2. Bojjhaṅgasaṃyuttaṃ

1. Pabbatavaggo

1.Himavantasuttavaṇṇanā

182. Bujjhati catusaccaṃ ariyasāvako etāyāti bodhaṃ, dhammasāmaggī, ariyasāvako pana catusaccaṃ bujjhatīti bodhi. Aṅgāti kāraṇā. Yāya dhammasāmaggiyāti sambandho. Taṇhāvasena patiṭṭhānaṃ, diṭṭhivasena āyūhanā. Sassatadiṭṭhiyā patiṭṭhānaṃ, ucchedadiṭṭhiyā āyūhanā. Līnavasena patiṭṭhānaṃ, uddhaccavasena āyūhanā. Kāmasukhānuyogavasena patiṭṭhānaṃ, attakilamathānuyogavasena āyūhanā. Oghataraṇasuttavaṇṇanāyaṃ (saṃ. ni. 1.1) –

‘‘Kilesavasena patiṭṭhānaṃ, abhisaṅkhāravasena āyūhanā. Taṇhādiṭṭhīhi patiṭṭhānaṃ, avasesakilesābhisaṅkhārehi āyūhanā, sabbākusalābhisaṅkhāravasena patiṭṭhānaṃ, sabbalokiyakusalābhisaṅkhāravasena āyūhanā’’ti –

Vuttesu pakāresu idha avuttānaṃ vasena veditabbo. Kilesasantānaniddāya uṭṭhahatīti etena sikhāpattavipassanāsahagatānampi satiādīnaṃ bojjhaṅgabhāvaṃ dasseti. Cattārītiādinā maggaphalena sahagatānaṃ. Sattahi bojjhaṅgehi bhāvitehi saccapaṭivedho hotīti kathamidaṃ jānitabbanti codanaṃ sandhāyāha ‘‘yathāhā’’tiādi. Jhānaṅgamaggaṅgādayo viyāti etena bodhibojjhaṅgasaddānaṃ samudāyāvayavavisayataṃ dasseti. Senaṅgarathaṅgādayo viyāti etena puggalapaññattiyā avijjamānapaññattibhāvaṃ dasseti.

Bodhāya saṃvattantīti bojjhaṅgāti vuttaṃ ‘‘kāraṇattho aṅgasaddo’’ti. Bujjhatīti bodhi, bodhiyā eva aṅgāti bojjhaṅgāti vuttaṃ ‘‘bujjhantīti bojjhaṅgā’’ti. Vipassanādīnaṃ kāraṇānaṃ bujjhitabbānaṃ saccānaṃ anurūpaṃ paccakkhabhāvena paṭimukhaṃ aviparītaṃ sammā bujjhantīti evaṃ vatthuvisesadīpakehi uparimaggehi anubujjhantītiādinā vuttabodhisaddehi nippadesena vuttaṃ ‘‘bujjhanatāsāmaññena saṅgaṇhātī’’ti. Ettha ca līnapatiṭṭhāna-kāmasukhallikānuyoga-ucchedābhinivesānaṃ dhammavicaya-vīriyapītipadhāna-dhammasāmaggī paṭipakkho. Uddhaccāyūhanaattakilamathānuyoga-sassatābhinivesānaṃ passaddhisamādhi-upekkhāpadhāna-dhammasāmaggī paṭipakkho. Sati pana ubhayatthāpi icchitabbā. Tathā hi sā sabbatthikā vuttā.

Saṃ-saddo pasaṃsāyaṃ. Punadeva sundaro ca atthopīti āha ‘‘pasattho sundaro ca bojjhaṅgo’’ti. Abhinibbattetīti abhivisiṭṭhabhāvena nibbatteti savisesabhāvaṃ vadati. ‘‘Eke vaṇṇayantī’’ti vatvā tattha yathāvuttavivekattayato aññaṃ vivekadvayaṃ uddharitvā dassetuṃ ‘‘te hī’’tiādi vuttaṃ. Tattha jhānakkhaṇe tāva kiccato vikkhambhanavivekanissitaṃ, vipassanākkhaṇe ajjhāsayato paṭippassaddhivivekanissitaṃ bhāvetīti. Tenāha – ‘‘anuttaraṃ vimokkhaṃ upasampajja viharissāmī’’ti. Tattha tattha nicchayatāya kasiṇajjhānaggahaṇena anuppādānampi gahaṇaṃ daṭṭhabbaṃ.

Himavantasuttavaṇṇanā niṭṭhitā.

2. Kāyasuttavaṇṇanā

183. Tiṭṭhanti etenāti ṭhiti, kāraṇaṃ. Kammautucittāhārasaññito catubbidho paccayo ṭhiti etassāti paccayaṭṭhitiko. Āhārapaccayasaddā hi ekatthā. Subhampīti kāmacchando paccayo, asubhe subhākārena pavattanato subhanti vuccati. Tena kāraṇena pavattanakassa aññassa kāmacchandassa nimittattā subhanimittanti. Subhassāti yathāvuttassa subhassa. Ārammaṇampīti subhākārena, iṭṭhākārena vā gayhamānaṃ rūpādiārammaṇampi subhanimittaṃ vuttākārena. Anupāyamanasikāroti ākaṅkhitassa hitasukhassa anupāyabhūto manasikāro, tato eva uppathamanasikāroti ayonisomanasikāro. Tasminti yathāniddhārite kāmacchandabhūte tadārammaṇabhūte ca duvidhepi subhanimitte. Aṭṭhakathāyaṃ pana ‘‘subhārammaṇe’’icceva vuttaṃ. Atthi, bhikkhave, subhanimittantiādīti ādi-saddena kāmacchandanīvaraṇassa āhāradassanapāḷi uttānāti katvā vuttaṃ – ‘‘evaṃ sabbanīvaraṇesu yojanā veditabbā’’ti.

Paṭighopipaṭighanimittaṃ purimuppannassa pacchā uppajjanakassa nimittabhāvato. Paṭighārammaṇaṃ nāma ekūnavīsati āghātavatthubhūtā sattasaṅkhārā. Aratīti pantasenāsanādīsu aramaṇaṃ . Ukkaṇṭhitāti ukkaṇṭhabhāvo. Pantesūti dūresu, vivittesu vā. Adhikusalesūti samathavipassanādhammesu. Arati ratipaṭipakkho. Aratitāti aramaṇākāro. Anabhiratīti anabhiratabhāvo. Anabhiramaṇāti anabhiramaṇākāro. Ukkaṇṭhitāti ukkaṇṭhanākāro. Paritassitāti ukkaṇṭhanavaseneva paritassanā.

Āgantukaṃ, na sabhāvasiddhaṃ. Kāyālasiyanti nāmakāye alasabhāvo. Sammohavinodaniyaṃ pana ‘‘tandīti jātiālasiya’’nti vuttaṃ. Vadatīti etena atisītādipaccayā saṅkocāpattiṃ dasseti. Yaṃ sandhāya vuttaṃ kilesavatthuvibhaṅge (vibha. aṭṭha. 857). Tandīti jātiālasiyaṃ. Tandiyanāti tandiyanākāro. Tandimanakatāti tandiyā abhibhūtacittatā. Alasassa bhāvo ālasyaṃ. Ālasyāyanākāro ālasyāyanā. Ālasyāyitassa bhāvo ālasyāyitattaṃ. Iti sabbehipi imehi padehi kilesavasena kāyālasiyaṃ kathitaṃ.

Kilesavasenāti sammohavasena. Kāyavinamanāti kāyassa virūpato namanā. Jambhanāti phandanā. Punappunaṃ jambhanā vijambhanā. Ānamanāti purato namanā. Vinamanāti pacchato namanā. Sannamanāti samantato namanā. Paṇamanāti yathā hi tantato uṭṭhitapesakāro kiñcideva upariṭṭhitaṃ gahetvā ujuṃ kāyaṃ ussāpeti, evaṃ kāyassa uddhaṃ ṭhapanā. Byādhiyakanti uppannabyādhitā. Iti sabbehipi imehi padehi kilesavasena kāyaphandanameva kathitaṃ (vibha. aṭṭha. 858).

Bhattapariḷāhoti bhattavasena pariḷāhuppatti. Bhuttāvissāti bhuttavato. Bhattamucchāti bhattagelaññaṃ. Atibhuttapaccayā hi mucchāpatto viya hoti. Bhattakilamathoti bhuttapaccayā kilantabhāvo. Bhattapariḷāhoti bhattadaratho. Kucchipūraṃ bhuttavato hi pariḷāhuppattiyā upahatindriyo viya hoti, kāyo khijjati. Kāyaduṭṭhullanti bhuttabhattaṃ nissāya kāyassa akammaññatā.

Cittassalīyanākāroti ārammaṇe cittassa saṅkocappatti. Cittassa akalyatāti cittassa gilānabhāvo. Gilānoti akallako vuccati. Tathā cāha ‘‘nāhaṃ, bhante, akallako’’ti. Akammaññatāti cittagelaññasaṅkhāto akammaññanākāro. Olīyanāti olīyanākāro. Iriyāpathikampi cittaṃ yassa vasena iriyāpathaṃ sandhāretuṃ asakkonto olīyati, tassa taṃ ākāraṃ sandhāya vuttaṃ ‘‘olīyanā’’ti. Dutiyapadaṃ upasaggena vaḍḍhitaṃ. Līnanti avipphārikatāya saṅkocappattaṃ. Itare dve ākāraniddesā. Thinanti avipphārikatāya anussāhanā asaṅgahanasaṅgahanaṃ. Thiyanākāro thiyanā. Thiyitattanti thiyitassa ākāro, avipphārikatāti attho.

Cetaso avūpasamoti cittassa avūpasantatā asannisinnabhāvo. Tenāha – ‘‘avūpasantākāro’’ti. Atthato panetanti svāyaṃ avūpasantākāro vikkhepasabhāvattā vikkhepahetutāya ca atthato etaṃ uddhaccakukkuccameva.

Vicikicchāya ārammaṇadhammā nāma ‘‘buddhe kaṅkhatī’’tiādinā āgataaṭṭhakaṅkhāvatthubhūtā dhammā. Yasmā vicikicchā byāpādādayo viya anu anu uggahaṇapaccayā uppajjati, tasmā kaṅkhāṭṭhānīyaṃ ārammaṇameva dassitaṃ ‘‘vicikicchāya ārammaṇadhammā’’ti. Yasmā purimuppannā vicikicchā pacchā vicikicchāya paccayo hoti, tasmā vicikicchāpi vicikicchāṭṭhānīyadhammā veditabbā. Tatrāyaṃ vacanattho – tiṭṭhanti pavattanti etthāti ṭhānīyā, vicikicchā eva ṭhānīyā vicikicchāṭṭhānīyā. Aṭṭhakathāyaṃ pana ārammaṇassapi tattha visesapaccayataṃ upādāya ‘‘kāmacchando vicikicchāti ime dve dhammā ārammaṇena kathitā’’ti vuttaṃ. Subhanimittassa hi paccayabhāvamattaṃ sandhāyetaṃ vuttaṃ, tathāpi yathā ‘‘paṭighampi paṭighanimitta’’nti katvā ‘‘byāpādo upanissayena kathito’’ti vuttaṃ, evaṃ subhampi subhanimittanti katvā kāmacchando upanissayena kathitoti sakkā viññātuṃ. Sesā thinamiddhauddhaccakukkuccāni. Tattha thinamiddhaṃ aññamaññaṃ sahajātādivasena paccayo, tathā uddhaccakukkuccanti. Ubhayesampi upanissayakoṭiyā paccayabhāve vattabbameva natthīti āha ‘‘sahajātena ca upanissayena cā’’ti.

Yasmā sati nāma ‘‘cattāro satipaṭṭhānā’’tiādinā tesaṃ tesaṃ dhammānaṃ anussaraṇavasena vattati, tasmā te dhammā satisambojjhaṅgaṭṭhānīyā nāma. Lokuttaradhamme ca anussavādivasena gahetvā tathā pavattateva. Tena vuttaṃ ‘‘satiyā’’tiādi.

