17. Sattarasamo paricchedo

Abhiññārammaṇaniddeso

1104.

Anāgataṃsañāṇañca , yathākammupagampi ca;

Pañca iddhividhādīni, sattābhiññā imā pana.

1105.

Etāsaṃ pana sattannaṃ, abhiññānamito paraṃ;

Pavakkhāmi samāsena, ārammaṇavinicchayaṃ.

1106.

Ārammaṇattikā vuttā, ye cattāro mahesinā;

Sattannamettha ñāṇānaṃ, sampavattiṃ suṇātha me.

1107.

Tattha iddhividhañāṇaṃ, parittādīsu sattasu;

Ārammaṇavibhāgesu, pavattati kathaṃ pana.

1108.

Kāyenādissamānena, gantukāmo yadābhave;

Cittasannissitaṃ katvā, kāyaṃ cittavasena taṃ.

1109.

Mahaggate ca cittasmiṃ, samāropeti so tadā;

Kāyārammaṇato ñāṇaṃ, parittārammaṇaṃ siyā.

1110.

Dissamānena kāyena, gantukāmo yadā bhave;

Kāyasannissitaṃ katvā, cittaṃ kāyavasena taṃ.

1111.

Pādakajjhānacittaṃ taṃ, kāye ropeti so tadā;

Jhānārammaṇato ñāṇaṃ, taṃ mahaggatagocaraṃ.

1112.

Anāgatamatītañca, karoti visayaṃ yadā;

Atītārammaṇaṃ hoti, tadānāgatagocaraṃ.

1113.

Kāyena dissamānena, gamane pana bhikkhuno;

Paccuppanno bhave tassa, gocaroti viniddise.

1114.

Kāyaṃ cittavasenāpi, cittaṃ kāyavasena vā;

Pariṇāmanakālasmiṃ, ajjhattārammaṇaṃ siyā.

1115.

Bahiddhārammaṇaṃ hoti, bahiddhārūpadassane;

Evamiddhividhaṃ ñāṇaṃ, sampavattati sattasu.

1116.

Paccuppanne paritte ca, bahiddhajjhattikesupi;

Catūsvetesu dhammesu, dibbasotaṃ pavattati.

1117.

Paccuppanno paritto ca, saddo ārammaṇaṃ yato;

Parittārammaṇaṃ paccu-ppannārammaṇataṃ gataṃ.

1118.

Attano kucchisaddassa, savanepi parassa ca;

Ajjhattārammaṇañceva, bahiddhārammaṇampi ca.

1119.

Cetopariyañāṇampi, parittādīsu aṭṭhasu;

Ārammaṇavibhāgesu, pavattati kathaṃ pana.

1120.

Parittārammaṇaṃ hoti, parittānaṃ pajānane;

Jānane majjhimānaṃ tu, taṃ mahaggatagocaraṃ.

1121.

Jānane pana maggassa, phalassāpi pajānane;

Tadā panassa ñāṇassa, appamāṇova gocaro.

1122.

Taṃ maggārammaṇaṃ hoti, maggacittassa jānane;

Pariyāyenevetassa, maggārammaṇatā matā.

1123.

Atīte sattadivasa-bbhantare ca yadā pana;

Anāgate tathā satta-divasabbhantarepi ca.

1124.

Paresaṃ pana cittassa, jānane samudīritaṃ;

Atītārammaṇañceva, tadānāgatagocaraṃ.

1125.

Kathañca pana taṃ paccuppannagocarataṃ gataṃ;

Paccuppannaṃ tidhā vuttaṃ, khaṇasantatiaddhato.

1126.

Tattha tikkhaṇasampattaṃ, paccuppannakhaṇādikaṃ;

Ekadvesantativārapariyāpannamidaṃ pana.

1127.

Santatipaccuppannanti, āhu santatikovidā;

Ekabbhavaparicchinnaṃ, paccuppannanti pacchimaṃ.

1128.

Khaṇādikattayaṃ paccu-ppannaṃ tamāhu kecidha;

Cetopariyañāṇassa, hoti ārammaṇaṃ iti.

1129.

Yathā ca pupphamuṭṭhimhi, ukkhitte gagane pana;

Avassaṃ ekamekassa, vaṇṭaṃ vaṇṭena vijjhati.

1130.

Evaṃ mahājanassāpi, citte āvajjite pana;

Ekassa cittamekena, avassaṃ pana vijjhati.

1131.

Yenāvajjati cittena, yena jānāti cetasā;

Tesaṃ dvinnaṃ sahaṭṭhānā-bhāvato taṃ na yujjati.

1132.

Javanāvajjanānaṃ tu, nānārammaṇapattito;

Aniṭṭhe pana hi ṭhāne, ayuttanti pakāsitaṃ.

1133.

Tasmā santatiaddhāna-paccuppannānameva tu;

Vasena paccuppannaṃ taṃ, hoti ārammaṇaṃ idaṃ.

1134.

Paccuppannampi addhākhyaṃ, idaṃ javanavārato;

Dīpetabbanti niddiṭṭhaṃ, tatrāyaṃ dīpanānayo.

1135.

Yadā parassa cittañhi, ñātumāvajjatiddhimā;

Āvajjanamano tassa, paccuppannakhaṇavhayaṃ.

1136.

Ārammaṇaṃ tadā katvā, tena saddhiṃ nirujjhati;

Javanāni hi jāyante, tassa cattāri pañca vā.

1137.

