18. Aṭṭhārasamo paricchedo

Diṭṭhivisuddhiniddeso

1170.

Samādhiṃ pana sābhiññaṃ, bhāvetvā tadanantaraṃ;

Bhāvetabbā yato paññā, bhikkhunā tena dhīmatā.

1171.

Tatohaṃ dāni vakkhāmi, paññābhāvanamuttamaṃ;

Samāseneva bhikkhūnaṃ, paraṃ pītisukhāvahaṃ.

1172.

Kā paññā pana ko cattho,

Kimassā lakkhaṇādikaṃ;

Katidhā sā kathaṃ tena,

Bhāvetabbāti vuccate. –

1173.

Paññā vipassanāpaññā, puññacittasamāyutā;

Pajānātīti paññā sā, jānanā vā pakārato.

1174.

Saññāviññāṇapaññānaṃ, ko viseso kimantaraṃ;

Saññāviññāṇapaññānaṃ, jānanatte samepi ca.

1175.

Yā sañjānanamattaṃva, saññā nīlādito pana;

Lakkhaṇappaṭivedhaṃ tu, kātuṃ sakkoti neva sā.

1176.

Viññāṇaṃ pana jānāti, nīlapītādigocaraṃ;

Sakkotipi aniccādilakkhaṇaṃ paṭivijjhituṃ.

1177.

Ussakkitvā na sakkoti, maggaṃ pāpetumeva taṃ;

Paññā vuttanayaṃ kātuṃ, sakkoti tividhampi taṃ.

1178.

Imesaṃ pana tiṇṇampi, viseso samudīrito;

Sabbesaṃ pana dhammānaṃ, sabhāvapaṭivedhanaṃ.

1179.

Lakkhaṇaṃ pana paññāya, lakkhaṇaññūhi dīpitaṃ;

Sammohanandhakārassa, viddhaṃsanarasā matā.

1180.

Asammohapaccupaṭṭhānā , samādhāsannakāraṇā;

Evamettha ca viññeyyā, paññāya lakkhaṇādikā.

Katidhāti ettha –

1181.

Lakkhaṇenekadhā vuttā,

Lokikālokikā dvidhā;

Lokiyenettha maggena,

Yuttā sā lokikā siyā.

1182.

Lokuttarena maggena, yuttā lokuttarā matā;

Tividhāpi siyā paññā, cintāsutamayādito.

1183.

Tatthattanova cintāya, nipphannattāti tassa sā;

Hoti cintāmayā paññā, bhūripaññena desitā.

1184.

Parato pana sutvāna, laddhā paññā ayaṃ idha;

Suteneva ca nipphannā, paññā sutamayā matā.

1185.

Yathā vāpi tathā cettha, bhāvanāya vasena tu;

Nipphannā appanāpattā, paññā sā bhāvanāmayā.

1186.

Paṭisambhidācatukkassa, vasena catudhā siyā;

Atthadhammaniruttīsu, ñāṇaṃ ñāṇesu tīsupi.

1187.

Yaṃ kiñci paccayuppannaṃ, vipākā ca kriyā tathā;

Nibbānaṃ bhāsitattho ca, pañcete atthasaññitā.

1188.

Phalanibbattako hetu, ariyamaggo ca bhāsitaṃ;

Kusalākusalañceti, pañcete dhammasaññitā.

1189.

Tasmiṃ atthe ca dhamme ca, yā sabhāvanirutti tu;

Niruttīti ca niddiṭṭhā, niruttikusalena sā.

1190.

Ñāṇaṃ ārammaṇaṃ katvā, tividhaṃ paccavekkhato;

Tesu ñāṇesu yaṃ ñāṇaṃ, paṭibhānanti taṃ mataṃ.

1191.

Pariyattiparipucchāhi , savanādhigamehi ca;

Pubbayogena gacchanti, pabhedaṃ paṭisambhidā.

Kathaṃ bhāvetabbāti ettha –

1192.

Khandhādīsu hi dhammesu, bhūmibhūtesu yoginā;

Uggahādivasenettha, katvā paricayaṃ pana.

1193.

Sīlaṃ cittavisuddhiñca, sampādetvā tato paraṃ;

Diṭṭhisuddhādayo pañca, sampādentena suddhiyā.

1194.

Tāya paññāya yuttena, bhītena jananādito;

Bhāvetabbā bhavābhāvaṃ, patthayantena bhikkhunā.

1195.

Rūpañca vedanā saññā, saṅkhārā ceva sabbaso;

Viññāṇañceti pañcete, khandhā sambuddhadesitā.

1196.

Tattha yaṃ kiñci rūpaṃ taṃ, atītānāgatādikaṃ;

Ajjhattaṃ vā bahiddhā vā, sukhumoḷārikampi vā.

1197.

Hīnaṃ vāpi paṇītaṃ vā, yaṃ dūre yañca santike;

Sabbaṃ tamekato katvā, rūpakkhandhoti vuccati.

1198.

Itaresupi yaṃ kiñci, taṃ vedayitalakkhaṇaṃ;

Sabbaṃ tamekato katvā, vedanākkhandhatā katā.

1199.

