14. Cuddasamo paricchedo

Rūpāvacarasamādhibhāvanāniddeso

789.

Bhāvanānayamahaṃ hitānayaṃ,

Mānayañca sugataṃ sukhānayaṃ;

Byākaromi paramaṃ ito paraṃ,

Taṃ suṇātha madhuratthavaṇṇanaṃ.

790.

Uttaraṃ tu manussānaṃ, dhammato ñāṇadassanaṃ;

Pattukāmena kātabbaṃ, ādito sīlasodhanaṃ.

791.

Saṅkassarasamācāre, dussīle sīlavajjite;

Natthi jhānaṃ kuto maggo, tasmā sīlaṃ visodhaye.

792.

Sīlaṃ cārittavārittavasena duvidhaṃ mataṃ;

Taṃ panācchiddamakkhaṇḍamakammāsamaninditaṃ.

793.

Kattabbaṃ atthakāmena, vivekasukhamicchatā;

Sīlañca nāma bhikkhūnaṃ, alaṅkāro anuttaro.

794.

Ratanaṃ saraṇaṃ khemaṃ, tāṇaṃ leṇaṃ parāyaṇaṃ;

Cintāmaṇi paṇīto ca, sīlaṃ yānamanuttaraṃ.

795.

Sītalaṃ salilaṃ sīlaṃ, kilesamaladhovanaṃ;

Guṇānaṃ mūlabhūtañca, dosānaṃ balaghāti ca.

796.

Tidivārohaṇañcetaṃ, sopānaṃ paramuttamaṃ;

Maggo khemo ca nibbānanagarassa pavesane.

797.

Tasmā suparisuddhaṃ taṃ, sīlaṃ duvidhalakkhaṇaṃ;

Kattabbaṃ atthakāmena, piyasīlena bhikkhunā.

798.

Kātabbo pana sīlasmiṃ, parisuddhe ṭhitenidha;

Palibodhassupacchedo, palibodhā dasāhu ca.

799.

‘‘Āvāso ca kulaṃ lābho,

Gaṇo kammañca pañcamaṃ;

Addhānaṃ ñāti ābādho,

Gantho iddhīti te dasā’’ti.

800.

Palibodhassupacchedaṃ, katvā dasavidhassapi;

Upasaṅkamitabbo so, kammaṭṭhānassa dāyako.

801.

Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako.

802.

Evamādiguṇopetamupagantvā hitesinaṃ;

Kalyāṇamittaṃ kālena, kammaṭṭhānassa dāyakaṃ.

803.

Kammaṭṭhānaṃ gahetabbaṃ, vattaṃ katvā panassa tu;

Tenāpi caritaṃ ñatvā, dātabbaṃ tassa bhikkhuno.

804.

Caritaṃ panidaṃ rāgadosamohavasena ca;

Saddhābuddhivitakkānaṃ, vasena chabbidhaṃ mataṃ.

805.

Vomissakanayā tesaṃ, catusaṭṭhi bhavanti te;

Tehi attho na catthīti, na mayā idha dassitā.

806.

Asubhā ca dasevettha, tathā kāyagatāsati;

Ekādasa ime rāga-caritassānukūlatā.

807.

Catasso appamaññāyo, savaṇṇakasiṇā ime;

Aṭṭheva ca sadā dosa-caritassānukūlatā.

808.

Taṃ mohacaritassettha, vitakkacaritassa ca;

Anukūlanti niddiṭṭhaṃ, ānāpānaṃ panekakaṃ.

809.

Purimānussatichakkaṃ, saddhācaritadehino;

Maraṇūpasamāyuttā, satimāhāranissitā.

810.

Saññā dhātuvavatthānaṃ, buddhippakatijantuno;

Ime pana ca cattāro, anukūlāti dīpitā.

811.

Cattāropi ca āruppā, sesāni kasiṇāni ca;

Anukūlā ime sabba-caritānanti vaṇṇitā.

812.

Idaṃ sabbaṃ panekanta-vipaccanīkabhāvato;

Atisappāyato vutta-miti ñeyyaṃ vibhāvinā.

