16. Soḷasamo paricchedo

Abhiññāniddeso

1043.

Ito paraṃ karissāmi, paññāsuddhikaraṃ paraṃ;

Pañcannampi abhiññānaṃ, mukhamattanidassanaṃ.

1044.

Rūpārūpasamāpattī,

Nibbattetvā panaṭṭhapi;

Lokikāpi abhiññāyo,

Bhāvetabbā vibhāvinā.

1045.

Catutthajjhānamattepi, suciṇṇavasinā satā;

Anuyogamabhiññāsu, kātuṃ vattati yogino.

1046.

Abhiññā nāma bhikkhūnaṃ, sābhiññānaṃ anuttaro;

Alaṅkāro hi tāṇanti, satthanti ca pavuccati.

1047.

Nibbattitāsvabhiññāsu, yogāvacarabhikkhunā;

Samādhibhāvanā hissa, tadā niṭṭhaṅgatā siyā.

1048.

Dibbāni cakkhusotāni, iddhicittavijānanaṃ;

Pubbenivāsañāṇanti, pañcābhiññā imā siyuṃ.

1049.

Kasiṇānulomatādīhi, catuddasanayehi ca;

Dametabbamabhiññāyo, pattukāmena mānasaṃ.

1050.

Dante samāhite suddhe, pariyodāte anaṅgaṇe;

Nupaklese mudubhūte, kammanīye ṭhitācale.

1051.

Iti aṭṭhaṅgasampanne, citte iddhividhāya ca;

Abhinīharati ce cittaṃ, sijjhatiddhivikubbanaṃ.

1052.

Abhiññāpādakajjhānaṃ, samāpajja tato pana;

Vuṭṭhāya hi sataṃ vāpi, sahassaṃ vā yadicchati.

1053.

‘‘Sataṃ homi sataṃ homī’’-ccevaṃ katvāna mānasaṃ;

Abhiññāpādakajjhānaṃ, samāpajja tato pana.

1054.

Vuṭṭhāya punadhiṭṭhāti,

Sahādhiṭṭhānacetasā;

Sataṃ hoti hi so yogī,

Sahassādīsvayaṃ nayo.

1055.

Pādakajjhānacittaṃ tu, nimittārammaṇaṃ siyā;

Parikammamanānettha, satārammaṇikāni tu.

1056.

Tadādhiṭṭhānacittampi , satārammaṇameva taṃ;

Pubbe vuttappanācittaṃ, viya gotrabhunantaraṃ.

1057.

Tamekaṃ jāyate tattha, catutthajjhānikaṃ mano;

Parikammavisesova, sesaṃ pubbasamaṃ idha.

Iddhividhañāṇaṃ.

1058.

Dibbasotamidaṃ tattha, bhāvetabbaṃ kathaṃ siyā;

Abhiññāpādakajjhānaṃ, samāpajja tato puna.

1059.

Vuṭṭhāya parikammena, kāmāvacaracetasā;

Saddo āvajjitabbova, mahanto sukhumopi ca.

1060.

Tassevaṃ pana saddassa, nimittaṃ manasi kubbato;

Dibbasotamidānissa, uppajjissati taṃ iti.

1061.

Saddesvaññataraṃ saddaṃ, katvā ārammaṇaṃ tato;

Uppajjitvā niruddhe tu, manodvārāvajjane puna.

1062.

Javanāni hi jāyante, tassa cattāri pañca vā;

Purimānettha cittesu, tīṇi cattāri vā pana.

1063.

Parikammopacārānu-lomagotrabhunāmakā;

Catutthaṃ pañcamaṃ vāpi, appanācittamīritaṃ.

1064.

Sahajātaṃ tu yaṃ ñāṇaṃ, appanāmānasena hi;

Taṃ ñāṇaṃ dibbasotanti, vadanti sutakovidā.

1065.

Thāmajātaṃ karontena, taṃ ñāṇaṃ tena yoginā;

‘‘Etthantaragataṃ saddaṃ, suṇāmī’’ti ca cetasā.

1066.

Aṅgulaṃ dvaṅgulaṃ bhiyyo,

Vidatthi ratanaṃ tathā;

Gāmo deso tato yāva,

Cakkavāḷā tato paraṃ.

1067.

Iccevaṃ tu paricchijja, vaḍḍhetabbaṃ yathākkamaṃ;

Eso adhigatābhiñño, pādakārammaṇena tu.

1068.

Phuṭṭhokāsagate sadde, sabbe pana suṇāti so;

Suṇanto pāṭiyekkampi, sallakkhetuṃ pahoti so.

Dibbasotañāṇaṃ.

1069.

Kathaṃ panuppādetabbaṃ, cetopariyamānasaṃ;

Dibbacakkhuvaseneva, idaṃ ñāṇaṃ panijjhati.

1070.

Ālokaṃ pana vaḍḍhetvā, tasmā dibbena cakkhunā;

Hadayaṃ pana nissāya, vattamānaṃ tu lohitaṃ.

1071.

Disvā parassa viññeyyaṃ,

Hoti cittaṃ tu bhikkhunā;

Somanassayute citte,

Lohitaṃ lohitaṃ siyā.

1072.

Domanassayute citte, vattamāne tu kāḷakaṃ;

Upekkhāsahite citte, tilatelūpamaṃ siyā.

1073.

Tasmā parassa sattassa, disvā hadayalohitaṃ;

Cetopariyañāṇaṃ taṃ, kātabbaṃ thāmataṃ gataṃ.

