‘‘iṭṭhaṃ dinna’’ntiādi. Pasatamattanti vīhitaṇḍulādivasena vuttaṃ. Sarāvamattanti yāgubhattādivasena. Yathā gāmalābho gāme uppajjanako āyalābho, evaṃ tattha dvāralābhoti āha ‘‘tattha uppajjanakasatasahasse’’ti. Mahantataraṃ dānaṃ adaṃsu aññassapi dhanassa viniyogaṃ gatattā. Taṃ sandhāyāti taṃ mahantataraṃ dānaṃ kataṃ sandhāya. Rañño hi tattha dānaṃ itthāgārassa dānena mahatā abhibhūtaṃ viya paṭinivattaṃ hotīti āha ‘‘paṭinivattī’’ti. Kocīti bhummatthe paccattavacanaṃ. Tenāha ‘‘katthacī’’ti. Anekavassasahassāyukakāle tassa uppannattā asītivassasahassāni so rājā dānamadāsīti.

Serīsuttavaṇṇanā niṭṭhitā.

4. Ghaṭīkārasuttavaṇṇanā

105.Catutthaṃ heṭṭhā devatāsaṃyuttavaṇṇanāyaṃ vuttatthameva.

Ghaṭīkārasuttavaṇṇanā niṭṭhitā.

5. Jantusuttavaṇṇanā

106. Ye vinaye apakataññuno saṃkilesikesu vodāniyesu dhammesu na kusalā yaṃ kiñci na kārino vippaṭisārabahulā. Tesaṃ anuppannañca uddhaccaṃ uppajjati, uppannañca bhiyyobhāvaṃ vepullaṃ āpajjatīti āha ‘‘akappiye kappiyasaññitāya…pe… uddhaccapakatikā’’ti. Sārābhāvena tucchattā ca naḷo viyāti naḷo, mānoti āha ‘‘unnaḷāti uggatanaḷā’’ti. Tenāha ‘‘uṭṭhitatucchamānā’’ti. Māno hi seyyassa seyyoti sadisoti ca pavattiyā visesato tuccho. Cāpallenāti capalabhāvena, taṇhāloluppenāti attho. Mukhakharāti mukhena pharusā, pharusavādinoti attho. Vikiṇṇavācāti visaṭavacanā, samphappalāpatāya apariyantavacanā. Tenāha ‘‘asaṃyatavacanā’’tiādi. Caṇḍasote baddhanāvāsadisāti etena anavaṭṭhitakiriyataṃ dasseti. Yena samannāgatā sattā ekasmiṃ ṭhāne ṭhātuṃ vā nisīdituṃ vā na sakkonti, ito cito ca vicaranti. Anavaṭṭhitacittāti ekasmiṃ ārammaṇe na avaṭṭhitacittā. Vivaṭaindriyāti asaṃvutacakkhādiindriyā.

Guṇakathāya saddhiṃ kathiyamāno nigguṇassa aguṇo pākaṭo hoti jātimaṇisamīpe ṭhitassa viya kācamaṇino doso. Sukhajīvinoti sukhe ṭhitā. Yathā dāyakānaṃ subharaṃ hoti, evaṃ sukhena akicchena pavattajīvikā. Tenāha ‘‘pubbe bhikkhū’’tiādi.

Attano rucivasena gāmakiccaṃ netīti gāmaṇi, te pana hīḷento vadati ‘‘gāmaṇikā’’ti. Vissajjetvāti sativossaggavasena vissajjetvā kilesamucchāyāti mahicchāsaṅkhātāya taṇhāmucchāya. Sīlavantānaṃyeva hi duppaṭipattiṃ sandhāya devaputto vadati. Vattabbayuttakeyevāti ovādena mayā anuggahetabbameva. Chaḍḍitakāti pariccattā ācariyupajjhāyādīhi. Tato eva anāthā appatiṭṭhā. Petāti vigatajīvitā matā. Yathā petā, tatheva honti attahitāsamatthatāya viññūnaṃ jigucchitabbatāya ca.

Jantusuttavaṇṇanā niṭṭhitā.