813.

Kammaṭṭhānāni sabbāni, cattālīsāti niddise;

Kasiṇāni dasa ceva, asubhānussatī dasa.

814.

Catasso appamaññāyo, cattāro ca arūpino;

Catudhātuvavatthānaṃ, saññā cāhāratā iti.

815.

Kammaṭṭhānesu etesu, upacāravahā kati;

Ānāpānasatiṃ kāya-gataṃ hitvā panaṭṭhapi.

816.

Sesānussatiyo saññā, vavatthānanti terasa;

Upacāravahā vuttā, sesā te appanāvahā.

817.

Appanāyāvahesvettha, kasiṇāni dasāpi ca;

Ānāpānasatī ceva, catukkajjhānikā ime.

818.

Asubhāni dasa cettha, tathā kāyagatāsati;

Ekādasa ime dhammā, paṭhamajjhānikā siyuṃ.

819.

Ādibrahmavihārāti , tikajjhānavahā tayo;

Catutthāpi ca āruppā, catutthajjhānikā matā.

820.

Vasenārammaṇaṅgānaṃ, duvidho samatikkamo;

Gocarātikkamārūpe, rūpe jhānaṅgatikkamo.

821.

Daseva kasiṇānettha, vaḍḍhetabbāni honti hi;

Na ca vaḍḍhaniyā sesā, bhavanti asubhādayo.

822.

Daseva kasiṇānettha, asubhāni dasāpi ca;

Ānāpānasatī ceva, tathā kāyagatāsati.

823.

Paṭibhāganimittāni , honti ārammaṇāni hi;

Sesāneva paṭibhāga-nimittārammaṇā siyuṃ.

824.

Asubhāni dasāhāra-saññā kāyagatāsati;

Devesu nappavattanti, dvādasetāni sabbadā.

825.

Tāni dvādasa cetāni, ānāpānasatīpi ca;

Teraseva panetāni, brahmaloke na vijjare.

826.

Ṭhapetvā caturārūpe, natthi kiñci arūpisu;

Manussaloke sabbāni, pavattanti na saṃsayo.

827.

Catutthaṃ kasiṇaṃ hitvā, kasiṇā asubhāni ca;

Diṭṭheneva gahetabbā, ime ekūnavīsati.

828.

Satiyampi ca kāyamhi, diṭṭhena tacapañcakaṃ;

Sesamettha suteneva, gahetabbanti dīpitaṃ.

829.

Ānāpānasatī ettha, phuṭṭhena paridīpitā;

Vāyokasiṇamevettha, diṭṭhaphuṭṭhena gayhati.

830.

Suteneva gahetabbā, sesā aṭṭhārasāpi ca;

Upekkhā appamaññā ca, arūpā ceva pañcime.

831.

Āditova gahetabbā, na hontīti pakāsitā;

Pañcatiṃsāvasesāni, gahetabbāni ādito.

832.

Kammaṭṭhānesu hetesu, ākāsakasiṇaṃ vinā;

Kasiṇā nava honte ca, arūpānaṃ tu paccayā.

833.

Dasāpi kasiṇā honti, abhiññānaṃ tu paccayā;

Tayo brahmavihārāpi, catukkassa bhavanti tu.

834.

Heṭṭhimaṃ heṭṭhimāruppaṃ, uparūparimassa hi;

Tathā catutthamāruppaṃ, nirodhassāti dīpitaṃ.

835.

Sabbāni ca panetāni, cattālīsavidhāni tu;

Vipassanābhavasampatti-sukhānaṃ paccayā siyuṃ.

836.

Kammaṭṭhānaṃ gahetvāna, ācariyassa santike;

Vasantassa kathetabbaṃ, āgatassāgatakkhaṇe.

837.

Uggahetvā panaññatra, gantukāmassa bhikkhuno;

Nātisaṅkhepavitthāraṃ, kathetabbaṃ tu tenapi.

838.

Kammaṭṭhānaṃ gahetvāna, sammaṭṭhānaṃ manobhuno;

Aṭṭhārasahi dosehi, niccaṃ pana vivajjite.

