13. Terasamo paricchedo

Kārakapaṭivedhaniddeso

Etthāha – niddiṭṭhā kusalādayo nāma dhammā, na panetesaṃ kārako attā niddiṭṭho. Tassa hi kārakassa vedakassa attano abhāve kusalākusalānaṃ dhammānaṃ abhāvo siyā, tesamabhāve tadāyattavuttīnaṃ tesaṃ vipākānamabhāvo hoti, tasmā kusalādīnaṃ dhammānaṃ desanā niratthikāti? Atra vuccate – nāyaṃ niratthikā, sātthikāvāyaṃ desanā. Yadi kārakassābhāvā kusalādīnamabhāvo siyā, tassa parikappitassa attanopi abhāvo siyā. Kiṃ kāraṇanti ce? Tassa attano aññassa kārakassābhāvato. Kārakābhāvepi kattā attā atthīti ce? Tathā kusalādīnampi asatipi kattari atthitā upagantabbā, kutoyaṃ tava tatthānurodho, idha virodhoti. Athāpi yathā pana loke kārakābhāvepi pathavīāpatejautuādayo paṭicca aṅkurādīnaṃ abhinibbatti dissati, tathā etesampi kusalādīnaṃ dhammānaṃ hetupaccayasāmaggiyā abhinibbatti hotīti veditabbā.

Athāpi cettha tassā paññāya parikappito nicco dhuvo kusalādīnaṃ kattā attā paramatthato atthīti ce? Tamupaparikkhissāma tāva, so pana tāva attā kārako vedako kiṃ sacetano vā, udāhu acetano vāti? Kiñcettha – yadi acetano siyā, pākāratarupāsāṇasadiso siyā. Tassa kārakavedakattābhāvo siyā. Yadi sacetano, so cetanāya añño vā siyā, anañño vā. Athānañño, cetanāya nāse attanopi nāso siyā. Kiṃ kāraṇanti ce? Cetanāya anaññattā.

Athāpi bhavato adhippāyo evaṃ siyā, attano pana nāso na bhavati niccattā, cetanāyayeva nāso bhavatīti? Vuccate – attano anāse sati cetanāyapi nāso na bhavati. Kiṃ kāraṇanti ce? Cetanāya anaññattā. Cetanattānaṃ anaññatte sati cetanāyayeva nāso bhavati, na attanoti ayuttametaṃ. Atha cetanāyayeva vināse visesakāraṇaṃ natthi, attāva nassatu, tiṭṭhatu cetanā. Atha cetanāya nāse attano nāso na bhavatīti ce? Cetanāya attā añño siyā. Atha aññassa attassa nāse sati sayaṃ nāso na bhavati, evañca sati ‘‘cetanāya anañño attā’’ti tava paṭiññā hīnā. Athāpi cetanattānaṃ anaññatte sati attano anāso cetanāyapi anāso bhavatu. Atha na bhavati, paṭiññā hīnā. Atha vuttappakārato viparītaṃ vā siyā, attā nassatu, cetanā tiṭṭhatu. Atha pana evaṃ na bhavatīti ce? Anaññattapakkhaṃ pariccaja. Atha pana na pariccajasi, paṭiññāhīno bhavasi.

Athāyaṃ bhavato adhippāyo siyā ‘‘nāyaṃ mama attā cetanāya anañño, aññoyevā’’ti? Tatra vuccate – idha pana aññattaṃ duvidhaṃ hoti lakkhaṇakatamaññattañca desantarakatamaññattañcāti. Tattha kiṃ tvaṃ cetanattānaṃ lakkhaṇakatamaññattaṃ vadesi, udāhu desantarakatamaññattanti? Ahaṃ lakkhaṇakatamaññattaṃ vadāmīti. Yathā hi rūparasagandhādīnamekadese vattamānānampi lakkhaṇato aññattaṃ hoti, evaṃ cetanattānamekadese vattamānānampi lakkhaṇato aññattaṃ hoti, tasmā lakkhaṇakatamaññattaṃ vadāmīti. Tatra vuccate – yathā hi jātavedassa ḍayhamāne āmakasaṅghaṭe āmakavaṇṇavināse rasādīnaṃ vināso bhavati, tatheva cetanāya vināse attanopi vināso siyā. Kiṃ kāraṇanti ce? Rūparasādīnaṃ viya ekadesattāti.