Kosallaṃ vuccati paññā, tato uppannā kosallasambhūtā. Anavajjasukhavipākāti anavajjā hutvā sukhavipākā vipaccanakā. Padadvayena paccayato sabhāvato kiccato phalato kusaladhammaṃ dasseti. Akusalaniddesepi eseva nayo. Sāvajjāti gārayhā. Anavajjāti agārayhā. Hīnā lāmakā. Paṇītā seṭṭhā. Kaṇhā kāḷakā asuddhā. Sukkā odātā suddhā . Paṭibhāga-saddo paṭhame vikappe sadisakoṭṭhāsattho, dutiye paṭipakkhakoṭṭhāsattho, tatiye niggahetabbapaṭipakkhakoṭṭhāsattho daṭṭhabbo.

Kusalakiriyāya ādikammabhāvena pavattavīriyaṃ dhitisabhāvatāya dhātūti vuttanti āha ‘‘ārambhadhātūti paṭhamārambhavīriya’’nti. Laddhāsevanaṃ vīriyaṃ balappattaṃ hutvā paṭipakkhaṃ vidhamatīti āha – ‘‘nikkamadhātūti kosajjato nikkhantattā tato balavatara’’nti. Adhimattādhimattatarānaṃ paṭipakkhadhammānaṃ vidhamanasamatthaṃ paṭupaṭutarādibhāvappattaṃ hotīti āha – ‘‘parakkamadhātūti paraṃ paraṃ ṭhānaṃ akkamanatāya tatopi balavatara’’nti.

Tiṭṭhati pavattati etthāti ṭhānīyā. Ārammaṇadhammā, pītisambojjhaṅgassa ṭhānīyāti pītisambojjhaṅgaṭṭhānīyāti ‘‘pītiyā ārammaṇadhammā’’ti vuttaṃ. Yasmā aparāparuppattiyā pītipi tathā vattabbataṃ labhatīti vuttaṃ visuddhimagge ‘‘pītiyā eva taṃ nāma’’nti. Darathapassaddhīti daratho kilesapariḷāho, so passambhati etāyāti darathapassaddhi, kāyapassaddhiyā vedanādikhandhattayassa viya rūpakāyassapi passambhanaṃ hoti, cittapassaddhiyā cittasseva passambhanaṃ, tato evettha bhagavatā lahutādīnaṃ viya duvidhatā vuttā. Tathā samāhitākāraṃ sallakkhetvā gayhamāno samathova samathanimittaṃ, tassa ārammaṇabhūtaṃ paṭibhāganimittampi. Vividhaṃ aggaṃ etassāti byaggo, vikkhepo. Tathā hi so anavaṭṭhānaraso bhantatāpaccupaṭṭhāno vutto. Ekaggabhāvato byaggapaṭipakkhoti abyaggo, samādhi, so eva nimittanti pubbe viya vattabbaṃ. Tenāha ‘‘tasseva vevacana’’nti.

Yo ārammaṇe iṭṭhāniṭṭhākāraṃ anādiyitvā gahetabbo majjhattākāro, yo ca pubbe upekkhāsambojjhaṅgassa bhāvanāvasena uppanno majjhattākāro, duvidhopi so upekkhāya ārammaṇadhammoti adhippetoti āha – ‘‘atthato pana majjhattākāro upekkhāṭṭhānīyā dhammāti veditabbo’’ti. Ārammaṇena kathitā ārammaṇasseva tesaṃ visesapaccayabhāvato. Sesāti vīriyādayo cattāro dhammā. Tesañhi upanissayova sātisayo icchitabboti.

Kāyasuttavaṇṇanā niṭṭhitā.

3. Sīlasuttavaṇṇanā

184.Khīṇāsavassa lokuttaraṃ sīlaṃ nāma maggaphalapariyāpannā sammāvācākammantājīvā sīlalakkhaṇappattā tadaññe cetanādayo. Lokiyaṃ pana kiriyābyākatacittapariyāpannaṃ cārittasīlaṃ, vārittasīlassa pana sambhavo eva natthi viramaṇavasena pavattiyā abhāvato. ‘‘Pubbabhāgasīlaṃ lokiyasīla’’nti keci.

Cakkhudassananti cakkhūhi dassanaṃ. Lakkhaṇassa dassananti sabhāvadhammānaṃ saṅkhatānaṃ paccattalakkhaṇassa ñātapariññāya, aniccādisāmaññalakkhaṇassa tīraṇapariññāya dassanaṃ. Pajahantopi hi te pahātabbākārato passati nāma. Nibbānassa tathalakkhaṇaṃ maggaphalehi dassanaṃ, taṃ pana paṭivijjhanaṃ. Jhānena pathavīkasiṇādīnaṃ, abhiññāhi rūpānaṃ dassanampi ñāṇadassanameva. Cakkhudassanaṃ adhippetaṃ savanapayirupāsanānaṃ parato gahitattā. Pañhapayirupāsananti pañhapucchanavasena payirupāsanaṃ aññakammatthāya upasaṅkamanassa kevalaṃ upasaṅkamaneneva jotitattā.

Ariyānaṃ anussati nāma guṇavasena, tatthāpi laddhaovādāvajjanamukhena yathābhūtasīlādiguṇānussaraṇanti dassetuṃ ‘‘jhānavipassanā’’tiādi vuttaṃ. Aññesaṃyeva santiketi ariyehi aññesaṃ sāsanikānaṃyeva santike. Tenāha – ‘‘anupabbajjā nāmā’’ti. Aññesūti sāsanikehi aññesu tāpasaparibbājakādīsu. Tattha hi pabbajjā ariyānaṃ anupabbajjā nāma na hotīti vuttaṃ.

Satasahassamattāahesuṃ samantapāsādikattā mahātherassa. Laṅkādīpeti nissayasīsena nissitasallakkhaṇaṃ. Na hi pabbajjā dīpapaṭiladdhā, atha kho dīpanivāsiācariyapaṭiladdhā. Mahinda…pe… pabbajanti nāma tassa parivāratāya pabbajjāyāti.

Saratīti taṃ ovādānusāsanidhammaṃ cinteti citte karoti. Vitakkāhataṃ karotīti punappunaṃ parivitakkanena tadatthaṃ vitakkanipphāditaṃ karoti. Āraddho hotīti sampādito hoti. Taṃ pana sampādanaṃ pāripūri evāti āha ‘‘paripuṇṇo hotī’’ti. Tatthāti yathāvutte dhamme. Ñāṇacāravasenāti ñāṇassa pavattanavasena. Tesaṃ tesaṃ dhammānanti tasmiṃ tasmiṃ ovādadhamme āgatānaṃ rūpārūpadhammānaṃ. Lakkhaṇanti visesalakkhaṇaṃ sāmaññalakkhaṇañca. Pavicinatīti ‘‘idaṃ rūpaṃ ettakaṃ rūpa’’ntiādinā vicayaṃ āpajjati. Ñāṇañca ropetīti ‘‘aniccaṃ calaṃ palokaṃ pabhaṅgū’’tiādinā ñāṇaṃ pavatteti. Vīmaṃsanaṃ…pe… āpajjatīti rūpasattakārūpasattakakkamena vipassanaṃ paccakkhato viya aniccatādīnaṃ dassanaṃ sammasanaṃ āpajjati.

Ubhayampetanti phalānisaṃsāti vuttadvayaṃ. Atthato ekaṃ pariyāyasaddattā. Paṭikaccāti pageva. Maraṇakāleti maraṇakālasamīpe. Samīpatthe hi idaṃ bhummanti āha ‘‘maraṇassa āsannakāle’’ti.

So tividho hoti ñāṇassa tikkhamajjhamudubhāvena. Tenāha ‘‘kappasahassāyukesū’’tiādi. Upahaccaparinibbāyī nāma āyuvemajjhaṃ atikkamitvā parinibbāyanato. Yattha katthacīti avihādīsu yattha katthaci. Sappayogenāti vipassanāñāṇasaṅkhārasaṅkhātena payogena, saha vipassanāpayogenāti attho. Suddhāvāsabhūmiyaṃ uddhaṃyeva maggasoto etassāti uddhaṃsoto. Paṭisandhivasena akaniṭṭhabhavaṃ gacchatīti akaniṭṭhagāmī.

Avihādīsu vattamānopi ekaṃsato uddhaṃgamanāraho puggalo akaniṭṭhagāmī eva nāmāti vuttaṃ ‘‘eko uddhaṃsoto akaniṭṭhagāmīti pañca hontī’’ti. Tesanti niddhāraṇe sāmivacanaṃ. Uddhaṃsotabhāvato yadipi heṭṭhimādīsupi ariyabhūmi nibbattateva, tathāpi tattha bhūmīsu āyuṃ aggahetvā akaniṭṭhabhave āyuvaseneva soḷasakappasahassāyukatā daṭṭhabbā. ‘‘Satta phalā sattānisaṃsā pāṭikaṅkhā’’ti vuttattā ‘‘arahattamaggassa pubbabhāgavipassanā bojjhaṅgā kathitā’’ti vuttaṃ. Sattannampi sahabhāvo labbhatīti ‘‘apubbaṃ acarimaṃ ekacittakkhaṇikā’’ti vuttaṃ. Tayidaṃ pāḷiyaṃ tattha tattha ‘‘tasmiṃ samaye’’ti āgatavacanena viññāyati, bojjhaṅgānaṃ pana nānāsabhāvattā ‘‘nānālakkhaṇā’’ti vuttaṃ.

Sīlasuttavaṇṇanā niṭṭhitā.

4. Vatthasuttavaṇṇanā

185.‘‘Satisambojjhaṅgo’’ti evaṃ ce mayhaṃ hotīti satisambojjhaṅgo nāma seṭṭho uttamo pavaro, tasmāhaṃ satisambojjhaṅgasīsena phalasamāpattiṃ appetvā viharissāmīti evaṃ ce mayhaṃ pubbabhāge hotīti attho. ‘‘Appamāṇo’’ti evaṃ mayhaṃ hotīti svāyaṃ satisambojjhaṅgo, sabbaso pamāṇakarakilesābhāvato appamāṇadhammārammaṇato ca appamāṇoti evaṃ mayhaṃ antosamāpattiyaṃ asammohavasena hoti. Suparipuṇṇoti bhāvanāpāripūriyā suṭṭhu paripuṇṇoti evaṃ mayhaṃ antosamāpattiyaṃ asammohavasena hotīti. Tiṭṭhatīti yathākālaparicchedasamāpattiyā avaṭṭhānena tappariyāpannatāya satisambojjhaṅgo tiṭṭhati paṭibandhavasena. Uppādaṃ anāvajjitattāti uppādassa anāvajjanena asamannāhārena. Uppādasīsena cettha uppādavantova saṅkhārā gahitā. Anuppādanti nibbānaṃ uppādābhāvato uppādavantehi ca vinissaṭattā. Pavattanti vipākappavattaṃ. Appavattanti nibbānaṃ tappaṭikkhepato. Nimittanti sabbasaṅkhāranimittaṃ. Animittanti nibbānaṃ. Saṅkhāreti uppādādianāmasanena kevalameva saṅkhāragahaṇaṃ. Visaṅkhāranti nibbānaṃ. Āvajjitattā āvajjitakālato paṭṭhāya ārabbha pavattiyā satisambojjhaṅgo tiṭṭhati. Aṭṭhahākārehīti aṭṭhahi kāraṇehi. Jānātīti samāpattito vuṭṭhitakāle pajānāti. Aṭṭhahākārehīti uppādāvajjanādīhi ceva anuppādāvajjanādīhi ca vuttākāraviparītehi aṭṭhahi ākārehi cavantaṃ samāpattivasena anavaṭṭhānatopi gacchantaṃ cavatīti thero pajānātīti.

Phalabojjhaṅgāti phalasamāpattipariyāpannā bojjhaṅgā. Kiṃ pana te visuṃ visuṃ pavattantīti āha ‘‘yadā hī’’tiādi. Sīsaṃ katvāti padhānaṃ seṭṭhaṃ katvā. Tadanvayāti tadanugatā satisambojjhaṅgaṃ anugacchanakā. Tañca kho tathā katvā dhammaṃ paccavekkhaṇavasena. Keci pana ‘‘taṃ paccavekkhaṇādikaṃ katvā’’ti vadanti.

Vatthasuttavaṇṇanā niṭṭhitā.