839.

Anurūpe vihārasmiṃ, vihātabbaṃ tu gāmato;

Nātidūre naccāsanne, sive pañcaṅgasaṃyute.

840.

Khuddako palibodhopi, chinditabbo panatthi ce;

Dīghā kesā nakhā lomā, chinditabbā vibhāvinā.

841.

Cīvaraṃ rajitabbaṃ taṃ, kiliṭṭhaṃ tu sace siyā;

Sace patte malaṃ hoti, pacitabbova suṭṭhu so.

842.

Acchinnapalibodhena , pacchā tena ca bhikkhunā;

Pavivitte panokāse, vasantena yathāsukhaṃ.

843.

Vajjetvā mattikaṃ nīlaṃ, pītaṃ setañca lohitaṃ;

Saṇhāyāruṇavaṇṇāya, mattikāya manoramaṃ.

844.

Kattabbaṃ kasiṇajjhānaṃ, pattukāmena dhīmatā;

Senāsane vivittasmiṃ, bahiddhā vāpi tādise.

845.

Paṭicchanne panaṭṭhāne, pabbhāre vā guhantare;

Saṃhārimaṃ vā kātabbaṃ, taṃ tatraṭṭhakameva vā.

846.

Saṃhārimaṃ karontena, daṇḍakesu catūsvapi;

Cammaṃ vā kaṭasāraṃ vā, dussapattampi vā tathā.

847.

Bandhitvā tathā kātabbaṃ, mattikāya pamāṇato;

Bhūmiyaṃ pattharitvā ca, oloketabbameva taṃ.

848.

Tatraṭṭhaṃ bhūmiyaṃ vaṭṭaṃ, ākoṭitvāna khāṇuke;

Vallīhi taṃ vinandhitvā, kātabbaṃ kaṇṇikaṃ samaṃ.

849.

Vitthārato pamāṇena, vidatthicaturaṅgulaṃ;

Vaṭṭaṃ vattati taṃ kātuṃ, vivaṭṭaṃ pana micchatā.

850.

Bherītalasamaṃ sādhu, katvā kasiṇamaṇḍalaṃ;

Sammajjitvāna taṃ ṭhānaṃ, nhatvā āgamma paṇḍito.

851.

Hatthapāsapamāṇasmiṃ, tamhā kasiṇamaṇḍalā;

Padese tu supaññatte, āsanasmiṃ suatthate.

852.

Ucce tattha nisīditvā, vidatthicaturaṅgule;

Ujukāyaṃ paṇidhāya, katvā parimukhaṃ satiṃ.

853.

Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;

Paramaṃ pītipāmojjaṃ, janetvā ratanattaye.

854.

‘‘Bhāgī assamahaṃ addhā, imāya paṭipattiyā;

Pavivekasukhassā’’ti, katvā ussāhamuttamaṃ.

855.

Ākārena sameneva, ummīlitvāna locanaṃ;

Nimittaṃ gaṇhatā sādhu, bhāvetabbaṃ punappunaṃ.

856.

Na vaṇṇo pekkhitabbo so, daṭṭhabbaṃ na ca lakkhaṇaṃ;

Vaṇṇaṃ pana amuñcitvā, ussadassa vasena hi.

857.

Cittaṃ paṇṇattidhammasmiṃ, ṭhapetvekaggamānaso;

‘‘Pathavī pathavi’’ccevaṃ, vatvā bhāveyya paṇḍito.

858.

Pathavī medanī bhūmi, vasudhā ca vasundharā;

Evaṃ pathavināmesu, ekaṃ vattumpi vaṭṭati.

859.

Ummīlitvā nimīlitvā, āvajjeyya punappunaṃ;

Yāvuggahanimittaṃ tu, nuppajjati ca tāva so.

860.

Evaṃ bhāvayato tassa, puna ekaggacetaso;

Yadā pana nimīletvā, āvajjantassa yogino.

861.