6. Rohitassasuttavaṇṇanā

107.Ekokāseti cakkavāḷassa pariyantasaññite ekasmiṃ okāse. Bhummanti ‘‘yatthā’’ti idaṃ bhummavacanaṃ, sāmaññato vuttampi ‘‘so lokassa anto’’ti vacanato visiṭṭhavisayameva hoti. ‘‘Na jāyati na mīyatī’’ti vatvā puna ‘‘na cavati na upapajjatī’’ti kasmā vuttanti āha ‘‘idaṃ aparāparaṃ…pe… gahita’’nti. Padagamanenāti padasā gamanena. Saṅkhāralokassa antaṃ sandhāya vadati upari saccāni pakāsetukāmo. Saṅkhāralokassa hi anto nibbānaṃ.

Daḷhaṃ thiraṃ dhanu etassāti daḷhadhanvā. So eva daḷhadhammoti vutto. Tenāha ‘‘daḷhadhanū’’ti. Uttamappamāṇenāti sahassathāmappamāṇena. Dhanusippasikkhitatāya dhanuggaho, na dhanuggahamattenāti āha ‘‘dhanuggahoti dhanuācariyo’’ti. ‘‘Dhanuggaho’’ti vatvā ‘‘sikkhito’’ti vutte dhanusikkhāya sikkhitoti viññāyati, sikkhā ca ettake kāle samatthassa ukkaṃsagato hotīti āha ‘‘dasa dvādasa vassāni dhanusippaṃ sikkhito’’ti. Usabhappamāṇepīti vīsatiyaṭṭhiyo usabhaṃ, tasmiṃ usabhappamāṇe padese. Vālagganti vāḷakoṭiṃ. Katahatthoti paricitahattho. Katasarakkhepoti vivaṭasarakkhepapadesadassanavasena sarakkhepakatāvī. Tenāha ‘‘dassitasippo’’ti. ‘‘Katasippo’’ti keci. Asanti etenāti asanaṃ, kaṇḍo. Tālacchāyanti tālacchādiṃ, sā pana ratanamattā, vidatthicaturaṅgulā vā.

Puratthimasamuddāti ekasmiṃ cakkavāḷe puratthimasamuddā. Samuddasīsena puratthimacakkavāḷamukhavaṭṭiṃ vadati. Pacchimasamuddoti etthāpi eseva nayo. Nippapañcatanti adandhakāritaṃ. Sampatteti tādisena javena gacchantena sampatte. Anotatteti etthāpi ‘‘sampatte’’ti padaṃ ānetvā sambandho, tathā ‘‘nāgalatādantakaṭṭhaṃ khāditvā’’ti etthāpi. Tadāti yadā so lokantagavesako ahosi, tadā. Dīghāyukakāloti anekavassasahassāyukakālo. Cakkavāḷalokassāti sāmaññavasena ekavacanaṃ, cakkavāḷalokanti attho. Imasmiṃyeva cakkavāḷe nibbatti pubbaparicariyasiddhāya nikantiyā. Sasaññimhi samanaketi na rūpadhammamattake, atha kho pañcakkhandhasamudāyeti dasseti. Samitapāpoti samucchinnasaṃkilesadhammo.

Rohitassasuttavaṇṇanā niṭṭhitā.

7-8. Nandasuttanandivisālasuttavaṇṇanā

108-109. Nandasuttavisālasuttāni sattamaaṭṭhamāni heṭṭhā saṃvaṇṇitarūpattā vuttatthāneva.

Nandasuttanandivisālasuttavaṇṇanā niṭṭhitā.

9. Susimasuttavaṇṇanā

110.Tuyhampinoti tuyhampi nu, nu-saddo pucchāyaṃ, tasmā vaṇṇaṃ kathetukāmo pucchatīti adhippāyo. Na vaṭṭatīti na yujjati, kathitoti kathetuṃ āraddho, tenāha ‘‘matthakaṃ na pāpuṇātī’’ti. Tameva matthakāpāpuṇanaṃ dassetuṃ ‘‘so hī’’tiādi vuttaṃ. Satisampajaññāyogato gorūpasīlo, mūḷho khalitapañño, gorūpassa viya sīlaṃ etassāti hi gorūpasīlo. Sabhāgo ekarūpacittatāya. Ariyānaṃ sabhāgatā nāma guṇavantavasenāti āha ‘‘aññamaññassa guṇesu pasīditvā’’ti. Soḷasavidhaṃ paññanti mahāpaññādikā cha, nava anupubbavihārasamāpattipaññā, āsavakkhayapaññāti imaṃ soḷasavidhaṃ paññaṃ. Tesaṭṭhi sāvakasādhāraṇañāṇānipi ettheva saṅgahaṃ samosaraṇaṃ gacchanti.