1074.

Evaṃ thāmagate tasmiṃ, yathānukkamato pana;

Cittameva vijānāti, vinā lohitadassanaṃ.

1075.

Kāmāvacaracittañca, rūpārūpesu mānasaṃ;

Sabbameva vijānāti, sarāgādippabhedakaṃ.

Cetopariyañāṇaṃ.

1076.

Pubbenivāsañāṇena, kattabbā tadanussati;

Taṃ sampādetukāmena, ādikammikabhikkhunā;

Jhānāni pana cattāri, samāpajjānupubbato.

1077.

Abhiññāpādakajjhānā, vuṭṭhāya hi tato puna;

Bhikkhunā vajjitabbāva, nisajjā sabbapacchimā.

1078.

Tato pabhuti sabbampi, paṭilomakkamā pana;

Sabbamāvajjitabbaṃ taṃ, divase rattiyaṃ kataṃ.

1079.

Paṭilomakkameneva, dutiye tatiyepi ca;

Divase pakkhamāsesu, tathā saṃvaccharesupi.

1080.

Yāva asmiṃ bhave sandhi, tāva tena ca bhikkhunā;

Katamāvajjitabbaṃ taṃ, purimasmiṃ bhavepi ca.

1081.

Cutikkhaṇepi nibbattaṃ, nāmarūpañca sādhukaṃ;

Evamāvajjite tasmiṃ, nāmarūpe yadā pana.

1082.

Tadevārammaṇaṃ katvā, nāmarūpaṃ cutikkhaṇe;

Manodvāre manakkāro, uppajjati tadā pana.

1083.

Āvajjane niruddhasmiṃ, tadevārammaṇaṃ pana;

Katvā javanacittāni, honti cattāri pañca vā;

Pubbe vuttanayeneva, sesaṃ ñeyyaṃ vibhāvinā.

1084.

Parikammādināmāni, purimāni bhavanti tu;

Pacchimaṃ appanācittaṃ, rūpāvacarikaṃ bhave.

1085.

Tena cittena yaṃ ñāṇaṃ, saṃyuttaṃ tena yā pana;

Saṃyuttā sati sā pubbe-nivāsānussatīritā.

Pubbenivāsānussatiñāṇaṃ.

1086.

Rūpaṃ passitukāmena, bhikkhunā dibbacakkhunā;

Kasiṇārammaṇaṃ jhānaṃ, abhiññāpādakaṃ pana.

1087.

Abhinīhārakkhamaṃ katvā, tejokasiṇameva vā;

Odātakasiṇaṃ vāpi, ālokakasiṇampi vā.

1088.

Imesu katapuññehi, kasiṇesu ca tīsupi;

Ālokakasiṇaṃ ettha, seṭṭhanti paridīpitaṃ.

1089.

Tasmā tamitaraṃ vāpi, uppādetvā yathākkamaṃ;

Upacārabhūmiyaṃyeva, ṭhatvā taṃ pana paṇḍito.

1090.

Vaḍḍhetvāna ṭhapetabbaṃ, na uppādeyya appanaṃ;

Uppādeti sace hoti, pādakajjhānanissitaṃ.

1091.

Jhānassa vaḍḍhitassanto-gataṃ rūpaṃ tu yoginā;

Passitabbaṃ bhave rūpaṃ, passato pana tassa taṃ.

1092.

Parikammassa vāro hi, atikkamati tāvade;

Ālokopi tato tassa, khippamantaradhāyati.

1093.

Tasmiṃ antarahite rūpa-gatampi ca na dissati;

Tenātha pādakajjhānaṃ, pavisitvā tato puna.

1094.

Vuṭṭhāya pana āloko, pharitabbova bhikkhunā;

Evaṃ anukkameneva, āloko thāmavā siyā.

1095.

‘‘Āloko ettha hotū’’ti,

Yattakaṃ ṭhānameva so;

Paricchindati tattheva,

Āloko pana tiṭṭhati.

1096.

Divasampi nisīditvā, passato hoti dassanaṃ;

Tiṇukkāya gato maggaṃ, purisettha nidassanaṃ.

1097.

Uppādanakkamopissa, tatrāyaṃ dibbacakkhuno;

Vuttappakārarūpaṃ taṃ, katvā ārammaṇaṃ pana.

1098.

Manodvāre manakkāre, jāte yāni tadeva ca;

Rūpaṃ ārammaṇaṃ katvā, jāyanti javanāni hi.

1099.

Kāmāvacaracittāni , tāni cattāri pañca vā;

Heṭṭhā vuttanayeneva, sesaṃ ñeyyaṃ vibhāvinā.

1100.

Atthasādhakacittaṃ taṃ, catutthajjhānikaṃ mataṃ;

Taṃcittasaṃyutaṃ ñāṇaṃ, dibbacakkhunti vuccati.

1101.

Anāgataṃsañāṇassa , yathākammupagassa ca;

Parikammaṃ visuṃ natthi, ijjhanti dibbacakkhunā.

1102.

Cutūpapātañāṇampi, dibbacakkhunti vā pana;

Atthato ekamevedaṃ, byañjane pana nānatā.

Dibbacakkhuñāṇaṃ.

1103.

Yodha suṇāti karoti ca citte,

Ganthamimaṃ paramaṃ pana bhikkhu;

So abhidhammamahaṇṇavapāraṃ,

Yāti anena tarena taritvā.

Iti abhidhammāvatāre abhiññāniddeso nāma

Soḷasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app