Yathā ummīlitekāle, tathāpāthaṃ tu yāti ce;

Taduggahanimittaṃ ta-muppannanti pavuccati.

862.

Nimitte pana sañjāte, tato pabhuti yoginā;

Nisīditabbaṃ no cevaṃ, tasmiṃ ṭhāne vijānatā.

863.

Attano vasanaṭṭhānaṃ, pavisitvāna dhīmatā;

Tena tattha nisinnena, bhāvetabbaṃ yathāsukhaṃ.

864.

Papañcaparihāratthaṃ, pādānaṃ pana dhovane;

Tassekatalikā dve ca, icchitabbā upāhanā.

865.

Samādhitaruṇo tassa, asappāyena kenaci;

Sace nassati taṃ ṭhānaṃ, gantvāvādāya taṃ pana.

866.

Pīṭhe sukhanisinnena, bhāvetabbaṃ punappunaṃ;

Samannāharitabbañca, kare takkāhatampi ca.

867.

Nimittaṃ pana taṃ hitvā, cittaṃ dhāvati ce bahi;

Nivāretvā nimittasmiṃ, ṭhapetabbaṃ tu mānasaṃ.

868.

Yattha yattha nisīditvā, tamicchati tapodhano;

Tattha tattha divārattiṃ, tassupaṭṭhāti cetaso.

869.

Evaṃ tassa karontassa, anupubbena yogino;

Vikkhambhanti ca sabbāni, pañca nīvaraṇānipi.

870.

Samādhiyati cittampi, upacārasamādhinā;

Paṭibhāganimittampi, uppajjati ca yogino.

871.

Ko panāyaṃ viseso hi, imassa purimassa vā;

Thavikā nīhatādāsa-maṇḍalaṃ viya majjitaṃ.

872.

Meghato viya nikkhantaṃ, sampuṇṇacandamaṇḍalaṃ;

Paṭibhāganimittaṃ taṃ, balākā viya toyade.

873.

Taduggahanimittaṃ taṃ, padāletvāva niggataṃ;

Tatodhikataraṃ suddhaṃ, hutvāpaṭṭhāti tassa taṃ.

874.

Tanusaṇṭhānavantañca, vaṇṇavantaṃ na ceva taṃ;

Upaṭṭhākāramattaṃ taṃ, paññajaṃ bhāvanāmayaṃ.

875.

Paṭibhāge samuppanne, nimitte bhāvanāmaye;

Honti vikkhambhitāneva, pañca nīvaraṇānipi.

876.

Kilesā sannisinnāva, yuttayogassa bhikkhuno;

Cittaṃ samāhitaṃyeva, upacārasamādhinā.

877.

Ākārehi pana dvīhi, samādhiyati mānasaṃ;

Upacārakkhaṇe tassa, paṭilābhe samādhino.

878.

Nīvāraṇappahānena , upacārakkhaṇe tathā;

Aṅgānaṃ pātubhāvena, paṭilābhakkhaṇe pana.

879.

Dvinnaṃ pana samādhīnaṃ, kiṃ nānākaraṇaṃ pana;

Aṅgāni thāmajātāni, upacārakkhaṇena ca.

880.

Appanāya panaṅgāni, thāmajātāni jāyare;

Tasmā taṃ appanācittaṃ, divasampi pavattati.

881.

Pallaṅkena ca teneva, vaḍḍhetvā taṃ nimittakaṃ;

Appanaṃ adhigantuṃ so, sakkoti yadi sundaraṃ.

882.

No ce sakkoti so tena,

Taṃ nimittaṃ tu yoginā;

Cakkavattiya gabbhova,

Ratanaṃ viya dullabhaṃ.

883.

Satataṃ appamattena, rakkhitabbaṃ satīmatā;

Nimittaṃ rakkhato laddhaṃ, parihāni na vijjati.

884.

Ārakkhaṇe asantamhi, laddhaṃ laddhaṃ vinassati;

Rakkhitabbaṃ hi tasmā taṃ, tatrāyaṃ rakkhaṇāvidhi.

885.