Ānandāti theraṃ āha. Ācāroti cārittasīlamāha. Gocaroti gocarasampatti. Vihāroti samāpattivihāro. Abhikkamotiādinā iriyāpathavihāraṃ. Tuyhampīti pi-saddena bhagavatā attānaṃ ādiṃ katvā tadaññesaṃ viññūnaṃ sabbesaṃ therassa ruccanasabhāvo dīpitoti dassento ‘‘mayhaṃ ruccatī’’tiādimāha. Tattha satipi ānandattherassapi asītiyā mahātherānaṃ antogadhabhāve ‘‘asītiyā mahātherānaṃ ruccatī’’ti vatvā ‘‘tuyhampi ruccatī’’ti vacanaṃ tena dhammasenāpatino vaṇṇaṃ kathāpetukāmatāyāti daṭṭhabbaṃ.

Sāṭakantareti nivatthavatthantare. Laddhokāsoti nibbuddhaṃ karonto sāṭakantare laddhaṃ gahetuṃ laddhāvasaro. Labhissāminoti labhissāmi vata. Dīpadhajabhūtanti satayojanavitthiṇṇaṃ jambudīpassa dhajabhūtaṃ. Puggalapalāpeti antosārābhāvato palāpabhūte puggale haranto. Bālatāyāti rucikhantiādiabhāvatāya. Dosatāyāti dussakabhāvena. Mohenāti mahāmūḷhatāya. Keci pana ‘‘bālo bālatāyāti mūḷhatāya pakatibālabhāvena na jānāti. Mūḷho mohenāti sayaṃ abālo samānopi yadā mohena pariyuṭṭhito hoti, tadā mohena na jānāti, ayaṃ padadvayassa viseso’’ti vadanti. Vipallatthacittoti yakkhummādena pittummādena vā viparītacitto.

‘‘Catūsukosallesū’’ti vuttaṃ catubbidhaṃ kosallaṃ pāḷiyā eva dassetuṃ ‘‘vuttaṃ heta’’ntiādi vuttaṃ. Tattha yo aṭṭhārasa dhātuyo samudayato atthaṅgamato assādato ādīnavato nissaraṇato ca yathābhūtaṃ pajānāti, ayaṃ dhātukusalo. Vuttanayena āyatanesu kusalo āyatanakusalo. Avijjādīsu dvādasapaṭiccasamuppādaṅgesu kusalo paṭiccasamuppādakusalo. ‘‘Idaṃ imassa phalassa ṭhānaṃ kāraṇaṃ, idaṃ aṭṭhānaṃ akāraṇa’’nti evaṃ ṭhānañca ṭhānato, aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānato ṭhānāṭṭhānakusalo. Yo pana imesu dhātuādīsu pariññābhisamayādivasena nissaṅgagatiyā paṇḍāti laddhanāmena ñāṇena ito gato pavatto, ayaṃ paṇḍito nāma.