5. Bhikkhusuttavaṇṇanā

186.Bodhāyāti ettha bodho nāma bujjhanaṃ, taṃ pana kissa kenāti pucchanto ‘‘kiṃ bujjhanatthāyā’’ti vatvā taṃ dassento ‘‘maggenā’’tiādimāha. Maggena nibbānaṃ bujjhanatthāya saṃvattanti, paccavekkhaṇāya katakiccataṃ bujjhanatthāya saṃvattanti, paṭhamavikappe sacchikiriyābhisamayo eva dassitoti tena atuṭṭhe ‘‘maggena vā’’ti dutiyavikappamāha. Vivekanissitaṃ virāganissitanti padehi sabbaṃ maggakiccaṃ tassa phalañca dassitaṃ. Nirodhanissitanti iminā nibbānasacchikiriyā. Kāmāsavāpi cittaṃ vimuccatītiādinā kilesappahānaṃ. Vimuttasmiṃ vimuttamiti ñāṇaṃ hotītiādinā paccavekkhaṇā dassitā.

Bhikkhusuttavaṇṇanā niṭṭhitā.

6-7. Kuṇḍaliyasuttādivaṇṇanā

187-188. Nibaddhavāsavasena ārāme nisīdanasīloti ārāmanisādī. Parisaṃ ogāḷho hutvā caratīti parisāvacaroti āha – ‘‘yo panā’’tiādi. Evanti iminākārena. Gahaṇanti niggahaṇaṃ. Tena pucchāpadassa atthaṃ vivarati. Nibbeṭhananti niggahanibbeṭhanaṃ. Tena vissajjanapadassa atthaṃ vivarati. Iminā nayenāti etena ‘‘itivādo’’ti ettha iti-saddassa atthaṃ dasseti. Upārambhādhippāyo vadati etenāti vādo, doso. Itivādo hotīti evaṃ imassa upari vādāropanaṃ hoti. Itivādappamokkhoti evaṃ tato pamokkho hoti . Evaṃ vādappamokkhānisaṃsaṃ parehi āropitadosassa nibbeṭhanavasena dassetvā idāni dosapavedanavasena dassetuṃ ‘‘ayaṃ pucchāya doso’’tiādi vuttaṃ.

Ettakaṃ ṭhānantiādito paṭṭhāya yāva ‘‘tīṇi sucaritānī’’ti ettakaṃ ṭhānaṃ. Imaṃ desananti ‘‘indriyasaṃvaro kho’’tiādinayappavattaṃ imaṃ desanaṃ. Nābhijjhāyatīti na abhijjhāyati. Nābhihaṃsatīti na abhitussati. Gocarajjhatte ṭhitaṃ hotīti kammaṭṭhānārammaṇe samādhānavasena ṭhitaṃ hoti avaṭṭhitaṃ. Tenāha ‘‘susaṇṭhita’’nti. Susaṇṭhitanti sammā avikkhepavasena ṭhitaṃ. Kammaṭṭhānavimuttiyāti kammaṭṭhānānuyuñjanavasena paṭipakkhato nīvaraṇato vimuttiyā. Suṭṭhu vimuttanti suvimuttaṃ. Tasmiṃ amanāparūpadassane na maṅku vilakkho na hoti. Kilesavasena dosavasena. Aṭṭhitacitto athaddhacitto. Kovesena hi cittaṃ thaddhaṃ hoti, na mudukaṃ. Adīnamānasoti domanassavasena yo dīnabhāvo, tadabhāvena niddosamānaso. Apūticittoti byāpajjābhāvena sītibhūtacitto.

Imesu chasu dvāresu aṭṭhārasa duccaritāni honti paccekaṃ kāyavacīmanoduccaritabhedena. Tāni vibhāgena dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Tattha iṭṭhārammaṇe āpāthagateti nayadānamattametaṃ. Tena ‘‘aniṭṭhārammaṇe āpāthagate dosaṃ uppādentassā’’tiādinā tividhaduccaritaṃ nīharitvā vattabbaṃ, tathā ‘‘majjhattārammaṇe mohaṃ uppādentassā’’tiādinā ca. Manoduccaritādisāmaññena pana tīṇiyeva duccaritāni hontīti veditabbaṃ.

Paññattivasenāti vatthuṃ anāmasitvā piṇḍagahaṇamukhena kevalaṃ paññattivaseneva. Bhāvanāpaṭisaṅkhāneti bhāvanāsiddhe paṭisaṅkhāne, bhāvanāya paṭisaṅkhāne vāti attho. Imānīti yathāvuttāni chadvārārammaṇāni. Duccaritānīti duccaritakāraṇāni. Appaṭisaṅkhāne ṭhitassa duccaritāni sucaritāni katvā. Pariṇāmetīti parivatteti duccaritāni tattha anuppādetvā sucaritāni uppādento. Evanti vuttappakārena. Indriyasaṃvaro…pe… veditabbo indriyasaṃvarasampādanavasena tiṇṇaṃ sucaritānaṃ sijjhanato. Tenāha ‘‘ettāvatā’’tiādi. Ettāvatāti ādito paṭṭhāya yāva ‘‘tīṇi sucaritāni paripūrentī’’ti padaṃ, ettāvatā. Sīlānurakkhakaṃ indriyasaṃvarasīlanti catupārisuddhisīlassa anurakkhakaṃ indriyasaṃvarasīlaṃ kathikaṃ. Kathaṃ pana tadeva tassa anurakkhakaṃ hotīti? Aparāparuppattiyā upanissayabhāvato.

Tīṇi sīlānīti indriyasaṃvara-ājīvapārisuddhi-paccayasannissita-sīlāni. Lokuttaramissakāti lokiyāpi lokuttarāpi hontīti attho. Sattannaṃ bojjhaṅgānanti lokuttarānaṃ sattannaṃ bojjhaṅgānaṃ. Mūlabhūtā satipaṭṭhānā pubbabhāgā, te sandhāya vuttaṃ ‘‘cattāro kho, kuṇḍaliya, satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī’’ti. Tepīti yathāvuttasatipaṭṭhānā. Satipaṭṭhānamūlakā bojjhaṅgāti lokiyasatipaṭṭhānamūlakā bojjhaṅgāva. Pubbabhāgāvāti ettha keci ‘‘pubbabhāgā cā’’ti pāṭhaṃ katvā ‘‘pubbeva lokuttarā pubbabhāgā cā’’ti atthaṃ vadanti. Vijjāvimuttimūlakāti ‘‘satta kho, kuṇḍaliya, bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrentī’’ti evaṃ vuttā bojjhaṅgā lokuttarāva vijjāvimuttisahagatabhāvato.

Kuṇḍaliyasuttādivaṇṇanā niṭṭhitā.

8. Upavānasuttavaṇṇanā

189.Paccattanti karaṇaniddeso ayanti āha – ‘‘attanāvā’’ti. Kurumānoyevāti uppādento eva. Kammaṭṭhānavimuttiyā suṭṭhu vimuttanti kammaṭṭhānamanasikārena nīvaraṇānaṃ dūrībhāvato tehi suṭṭhu vimuttaṃ. Atthaṃ karitvāti bhāvanāmanasikāraṃ uttamaṃ katvā. ‘‘Mahā vata me ayaṃ attho uppanno’’ti atthiko hutvā.

9. Paṭhamauppannasuttavaṇṇanā

190.Tathāgatassa pātubhāvātiādinā buddhuppādakāle eva bojjhaṅgaratanapaṭilābhoti dasseti.

Pabbatavaggavaṇṇanā niṭṭhitā.

2. Gilānavaggo

1-3. Pāṇasuttādivaṇṇanā

192-194.Yesanti yesaṃ sattānaṃ. Cattāro iriyāpathā atthi labbhanti tadupagasarīrāvayavalābhena. Etanti ‘‘cattāro iriyāpathe kappentī’’ti etaṃ vacanaṃ. ‘‘Vivekanissita’’ntiādivacanato ‘‘sahavipassanake maggabojjhaṅge’’icceva vuttaṃ. Dutiyatatiyāni uttānatthāneva heṭṭhā vuttanayattā.

4-10. Paṭhamagilānasuttādivaṇṇanā

195-201.Visuddhaṃ ahosi visabhāgadhātukkhobhaṃ vūpasamentaṃ. Tenāha – ‘‘pokkharapatte …pe… vinivattitvā gato’’ti. Eseva nayo pāḷito atthato ca catutthena pañcamachaṭṭhānaṃ samānattā. Visarukkhavātasamphassenāti visarukkhasannissitavātasamphassena. Mandasītajaroti muduko sītajaro. Sesanti vuttāvasesaṃ. Sabbatthāti sattamādīsu catūsu.

Gilānavaggavaṇṇanā niṭṭhitā.

3. Udāyivaggo

1-2. Bodhāyasuttādivaṇṇanā

202-203.Kittakena nu kho kāraṇena bujjhanakaaṅgā nāma vuccanti bujjhanakassa puggalassa aṅgāti vattabbataṃ labhanti. Missakabojjhaṅgā kathitā sahavipassanā maggabojjhaṅgā kathitāti katvā. Dhammaparicchedo kathito gaṇanāmattena paricchinditvā vuttattā na bhūmantaraparicchedo, vipassanādiparicchedo vā.

3-5. Ṭhāniyasuttādivaṇṇanā

204-206. Kāmarāgena gadhitabbaṭṭhānabhūtā kāmarāgaṭṭhāniyāti āha ‘‘ārammaṇadhammāna’’nti. ‘‘Manasikārabahulīkārā’’ti vuttattā ‘‘ārammaṇeneva kathita’’nti vuttaṃ. Vuttaparicchedoti etena na kevalaṃ ārammaṇavaseneva, atha kho upanissayavasenapettha attho labbhatīti dasseti. Paṭhamavaggassa hi dutiye sutte upanissayavaseneva attho dassito. Missakabojjhaṅgā kathitā avibhāgeneva kathitattā. Aparihāniyeti tīhi sikkhāhi aparihānāvahe.

6-7. Taṇhakkhayasuttādivaṇṇanā

207-208.‘‘So maṃ pucchissatī’’ti adhippāyena bhagavatā osāpitadesanaṃ. Patthaṭattā bhāvanāpāripūriyā vitthāritaṃ gatattā. Mahantabhāvanti bhāvanāvaseneva mahattaṃ gatattā. Tato eva vaḍḍhippamāṇā. Nīvaraṇavigame sambhavato paccayato byāpādo vigato hotīti āha – ‘‘nīvaraṇānaṃ dūrībhāvena byāpādavirahitattā’’ti. Taṇhāmūlakanti taṇhāpaccayaṃ. Yañhi taṇhāsahagataṃ asahagatampi taṇhaṃ upanissāya nipphannaṃ, sabbaṃ taṃ taṇhāmūlakaṃ. Pahīyati anuppādappahānena. Taṇhādīnaṃyeva khayā, na tesaṃ saṅkhārānaṃ khayā. Etehi taṇhakkhayādipadehi.

8. Nibbedhabhāgiyasuttavaṇṇanā

209. Nibbijjhantīti nibbedhā, nibbijjhanadhammā dhammavinayādayo, tappariyāpannatāya nibbedhabhāge gato nibbedhabhāgiyo, taṃ nibbedhabhāgiyaṃ. Tenāha ‘‘nibbijjhanakoṭṭhāsiya’’nti. Bhāvetvā ṭhitena cittena. Vipassanāmaggampi gahetvā ‘‘maggabojjhaṅgā missakā’’ti vuttā. Tehīti bojjhaṅgehi bhāvitaṃ cittaṃ. Te vā bojjhaṅge bhāvetvā ṭhitaṃ cittaṃ nāma phalacittaṃ, tasmā nibbattitalokuttarameva. Tampīti phalacittampi maggānantaratāya magganissitaṃ katvā missakameva kathetuṃ vaṭṭati ‘‘bodhāya saṃvattantī’’ti vuttattā.

9. Ekadhammasuttavaṇṇanā

210.Saṃyojanasaṅkhātā vinibandhāti kāmarāgādisaṃyojanasaññitā bandhanā. Pariniṭṭhapetvā gahaṇāti gilitvā viya pariniṭṭhapetvā gahaṇākārā.