Āvāso gocaro bhassaṃ, puggalo bhojanaṃ utu;

Iriyāpathoti sattete, asappāye vivajjaye.

886.

Sappāye satta seveyya, evañhi paṭipajjato;

Na cireneva kālena, hoti bhikkhussa appanā.

887.

Yassappanā na hoteva, evampi paṭipajjato;

Appanāya ca kosallaṃ, sammā sampādaye budho.

888.

Appanāya hi kosalla-midaṃ dasavidhaṃ idha;

Ganthavitthārabhītena, mayā vissajjitanti ca.

889.

Evañhi sampādayato, appanākosallaṃ pana;

Paṭiladdhe nimittasmiṃ, appanā sampavattati.

890.

Evampi paṭipannassa, sace sā nappavattati;

Tathāpi na jahe yogaṃ, vāyametheva paṇḍito.

891.

Cittappavattiākāraṃ , tasmā sallakkhayaṃ budho;

Samataṃ vīriyasseva, yojayetha punappunaṃ.

892.

Īsakampi layaṃ yantaṃ, paggaṇhetheva mānasaṃ;

Accāraddhaṃ nisedhetvā, samameva pavattaye.

893.

Līnatuddhatabhāvehi, mocayitvāna mānasaṃ;

Paṭibhāganimittābhi-mukhaṃ taṃ paṭipādaye.

894.

Evaṃ nimittābhimukhaṃ, paṭipādayato pana;

Idānevappanā tassa, sā samijjhissatīti ca.

895.

Bhavaṅgaṃ pana pacchijja, pathavīkasiṇaṃ tathā;

Tadevārammaṇaṃ katvā, manodvāramhi yogino.

896.

Jāyatevajjanaṃ cittaṃ, tatrevārammaṇe tato;

Javanāni ca jāyante, tassa cattāri pañca vā.

897.

Avasāne panekaṃ tu, rūpāvacarikaṃ bhave;

Takkādayo panaññehi, bhavanti balavattarā.

898.

Appanācetaso tāni, parikammopacārato;

Vuccanti parikammāni, upacārāni cātipi.

899.

Appanāyānulomattā , anulomāni eva ca;

Yaṃ taṃ sabbantimaṃ ettha, gotrabhūti pavuccati.

900.

Gahitāgahaṇenettha, parikammappanādikaṃ;

Dutiyaṃ upacāraṃ taṃ, tatiyaṃ anulomakaṃ.

901.

Catutthaṃ gotrabhu diṭṭhaṃ, pañcamaṃ appanāmano;

Paṭhamaṃ upacāraṃ vā, dutiyaṃ anulomakaṃ.

902.

Tatiyaṃ gotrabhu diṭṭhaṃ, catutthaṃ appanāmano;

Catutthaṃ pañcamaṃ vāti, appeti na tato paraṃ.

903.

Chaṭṭhe vā sattame vāpi, appanā neva jāyati;

Āsannattā bhavaṅgassa, javanaṃ pati tāvade.

904.

Purimehāsevanaṃ laddhā, chaṭṭhaṃ vā sattamampi vā;

Appetīti panetthāha, godatto ābhidhammiko.

905.

Dhāvanto hi yathā koci,

Naro chinnataṭāmukho;

Ṭhātukāmo pariyante,

Ṭhātuṃ sakkoti neva so.

906.

Evameva panacchaṭṭhe, sattame vāpi mānaso;

Na sakkotīti appetuṃ, veditabbaṃ vibhāvinā.

907.

Ekacittakkhaṇāyeva, hotāyaṃ appanā pana;

Tato bhavaṅgapātova, hotīti paridīpitaṃ.

908.

Tato bhavaṅgaṃ chinditvā, paccavekkhaṇahetukaṃ;

Āvajjanaṃ tato jhāna-paccavekkhaṇamānasaṃ.

909.

Kāmacchando ca byāpādo, thinamiddhañca uddhato;

Kukkuccaṃ vicikicchā ca, pahīnā pañcime pana.

910.