Cittajaṃ pana yaṃ kiñci, taṃ sañjānanalakkhaṇaṃ;

Sabbaṃ tamekato katvā, saññākkhandhoti vuccati.

1200.

Yaṃ kiñci cittasambhūtaṃ, abhisaṅkhāralakkhaṇaṃ;

Sabbaṃ tamekato katvā, saṅkhārakkhandhatā katā.

1201.

Tattha cittaṃ tu yaṃ kiñci, taṃ vijānanalakkhaṇaṃ;

Sabbaṃ tamekato katvā, viññāṇakkhandhatā katā.

1202.

Cattāro ca mahābhūtā, upādā catuvīsati;

Aṭṭhavīsatidhā cetaṃ, rūpaṃ rūpanti gaṇhati.

1203.

Ekāsītiyā cittena, saṃyuttā vedanādayo;

Vedanāsaññāsaṅkhāra-viññāṇakkhandhasaññitā.

1204.

Cattārorūpino khandhe, nāmanti parigaṇhati;

Rūpakkhandho bhave rūpaṃ, nāmakkhandhā arūpino.

1205.

Ruppanalakkhaṇaṃ rūpaṃ, nāmaṃ namanalakkhaṇaṃ;

Iti saṅkhepato nāma-rūpaṃ so parigaṇhati.

1206.

Phālento viya tālassa, kandaṃ tu yamakaṃ dvidhā;

Vavatthapeti nāmañca, rūpañcāti dvidhā pana.

1207.

Nāmato rūpato añño,

Satto vā puggalopi vā;

Attā vā koci natthīti,

Niṭṭhaṃ gacchati sabbadā.

1208.

Evaṃ vavatthapetvā so, nāmarūpaṃ sabhāvato;

Sattasammohaghātatthaṃ, bahusuttavasenidha.

1209.

Nāmarūpamattaññeva, natthi kocidha puggalo;

Evamettha paṇḍito poso, vavatthapeti taṃ pana.

Vuttaṃ hetaṃ –

1210.

‘‘Yathāpi aṅgasambhārā,

Hoti saddo ratho iti;

Evaṃ khandhesu santesu,

Hoti sattoti sammutī’’ti.

1211.

Yathāpi dāruyantampi, nijjīvañca nirīhakaṃ;

Dārurajjusamāyoge, taṃ gacchatipi tiṭṭhati.

1212.

Tathedaṃ nāmarūpampi, nijjīvañca nirīhakaṃ;

Aññamaññasamāyoge, taṃ gacchatipi tiṭṭhati.

Tenāhu porāṇā –

1213.

‘‘Nāmañca rūpañca idhatthi saccato,

Na hettha satto manujo ca vijjati;

Suññaṃ idaṃ yantamivābhisaṅkhataṃ,

Dukkhassa puñjo tiṇakaṭṭhasādiso’’ti.

1214.

Aññamaññūpanissāya , daṇḍakesu ṭhitesu hi;

Ekasmiṃ patamāne tu, tatheva patatītaro.

Tenāhu porāṇā –

1215.

‘‘Yamakaṃ nāmarūpañca, ubho aññoññanissitā;

Ekasmiṃ bhijjamānasmiṃ, ubho bhijjanti paccayā’’ti.

1216.

Utinnaṃ nāmarūpānaṃ, nāmaṃ nittejamettha taṃ;

Sakeneva hi tejena, na sakkoti pavattituṃ.

1217.

Na byāharati no seti, na tiṭṭhati na gacchati;

Na bhedeti na coreti, na bhuñjati na khādati.

1218.

Tathā rūpampi nittejaṃ, vinā nāmañca sabbathā;

Sakeneva hi tejena, na sakkoti pavattituṃ.

1219.

Bhuñjāmīti pivāmīti, khādāmīti tatheva ca;

Rodāmīti hasāmīti, rūpassetaṃ na vijjati.

1220.

Nāmaṃ nissāya rūpaṃ tu, rūpaṃ nissāya nāmakaṃ;

Pavattati sadā sabbaṃ, pañcavokārabhūmiyaṃ.

1221.

Imassa pana atthassa, āvibhāvatthameva ca;

Jaccandhapīṭhasappīnaṃ, vattabbā upamā idha.

1222.

Yathā hi nāvaṃ nissāya, manussā yanti aṇṇave;

Evaṃ rūpampi nissāya, nāmakāyo pavattati.

1223.

Yathā manusse nissāya, nāvā gacchati aṇṇave;

Evaṃ nāmampi nissāya, rūpakāyo pavattati.

1224.

Sattasaññaṃ vinodetvā, nāmarūpassa sabbathā;

Yāthāvadassanaṃ etaṃ, ‘‘diṭṭhisuddhī’’ti vuccati.

1225.

Parimuccitukāmo ca, dukkhato jātiādito;

Antadvayaṃ vivajjetvā, bhāvaye pana paṇḍito.

1226.

Diṭṭhivisuddhimimaṃ parisuddhaṃ,

Suṭṭhutaraṃ tu karoti naro yo;

Diṭṭhigatāni malāni asesaṃ,

Nāsamupenti hi tassa narassa.

Iti abhidhammāvatāre diṭṭhivisuddhiniddeso nāma

Aṭṭhārasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app