Mahantānaṃ atthānaṃ pariggaṇhanato mahatī paññā etassāti mahāpañño. Sesapadesupi eseva nayoti āha ‘‘mahāpaññādīhi samannāgatoti attho’’ti. Nānattanti yāhi mahāpaññādīhi samannāgatattā thero ‘‘mahāpañño’’tiādinā kittito, tāsaṃ mahāpaññādīnaṃ idaṃ nānattaṃ ayaṃ vemattatā. Yassa kassaci visesato arūpadhammassa mahattaṃ nāma kiccasiddhiyā veditabbanti tadassa kiccasiddhiyā dassento ‘‘mahante sīlakkhandhe pariggaṇhātī’’tiādimāha. Tattha hetumahantatāya paccayamahantatāya nissayamahantatāya pabhedamahantatāya kiccamahantatāya phalamahantatāya ānisaṃsamahantatāya ca sīlakkhandhassa mahantabhāvo veditabbo. Tattha hetū alobhādayo. Paccayā hirottappasaddhāsativīriyādayo. Nissayā sāvakabodhipaccekabodhisammāsambodhiniyatatā, taṃsamaṅgino ca purisavisesā. Pabhedo cārittādivibhāgo. Kiccaṃ tadaṅgādivasena paṭipakkhassa vidhamanaṃ. Phalaṃ saggasampadā nibbānasampadā ca. Ānisaṃso piyamanāpatādi. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.8-9) ākaṅkheyyasuttādīsu (ma. ni. 1.64 ādayo) ca āgatanayena veditabbo. Iminā nayena samādhikkhandhādīnampi mahantatā yathārahaṃ niddhāretvā veditabbā. Ṭhānāṭṭhānādīnaṃ pana mahantabhāvo mahāvisayatāya veditabbo. Tattha ṭhānāṭṭhānānaṃ mahāvisayatā bahudhātukasuttādīsu āgatanayena, vihārasamāpattīnaṃ samādhikkhandhe niddhāritanayena veditabbā. Ariyasaccānaṃ sakalasāsanasaṅgaṇhanato saccavibhaṅge (vibha. 189 ādayo) taṃsaṃvaṇṇanāsu (vibha. aṭṭha. 189 ādayo) āgatanayena; satipaṭṭhānādīnaṃ satipaṭṭhānavibhaṅgādīsu (vibha. 355 ādayo) taṃsaṃvaṇṇanādīsu (vibha. aṭṭha. 355 ādayo) ca āgatanayena; sāmaññaphalānaṃ mahato hitassa mahato sukhassa mahato atthassa mahato yogakkhemassa nipphattibhāvato santapaṇītanipuṇaatakkāvacarapaṇḍitavedanīyabhāvato ca; abhiññānaṃ mahāsambhārato mahāvisayato mahākiccato mahānubhāvato mahānipphattito ca; nibbānassa madanimmadanādimahatthasiddhito mahantatā veditabbā. Pariggaṇhātīti sabhāvādito paricchijja gaṇhāti jānāti paṭivijjhatīti attho. Sā panāti mahāpaññatā.

Puthupaññāti ettha nānākhandhesu ñāṇaṃ pavattatīti ayaṃ rūpakkhandho nāma…pe… ayaṃ viññāṇakkhandho nāmāti evaṃ pañcannaṃ khandhānaṃ nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tesu ekavidhena rūpakkhandho, ekādasavidhena rūpakkhandho, ekavidhena vedanākkhandho, bahuvidhena vedanākkhandho, ekavidhena saññākkhandho, saṅkhārakkhandho, viññāṇakkhandhoti evaṃ ekekassa khandhassa ekavidhādivasena atītādivasenapi nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tathā idaṃ cakkhāyatanaṃ nāma…pe… idaṃ dhammāyatanaṃ nāmaṃ. Tattha dasāyatanā kāmāvacarā, dve catubhūmakāti evaṃ āyatanānaṃ nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Nānādhātūsūti ayaṃ cakkhudhātu nāma…pe… ayaṃ manoviññāṇadhātu nāma. Tattha soḷasa dhātuyo kāmāvacarā, dve catubhūmakāti evaṃ dhātunānākaraṇaṃ paṭicca ñāṇaṃ pavattati, taṃ upādiṇṇadhātuvasena vuttanti veditabbaṃ paccekabuddhānañhi dvinnaṃ aggasāvakānañca upādiṇṇadhātūsu eva nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tañca kho ekadesamattato, na nippadesato, anupādiṇṇakadhātūnaṃ pana nānākaraṇaṃ na jānanti eva. Itarasāvakesu vattabbameva natthi, sabbaññubuddhānaṃyeva pana imāya nāma dhātuyā ussannattāva imassa rukkhassa khandho seto hoti, imassa kāḷo, imassa maṭṭho, imassa bahalattaco, imassa tanuttaco, imassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ; imassa pupphaṃ nīlaṃ pītakaṃ lohitakaṃ odātaṃ, sugandhaṃ duggandhaṃ; phalaṃ khuddakaṃ mahantaṃ dīghaṃ vaṭṭaṃ susaṇṭhānaṃ maṭṭhaṃ pharusaṃ sugandhaṃ madhuraṃ tittakaṃ ambilaṃ kaṭukaṃ kasāvaṃ; kaṇṭako tikhiṇo atikhiṇo ujuko kuṭilo tambo lohito odāto hotīti dhātunānattaṃ paṭicca ñāṇaṃ pavattati.