Vitakkena vicārena, pītiyā ca sukhena ca;

Ekaggatāya saṃyuttaṃ, jhānaṃ pañcaṅgikaṃ idaṃ.

911.

Nānāvisayaluddhassa , kāmacchandavasā pana;

Ito cito bhamantassa, vane makkaṭako viya.

912.

Ekasmiṃ visayeyeva, samādhāneva cetaso;

‘‘Samādhi kāmacchandassa, paṭipakkho’’ti vuccati.

913.

Pāmojjabhāvato ceva, sītalattā sabhāvato;

‘‘Byāpādassa tato pīti, paṭipakkhā’’ti bhāsitā.

914.

Savipphārikabhāvena, nekkhammādipavattito;

‘‘Vitakko thinamiddhassa, paṭipakkho’’ti vaṇṇito.

915.

Avūpasantabhāvassa, sayañcevātisantato;

‘‘Sukhaṃ uddhaccakukkucca-dvayassa paṭipakkhakaṃ’’.

916.

Matiyā anurūpattā, ‘‘anumajjanalakkhaṇo;

Vicāro vicikicchāya, paṭipakkho’’ti dīpito.

917.

Pañcaṅgavippayuttaṃ taṃ, jhānaṃ pañcaṅgasaṃyutaṃ;

Sivaṃ tividhakalyāṇaṃ, dasalakkhaṇasaṃyutaṃ.

918.

Evañcādhigataṃ hoti, paṭhamaṃ tena yoginā;

Suciraṭṭhitikāmena, tassa jhānassa sabbaso.

919.

Taṃ samāpajjitabbaṃ tu, visodhetvāna pāpake;

Taṃ samāpajjato tassa, suciraṭṭhitikaṃ bhave.

920.

Cittabhāvanavepullaṃ, patthayantena bhikkhunā;

Paṭibhāganimittaṃ taṃ, vaḍḍhetabbaṃ yathākkamaṃ.

921.

Vaḍḍhanābhūmiyo dve ca, upacārañca appanā;

Upacārampi vā patvā, vaḍḍhetuṃ tañca vattati.

922.

Appanaṃ pana patvā vā, tatrāyaṃ vaḍḍhanakkamo;

Kasitabbaṃ yathāṭhānaṃ, paricchindati kassako.

923.

Yoginā evamevampi, aṅguladvaṅgulādinā;

Paricchijja paricchijja, vaḍḍhetabbaṃ yathicchakaṃ.

924.

Pattepi paṭhame jhāne, ākārehipi pañcahi;

Suciṇṇavasinā tena, bhavitabbaṃ tapassinā.

925.

Āvajjanaṃ samāpatti, adhiṭṭhānesu tīsu ca;

Vuṭṭhānapaccavekkhāsu, vasitā pañca bhāsitā.

926.

Āvajjitvā adhiṭṭhitvā, samāpajja punappunaṃ;

Vuṭṭhitvā paccavekkhitvā, vasitā pañca sādhaye.

927.

Paṭhame avasipatte, dutiyaṃ yo panicchati;

Ubhato bhaṭṭhobhave yogī, paṭhamā dutiyāpi ca.

928.

Kāmassahagatā saññā, manakkārā caranti ce;

Pamādayogino jhānaṃ, hoti taṃ hānabhāgiyaṃ.

929.

Sati santiṭṭhate tasmiṃ, santā tadanudhammatā;

Mandassa yogino jhānaṃ, hoti taṃ ṭhitibhāgiyaṃ.

930.

Atakkasahitā saññā, manakkārā caranti ce;

Appamattassa taṃ jhānaṃ, visesabhāgiyaṃ siyā.

931.

Nibbidāsaṃyutā saññā, manakkārā caranti ce;

Nibbedhabhāgiyaṃ jhānaṃ, hotīti paridīpitaṃ.

932.

Tasmā pañcasu etesu, suciṇṇavasinā pana;

Paṭhamā paguṇato jhānā, vuṭṭhāya vidhinā tato.

933.

Yasmā ayaṃ samāpatti, āsannākusalārikā;

Thūlattā takkacārānaṃ, tatoyaṃ aṅgadubbalā.