10. Udāyisuttavaṇṇanā

211. Bahukataṃ vuccati bahukāro bahumāno, natthi etassa bahukatanti abahukato, akatabahumāno. Dhammo uppajjamāno ukkujjanto viya nirujjhamāno avakujjanto viya hotīti vuttaṃ ‘‘ukkujjaṃ vuccati udayo, avakujjaṃ vayo’’ti. Parivattentoti aniccātipi dukkhātipi anattātipi. ‘‘Eso hi te udāyi maggo paṭiladdho, yo te…pe… tathattāya upanessatī’’ti pariyosāne bhagavato vacanañcettha sādhakaṃ daṭṭhabbaṃ. Tena tenākārena viharantanti yena sammasanākārena vipassanāvihārena viharantaṃ. Tathābhāvāyāti khīṇāsavabhāvapaccavekkhaṇāya. Tenāha – ‘‘khīṇā jātīti…pe… taṃ dassento evamāhā’’ti.

Udāyivaggavaṇṇanā niṭṭhitā.

4. Nīvaraṇavaggo

3-4. Upakkilesasuttādivaṇṇanā

214-215.Na ca pabhāvantanti na ca pabhāsampannaṃ. Pabhijjanasabhāvanti tāpetvā tālane pabhaṅgutaṃ. Avasesaṃ lohanti vuttāvasesaṃ jātilohaṃ, vijātilohaṃ, kittimalohanti pabhedaṃ sabbampi lohaṃ. Uppajjituṃ appadānenāti ettha nanu lokiyakusalacittassapi suvisuddhassa uppajjituṃ appadānena upakkilesatāti? Saccametaṃ, yasmiṃ pana santāne nīvaraṇāni laddhapatiṭṭhāni, tattha mahaggatakusalassapi asambhavo, pageva lokuttarakusalassa, parittakusalaṃ pana yathāpaccayaṃ uppajjati. Nīvaraṇe hi vūpasante santāne uppattiyā aparisuddhaṃ hoti, upakkiliṭṭhaṃ nāma hoti, aparisuddhadīpakapallikavaṭṭhitelādisannissayo dīpo viya, apica nippariyāyato uppajjituṃ appadāneneva tesaṃ upakkilesatāti dassento ‘‘yadaggena hī’’tiādimāha. Ārammaṇe vikkhittappattivasena cuṇṇavicuṇṇatā veditabbā. Na āvarantīti kusaladhamme uppajjituṃ appadānavasena na āvaranti, atha kho tesaṃ uppattiyā honti. Na paṭicchādentīti na vinandhanti. Catubhūmakacittassāti catutthabhūmakakusalacittassa anupakkilesā, tehi akilissanato.

8. Āvaraṇanīvaraṇasuttavaṇṇanā

219.Paññādubbalā hoti, na balavatī paṭipakkhena upakkiliṭṭhabhāvato. Tenāha ‘‘mandā avisadā’’ti.

Pañca nīvaraṇā dūre honti āvaraṇābhāvato. Tameva pītinti sappāyadhammasavane uppannaṃ pītiṃ. Tassā tadā uppannākārasallakkhaṇena avijahanto punappunaṃ tassā nibbattanena. Tenāha ‘‘pañca nīvaraṇe vikkhambhetvā’’ti. Idaṃ sandhāyāti ettake divasepi na vinassanti, sā dhammapīti laddhapaccayā hutvā visesāvahāti imamatthaṃ sandhāya etaṃ ‘‘imassa pañca nīvaraṇā tasmiṃ samaye na hontī’’tiādi vuttaṃ. Pītipāmojjapakkhiyāti pītipāmojjapaccayā. Nassantīti nirodhapaccayavasena pavattanato nassanti. Sabhāgapaccayavasena puna uppajjantāpi…pe… vuccati kiccasādhanavasena pavattanato.

9. Rukkhasuttavaṇṇanā

220.Abhiruhanakāti samīparukkhe abhibhavitvā ruhanakā. Aṭṭhikacchakoti aṭṭhibahulakacchako. Kapithanasadisaphalattā kapitthanoti laddhanāmo.

10. Nīvaraṇasuttavaṇṇanā

221.Andhabhāvakaraṇā paññācakkhussa vibandhanato. Tathā hi te ‘‘acakkhukaraṇā paññānirodhikā’’ti vuttā. Vihanati vibādhatīti vighāto, dukkhanti āha ‘‘vighātapakkhiyāti dukkhapakkhikā’’ti. Nibbānatthāya na saṃvattantīti anibbānasaṃvattanikā. Missakabojjhaṅgāva kathitā pubbabhāgikānaṃ kathitattā.

Nīvaraṇavaggavaṇṇanā niṭṭhitā.

5. Cakkavattivaggo

1. Vidhāsuttavaṇṇanā

222. Vidhīyantīti vidhā, mānādibhāgā koṭṭhāsāti āha ‘‘tayo mānakoṭṭhāsā’’ti. Tathā tathā vidahanatoti ‘‘seyyohamasmī’’tiādinā tena tenākārena vidahanato ṭhapanato, ṭhapetabbato vā.

2. Cakkavattisuttavaṇṇanā

223.Sirisampattiyā rājati dippati sobhatīti rājā, dānapiyavacanaatthacariyāsamānattatāsaṅkhātehi catūhi saṅgahavatthūhi. Rañjetīti rameti. Abbhuggatāyāti udīritā nibbattito tattha tattha gacchanato. Cakkaṃ vattetīti cakkaratanaṃ pavatteti. Devaṭṭhānanti pūjanīyadevaṭṭhānaṃ. Cittīkataṭṭhenāti pūjanīyabhāvena. Aggho natthi cirakālasambhavapuññānubhāvasiddharatanasabbhāvato. Aññehi cakkavattino pariggahabhūtaratanehi. Loketi manussaloke. Tena tadaññalokaṃ nivatteti. Vijjamānaggahaṇena atītānāgataṃ nivatteti. Buddhā ca kadāci karahaci uppajjanti cakkavattinopi yebhuyyena tasmiṃyeva uppajjanatoti adhippāyo. Anomassāti alāmakassa ukkaṭṭhassa. Sesāni ratanāni.

Tatrāti vākyopaññāsane nipāto, tasmiṃ pātubhāvavacane. ‘‘Ayutta’’nti vatvā tattha adhippāyaṃ vivaranto ‘‘uppannaṃ hī’’tiādimāha. Tehi ratanehi cakkavattananiyamāpekkhatāya cakkavattivacanassa. Niyamenāti ekantena. Vattabbataṃ āpajjati bhāvini bhūte viya upacāroti yathā – ‘‘agamā rājagahaṃ buddho’’ti (su. ni. 410). Laddhanāmassāti cakkavattīti loke laddhasamaññassa patthanīyassa purisavisesassa. Mūluppattivacanatopīti ‘‘cakkavattissa pātubhāvā’’ti etassa paṭhamuppattiyā vacanatopi. Idāni tamatthaṃ vivaranto ‘‘yo hī’’tiādimāha. Yo hi cakkavattirājā, tassa uppattiyā cakkaratanassa uppajjanato cakkavattīti evaṃ nāmaṃ uppajjati. ‘‘Cakkaṃ vattessatī’’ti idaṃ pana niyāmaṃ anapekkhitvā tassa uppajjatīti ratanānuppattiṃ gahetvā vuttanayato saññā uppajjati ‘‘cakkavattī’’ti. Ekamevāti cakkaratanameva paṭhamaṃ pātubhavati. Yasmiṃ bhūte rañño cakkavattisamaññā, atha pacchā ratanāni pātubhavantīti bahūnaṃ pātubhāvaṃ upādāya bahulavacanatopi etaṃ ‘‘cakkavattissa pātubhāvā ratanānaṃ pātubhāvo’’ti vuttaṃ. Ayaṃ hetukattusaññito atthabhedo. Pātubhāvāti pātubhāvato. Puññasambhāro bhinnasantānatāya ratanānampi pariyāyena upanissayahetūti vuttaṃ. Yuttamevetaṃ yathāvuttayuttiyuttattā.

Vattabbabhūto adhippāyo etassa atthīti adhippāyo, atthaniddeso, saṅkhepato adhippāyo saṅkhepādhippāyo. Cakkaratanānubhāvena cakkavattissariyassa sijjhanato ‘‘dātuṃ samatthassā’’ti vuttaṃ. Yojanappamāṇe padese pavattattā yojanappamāṇaṃ andhakāraṃ. Atidīghātirassatādiṃ chabbidhaṃ dosaṃ vivajjetvā ṭhitassāti vacanaseso.

Sabbesaṃ catubhūmakadhammānaṃ purecaraṃ kusalānaṃ dhammānaṃ gatiyo samanvesanavasena pavattanato. Buddhādīhipi appahānīyatāya mahantadhammasabhāvattā dhammakāye ca jeṭṭhakaṭṭhena dhammakāyūpapannaṃ. Paññāpāsādatāya cassa uparigataṭṭhena accuggataṃ. Vitthataṭṭhena vipulaṃ. Mahantatāya mahantaṃ. Anādikālabhāvitassa kilesasantānassa khaṇeneva viddhaṃsanato sīghaṃ lahu javanti pariyāyā. Bojjhaṅgadhammapariyāpannattā hi vuttaṃ ‘‘ekanta-kusalattā’’ti. Sampayuttavasena pītiyā ālokaviddhaṃsanabhāvavasenāti vuttaṃ ‘‘sahajātapaccayādī’’tiādi. Sabbasaṅgāhikadhammaparicchedoti catubhūmakattā sabbasaṅgāhako bojjhaṅgadhammaparicchedo kathito.

4-10. Duppaññasuttādivaṇṇanā

225-231. Eḷaṃ vuccati doso, eḷena mūgo viyāti eḷamūgoti imamatthaṃ dassento ‘‘mukhena vāca’’ntiādimāha.

Cakkavattivaggavaṇṇanā niṭṭhitā.

6. Sākacchavaggo

1. Āhārasuttavaṇṇanā

232.Purimanayatoti ‘‘satisambojjhaṅgaṭṭhānīyānaṃ dhammāna’’ntiādinā āgatanayato. Evanti idāni vuccamānākārena. Sati ca sampajaññañca satisampajaññaṃ. Satipadhānaṃ vā abhikkantādīsu satthakabhāvapariggaṇhakañāṇaṃ satisampajaññaṃ. Taṃ sabbattha satokārībhāvāvahattā satisambojjhaṅgassa uppādāya saṃvattati. Yathā ca paccanīkadhammappahānaṃ anurūpadhammadesanā ca anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya hoti, evaṃ satirahitapuggalavajjanā satokārīpuggalasevanā ca tattha ca yuttapayuttatā satisambojjhaṅgassa uppādāya hotīti imamatthaṃ dasseti ‘‘satisampajañña’’ntiādinā. Arahattamaggena bhāvanāpāripūrī hoti. Tathā hi arahāva ‘‘sativepullappatto’’ti vuccati.

Dhammānaṃ, dhammesu vā vicayo, so eva heṭṭhā vuttanayena sambojjhaṅgo, tassa dhammavicayasambojjhaṅgassa. Paripucchakatāti ācariyaṃ payirupāsitvā pañcapi nikāye sahaṭṭhakathāya pariyogāhetvā yaṃ yaṃ tattha gaṇṭhiṭṭhānaṃ, tassa tassa ‘‘idaṃ, bhante, kathaṃ imassa ko attho’’ti evaṃ khandhādīsu atthapucchakabhāvo. Tenāha ‘‘khandha…pe… bahulatā’’ti.

Vatthuvisadakiriyāti cittacetasikānaṃ pavattiṭṭhānabhāvato sarīraṃ tappaṭibaddhāni ca cīvarādīni idha ‘‘vatthūnī’’ti adhippetāni, tāni yathā cittassa sukhāvahāni honti, tathā karaṇaṃ tesaṃ visadabhāvakaraṇaṃ. Tena vuttaṃ ‘‘ajjhattikabāhirāna’’ntiādi. Ussannadosanti vātādiussannadosaṃ. Sedamalamakkhitanti sedena ceva jallikāsaṅkhātena sarīramalena ca makkhitaṃ. Ca-saddena aññampi sarīrassa ca cittassa ca pīḷāvahaṃ saṅgaṇhāti. Senāsanaṃ vāti -saddena pattādīnaṃ saṅgaho daṭṭhabbo. Avisade sati, visayabhūte vā. Kathaṃ bhāvanamanuyuttassa tāni visayoti? Antarantarā pavattanakacittuppādavasena evaṃ vuttaṃ. Te hi cittuppādā cittekaggatāya ijjhantiyāpi aparisuddhabhāvāya saṃvattanti. Cittacetasikesu nissayādipaccayabhūtesu. Ñāṇampīti pi-saddo sampiṇḍane. Tena na kevalaṃ taṃ vatthuyeva , atha kho tasmiṃ aparisuddhe ñāṇampi aparisuddhaṃ hotīti nissayāparisuddhiyā nissitāparisuddhi viya visayassa aparisuddhatāya visayīnaṃ aparisuddhiṃ dasseti anvayato byatirekato ca.