Atthesūti rūpādīsu ārammaṇesu. Nānāpaṭiccasamuppādesūti ajjhattabahiddhābhedato ca saṇṭhānabhedato ca nānappabhedesu paṭiccasamuppādaṅgesu. Avijjādiaṅgānañhi paccekaṃ paṭiccasamuppādasaññitāti. Tenāha saṅkhārapiṭake ‘‘dvādasa paccayā dvādasa paṭiccasamuppādā’’ti. Nānāsuññatamanupalabbhesūti nānāsabhāvesu niccasārādivirahato suññasabhāvesu, tato eva itthipurisaattaattaniyādivasena anupalabbhesu sabhāvesu. Ma-kāro hettha padasandhikaro. Nānāatthesūti atthapaṭisambhidāvisayesu paccayuppannādibhedesu nānāvidhesu atthesu. Dhammesūti dhammapaṭisambhidāvisayesu paccayādinānādhammesu. Niruttīsūti tesaṃyeva atthadhammānaṃ niddhāraṇavacanasaṅkhātāsu niruttīsu. Paṭibhānesūti atthapaṭisambhidādīsu visayabhūtesu ‘‘imāni idamatthajotakānī’’ti tathā tathā paṭibhānato patiṭṭhānato paṭibhānānīti laddhanāmesu ñāṇesu. Puthu nānāsīlakkhandhesūtiādīsu sīlassa puthuttaṃ nānattañca vuttameva. Itaresaṃ pana vuttanayānusārena suviññeyyattā pākaṭameva. Yaṃ pana abhinnaṃ ekameva nibbānaṃ, tattha upacāravasena puthuttaṃ gahetabbanti āha ‘‘puthu janasādhāraṇe dhamme samatikkammā’’ti. Tenassa idha madanimmadanādipariyāyena puthuttaṃ dīpitaṃ hoti.

Evaṃ visayavasena paññāya mahattaṃ puthuttañca dassetvā idāni sampayuttadhammavasena hāsabhāvaṃ, pavattiākāravasena javanabhāvaṃ, kiccavasena tikkhādibhāvañca dassetuṃ ‘‘katamā hāsapaññā’’tiādi vuttaṃ. Tattha hāsabahuloti pītibahulo. Sesapadāni tassa vevacanāni. Sīlaṃ paripūretīti haṭṭhapahaṭṭho udaggudaggo hutvā pītisahagatāya paññāya pātimokkhasīlaṃ ṭhapetvā hāsanīyatarasseva visuṃ gahitattā itaraṃ tividhaṃ sīlaṃ paripūreti. Pītisomanassasahagatā hi paññā abhirativasena tadārammaṇe phullitā vikasitā viya vattati, na upekkhāsahagatā. Sīlakkhandhaṃ samādhikkhandhantiādīsupi eseva nayo. Therotiādinā abhinīhārasiddhā therassa hāsapaññatāti dasseti.

Sabbaṃrūpaṃ aniccalakkhaṇato khippaṃ javatīti rūpakkhandhaṃ aniccanti sīghavegena pavattiyā paṭipakkhadūrībhāvena pubbābhisaṅkhārassa sātisayattā indena visaṭṭhavajiraṃ viya lakkhaṇaṃ paṭivijjhantī adandhāyantī rūpakkhandhe aniccalakkhaṇaṃ vegena paṭivijjhati, tasmā sā javanapaññā nāmāti attho. Sesapadesupi eseva nayo. Evaṃ lakkhaṇārammaṇikavipassanāvasena javanapaññaṃ dassetvā balavavipassanāvasena dassetuṃ ‘‘rūpa’’ntiādi vuttaṃ. Tattha khayaṭṭhenāti yattha yattha uppajjati, tattha tattheva khaṇeneva bhijjanato khayasabhāvato. Bhayaṭṭhenāti bhayānakato. Asārakaṭṭhenāti attasāravirahato niccasārādivirahato ca. Tulayitvāti tulābhūtāya vipassanāya tulayitvā. Tīrayitvāti tāya eva tīraṇabhūtāya tīretvā. Vibhāvayitvāti yāthāvato pakāsetvā pañcakkhandhaṃ vibhūtaṃ katvā pākaṭaṃ katvā. Rūpanirodheti rūpakkhandhassa nirodhabhūte nibbāne ninnapoṇapabbhārabhāvena. Idāni sikhāppattavipassanāvasena javanapaññaṃ dassetuṃ puna ‘‘rūpa’’ntiādi vuttaṃ. ‘‘Vuṭṭhānagāminivipassanāvasenā’’ti keci.