934.

Iti ādīnavaṃ disvā, paṭhame pana yoginā;

Dutiyaṃ santato jhānaṃ, cintayitvāna dhīmatā.

935.

Nikantiṃ pariyādāya, jhānasmiṃ paṭhame puna;

Dutiyādhigamatthāya, kātabbo bhāvanakkamo.

936.

Athassa paṭhamajjhānā, vuṭṭhāya vidhinā yadā;

Satassa sampajānassa, jhānaṅgaṃ paccavekkhato.

937.

Thūlato takkacārā hi, upatiṭṭhanti yogino;

Sesamaṅgattayaṃ tassa, santamevopatiṭṭhati.

938.

Thūlaṅgānaṃ pahānāya, tadā tassa ca yogino;

Santaṅgapaṭilābhāya, nimittaṃ tu tadeva ca.

939.

‘‘Pathavī pathavi’’ccevaṃ, karoto manasā puna;

Idāni dutiyajjhāna-muppajjissati taṃ iti.

940.

Bhavaṅgaṃ pana pacchijja, pathavīkasiṇaṃ pana;

Tadevārammaṇaṃ katvā, manodvāramhi yogino.

941.

Jāyatāvajjanaṃ cittaṃ, tasmiṃ ārammaṇe tato;

Javanāni hi jāyante, tassa cattāri pañca vā.

942.

Avasāne panekampi, tesaṃ javanacetasaṃ;

Rūpāvacarikaṃ hoti, dutiyajjhānamānasaṃ.

943.

Sampasādanamajjhattaṃ, pītiyā ca sukhena ca;

Ekaggatāya saṃyuttaṃ, jhānaṃ hoti tivaṅgikaṃ.

944.

Heṭṭhā vuttanayeneva, sesaṃ samupalakkhaye;

Evaṃ duvaṅgahīnaṃ tu, tīhi aṅgehi saṃyutaṃ.

945.

Jhānaṃ tividhakalyāṇaṃ, dasalakkhaṇasaṃyutaṃ;

Dutiyādhigataṃ hoti, bhikkhunā bhāvanāmayaṃ.

946.

Dutiyādhigate jhāne, ākārehi ca pañcahi;

Suciṇṇavasinā hutvā, dutiyepi satīmatā.

947.

Tasmā paguṇato jhānā, vuṭṭhāya dutiyā puna;

Āsannatakkacārāri, samāpatti ayaṃ iti.

948.

Pītiyā piyato tassa, cetaso uppilāpanaṃ;

Pītiyā pana thūlattā, tatoyaṃ aṅgadubbalā.

949.

Tattha ādīnavaṃ disvā, tatiye santato pana;

Nikantiṃ pariyādāya, jhānasmiṃ dutiye puna.

950.

Tatiyādhigamatthāya, kātabbo bhāvanakkamo;

Athassa dutiyajjhānā, vuṭṭhāya ca yadā pana.

951.

Satassa sampajānassa, jhānaṅgaṃ paccavekkhato;

Thūlato pītupaṭṭhāti, sukhādi santato pana.

952.

Thūlaṅgānaṃ pahānāya, tadā tassa ca yogino;

Santaṅgapaṭilābhāya, nimittaṃ tu tadeva ca.

953.

‘‘Pathavī pathavi’’ccevaṃ, karoto manasā puna;

Idāni tatiyaṃ jhāna-muppajjissati taṃ iti.

954.

Bhavaṅgaṃ manupacchijja, pathavīkasiṇaṃ pana;

Tadevārammaṇaṃ katvā, manodvāramhi yogino.

955.

Jāyatāvajjanaṃ cittaṃ, tasmiṃ ārammaṇe tato;

Javanāni ca jāyante, tassa cattāri pañca vā.

956.

Avasāne panekaṃ tu, tesaṃ javanacetasaṃ;

Rūpāvacarikaṃ hoti, tatiyajjhānamānasaṃ.

957.

