15. Pannarasamo paricchedo

Arūpāvacarasamādhibhāvanāniddeso

980.

Rūpārūpamatītena , rūpārūpādivedinā;

Yāni cārūpapuññāni, sarūpenīritāni tu.

981.

Tesaṃ dāni pavakkhāmi, bhāvanānayamuttamaṃ;

Yogāvacarabhikkhūnaṃ, hitatthāya samāsato.

982.

‘‘Rūpe kho vijjamānasmiṃ, daṇḍādānādayo siyuṃ;

Anekāpi panābādhā, cakkhurogādayo’’iti.

983.

Rūpe ādīnavaṃ disvā, rūpe nibbindamānaso;

Tassātikkamanatthāya, arūpaṃ paṭipajjati.

984.

Tamhā kasiṇarūpāpi, so nibbijja visārado;

Apakkamitukāmo ca, sūkarābhihatova sā.

985.

Catutthe pana jhānasmiṃ, hutvā ciṇṇavasī vasī;

Catutthajjhānato dhīmā, vuṭṭhāya vidhinā puna.

986.

Karoti panidaṃ cittaṃ, rūpamārammaṇaṃ yato;

Āsannasomanassañca, thūlasantavimokkhato.

987.

Iti ādīnavaṃ disvā, catutthe tattha sabbaso;

Nikantiṃ pariyādāya, paṭhamāruppañca santato.

988.

Cakkavāḷapariyantaṃ, yattakaṃ vā panicchati;

Tattakaṃ pattharitvāna, phuṭṭhokāsañca tena taṃ.

989.

Ākāso iti vānanto,

Ākāso iti vā puna;

Manasā hi karontova,

Ugghāṭeti pavuccati.

990.

Ugghāṭento hi kasiṇaṃ, na saṃvelleti taṃ pana;

Na cuddharati so yogī, pūvaṃ viya kapālato.

991.

Kevalaṃ pana taṃ neva, āvajjati na pekkhati;

Nāvajjanto napekkhanto, ugghāṭeti hi nāmaso.

992.

Kasiṇugghāṭimākāsaṃ , nimittaṃ pana taṃva so;

Ākāso iti cittena, āvajjati punappunaṃ.

993.

Āvajjato hi tassevaṃ,

Karoto takkāhatampi ca;

Pañca nīvaraṇā tassa,

Vikkhambhanti hi sabbaso.

994.

Āsevati ca bhāveti, taṃ nimittaṃ punappunaṃ;

Karoto pana tasseva, santacittassa yogino.

995.

Tatrākāse panāppeti, paṭhamāruppamānasaṃ;

Idhāpi purime bhāge, tīṇi cattāri vā pana.

996.

Javanāni upekkhāya, sampayuttāni honti hi;

Catutthaṃ pañcamaṃ vāpi, hoti āruppamānasaṃ.

997.

Puna bhāvetukāmena, dutiyāruppamānasaṃ;

Suciṇṇavasinā hutvā, paṭhamāruppamānase.

998.

Āsannarūpāvacara-jjhānapaccatthikanti ca;

Dutiyāruppacittaṃva, na ca santamidanti ca.

999.

Evamādīnavaṃ disvā, paṭhamāruppamānase;

Nikantiṃ pariyādāya, dutiyaṃ santato pana.

1000.

Tamākāsaṃ pharitvāna, pavattamānasaṃ pana;

Tañca viññāṇamiccevaṃ, kattabbaṃ manasā bahuṃ.

1001.

Āvajjanañca kattabbaṃ, tathā takkāhatampi ca;

‘‘Ananta’’nti ‘‘ananta’’nti, kātabbaṃ manasā nidha.

1002.

Tasmiṃ pana nimittasmiṃ, vicārentassa mānasaṃ;

Upacārena taṃ cittaṃ, samādhiyati yogino.

1003.

Āsevati ca bhāveti, taṃ nimittaṃ punappunaṃ;

Tassa cevaṃ karontassa, satisampannacetaso.

1004.

Ākāsaṃ phusaviññāṇe, dutiyāruppamānasaṃ;

Appeti appanā yasmiṃ, nayo vuttanayova so.

1005.

Ākāsoyamanantoti, evamākāsameva taṃ;

Pharitvā pavattaviññāṇaṃ, ‘‘viññāṇañca’’nti vuccati.

1006.

Manakkāravasenāpi, anantaṃ paridīpitaṃ;

‘‘Viññāṇānanta’’micceva, vattabbaṃ panidaṃ siyā.

1007.

Atha bhāvetukāmena, tatiyāruppamānasaṃ;

Suciṇṇavasinā hutvā, dutiyāruppamānase.

1008.

Āsannapaṭhamāruppa-cittapaccatthikanti ca;

Tatiyāruppacittaṃva, na ca santamidanti ca.

1009.

Evamādīnavaṃ disvā, dutiyāruppamānase;

Nikantiṃ pariyādāya, tatiyaṃ santato pana.

1010.

Evaṃ manasi katvāna, kātabbo manasā puna;

Paṭhamāruppaviññāṇā-bhāvo tasseva suññato.

1011.

Taṃ panākāsaviññāṇaṃ, akatvā manasā puna;

‘‘Natthi natthī’’ti vātena, ‘‘suññaṃ suñña’’nti vā tato.

1012.

