2. Abhisamayasaṃyuttaṃ

1. Nakhasikhāsuttavaṇṇanā

74.Sukhumāti taruṇā parittā kesaggamattabhāvato. Yathā kesā dīghaso dvaṅgulamattāya sabbasmiṃ kāle etappamāṇāva, na tacchindanaṃ, evaṃ nakhaggāpi kesaggamattāva, na tesaṃ chindanaṃ avaḍḍhanato. Paratoti ‘‘sahassimaṃ satasahassima’’nti vuttaṭṭhāne. Abhisametvāti paṭivijjhitvā, tasmā abhisametāvino paṭividdhasaccassāti attho. Kāmaṃ purimapadaṃ dukkhakkhandhassa atītabhāvaṃ upādāyapi vattuṃ yuttaṃ. Puretaraṃyeva pana vuttabhāvaṃ upādāya vuttanti dassetuṃ ‘‘purimaṃ dukkhakkhandha’’ntiādi vuttaṃ. Purimaṃ nāma pacchimaṃ apekkhitvā. Purimapacchimatā hi taṃ taṃ upādāya vuccatīti idhādhippetaṃ purimaṃ nīharitvā dassetuṃ ‘‘katamaṃ panā’’tiādi vuttaṃ. ‘‘Atītampi parikkhīṇa’’nti idhādhippetaṃ parikkhīṇameva vibhāvetuṃ ‘‘katamaṃ pana parikkhīṇa’’ntiādi vuttaṃ. Sotāpannassa dukkhakkhayo idha coditoti taṃ dassetuṃ ‘‘paṭhamamaggassa abhāvitattā uppajjeyyā’’ti vatvā idāni taṃ sarūpato dassetuṃ puna ‘‘katama’’ntiādi vuttaṃ. Sattasu attabhāvesu yaṃ apāye uppajjeyya aṭṭhamaṃ paṭisandhiṃ ādiṃ katvā yattha katthaci apāyesu cāti yaṃ dukkhaṃ uppajjeyya, taṃ sabbaṃ parikkhīṇanti daṭṭhabbaṃ. Assāti sotāpannassa, yaṃ parimāṇaṃ, tato uddhañca upapātaṃ atthīti adhippāyo. Mahā attho guṇo mahattho, so etassa atthīti mahatthiyo ka-kārassa ya-kāraṃ katvā. Tenāha ‘‘mahato atthassa nipphādako’’ti.

Nakhasikhāsuttavaṇṇanā niṭṭhitā.

2. Pokkharaṇīsuttavaṇṇanā

75.Ubbedhenāti avavedhena adhodisatāya. Tenāha ‘‘gambhīratāyā’’ti.

Pokkharaṇīsuttavaṇṇanā niṭṭhitā.

3. Saṃbhejjaudakasuttādivaṇṇanā

76-77.Sambhijjaṭṭhāneti sambhijjasamodhānagataṭṭhāne. Samenti sametā honti. Tenāha ‘‘samāgacchantī’’ti. Pāḷiyaṃ vibhattilopena niddesoti tamatthaṃ dassento ‘‘tīṇi vā’’ti āha. Sambhijjati missībhāvaṃ gacchati etthāti sambhejjaṃ, missitaṭṭhānaṃ. Tattha udakaṃ sambhejjaudakaṃ. Tenāha ‘‘sambhinnaṭṭhāne udaka’’nti.

Saṃbhejjaudakasuttādivaṇṇanā niṭṭhitā.

4. Pathavīsuttādivaṇṇanā

78-84.Cakkavāḷabbhantarāyāti cakkavāḷapabbatassa antogadhāya.

Chaṭṭhādīsu vuttanayenevāti idha chaṭṭhasuttādīsu paṭhamasuttādīsu vuttanayenevāti attho veditabbo visesābhāvato.

Pariyosāneti imassa abhisamayasaṃyuttassa osānaṭṭhāne. Aññatitthiyasamaṇabrāhmaṇaparibbājakānanti aññatitthiyānaṃ. Guṇādhigamoti jhānābhiññāsahito guṇādhigamo. Satabhāgampi…pe… na upagacchati saccapaṭivedhassa mahānubhāvattā. Tenāha bhagavā paccakkhasabbadhammo ‘‘evaṃ mahādhigamo, bhikkhave, diṭṭhisampanno puggalo evaṃ mahābhiñño’’ti.

Pathavīsuttādivaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Abhisamayasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app