Satiyā sampajaññena, sampannaṃ tu sukhena ca;

Ekaggatāya saṃyuttaṃ, duvaṅgaṃ tatiyaṃ mataṃ.

958.

Heṭṭhā vuttanayeneva, sesaṃ samupalakkhaye;

Evamekaṅgahīnaṃ tu, dvīhi aṅgehi saṃyutaṃ.

959.

Jhānaṃ tividhakalyāṇaṃ, dasalakkhaṇasaṃyutaṃ;

Tatiyādhigataṃ hoti, bhikkhunā bhāvanāmayaṃ.

960.

Tatiyādhigate jhāne, ākārehi ca pañcahi;

Suciṇṇavasinā hutvā, tasmiṃ pana satīmatā.

961.

Tasmā paguṇato jhānā, vuṭṭhāya tatiyā puna;

Āsannapītidosā hi, samāpatti ayanti ca.

962.

Yadevacettha ābhogo, sukhamicceva cetaso;

Evaṃ sukhassa thūlattā, hotāyaṃ aṅgadubbalā.

963.

Iti ādīnavaṃ disvā, jhānasmiṃ tatiye puna;

Catutthaṃ santato disvā, cetasā pana yoginā.

964.

Nikantiṃ pariyādāya, jhānasmiṃ tatiye puna;

Catutthādhigamatthāya, kātabbo bhāvanakkamo.

965.

Athassa tatiyajjhānā, vuṭṭhāya hi yadā pana;

Satassa sampajānassa, jhānaṅgaṃ paccavekkhato.

966.

Thūlato tassupaṭṭhāti, sukhaṃ taṃ mānasaṃ tato;

Upekkhā santato tassa, cittassekaggatāpi ca.

967.

Thūlaṅgassa pahānāya, santaṅgassūpaladdhiyā;

Tadeva ca nimittañhi, ‘‘pathavī pathavī’’ti ca.

968.

Karoto manasā eva, punappunañca yogino;

Catutthaṃ panidaṃ jhānaṃ, uppajjissati taṃ iti.

969.

Bhavaṅgaṃ panupacchijja, pathavīkasiṇaṃ tathā;

Tadevārammaṇaṃ katvā, manodvāramhi yogino.

970.

Jāyatāvajjanaṃ cittaṃ, tasmiṃ ārammaṇe tato;

Javanāni ca jāyante, tassa cattāri pañca vā.

971.

Avasāne panekaṃ tu, tesaṃ javanacetasaṃ;

Rūpāvacarikaṃ hoti, catutthajjhānamānasaṃ.

972.

Ekaṅgavippahīnaṃ tu, dvīhi aṅgehi yogato;

Catutthaṃ panidaṃ jhānaṃ, duvaṅganti pavuccati.

973.

Evaṃ tividhakalyāṇaṃ, dasalakkhaṇasaṃyutaṃ;

Catutthādhigataṃ hoti, bhikkhunā bhāvanāmayaṃ.

974.

Yasmā sukhamupekkhāya, na hotāsevanaṃ pana;

Upekkhāsahagatāneva, javanāni javanti ca.

975.

Upekkhāsahagataṃ tasmā, catutthaṃ samudīritaṃ;

Ayamettha viseso hi, sesaṃ vuttanayaṃ pana.

976.

Yaṃ catukkanaye jhānaṃ, dutiyaṃ taṃ dvidhā pana;

Katvāna pañcakanaye, dutiyaṃ tatiyaṃ kataṃ.

977.

Tatiyaṃ taṃ catutthañca, catutthaṃ pañcamaṃ idha;

Paṭhamaṃ paṭhamaṃyeva, ayamettha visesatā.

978.

Evamettāvatā vuttā, nātisaṅkhepato mayā;

Nātivitthārato cāyaṃ, rūpāvacarabhāvanā.

979.

Sumadhuravarataravacano, kaṃ nu janaṃ neva rañjayati;

Atinisitavisadabuddhi-pasādajana vedanīyoyaṃ.

Iti abhidhammāvatāre rūpāvacarasamādhibhāvanāniddeso

Nāma cuddasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app