13. Jhānasaṃyuttaṃ

1. Samādhimūlakasamāpattisuttavaṇṇanā

662.Samādhikusaloti samādhismiṃ kusalo. Tayidaṃ samādhikosallattaṃ saha jhānaṅgayogena catubbidho jhānasamādhi, tasmā taṃ taṃ vibhāgaṃ jānantassa siddhaṃ hotīti āha – ‘‘paṭhamaṃ jhāna’’ntiādi. Tattha vitakkavicārapītisukhekaggatāvasena paṭhamaṃ pañcaṅgikaṃ, pītisukhekaggatāvasena dutiyaṃ tivaṅgikaṃ, sukhekaggatāvasena tatiyaṃ duvaṅgikaṃ, upekkhekaggatāvasena catutthaṃ duvaṅgikamevāti evaṃ tasmiṃ tasmiṃ jhāne taṃtaṃaṅgānaṃ vavatthāne kusalo. Samāpattikusaloti samāpajjane kusalo. Hāsetvāti tosetvā. Kallaṃ katvāti samādhānassa paṭipakkhadhammānaṃ dūrīkaraṇena sahakārīkāraṇañca samādhānena samāpajjane cittaṃ samatthaṃ katvā. Sesapadānīti sesā tayo koṭṭhāsā. Tatiyādīsu nayesu akusalopi jhānatthāya paṭipannattā ‘‘jhāyītevā’’ti vutto.

Samādhimūlakasamāpattisuttavaṇṇanā niṭṭhitā.

2-55. Samādhimūlakaṭhitisuttādivaṇṇanā

663-716. Dutiyādisuttesu ṭhitikusaloti ettha antogadhahetuattho ṭhiti-saddo, tasmiñca pana kusaloti atthoti āha – ‘‘jhānaṃ ṭhapetuṃ akusalo’’ti. Sattaṭṭhaaccharāmattanti sattaṭṭhaaccharāmattaṃ khaṇaṃ jhānaṃ ṭhapetuṃ na sakkoti adhiṭṭhānavasībhāvassa anipphāditattā. Yathāparicchedena kālena vuṭṭhātuṃ na sakkoti vuṭṭhānavasībhāvassa anipphāditattā. Kallaṃ jātaṃ assāti kallitaṃ, tasmiṃ kallite kallitabhāvena kasiṇārammaṇesu ‘‘idaṃ nāma asukassā’’ti visayavasena samāpajjituṃ asakkonto na samādhismiṃ ārammaṇakusalo. Na samādhismiṃ gocarakusaloti samādhismiṃ nipphāditabbe tassa gocare kammaṭṭhānasaññite pavattiṭṭhāne bhikkhācāragocare ca satisampajaññavirahito akusalo. Keci pana ‘‘kammaṭṭhānagocaro paṭhamajjhānādikaṃ, ‘evaṃ samāpajjitabbaṃ, evaṃ bahulīkātabba’nti ajānanto tattha akusalo nāmā’’ti vadanti. Kammaṭṭhānaṃ abhinīharitunti kammaṭṭhānaṃ visesabhāgiyatāya abhinīharituṃ akusalo. Sakkaccakārīti cittīkārī. Sātaccakārīti niyatakārī. Samādhissa upakārakadhammāti appanākosallā. Samāpattiādīhīti ādi-saddena sakkaccakāripadādīnaṃyeva saṅgaho daṭṭhabbo catukkānaṃ vuttattā. Tenāha ‘‘yojetvā catukkā vuttā’’ti. Lokiyajjhānavaseneva kathitaṃ ‘‘samādhikusalo’’tiādinā nayena desanāya pavattattā. Na hi lokuttaradhammesu akosallaṃ nāma labbhati. Yadi akosallaṃ, na kusalasaddena visesitabbatā siyāti.

Samādhimūlakaṭhitisuttādivaṇṇanā niṭṭhitā.

Jhānasaṃyuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya khandhavaggavaṇṇanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app