Samabhāvakaraṇaṃ kiccato anūnādhikabhāvakaraṇaṃ. Yathāpaccayaṃ saddheyyavatthusmiṃ adhimokkhakiccassa paṭutarabhāvena paññāya avisadatāya vīriyādīnañca anubalappadānasithilatādinā saddhindriyaṃ balavaṃ hoti. Tenāha ‘‘itarāni mandānī’’ti. Tatoti tasmā saddhindriyassa balavabhāvato itaresañca mandattā. Kosajjapakkhe patituṃ adatvā sampayuttadhammānaṃ paggaṇhanaṃ anubalappadānaṃ paggaho, paggahakiccaṃ kātuṃ na sakkotīti sambandhitabbaṃ. Ārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā upaṭṭhānaṃ, vikkhepapaṭipakkho. Yena vā sampayuttā avikkhittā honti, so avikkhepo. Rūpagataṃ viya cakkhunā yena yāthāvato visayasabhāvaṃ passati, taṃ dassanakiccaṃ kātuṃ na sakkoti balavatā saddhindriyena abhibhūtattā. Sahajātadhammesu hi indaṭṭhaṃ karontānaṃ saha pavattamānānaṃ dhammānaṃ ekarasatāvaseneva atthasiddhi, na aññathā. Tasmāti vuttamevatthaṃ kāraṇabhāvena paccāmasati. Tanti saddhindriyaṃ.

Dhammasabhāvapaccavekkhaṇenāti yassa saddheyyavatthuno uḷāratādiguṇe adhimuccanassa sātisayappavattiyā saddhindriyaṃ balavaṃ jātaṃ, tassa paccayapaccayuppannatādivibhāgato yāthāvato vīmaṃsanena. Evañhi evaṃdhammatānayena sabhāvasarasato pariggayhamāne savipphāro adhimokkho na hoti – ‘‘ayaṃ imesaṃ dhammānaṃ sabhāvo’’ti paññābyāpārassa sātisayattā. Dhuriyadhammesu hi yathā saddhāya balavabhāve paññāya mandabhāvo hoti, evaṃ paññāya balavabhāve saddhāya mandabhāvo hoti. Tena vuttaṃ – ‘‘taṃ dhammasabhāvapaccavekkhaṇena…pe… hāpetabba’’nti. Tathā amanasikaraṇenāti yenākārena bhāvanamanuyuñjantassa saddhindriyaṃ balavaṃ jātaṃ, tenākārena bhāvanaṃ nānuyuñjanenāti vuttaṃ hoti. Idha duvidhena saddhindriyassa balavabhāvo attano vā paccayavisesena kiccuttariyato vīriyādīnaṃ vā mandakiccatāya. Tattha paṭhamavikappe hāpanavidhi dassito, dutiyavikappe pana yathā manasikaroto vīriyādīnaṃ mandakiccatāya saddhindriyaṃ balavaṃ jātaṃ, tathā amanasikārena vīriyādīnaṃ paṭutarabhāvāvahena manasikārena saddhindriyaṃ tehi samataṃ karontena hāpetabbaṃ. Iminā nayena sesindriyesupi hāpanavidhi veditabbo.

Vakkalittheravatthūti so hi āyasmā saddhādhimutto tattha ca katādhikāro satthu rūpakāyadassane pasuto eva hutvā viharanto satthārā – ‘‘kiṃ te, vakkali, iminā pūtikāyena diṭṭhena, yo kho, vakkali, dhammaṃ passati, so maṃ passatī’’tiādinā (saṃ. ni. 3.87) ovadiyamāno kammaṭṭhāne niyojitopi taṃ ananuyuñjanto paṇāmito attānaṃ vinipātetuṃ papātaṭṭhānaṃ abhiruhi. Atha naṃ satthā yathānisinnova obhāsavissajjanena attānaṃ dassetvā –

‘‘Pāmojjabahulo bhikkhu, pasanno buddhasāsane;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha’’nti. (dha. pa. 381) –

Gāthaṃ vatvā ‘‘ehi, vakkalī’’ti āha. So tena vacanena amateneva abhisitto haṭṭhatuṭṭho hutvā vipassanaṃ paṭṭhapesi, saddhāya bahulabhāvato vipassanāvīthiṃ nārohati. Taṃ ñatvā bhagavā indriyasamattapaṭipādanāya kammaṭṭhānaṃ sodhetvā adāsi. So satthārā dinnanayena vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ – ‘‘vakkalittheravatthu cettha nidassana’’nti. Etthāti saddhindriyassa adhimattabhāve sesindriyānaṃ sakiccākaraṇe.

Itarakiccabhedanti upaṭṭhānādikiccavisesaṃ. Passaddhādīti ādi-saddena samādhiupekkhāsambojjhaṅgānaṃ saṅgaho daṭṭhabbo. Hāpetabbanti yathā saddhindriyassa balavabhāvo dhammasabhāvapaccavekkhaṇena hāyati, evaṃ vīriyindriyassa adhimattatā passaddhiyādibhāvanāya hāyati samādhipakkhikattā tassā. Tathā hi samādhindriyassa adhimattataṃ kosajjapātato rakkhantī vīriyādibhāvanā viya vīriyindriyassa adhimattataṃ uddhaccapātato rakkhantī ekaṃsato hāpeti. Tena vuttaṃ ‘‘passaddhādibhāvanāya hāpetabba’’nti. Soṇattherassa vatthūti sukumārasoṇattherassa vatthu. So hi āyasmāpi satthu santikā kammaṭṭhānaṃ gahetvā sītavane viharanto – ‘‘mama sarīraṃ sukhumālaṃ, na ca sakkā sukheneva sukhaṃ adhigantuṃ, kāyaṃ kilametvāpi samaṇadhammo kātabbo’’ti ṭhānacaṅkamanameva adhiṭṭhāya padhānamanuyuñjanto pādatalesu phoṭesu uṭṭhitesupi vedanaṃ ajjhupekkhitvā daḷhavīriyaṃ karonto accāraddhavīriyatāya visesaṃ pavattetuṃ nāsakkhi. Satthā tattha gantvā vīṇopamovādena ovaditvā vīriyasamatāyojanavidhiṃ dassento kammaṭṭhānaṃ sodhetvā gijjhakūṭaṃ gato. Theropi satthārā dinnanayena vīriyasamataṃ yājetvā bhāvento vipassanaṃ ussukkāpetvā arahatteva patiṭṭhāsi. Tena vuttaṃ ‘‘soṇattherassa vatthu dassetabba’’nti. Sesesupīti satisamādhipaññindriyesupi.

Samatanti saddhāpaññānaṃ aññamaññaṃ anūnādhikabhāvaṃ, tathā samādhivīriyānañca. Yathā hi saddhāpaññānaṃ visuṃ visuṃ dhuriyadhammabhūtānaṃ kiccato aññamaññanātivattanaṃ visesato icchitabbaṃ. Yato tesaṃ samadhuratāya appanā sampajjati, evaṃ samādhivīriyānaṃ kosajjuddhaccapakkhikānaṃ samatāya sati aññamaññupatthambhanato sampayuttadhammānaṃ antadvayapātābhāvena sammadeva appanā ijjhatīti. Balavasaddhotiādi vuttasseva atthassa byatirekamukhena samatthanaṃ. Tassattho – yo balavatiyā saddhāya samannāgato avisadañāṇo, so mudhappasanno hoti, na aveccappasanno. Tathā hi so avatthusmiṃ pasīdati, seyyathāpi titthiyasāvakā. Kerāṭikapakkhanti sāṭheyyapakkhaṃ bhajati. Saddhāhīnāya paññāya atidhāvanto ‘‘deyyavatthupariccāgena vinā cittuppādamattenapi dānamayaṃ puññaṃ hotī’’tiādīni parikappeti hetupatirūpakehi vañcito, evaṃbhūto ca lūkhatakkaviluttacitto paṇḍitānaṃ vacanaṃ nādiyati, saññattiṃ na gacchati. Tenāha ‘‘bhesajjasamuṭṭhito viya rogo atekiccho hotī’’ti. Yathā cettha saddhāpaññānaṃ aññamaññaṃ samabhāvo atthāvaho, visamabhāvo anatthāvaho, evaṃ samādhivīriyānaṃ aññamaññaṃ samabhāvo atthāvaho, itaro anatthāvaho, tathā samabhāvo avikkhepāvaho, itaro vikkhepāvaho. Kosajjaṃ abhibhavati, tena appanaṃ na pāpuṇātīti adhippāyo. Esa nayo uddhaccaṃ abhibhavatīti etthāpi. Tadubhayanti saddhāpaññādvayaṃ samādhivīriyadvayañca. Samaṃ kātabbanti samataṃ kātabbaṃ.

Samādhikammikassāti samathakammaṭṭhānikassa. Evanti evaṃ sante, saddhāya thokaṃ balavabhāve satīti attho. Saddahantoti ‘‘pathavī pathavīti manasikāramattena kathaṃ jhānuppattī’’ti acintetvā ‘‘addhā sambuddhena vuttavidhi ijjhatī’’ti saddahanto saddhaṃ janento. Okappentoti ārammaṇaṃ anupavisitvā viya adhimuccanavasena avakappento pakkhandanto. Ekaggatā balavatī vaṭṭati samādhipadhānattā jhānassa. Ubhinnanti samādhipaññānaṃ. Samādhikammikassa samādhino adhimattatāya paññāya adhimattatāpi icchitabbāti āha ‘‘samatāyapī’’ti, samabhāvenāpīti attho. Appanāti lokiyaappanā. Tathā hi ‘‘hotiyevā’’ti sāsaṅkaṃ vadati, lokuttarappanā pana tesaṃ samabhāveneva icchitā. Yathāha ‘‘samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti (a. ni. 4.170). Yadi visesato saddhāpaññānaṃ samādhivīriyānañca samānataṃ icchati, kathaṃ satīti āha – ‘‘sati pana sabbattha balavatī vaṭṭatī’’ti. Sabbatthāti līnuddhaccapakkhikesu pañcindriyesu. Uddhaccapakkhikekadese gaṇhanto ‘‘saddhāvīriyapaññāna’’nti āha. Aññathā pīti ca gahetabbā siyā. Tathā hi ‘‘kosajjapakkhikena samādhinā’’icceva vuttaṃ, na ca ‘‘passaddhisamādhiupekkhāhī’’ti. ti sati. Sabbesu rājakammesu niyuttoti sabbakammiko. Tenāti yena kāraṇena sabbattha icchitabbā, tena āha aṭṭhakathāyaṃ. Sabbattha niyuttā sabbatthikā, sabbena vā līnuddhaccapakkhikena bojjhaṅgena atthetabbā sabbatthiyā, sabbatthiyāva sabbatthikā. Cittanti kusalacittaṃ. Tassa hi satipaṭisaraṇaṃ parāyaṇaṃ appattassa pattiyā anadhigatassa adhigamāya. Tenāha – ‘‘ārakkhapaccupaṭṭhānā’’tiādi.

Khandhādibhede anogāḷhapaññānanti pariyattibāhusaccavasenapi khandhāyatanādīsu appatiṭṭhitabuddhīnaṃ. Bahussutasevanā hi sutamayañāṇāvahā. Taruṇavipassanāsamaṅgīpi bhāvanāmayañāṇe ṭhitattā ekaṃsato paññavā eva nāma hotīti āha – ‘‘samapaññāsa…pe… puggalasevanā’’ti. Ñeyyadhammassa gambhīrabhāvavasena tapparicchedakañāṇassa gambhīrabhāvagahaṇanti āha – ‘‘gambhīresu khandhādīsu pavattāya gambhīrapaññāyā’’ti. Tañhi ñeyyaṃ tādisāya paññāya caritabbato gambhīrañāṇacariyaṃ, tassā vā paññāya tattha pabhedato pavatti gambhīrañāṇacariyā, tassā paccavekkhaṇāti āha ‘‘gambhīrapaññāya pabhedapaccavekkhaṇā’’ti. Yathā sativepullappatto nāma arahā eva, evaṃ so eva paññāvepullappattopīti āha ‘‘arahattamaggena bhāvanāpāripūrī hotī’’ti. Vīriyādīsupi eseva nayoti.