Ñāṇatikkhabhāvo nāma savisesaṃ paṭipakkhasamucchindane veditabboti ‘‘khippaṃ kilese chindatīti tikkhapañño’’ti vatvā te pana kilese vibhāgena dassento ‘‘uppannaṃ kāmavitakka’’ntiādimāha. Tikkhapañño khippābhiñño hoti, paṭipadā cassa na calatīti āha ‘‘ekasmiṃ āsane cattāro ca ariyamaggā adhigatā hontī’’tiādi. Thero cātiādinā dhammasenāpatino tikkhapaññatā sikhāppattāti dasseti.

‘‘Sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā’’ti yāthāvato dassanena saccasampaṭivedho ijjhati, na aññathāti kāraṇamukhena nibbedhikapaññaṃ dassetuṃ ‘‘sabbasaṅkhāresu ubbegabahulo hotī’’tiādi vuttaṃ. Tattha ubbegabahuloti vuttanayena sabbasaṅkhāresu abhiṇhappavattasaṃvego. Uttāsabahuloti ñāṇuttāsavasena sabbasaṅkhāresu bahuso utrastamānaso. Tena ādīnavānupassanamāha. Ukkaṇṭhanabahuloti iminā pana nibbidānupassanamāha, aratibahulotiādinā tassā eva aparāparuppattiṃ. Bahimukho sabbasaṅkhārato bahibhūtaṃ nibbānaṃ uddissa pavattañāṇamukho, tathā vā pavattitavimokkhamukho. Nibbijjhanaṃ nibbedho, so etissā atthi, nibbijjhatīti vā nibbedhā, sā eva paññā nibbedhikā. Yaṃ panettha atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā suviññeyyameva.

Appicchoti santaguṇaniguhanatāti attani vijjamānānaṃ bāhusaccadhutadhammasīlādiguṇānañceva paṭivedhaguṇassa ca niguhanaṃ, paṭiggahaṇe ca mattaññutāti eteneva pariyesanaparibhogamattaññutāpi vuttā hoti. Tīhi santosehīti catūsu paccayesu paccekaṃ tīhi santosehi , sabbe pana dvādasa. Paṭisallīnena vivekaṭṭhakāyānaṃ na saṅgaṇikārāmānaṃ. Nekkhammābhiratānanti pabbajjaṃ upagatānaṃ. Parisuddhacittānaṃ vigatacittasaṃkilesānaṃ. Paramavodānappattānaṃ aṭṭhasamāpattisamadhigamena ativiya vodānaṃ visuddhiṃ pattānaṃ. Kilesupadhiādīnaṃ abhāvato nirupadhīnaṃ. Phalasamāpattivasena sabbasaṅkhāravinissaṭattā visaṅkhāraṃ nibbānaṃ. Upagatānaṃ, imesaṃ tiṇṇaṃ vivekānaṃ lābhī pavivitto ‘‘pakārehi vivitto’’ti katvā. Samāsajjanaṃ parisinehuppādo saṃsaggo, savanavasena uppajjanakasaṃsaggo savanasaṃsaggo. Esa nayo sesesupi. Samullapanaṃ ālāpasallapanaṃ. Saṃsaggavatthunā iminā tassa paribhogo paribhogasaṃsaggo.

Āraddhavīriyoti ettha vīriyārambho nāma vīriyassa paggaṇhanaṃ paripuṇṇakaraṇaṃ. Taṃ pana sabbaso kilesānaṃ niggaṇhananti dassento ‘‘tatthā’’tiādimāha. Odhunanavattāti kilesānaṃ yassa kassaci sāvajjassa odhunanavasena vattā. Tenāha ‘‘bhikkhūna’’ntiādi. Otiṇṇaṃ nāma vajjaṃ ajjhācaritanti ārocitaṃ. Anotiṇṇaṃ anārocitaṃ. Tantivasenāti pāḷidhammavasena, yuttasaddassa vasenāti attho. Pāpe lāmake puggale dhamme ca garahati jigucchatīti pāpagarahī. Tenāha ‘‘pāpapuggale’’tiādi. Ekadassīti ekabhavadassī, idhalokamattadassī diṭṭhadhammikasukhamattāpekkhī. Samantāti samantato, parito me katthaci mā ahūti yojanā.