Etesaṃ pacchimaṃ cittaṃ, iddhicittamudīritaṃ;

Kāmāvacaracittāni, sesānīti viniddise.

1138.

Etesaṃ pana sabbesaṃ, niruddhaṃ tu tadeva ca;

Cittaṃ ārammaṇaṃ hoti, tasmā sabbāni tānipi.

1139.

Ekārammaṇataṃ yanti, na nānārammaṇāni hi;

Addhāvasā bhave paccu-ppannārammaṇato pana.

1140.

Ekārammaṇabhāvepi, iddhimānasameva ca;

Parassa cittaṃ jānāti, netarāni yathā pana.

1141.

Cakkhudvāre tu viññāṇaṃ, rūpaṃ passati netaraṃ;

Evameva ca taṃ iddhi-cittameva ca jānāti.

1142.

Paracittārammaṇattā, bahiddhārammaṇaṃ siyā;

Cetopariyañāṇampi, aṭṭhasveva pavattati.

1143.

Pubbenivāsañāṇampi, parittādīsu aṭṭhasu;

Ārammaṇavibhāgesu, pavattati kathaṃ pana.

1144.

Kāmāvacarakhandhānaṃ, samanussaraṇe pana;

Parittārammaṇaṃyeva, hotīti paridīpaye.

1145.

Rūpāvacarikāruppakhandhānussaraṇe pana;

Bhavatīti hi ñātabbaṃ, taṃ mahaggatagocaraṃ.

1146.

Atīte attanā maggaṃ, bhāvitaṃ tu phalampi vā;

Samanussarato eva-ppamāṇārammaṇaṃ siyā.

1147.

Samanussarato maggaṃ, maggārammaṇameva taṃ;

Atītārammaṇaṃyeva, hoti ekantato idaṃ.

1148.

Cetopariyañāṇampi , yathākammupagampi ca;

Atītārammaṇā honti, kiñcāpi atha kho pana.

1149.

Cetopariyañāṇassa, sattaddivasabbhantaraṃ;

Atītaṃ cittamevassa, ārammaṇamudīritaṃ.

1150.

Atīte cetanāmattaṃ, yathākammupagassapi;

Pubbenivāsañāṇassa, natthi kiñci agocaraṃ.

1151.

Ajjhattārammaṇaṃ atta-khandhānussaraṇe siyā;

Bahiddhārammaṇaṃ añña-khandhānussaraṇe bhave.

1152.

Saraṇe nāmagottassa, taṃ navattabbagocaraṃ;

Pubbenivāsañāṇampi, aṭṭhasveva pavattati.

1153.

Paccuppanne paritte ca, bahiddhajjhattikesupi;

Catūsvetesu dhammesu, dibbacakkhu pavattati.

1154.

Dibbasotasamaṃ dibba-cakkhuārammaṇakkame;

Rūpaṃ saddoti dvinnaṃ tu, ayameva visesatā.

1155.

Anāgataṃsañāṇampi, parittādīsu aṭṭhasu;

Ārammaṇavibhāgesu, pavattati kathaṃ pana.

1156.

Nibbattissati yaṃ kāmā-vacareti pajānato;

Parittārammaṇaṃ hoti, rūpārūpesvanāgate.

1157.

Nibbattissati yañcāpi, siyā mahaggatagocaraṃ;

Bhāvessati ayaṃ maggaṃ, phalaṃ sacchikarissati.

1158.

Evaṃ pajānane appa-māṇārammaṇataṃ bhave;

Maggaṃ bhāvessaticceva, jānane maggagocaraṃ.

1159.

Ekantena idaṃ ñāṇaṃ, hotānāgatagocaraṃ;

Cetopariyaṃ tu kiñcāpi, hotānāgatagocaraṃ.

1160.

Atha kho pana taṃ satta-divasabbhantaraṃ pana;

Cittameva ca jānāti, na hi taṃ aññagocaraṃ.

1161.

Anāgataṃsañāṇassa , anāgataṃsagocaraṃ;

‘‘Ahaṃ devo bhavissāmi’’-ccevamajjhattagocaraṃ.

1162.

‘‘Tisso phusso amutrāyaṃ,

Nibbattissatināgate’’;

Iccevaṃ jānane tassa,

Bahiddhārammaṇaṃ siyā.

1163.

Jānane nāmagottassa, yassa kassacināgate;

Pubbenivāsañāṇaṃva, taṃ navattabbagocaraṃ.

1164.

Yathākammupagañāṇaṃ, parittādīsu pañcasu;

Ārammaṇavibhāgesu, pavattati kathaṃ pana.

1165.

Jānane kāmakammassa, parittārammaṇaṃ siyā;

Tathā mahaggatakammassa, taṃ mahaggatagocaraṃ.

1166.

Atītameva jānāti, tasmā cātītagocaraṃ;

Ajjhattārammaṇaṃ hoti, attano kammajānane.

1167.

Bahiddhārammaṇaṃ hoti, parakammapajānane;

Evaṃ pavatti ñātabbā, yathākammupagassapi.

1168.

Sattannampi abhiññānaṃ, vutto ārammaṇakkamo;

Ettha vuttanayeneva, veditabbo vibhāvinā.

1169.

Vividhatthavaṇṇapadehi sampannaṃ,

Madhuratthamatinīharaṃ ganthaṃ;

Sotujanassa hadayapītikaraṃ,

Suṇeyya koci manujo sacetano.

Iti abhidhammāvatāre abhiññārammaṇaniddeso nāma

Sattarasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app