‘‘Tattaṃ ayokhilaṃ hatthe gamentī’’tiādinā vuttapañcavidhabandhanakammakāraṇā niraye nibbattasattassa sabbapaṭhamaṃ karontīti devadūtasuttādīsu (ma. ni. 3.250), tassā ādito vuttattā ca āha – ‘‘pañcavidhabandhanakammakāraṇato paṭṭhāyā’’ti. Sakaṭavahanādikāleti ādi-saddena tadaññamanussehi tiracchānehi ca vibādhanīyakālaṃ saṅgaṇhāti. Ekaṃ buddhantaranti idaṃ aparāparaṃ petesu eva uppajjanakasattavasena vuttaṃ, ekaccānaṃ vā petānaṃ, ekaccatiracchānānaṃ viya tathā dīghāyukatāpi siyāti tathā vuttaṃ. Tathā hi kālo nāgarājā catunnaṃ buddhānaṃ rūpadassāvī.

Evaṃ ānisaṃsadassāvinoti ‘‘vīriyāyatto eva sakalalokiyalokuttaravisesādhigamo’’ti evaṃ ānisaṃsadassanasīlassa. Gamanavīthinti sapubbabhāgaṃ nibbānagāminiṃ paṭipadaṃ. Saha vipassanāya ariyamaggapaṭipāṭi, sattavisuddhiparamparā vā. Sā hi vaṭṭato niyyānāya gantabbā paṭipadāti katvā gamanavīthi nāma.

Kāyadaḷhībahuloti kāyassa posanapasuto. Piṇḍanti raṭṭhapiṇḍaṃ. Paccayadāyakānaṃ attani kārassa attano sammāpaṭipattiyā mahapphalabhāvassa karaṇena piṇḍāya bhikkhāya paṭipūjanā piṇḍāpacāyanā. Nīharantoti pattatthavikato nīharanto. Taṃ saddaṃ sutvāti taṃ upāsikāya vacanaṃ paṇṇasāladvāre ṭhitova pañcābhiññatāya dibbasotena sutvāti vadanti. Manussasampatti, dibbasampatti , ante nibbānasampattīti tisso sampattiyo. Sitaṃ karontovāti ‘‘akiccheneva mayā vaṭṭadukkhaṃ samatikkanta’’nti paccavekkhaṇāvasāne sañjātapāmojjavasena sitaṃ karonto eva.

Alasānaṃ bhāvanāya nāmamattampi ajānantānaṃ kāyassa posanabahulānaṃ yāvadatthaṃ paribhuñjitvā seyyasukhādiṃ anuyuñjantānaṃ tiracchānakathikānaṃ dūratova vajjanaṃ kusītapuggalaparivajjanā. ‘‘Divasaṃ caṅkamena nisajjāyā’’tiādinā bhāvanārambhavasena āraddhavīriyānaṃ daḷhaparakkamānaṃ kālenakālaṃ upasaṅkamanā āraddhavīriyapuggalasevanā. Tenāha ‘‘kucchiṃ pūretvā’’tiādi.

Visuddhimagge pana ‘‘jātimahattapaccavekkhaṇā, sabrahmacārimahattapaccavekkhaṇā’’ti idaṃ dvayaṃ na gahitaṃ, ‘‘thinamiddhavinodanatā, sammappadhānapaccavekkhaṇā’’ti idaṃ dvayaṃ gahitaṃ. Tattha ānisaṃsadassāvitāya eva sammappadhānapaccavekkhaṇā gahitā lokiyalokuttaravisesādhigamassa vīriyāyattatādassanabhāvato. Thinamiddhavinodanaṃ tadadhimuttatāya gahitaṃ, vīriyuppādane yuttapayuttassa thinamiddhavinodanaṃ atthato siddhameva. Tattha thinamiddhavinodanaṃ kusītapuggalaparivajjana-āraddhavīriyapuggala-sevana- tadadhimuttatāpaṭipakkhavidhamana-paccayūpasaṃhāravasena, apāyabhayapaccavekkhaṇādayo samuttejanavasena vīriyasambojjhaṅgassa uppādakāti daṭṭhabbā.

Buddhānussatiyā upacārasamādhiniṭṭhattā vuttaṃ ‘‘yāva upacārā’’ti. Sakalasarīraṃ pharamānoti pītisamuṭṭhānehi paṇītarūpehi sakalasarīraṃ pharamāno. Dhammasaṅghaguṇe anussarantassapi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjatīti yojanā. Evaṃ sesaanussatīsu pasādanīyasuttantapaccavekkhaṇāya ca yojetabbaṃ tassāpi vimuttāyatanabhāvena taggatikattā. Evarūpe kāleti dubbhikkhabhayādīsūti vuttakāle. Samāpattiyā…pe… na samudācarantīti idaṃ upasamānussatiyā vasena vuttaṃ. Saṅkhārānañhi sappadesavūpasamepi nippadesavūpasame viya tattha sapaññāya pavattanato bhāvanāmanasikāro kilesavikkhambhanasamattho hutvā upacārasamādhiṃ āvahanto tathārūpapītisomanassasamannāgato pītisambojjhaṅgassa uppādāya hotīti. Pasādanīyesu ṭhānesu pasādasinehābhāvena saṃsūcitahadayatā lūkhatā. Sā ca tattha ādaragāravākaraṇena viññāyatīti āha ‘‘asakkaccakiriyāya saṃsūcitalūkhabhāve’’ti.

Kāyacittadarathavūpasamalakkhaṇā passaddhi eva yathāvuttabodhiaṅgabhūto passaddhisambojjhaṅgo, tassa passaddhisambojjhaṅgassa. Paṇītabhojanasevanatāti paṇītasappāyabhojanasevanatā. Utuiriyāpathasukhaggahaṇehi sappāyautuiriyāpathaṃ gahitanti daṭṭhabbaṃ. Tañhi tividhampi sappāyaṃ seviyamānaṃ kāyassa kallatāpādanavasena cittassa kallataṃ āvahantaṃ duvidhāyapi passaddhiyā kāraṇaṃ hoti. Sattesu labbhamānaṃ sukhadukkhaṃ ahetukanti ayameko anto, issarādivisamahetukanti ayaṃ dutiyo, ete ubho ante anupagamma yathāsakaṃ kammunā hotīti ayaṃ majjhimā paṭipatti. Majjhatto payogo yassa so majjhattapayogo, tassa bhāvo majjhattapayogatā. Ayañhi pahānasāraddhakāyatā-saṅkhātapassaddhakāyatāya kāraṇaṃ hontī passaddhidvayaṃ āvahati. Eteneva sāraddhakāyapuggalaparivajjana-passaddhakāyapuggalasevanānaṃ tadāvahanatā saṃvaṇṇitāti daṭṭhabbaṃ.

Vatthuvisadakiriyā indriyasamattapaṭipādanā ca ‘‘paññāvahā’’ti vuttā. Samathāvahāpi tā honti samathāvahabhāveneva paññāvahattāti vuttaṃ ‘‘vatthuvisada…pe… veditabbā’’ti.

Karaṇakosallabhāvanākosallānaṃ nānantariyabhāvato rakkhaṇakosallassa ca taṃmūlakattā ‘‘nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā’’icceva vuttaṃ. Atisithilavīriyatādīhīti ādi-saddena paññāpayogamandataṃ appamādavekallañca saṅgaṇhāti. Tassa paggaṇhananti tassa līnassa cittassa dhammavicayasambojjhaṅgādisamuṭṭhāpanena layāpattito samuṭṭhāpanaṃ. Vuttañhetaṃ bhagavatā –

‘‘Yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Līnaṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti. Seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni gomayāni pakkhipeyya, sukkhāni kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṃsukena okireyya, bhabbo nu kho so puriso parittaṃ aggiṃ ujjāletunti. Evaṃ, bhante’’ti (saṃ. ni. 5.234).

Ettha ca yathāsakaṃ āhāravasena dhammavicayasambojjhaṅgādīnaṃ bhāvanā samuṭṭhāpanāti veditabbā, sā anantaraṃ vibhāvitā eva.

Accāraddhavīriyatādīhīti ādi-saddena paññāpayogabalavataṃ pamoduppilāvanañca saṅgaṇhāti. Tassa niggaṇhananti tassa uddhatassa cittassa samādhisambojjhaṅgādisamuṭṭhāpanena uddhatāpattito nisedhanaṃ. Vuttampi cetaṃ bhagavatā –

‘‘Yasmiñca kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhisambojjhaṅgassa bhāvanāya, kālo upekkhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi suvūpasamayaṃ hoti. Seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha allāni ceva tiṇāni….pe… paṃsukena ca okireyya, bhabbo nu kho so puriso mahantaṃ aggikkhandhaṃ nibbāpetunti. Evaṃ, bhante’’ti (saṃ. ni. 5.234).

Etthāpi yathāsakaṃ āhāravasena passaddhisambojjhaṅgādīnaṃ bhāvanā samuṭṭhāpanāti veditabbā. Tattha passaddhisambojjhaṅgassa bhāvanā vuttā eva, samādhisambojjhaṅgassa vuccamānā, itarassa anantaraṃ vakkhati. Paññāpayogamandatāyāti paññābyāpārassa appabhāvena. Yathā hi dānaṃ alobhappadhānaṃ, sīlaṃ adosappadhānaṃ, evaṃ bhāvanā amohappadhānā. Tattha yadā paññā na balavatī hoti, tadā bhāvanā pubbenāparaṃ visesāvahā na hoti, anabhisaṅkhato viya āhāro purisassa yogino cittassa abhiruciṃ na uppādeti, tena taṃ nirassādaṃ hoti. Tathā bhāvanāya sammadeva vīthipaṭipattiyā abhāvena upasamasukhaṃ na vindati, tenapi cittaṃ nirassādaṃ hoti. Tena vuttaṃ ‘‘paññāpayoga…pe… nirassādaṃ hotī’’ti.

Tassa saṃveguppādanañca pasāduppādanañca tikicchananti taṃ dassento ‘‘aṭṭha saṃvegavatthūnī’’tiādimāha. Tattha jātijarābyādhimaraṇāni yathārahaṃ sugatiyaṃ duggatiyañca hontīti tadaññameva pañcavidhabandhanādikhuppipāsādiaññamaññavibādhanādihetukaṃ apāyadukkhaṃ daṭṭhabbaṃ. Tayidaṃ sabbaṃ tesaṃ tesaṃ sattānaṃ paccuppannabhavanissitaṃ gahitanti atīte anāgate ca kāle vaṭṭamūlakadukkhāni visuṃ gahitāniyeva. Ye pana sattā āhārūpajīvino tattha ca uṭṭhānaphalūpajīvino, tesaṃ aññehi asādhāraṇaṃ jīvikadukkhaṃ aṭṭhamaṃ saṃvegavatthu gahitanti daṭṭhabbaṃ. Ayaṃ vuccati samaye sampahaṃsanāti ayaṃ sampahaṃsitabbasamaye vuttanayena saṃvegajananavasena ceva pasāduppādanavasena ca sammadeva pahaṃsanā, saṃvegajananapubbakapasāduppādanena bhāvanācittassa tosanātiattho.

Sammāpaṭipattiṃāgammāti līnuddhaccavirahena samathavīthipaṭipattiyā ca sammadeva bhāvanāpaṭipattiṃ āgamma.

Alīnantiādīsu kosajjapakkhikānaṃ dhammānaṃ anadhimattatāya alīnaṃ, uddhaccapakkhikānaṃ anadhimattatāya anuddhataṃ, paññāpayogasampattiyā upasamasukhādhigamena ca anirassādaṃ, tato eva ārammaṇe samappavattaṃ samathavīthipaṭipannañca. Tattha alīnatāya paggahe, anuddhatāya ca niggahe, anirassādatāya sampahaṃsane na byāpāraṃ āpajjati. Alīnānuddhaccatāhi ārammaṇe samappavattaṃ, anirassādatāya samathavīthipaṭipannaṃ, samappavattiyā vā alīnaṃ anuddhataṃ, samathavīthipaṭipattiyā anirassādanti daṭṭhabbaṃ. Ayaṃ vuccati samaye ajjhupekkhanatāti ayaṃ ajjhupekkhitabbasamaye cittassa paggahaniggahasampahaṃsanesu byāvaṭatāsaṅkhātaṃ paṭipakkhaṃ abhibhuyya upekkhanā vuccati. Esāti samādhibojjhaṅgo anuppanno uppajjati. Arahattamaggena bhāvanāpāripūrī hotīti etena nippariyāyato samādhivepullappattopi arahā evāti dasseti.