Soḷasahi padehīti soḷasahi koṭṭhāsehi. Akuppanti kenaci akopanīyaṃ. Ayaṃ dhammasenāpatino guṇakathā satthu vacanānusārena dasasahassacakkavāḷabyāpinī ahosi, taṃ dassetuṃ ‘‘eva’’ntiādi vuttaṃ. Catubbidhā vaṇṇanibhā pātubhavi uḷārapītisomanassasamuṭṭhānattā. Suṭṭhu obhāsatīti subho. Obhāsasampattiyā maṇino bhaddakatāti āha ‘‘subhoti sundaro’’ti. Jātimā parisuddhaākarasamuṭṭhitattā. Kuruvindajātiādijātivisesopi maṇi ākaraparisuddhamūlako evāti āha ‘‘jātisampanno’’ti. Dhovanādiparikammenāti catūsu pāsāṇesu dhovanadosanīharaṇatāpanasaṇhakaraṇādiparikammena. Rattakambalassa vasena sabhāvavaṇṇasiddhiyā veḷuriyamaṇi ativiya sobhatīti āha ‘‘paṇḍukambale nikkhitto’’ti. Nikkhanti bhaṇḍamāha. Tañca appakena suvaṇṇena kataṃ bhaṇḍaṃ na sobhati sobhāvipulenāti āha ‘‘atirekapañcasuvaṇṇena katapiḷandhana’’nti. Suvaṇṇanti pañcadharaṇassa samaññā, tasmā pañcavīsatisuvaṇṇasāriyā vicittaābharaṇaṃ idha ‘‘nikkha’’nti adhippetaṃ. Tañhi vipulaṃ na parittakaṃ. Mahājambusākhāya pavattanadiyanti mahājambusākhāya heṭṭhā sañjātanadiyaṃ. Taṃ kira ratanaṃ rattaṃ. Sukusalena…pe… sampahaṭṭhanti suṭṭhu kusalena suvaṇṇakārena ukkāya tāpetvā sammā pahaṭṭhaṃ majjanādivasena sukataparikammaṃ. Dhātuvibhaṅgeti dhātuvibhaṅgasutte. Katabhaṇḍanti ābharaṇabhāvena kataṃ bhaṇḍaṃ.

Nātiucco nātinīco taruṇasūriyo nāma. Satthārā ābhatavaṇṇo ubbhataguṇoti attho. Neva maraṇaṃ abhinandatīti attanopi maraṇaṃ neva abhinandati attavinipātassa sāvajjabhāvato. Bodhisatto pana paresaṃ atthāya attano attabhāvaṃ pariccajati karuṇāvasena, evaṃ vosajjanaṃ paramatthapāramīpāripūriṃ gacchatīti sāvakā na tathā kātuṃ sakkā sikkhāpadato. Na jīvitaṃ pattheti jīvitāsāya samucchinnattā. Divasasaṅkhepanti ajja tvaṃ idaṃ nāma kammaṃ karohi, idaṃ te vetananti divasabhāgena paricchinnaṃ vetanaṃ. Tādiso hi bhatako divasakkhayameva udikkhati, na kammaniṭṭhānaṃ. Nibbisaṃ bhatako yathāti vetanaṃ bhatiṃ icchanto kālakkhayaṃ udikkhanto bhatakapuriso viya.

Susimasuttavaṇṇanā niṭṭhitā.

10. Nānātitthiyasāvakasuttavaṇṇanā

111.Nānātitthiyasāvakāti puthutitthiyānaṃ sāvakā. Chinditeti hatthacchedādivasena chede. Māriteti māraṇe. Na pāpaṃ samanupassatīti kiñci pāpaṃ atthīti na passati, paresañca tathā pavedeti. Vissāsanti vissatthabhāvaṃ. ‘‘Katakammānampi vipāko natthī’’ti vadanto katapāpānaṃ akatapuññānañca vissatthataṃ nirāsaṅkataṃ janeti.