Āvajjitabbamevañhi, kattabbaṃ manasāpi ca;

Takkāhatañca kātabbaṃ, punappunaṃva dhīmatā.

1013.

Tasmiṃ nimitte tassevaṃ, vicārentassa mānasaṃ;

Sati tiṭṭhati bhiyyopi, samādhiyati mānasaṃ.

1014.

Āsevati ca bhāveti, taṃ nimittaṃ punappunaṃ;

Tassa cevaṃ karontassa, satisampannacetaso.

1015.

Kasiṇugghāṭimākāsaṃ, pharitvāna samantato;

Viññāṇassa pavattassa, natthibhāve abhāvake.

1016.

Tatiyāruppaviññāṇaṃ,

Taṃ panāppeti yogino;

Appanāya nayopettha,

Hoti vuttanayova so.

1017.

Ākāsagataviññāṇaṃ, dutiyāruppacakkhunā;

Passanto viharitvāna, ‘‘natthi natthī’’tiādinā.

1018.

Parikammamanakkāre , tasmiṃ antarahite pana;

Tassāpagamamattaṃva, passanto vasatī ca so.

1019.

Sannipātaṃ yathā koci, disvā saṅghassa katthaci;

Gate saṅghe tu taṃ ṭhānaṃ, suññamevānupassati.

1020.

Puna bhāvetukāmena, catutthāruppamānasaṃ;

Suciṇṇavasinā hutvā, tatiyāruppamānase.

1021.

Āsannadutiyāruppa-cittapaccatthikanti ca;

Catutthāruppacittaṃva, na ca santamidanti ca.

1022.

Evamādīnavaṃ disvā, tatiyāruppamānase;

Nikantiṃ pariyādāya, catutthaṃ santato pana.

1023.

Evaṃ manasi katvāna, puna tattheva dhīmatā;

Abhāvārammaṇaṃ katvā, sampavattamidaṃ mano.

1024.

‘‘Santaṃ santamidaṃ citta’’-miccevaṃ taṃ punappunaṃ;

Hoti āvajjitabbañca, kātabbaṃ manasāpi ca.

1025.

Tasmiṃ nimitte tassevaṃ, vicārentassa mānasaṃ;

Sati tiṭṭhati bhiyyopi, samādhiyati mānasaṃ.

1026.

Āsevati ca bhāveti, taṃ nimittaṃ punappunaṃ;

Tassa cevaṃ karontassa, satisampannacetaso.

1027.

Tatiyāruppasaṅkhāta-khandhesu ca catūsupi;

Catutthāruppaviññāṇaṃ, taṃ panāppeti yogino.

1028.

Appanāya nayopettha, heṭṭhā vuttanayūpamo;

Apicettha visesoyaṃ, veditabbo vibhāvinā.

1029.

‘‘Aho santā vatāya’’nti, samāpatti padissati;

Yā panābhāvamattampi, katvā ṭhassati gocaraṃ.

1030.

Santārammaṇatāyeva, ‘‘santāya’’nti vipassati;

Santato ce manakkāro, kathañca samatikkamo.

1031.

Anāpajjitukāmattā , hoteva samatikkamo;

‘‘Samāpajjāmahameta’’-miccābhogo na vijjati.

1032.

Santato taṃ karonto hi, manasā sukhumaṃ paraṃ;

Asaññaṃ pana dubbalyaṃ, pāpuṇāti mahaggataṃ.

1033.

Nevasaññī ca nāsaññī,

Yāya saññāya hoti so;

Na kevalaṃ tu saññāva,

Edisī atha kho pana.

1034.

Evameva bhavantettha, sukhumā vedanādayo;

Pattamakkhanatelena, maggasmiṃ udakena ca.

1035.

Sāvetabbo ayaṃ attho, catutthāruppabodhane;

Paṭusaññāya kiccassa, nevakkaraṇato ayaṃ.

1036.

‘‘Nevasaññā’’ti niddiṭṭhā, catutthāruppasambhavā;

Paṭusaññāya kiccaṃ sā, kātuṃ sakkoti neva ca.

1037.

Yathā dahanakiccaṃ tu, tejodhātu sukhodake;

Sā saṅkhārāvasesattā, sukhumattena vijjati;

Tasmā pana ca sā saññā, ‘‘nāsaññā’’ti pavuccati.

1038.

Etā hi rūpamākāsaṃ,

Viññāṇaṃ tadabhāvakaṃ;

Atikkamitvā kamato,

Catasso honti āha ca.

1039.

‘‘Ārammaṇātikkamato, catassopi bhavantimā;

Aṅgātikkamametāsaṃ, na icchanti vibhāvino.

1040.

Supaṇītatarā honti,

Pacchimā pacchimā idha;

Upamā tattha viññeyyā,

Pāsādatalasāṭikā’’ti.

1041.

Saṅkhepena mayāruppa-samāpattinayo ayaṃ;

Dassito dassito suddha-dassinā piyadassinā.

1042.

Rūpārūpajjhānasamāpattividhānaṃ ,

Jānātimaṃ sārataraṃ yo pana bhikkhu;

Rūpārūpajjhānasamāpattīsu dakkho,

Rūpārūpaṃ yāti bhavaṃ so abhibhuyya.

Iti abhidhammāvatāre arūpāvacarasamādhibhāvanāniddeso nāma

Pannarasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app