Athevaṃ bhavato mati siyā ‘‘ekadesatte satipi attano pana nāso na bhavati, cetanāyayeva vināso bhavatī’’ti? Atra vuccate – attano anāse cetanāyapi anāsova hoti. Kiṃ kāraṇanti ce? Rūparasādīnaṃ viya avinibbhogato. Atha samāne ekadesatte avinibbhogabhāvepi kena hetunā cetanāya eva nāso bhavati, na pana attano. Atha visesakāraṇaṃ natthi, tava laddhiyā attāva nassatu, tiṭṭhatu cetanā. Atha cetanāya nāse attano nāso na bhavati, ubhinnaṃ ekadesatā natthi. Evañca sati ko dosoti ce? Yaṃ pana tayā vuttaṃ, yathā rūparasagandhādīnaṃ ekadese vattamānānampi lakkhaṇato aññattaṃ, tathā cetanattānamekadese vattamānānampi lakkhaṇato aññattanti? Tamayuttanti tava paṭiññā hīnā. Atha rūparasādīnaṃ viya samānepi ekadesatte yadi attano anāse cetanāyapi anāso na bhavati, paṭiññāhīno asi. Atha vuttappakārato viparītaṃ vā siyā, tava attā nassatu, cetanā tiṭṭhatu. Athevaṃ na bhavatīti ce? Ekadesatāva natthīti.

Atha desantarakatamaññattaṃ vadesi, cetanattānaṃ aññatte sati ghaṭapaṭasakaṭagehādīnaṃ viya aññattaṃ siyā. Cetanāya vinā anaññatā te attā na ghaṭena vinā paṭo viya añño siyā . Añño ca hi ghaṭo añño ca paṭoti? Na, evañca sati ko dosoti ce? ‘‘Acetano attā’’ti pubbe vuttadosato na parimuccatīti. Tasmā paramatthato na koci kattā vā vedako vā attā atthīti daṭṭhabbanti.

Yadi evaṃ atha kasmā bhagavatā –

779.

‘‘Asmā lokā paraṃ lokaṃ,

So ca sandhāvatī naro;

So ca karoti vedeti,

Sukhadukkhaṃ sayaṃkata’’nti ca.

780.

‘‘Satto saṃsāramāpanno,

Dukkhamassa mahabbhayaṃ;

Atthi mātā atthi pitā,

Atthi sattopapātiko’’ti ca.

781.

‘‘Bhārā have pañcakkhandhā,

Bhārahāro ca puggalo;

Bhārādānaṃ dukkhaṃ loke,

Bhāranikkhepanaṃ sukha’’nti ca.

782.

‘‘Yañhi karoti puriso,

Kāyena vācā uda cetasā;

Tañhi tassa sakaṃ hoti,

Tañca ādāya gacchatī’’ti ca.

783.

‘‘Ekassekena kappena,

Puggalassaṭṭhisañcayo;

Siyā pabbatasamo rāsi,

Iti vuttaṃ mahesinā’’ti ca.

784.

‘‘Asaddho akataññū ca,

Sandhicchedo ca yo naro;

Hatāvakāso vantāso,

Sa ve uttamaporiso’’ti ca. –

Vuttanti. Saccaṃ evaṃ vuttaṃ bhagavatā, tañca kho sammutivasena, na paramatthato. Nanu bhagavatā idampi vuttaṃ –

785.

‘‘Kiṃ nu sattoti paccesi, māra diṭṭhigataṃ nu te;

Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhatī’’ti ca.

786.

‘‘Yathāpi aṅgasambhārā,

Hoti saddo ratho iti;

Evaṃ khandhesu santesu,

Hoti sattoti sammutī’’ti ca.

Tasmā na vacanamattamevāvalambitabbaṃ, na ca daḷhamūḷhagāhinā ca bhavitabbaṃ, garukulamupasevitvā suttapadānaṃ adhippāyo jānitabbo, suttapadesu abhiyogo kātabbo. Dve saccāni bhagavatā vuttāni – ‘‘sammutisaccaṃ, paramatthasaccañcā’’ti. Tasmā dvepi sammutiparamatthasaccāni asaṅkarato ñātabbāni. Evaṃ asaṅkarato ñatvā koci kārako vā vedako vā nicco dhuvo attā paramatthato natthīti upaparikkhitvā paccayasāmaggiyā dhammānaṃ pavattiṃ sallakkhetvā paṇḍitena kulaputtena atthakāmena dukkhassantakiriyāya paṭipajjitabbanti.

787.

Yo imaṃ ganthaṃ accantaṃ, cinteti satatampi so;

Kamena paramā paññā, tassa gacchati vepulaṃ.

788.

Atimatikaramādhinīharaṃ,

Vimativināsakaraṃ piyakkaraṃ;

Paṭhati suṇati yo sadā imaṃ,

Vikasati tassa matīdha bhikkhuno.

Iti abhidhammāvatāre kārakapaṭivedhaniddeso nāma

Terasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app