Anurodhavirodhapahānavasena majjhattabhāvo upekkhāsambojjhaṅgassa kāraṇaṃ tasmiṃ sati sijjhanato, asati ca asijjhanato, so ca majjhattabhāvo visayavasena duvidhoti āha ‘‘sattamajjhattatā saṅkhāramajjhattatā’’ti. Tadubhayavasena cassa virujjhanaṃ passaddhisambojjhaṅgassa bhāvanāya eva dūrīkatanti anurujjhanasseva pahānavidhiṃ dassento ‘‘sattamajjhattatā’’tiādimāha. Tathā hissa sattasaṅkhārakelāyanapuggalaparivajjanaṃ ‘‘uppattiyā kāraṇa’’nti vuccati. Upekkhāya hi visesato rāgo paṭipakkho, tato rāgabahulassa puggalassa upekkhā ‘‘visuddhimaggo’’ti vuccati. Dvīhākārehīti kammassakatāpaccavekkhaṇaṃ attasuññatāpaccavekkhaṇanti imehi dvīhi kāraṇehi. Dvīhevāti avadhāraṇaṃ saṅkhārasahitāya saṅkhyāsamānatāya dassanatthaṃ. Saṅkhyā eva hettha samānaṃ, na saṅkhyeyyaṃ sabbathā samānanti. Assāmikabhāvo anattaniyatā. Sati hi attani tassa kiñcanabhāvena cīvaraṃ aññaṃ vā kiñci attaniyaṃ nāma siyā, so pana koci natthevāti adhippāyo. Anaddhaniyanti, na addhānakkhamaṃ, na ciraṭṭhāyi ittaraṃ aniccanti attho. Tāvakālikanti tasseva vevacanaṃ.

Mamāyatīti mamattaṃ karoti. Mamāti taṇhāya pariggayha tiṭṭhati. Dhanāyantāti dhanaṃ dabbaṃ karontā. Assāti upekkhāsambojjhaṅgassa arahattamaggena bhāvanāpāripūrī hoti. Tathā hi arahato eva chaḷaṅgupekkhānipphatti.

Asubhārammaṇādhammāti asubhappakārā asubhajhānassa ārammaṇabhūtā dhammā. Kāmaṃ indriyabaddhāpi kesādayo asubhappakārā eva, visesato pana jigucchitabbe jigucchāvahe gaṇhanto ‘‘dasā’’ti āha. Yathā manasikaroto sabhāvasarasato tattha asubhasaññā santiṭṭhati, tathā pavatto manasikāro upāyamanasikāro. Asubhe asubhapaṭikkūlākārassa uggaṇhanaṃ, yathā vā tattha uggahanimittaṃ uppajjati, tathā manasikāro asubhanimittassa uggaho. Upacārappanāvahāya asubhabhāvanāya anuyuñjanā asubhabhāvanānuyogo.

Manacchaṭṭhānaṃ indriyānaṃ suṭṭhu susaṃvaraṇe sati avasaraṃ alabhanto kāmacchando pahīyateva, tathā bhojane mattaññuno mitāhārassa thinamiddhābhibhavābhāvā otāraṃ alabhamāno kāmacchando pahīyati. Yo pana āhāre paṭikkūlasaññaṃ tabbipariṇāmassa tadādhārassa tassa ca udariyabhūtassa ativiya jegucchataṃ, kāyassa ca āhāratiṭṭhakataṃ sammadeva jānāti, so sabbaso bhojane pamāṇassa jānanena visesato bhojane mattaññū nāma. Tassa kāmacchando pahīyateva, aṭṭhakathāyaṃ pana appāhārataṃyeva dassetuṃ ‘‘catunna’’ntiādi vuttaṃ. Asubhakammikatissatthero dantaṭṭhidassāvī. Pahīnassāti vikkhambhanavasena pahīnassa. Abhidhammapariyāyena sabbopi lobho kāmacchandanīvaraṇanti ‘‘arahattamaggena āyatiṃ anuppādo’’ti vuttaṃ.

Mejjati hitapharaṇavasena siniyhatīti mitto, hitesī puggalo, tasmiṃ mitte bhavā, mittassa vā esāti mettā, hitesitā. Sā eva paṭipakkhato cetaso vimuttīti mettācetovimutti. Tattha mettāyanassa sattesu hitapharaṇassa uppādanaṃ pavattanaṃ mettānimittassa uggaho. Tenāha ‘‘odissakā’’tiādi.

Tattha attapiyasahāyamajjhattaverivasena odissakatā. Sīmāsambhede kate anodissakatā. Ekādidisāpharaṇavasena disāpharaṇatā mettāya uggaṇhane veditabbā. Uggaho yāva upacārā daṭṭhabbo. Uggahitāya āsevanā bhāvanā, sabbā itthiyo purisā ariyā anariyā devā manussā vinipātikāti sattodhikaraṇavasena pavattā sattavidhā, aṭṭhavīsatividhā vā, dasahi disāhi disodhikaraṇavasena pavattā dasavidhā, ekekāya disāya sattādiitthādiaverādibhedena asītādhikacatusatappabhedā ca odhisopharaṇamettā. Sabbe sattā, pāṇā, bhūtā, puggalā, attabhāvapariyāpannāti etesaṃ vasena pañcavidhā. Ekekasmiṃ averā hontu, abyāpajjā, anīghā, sukhī attānaṃ pariharantūti catudhā pavattiyā vīsatividhā anodhisopharaṇamettā, taṃ sandhāyāha – ‘‘odhiso…pe… bhāventassapī’’ti. Tvaṃ etassātiādinā kammassakatāpaccavekkhaṇaṃ dasseti . Paṭisaṅkhāne ṭhitassāti kodhe yathāvuttassa ādīnavassa tappaṭipakkhato akodhe mettāya ānisaṃsassa ca paṭisaṅkhāne sammadeva jānane. Sevantassāti bhajantassa byāpādo pahīyati.

Atibhojane nimittaggāhoti āhārassa adhikabhojane thinamiddhassa nimittaggāho, ‘‘ettake bhutte thinamiddhaṃ uppajjati, ettake no’’ti thinamiddhassa kāraṇākāraṇaggāhoti attho. Divā sūriyālokanti divā gahitanimittaṃ sūriyālokaṃ, rattiyaṃ manasikarontassapīti evamettha attho veditabbo. Dhutaṅgānaṃ vīriyanissitattā vuttaṃ ‘‘dhutaṅganissitasappāyakathāyapī’’ti.

Kukkuccampi katākatānusocanavasena pavattamānaṃ cetaso avūpasamāvahatāya uddhaccena samānalakkhaṇamevāti tadubhayassa pahānakāraṇaṃ dassento bhagavā – ‘‘atthi, bhikkhave, cetaso vūpasamo’’tiādimāha. Tasmā bāhusaccādi tassa pahānakāraṇanti dassetuṃ ‘‘apica cha dhammā’’tiādimāha. Tattha bahussutassa ganthato, atthato dhammaṃ vicārentassa attavedādipaṭilābhasambhavato vikkhepo na hoti. Yathāvihitapaṭipattiyā yathādhammapaṭikārappattiyā ca vippaṭisāro anavasarovāti ‘‘bāhusaccenapi…pe… uddhaccakukkuccaṃ pahīyatī’’ti vuttaṃ. Yadaggena bahussutassa paṭisaṅkhānavato uddhaccakukkuccaṃ pahīyati, tadaggena paripucchakatāvinayapakataññutāhipi taṃ pahīyatīti daṭṭhabbaṃ. Vuddhasevitā ca vuddhasīlitaṃ āvahatīti cetaso vūpasamakarattā uddhaccakukkuccassa pahānakārī vuttā, vuddhabhāvaṃ pana anapekkhitvā vinayadharā kukkuccavinodakā kalyāṇamittāti daṭṭhabbā. Vikkhepo ca bhikkhūnaṃ yebhuyyena kukkuccahetuko hotīti ‘‘kappiyākappiyaparipucchābahulassā’’tiādinā vinayanayeneva paripucchakatādayo niddiṭṭhā. Pahīne uddhaccakukkucceti niddhāraṇe bhummaṃ. Kukkuccassa domanassasahagatattā anāgāmimaggena āyatiṃ anuppādo vutto.

Kusalākusalā dhammātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Kāmaṃ bāhusaccaparipucchakatāhi aṭṭhavatthukāpi vicikicchā pahīyati, tathāpi ratanattayavicikicchāmūlikā sesavicikicchāti katvā vuttaṃ ‘‘tīṇi ratanāni ārabbhā’’tiādi. Vinaye pakataññutāya ca sati sikkhāya kaṅkhāya asambhavo eva, tathā ratanattayaguṇāvabodhe sati pubbantādīsu saṃsayassāti āha – ‘‘vinaye’’tiādi. Okappanīyasaddhā saddheyyavatthuṃ anupavisitvā viya adhimuccanaṃ, tañca tathā adhimokkhuppādanameva. Saddhāya ninnapoṇapabbhāratā adhimutti. Arahattena kūṭaṃ gaṇhi sattapi bojjhaṅge vitthāretvā desanāya osāpitattā.

Āhārasuttavaṇṇanā niṭṭhitā.

2. Pariyāyasuttavaṇṇanā

233.Sambahulātivuccanti saṅghasamaññāya abhāvato. Tato paranti tiṇṇaṃ janānaṃ upari saṅgho catuvaggakaraṇīyādisaṅghakammavasena kammappattattā. Pavisiṃsūti bhāvini pavisane bhūte viya katvā upacārena vuttanti āha – ‘‘paviṭṭhā’’ti. Bhāvini hi bhūte viya upacāro. Tenāha – ‘‘te panā’’tiādi, te pana bhikkhūti attho. Puna te panāti titthiyā titthiyasāvakā ca.

Imasmiṃpaññāpaneti ‘‘pañca nīvaraṇe pahāyā’’tiādinayappavatte imasmiṃ pakāre atthapaññāpane. Visissati aññamaññato pabhijjatīti viseso, bhedo. Svāyaṃ idha antogadhādhikabhāvo adhippetoti āha – ‘‘ko visesoti kiṃ adhika’’nti. Adhikaṃ payasanaṃ payuñjananti adhippayāso, adhikappayogo. Nānā karīyati etenāti nānākaraṇaṃ, bhedoti āha – ‘‘kiṃ nānatta’’nti. Dutiyapadeti ‘‘anusāsaniyā vā anusāsani’’nti etasmiṃ pade. Eseva nayoti yathā paṭhamasmiṃ pade atthayojanā, evaṃ dutiyapadepi yojetabbā.

Tīṇi ṭhānānīti devamārabrahmaṭṭhānāni tīṇi ‘‘sadevake loke’’tiādinā loke pakkhipitvā. ‘‘Sassamaṇabrāhmaṇiyā pajāya sadevamanussāyā’’ti dve ṭhānāni. ‘‘Pajāyā’’ti ettha pakkhipitvā iti pañcahi padehi. Uddesanti uddisitabbataṃ. Gaṇananti eko kāmacchandoti gahetabbataṃ gacchati. Attano hatthapādādīsūti nidassanamattaṃ daṭṭhabbaṃ samudāyaṃ ārabbha paṭighassa uppajjanato. Attano khandhesu vimati ‘‘ahaṃ nu khosmī’’tiādinā.

Kiñcāpi sabbaṃ vīriyaṃ cetasikameva, yaṃ pana kāyakammādhiṭṭhānādivasena manasi kāyikapayogasamuṭṭhāpanaṃ vīriyaṃ kāyikanti laddhapariyāyanti tato visesetvā cetasikanti yathādhippetadutiyatādassanatthaṃ. Yadipi yathākappitairiyāpathasandhāraṇavasena pavattamānaṃ vīriyaṃ kāyassa tathāpavattassa paccayabhūtanti na sakkā vattuṃ, tathāpi na tādiso kāyapayogo, tadā pavatto natthīti vuttaṃ ‘‘kāyapayogaṃ vinā uppannavīriya’’nti. Satisambojjhaṅgasadiso vāti iminā ajjhattike saṅkhāre ajjhupekkhanavasena pavattā ajjhattadhammesu upekkhātiādinayaṃ atidisati.