Tapojigucchāyāti tapasā acelavatādinā pāpato jigucchanena, ‘‘pāpaṃ virājayāmā’’ti acelavatādisamādānenāti attho. Tasmiñhi samādāne ṭhitena saṃvarena saṃvutacitto samannāgato pihito ca nāma hotīti ‘‘susaṃvutatto’’tiādi vuttaṃ. Cattāro yāmā bhāgā catuyāmā, catuyāmā eva cātuyāmā. Bhāgattho hi idha yāma-saddo yathā ‘‘rattiyaṃ paṭhamo yāmo’’ti. So panettha bhāgo saṃvaralakkhaṇoti āha ‘‘cātuyāmena susaṃvuto’’ti, catukoṭṭhāsena saṃvarena suṭṭhu saṃvutoti attho. Paṭikkhittasabbasītodakoti paṭikkhittasabbasītudakaparibhogo. Sabbena pāpavāraṇena yuttoti sabbappakārena saṃvaralakkhaṇena pāpavāraṇena samannāgato. Dhutapāpoti sabbena nijjaralakkhaṇena pāpavāraṇenapi dhutapāpo. Phuṭṭhoti aṭṭhannampi kammānaṃ khepanena vikkhepappattiyā kammakkhayalakkhaṇena sabbena pāpavāraṇena phuṭṭho, taṃ phusitvā ṭhito. Na niguhantoti na niguhanahetu diṭṭhasute tatheva kathento.

Nānātitthiyānaṃyevaupaṭṭhākoti paravādīnaṃ sabbesaṃyeva titthiyānaṃ upaṭṭhāko, tesu sādhāraṇavasena abhippasanno. Koṭippattāti mokkhādhigamena samaṇadhamme pattabbamariyādappattā.

Sahacaritamattenāti sīhanādena saha vassakaraṇamattena. Sīhena sīhanādaṃ nadantena saheva siṅgālena attano siṅgālaravakaraṇamattena. Kotthukoti khuddakakotthu. Āsaṅkitasamācāroti attanā ca parehi ca āsaṅkitabbasamācāro. Sappurisānanti buddhādīnaṃ.

Tassāti vegabbharissa devaputtassa. Sarīre anuāvisīti sarīre anupavisitvā viya āvisi. Adhimuccīti yathā gahitassa vasena cittaṃ na vattati, attano eva vase vattati, evaṃ adhiṭṭhahi. Āyuttāti dassanena saṃyuttā . Pavivekiyanti kappakavatthabhuñjanasenāsanehi pavivittabhāvaṃ. Tenāha ‘‘te kirā’’tiādi. Rūpe niviṭṭhāti cakkhurūpadhamme abhiniviṭṭhā. Tenāha ‘‘taṇhādiṭṭhīhi patiṭṭhitā’’ti. Devalokapatthanakāmāti devalokasseva abhipatthanakāmā. Maraṇadhammatāya mātiyā. Tenāha ‘‘mātiyāti maccā’’ti. Paralokatthāyāti parasampattibhāvāya lokassa atthāya.

Pabhāsavaṇṇāti pabhāya samānavaṇṇā. Kesaṃ pabhāyāti āha ‘‘candobhāsā’’tiādi. Sajjhārāgapabhāsavaṇṇā indadhanupabhāsavaṇṇāti paccekaṃ yojanā. Āmo āmagandho etassa atthīti āmisaṃ. Vadhāyāti viddhaṃsituṃ. Rūpāti rūpāyatanādirūpidhammā.

Rājagahasamīpappavattīnaṃ rājagahiyānaṃ. ‘‘Seto’’ti kelāsakūṭo adhippetoti āha ‘‘setoti kelāso’’ti. Kenaci na ghaṭṭetīti aghaṃ, antalikkhanti āha ‘‘aghagāmīnanti ākāsagāmīna’’nti. Udakaṃ dhīyati etthāti udadhi, mahodadhi. Vipuloti vepullapabbato. Himavantapabbatānanti himavantapabbatabhāgānaṃ. Buddho seṭṭho sīlasamādhipaññāvimuttivimuttiñāṇadassanādīhi sabbaguṇehi.

Nānātitthiyasāvakasuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Devaputtasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app