‘‘Missakabojjhaṅgā kathitā’’ti vatvā tamatthaṃ vibhāvetuṃ ‘‘etesū’’tiādi vuttaṃ. Caṅkamantenapi ariyamaggaṃ adhigantuṃ sakkāti katvā vuttaṃ ‘‘maggaṃ apattaṃ kāyikavīriya’’nti. Bojjhaṅgā na labbhantīti nippariyāyabojjhaṅgā na labbhantī. Bojjhaṅge uddharanti pariyāyatoti adhippāyo. Sesāti bahiddhādhammesu sati-dhammavicaya-upekkhā-cetasika-vīriya-savitakka-savicāra-pīti-samādhī dve passaddhiyo ca. Ayaṃ pana nayo pacurappavattivasena aṭṭhakathānayeneva vutto. Theravādavasena pana avitakkaavicāramattā pītisamādhisambojjhaṅgā rūpāvacarāpi atthīti tepi gahetvā dasa missakāva hontīti vattabbaṃ siyāti.

Pariyāyasuttavaṇṇanā niṭṭhitā.

3. Aggisuttavaṇṇanā

234.Loṇadhūpananti loṇañca dhūpanañca loṇadhūpanaṃ. Yodhakammanti yodhapuggalena kattabbaṃ kammaṃ. Mantakammanti rājakiccamantanaṃ. Paṭihārakammanti rañño santikaṃ āgatānaṃ vacanaṃ rañño nivedetvā tato nesaṃ paṭiharaṇakammaṃ. Tasmāti sabbatthikattā satiyā. Evaṃ ‘‘satiñca khvāha’’ntiādikaṃ avoca. Pubbabhāgavipassanā bojjhaṅgāva kathitā paggahaniggahavinoditattā.

Aggisuttavaṇṇanā niṭṭhitā.

4. Mettāsahagatasuttavaṇṇanā

235. Kīdisā gati nibbatti etissāti kiṃgatikā, kiṃniṭṭhāti vuttaṃ hoti. Kīdisī paramā uttamā koṭi etissāti kiṃparamā. Kīdisaṃ phalaṃ ānisaṃsaṃ udayo etissāti kiṃphalā. Saṃsaṭṭhaṃ sampayuttanti idaṃ sahagata-saddassa atthadassanamattaṃ, idha pana mettājhānaṃ pādakaṃ katvā vipassanāpubbabhāgabojjhaṅgā ca ‘‘mettāsahagataṃ satisambojjhaṅga’’ntiādinā vuttāti veditabbaṃ. Sabbatthāti sabbesu bojjhaṅgesu sabbesu ca brahmavihāresu.

Paṭikūleti virajjatīti paṭikūlaṃ, aniṭṭhaṃ. Na paṭikūlaṃ appaṭikūlaṃ, iṭṭhaṃ. Tenāha ‘‘iṭṭhe vatthusmi’’nti. Etthāti appaṭikūlavatthusmiṃ. Evanti paṭikūlasaññī. Satte appaṭikūle asubhapharaṇaṃ, saṅkhāre appaṭikūle aniccanti manasikāraṃ karonto. Asubhāyāti asubhasaññāya. Aniccato vā upasaṃharatīti aniccanti manasikāraṃ pavatteti. ‘‘Eseva nayo’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘appaṭikūlapaṭikūlesū’’tiādi vuttaṃ. Chaḷaṅgupekkhanti chasu ārammaṇesu pahīnānurodhassa uppattiyā chaḷaṅgavantaṃ upekkhaṃ.

Mettāyāti mettābhāvanāya. Paṭikūlādīsu vatthūsu icchitavihārena viharituṃ samatthatā ariyānaṃ eva, tattha ca arahato eva ijjhanato ariyiddhi nāma. Tassā ariyiddhiyā ca dassitattā desanā vinivaṭṭetabbā pariyosānetabbā siyā. Arahattaṃ pāpuṇituṃ na sakkoti indriyānaṃ aparipakkattā nikantiyā ca duppariyādānato. Ayaṃ desanāti ‘‘mettāsahagataṃ bojjhaṅgaṃ bhāvetī’’tiādinā ayaṃ desanā āraddhā. Yo hi mettājhānaṃ pādakaṃ katvā sammasanaṃ ārabhitvā arahattaṃ pāpuṇituṃ asakkonto parisuddhesu vaṇṇakasiṇesu vimokkhasaṅkhātaṃ rūpāvacarajjhānaṃ nibbatteti, taṃ sandhāyāha bhagavā – ‘‘subhaṃ kho pana vimokkhaṃ upasampajja viharatī’’ti.

Subhaparamanti subhavimokkhaparamaṃ. Idha loke eva paññā assa. Tenāha ‘‘lokiyapaññassāti attho’’ti. Arahattaparamāva mettā arahattamaggassa pādakattā. Karuṇādīsupi eseva nayoti karuṇādijhānaṃ pādakaṃ katvā saṅkhāre sammasanto arahattaṃ pattuṃ sakkoti, tassa arahatthaparamā karuṇā hoti, evaṃ muditāupekkhāsupi vattabbanti imamatthaṃ atidisati. Puna desanārambhapayojanaṃ pana ‘‘iminā nayenā’’ti heṭṭhā atidiṭṭhameva.

Subhaparamāditāti mettākaruṇāmuditāupekkhānaṃ subhaparamatā ākāsānañcāyatanaparamatā, viññāṇañcāyatanaparamatā, ākiñcaññāyatanaparamatā. Tassa tassāti subhavimokkhassa heṭṭhā tiṇṇaṃ arūpajjhānānañca yathākkamaṃ upanissayattā. Appaṭikūlaparicayāti iṭṭhārammaṇe manasikārabahulīkārā. Appakasirenevāti sukheneva. Tatthāti visuddhatāya iṭṭhesu vaṇṇakasiṇesu. Cittanti bhāvanāmayacittaṃ pakkhandati appanāvasena. Tato paranti tato subhavimokkhato paraṃ vimokkhānaṃ upanissayo nāma na hoti, mettāsahagatabhāvo daṭṭhabbo.

Sattadukkhaṃ samanupassantassāti daṇḍena abhihaṭappattarūpahetuṃ sattesu uppajjanakadukkhaṃ ñāṇena vīmaṃsantassa. Tayidaṃ rūpanimittakaṃ sattesu uppajjanakaṃ dukkhaṃ ñāṇena karuṇāvihārissa visesato pakkhandatīti katvā vuttaṃ ‘‘appakasireneva tattha cittaṃ pakkhandatī’’ti, na pana sabbaso arūpe ānisaṃsadassanato.

Viññāṇaṃsamanupassantassāti idaṃ pāmojjagahaṇamukhena tannissayaviññāṇassa gahaṇaṃ sambhavatīti katvā vuttaṃ. Viññāṇaggahaṇaparicitanti vuttanayena viññāṇaggahaṇe paricitaṃ.

Upekkhāvihārissāti upekkhābrahmavihāraṃ viharato. Ābhogābhāvatoti sukhādivasena ābhujanābhāvato. Sukha…pe… sambhavatoti sukhadukkhāti paramatthakammaggahaṇe vimukhatāsambhavato. Avijjamānaggahaṇadukkhanti paramatthato avijjamānasattapaññattigahaṇaparicitaṃ tassa tassa abhāvamattakassa gahaṇampi dukkhaṃ kusalampi hoti. Sesaṃ suviññeyyameva.

Mettāsahagatasuttavaṇṇanā niṭṭhitā.

5. Saṅgāravasuttavaṇṇanā

236.Paṭhamaññevāti puretaraṃyeva. Asajjhāyakatānaṃ mantānaṃ appaṭibhānaṃ pageva paṭhamaṃyeva siddhaṃ, tattha vattabbameva natthīti adhippāyo. Pariyuṭṭhānaṃ nāma abhibhavo gahaṇanti āha – ‘‘kāmarāgapariyuṭṭhitenāti kāmarāgagahitenā’’ti. Vikkhambheti apanetīti vikkhambhanaṃ, paṭipakkhato nissarati etenāti nissaraṇaṃ, vikkhambhanañca taṃ nissaraṇañcāti vikkhambhananissaraṇaṃ. Tenāha – ‘‘tatthā’’tiādi. Sesapadadvayepi eseva nayo. Attanā araṇiyo pattabbo attattho, tathā parattho veditabbo.

‘‘Aniccato anupassanto niccasaññaṃ pajahatī’’tiādīsu byāpādādīnaṃ anāgatattā abyāpādavāre tadaṅganissaraṇaṃ na gahitaṃ. Kiñcāpi na gahitaṃ, paṭisaṅkhānavasena pana tassa vinodetabbatāya tadaṅganissaraṇampi labbhatevāti sakkā viññātuṃ. Ālokasaññā upacārappattā, appanāppattā vā, yo koci kasiṇajjhānādibhedo samatho. Dhammavavatthānaṃ upacārappanāppattavasena gahetabbaṃ.

Kuthitoti tatto. Usmudakajātoti tasseva kuthitabhāvassa usmudakataṃ accuṇhataṃ patto. Tenāha ‘‘usumajāto’’ti. Tilabījakādibhedenāti tilabījakakaṇṇikakesarādibhedena. Sevālena…pe… paṇakenāti udakapicchilena. Appasanno ākulatāya. Asannisinno kalaluppattiyā. Anālokaṭṭhāneti ālokarahite ṭhāne.

Saṅgāravasuttavaṇṇanā niṭṭhitā.

6. Abhayasuttavaṇṇanā

237.Ekaṃsena bhagavā nīvaraṇāti ekaṃsato eva bhagavā ete dhammā nīvaraṇā citte kusalappavattiyā nīvaraṇato. Kāyakilamathoti kāyaparissamo, so pana aṭṭhuppattiyā paccayattā ‘‘daratho’’ti vutto. Cittakilamatho tappaccayajāto daṭṭhabbo. Tenāha – ‘‘tassa kirā’’tiādi. Cittadarathopi paṭippassambhīti ānetvā sambandho. Maggenevāti yathādhigatena ariyamaggeneva. Assāti abhayassa rājakumārassa. Etaṃ kāyacittadarathadvayaṃ.

Abhayasuttavaṇṇanā niṭṭhitā.

Sākacchavaggavaṇṇanā niṭṭhitā.

7. Ānāpānavaggo

1. Aṭṭhikamahapphalasuttādivaṇṇanā

238.Uppannasaññāti saññāsīsena upacārajjhānaṃ vadati. Tenāha ‘‘taṃ paneta’’ntiādi. Chavicammampi upaṭṭhātīti idaṃ saviññāṇakaṃ aviññāṇakampi kāyasāmaññato gahetvā vuttaṃ. Sati vā upādiseseti ettha upādiyati attano ārammaṇaṃ gaṇhātīti upādi, upādānaṃ, etassa ekadese appahīne satīti attho.

Ānāpānavaggavaṇṇanā niṭṭhitā.

8. Nirodhavaggo

1-10. Asubhasuttādivaṇṇanā

248-257.Anabhiratinti anabhiramaṇaṃ anapekkhitaṃ. Accantanirodhabhūte nibbāne pavattasaññā nirodhasaññā. Tattha sā maggasahagatā lokuttarā , yā pana nibbāne ninnabhāvena pavattā, upasamānussatisahagatā ca, sā lokiyāti āha – ‘‘nirodhasaññā missakā’’ti. ‘‘Tesaṃ navasū’’tiādi pamādapāṭho. ‘‘Ekādasasu appanā hoti, nava upacārajjhānikā’’ti pāṭho gahetabbo. Vīsati kammaṭṭhānānīti idampi idhāgatanayo, na visuddhimaggādīsu āgatanayo . Ettha ca ārammaṇādīsu yathāyogaṃ appanaṃ upacāraṃ vā pāpuṇitvā arahattappattassa pubbabhāgabhūtā vipassanāmaggabojjhaṅgā kathitā.

Nirodhavaggavaṇṇanā niṭṭhitā.

Bojjhaṅgasaṃyuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app