12. Dvādasamo paricchedo

Paññattiniddeso

Etthāha – ‘‘kiṃ ettakameva ñeyyaṃ, udāhu aññampi atthī’’ti? Atthi paññatti nāmāti. Sā panesā paññapetabbato, paññāpanato ca ‘‘paññattī’’ti vuccati. Tenevāha – ‘‘yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo’’ti. Tattha saṅkhāyatīti saṅkhā, kathīyatīti attho. Kinti kathīyati? ‘‘Aha’’nti ‘‘mama’’nti ‘‘paro’’ti ‘‘parassā’’ti ‘‘mañco’’ti ‘‘pīṭha’’nti anekehi ākārehi kathīyatīti saṅkhā. Samaññāyatīti samaññā. Paññāpīyatīti paññatti. Voharīyatīti vohāro. Kinti voharīyati? ‘‘Aha’’nti ‘‘mama’’nti ‘‘paro’’ti ‘‘parassā’’ti ‘‘mañco’’ti ‘‘pīṭha’’nti. Evaṃ tāva paññapetabbato paññattīti vuttā. ‘‘Aha’’nti hi rūpādayo dhamme upādāya paṭicca kāraṇaṃ katvā yathā te rūpādayo dhammā uppādavayavanto, na evaṃvidhā, kevalaṃ lokasaṅketena siddhā yā ayaṃ ‘‘aha’’nti kathīyati ceva paññāpīyati ca, esā paññattīti attho.

Idāni paññāpanato paññattiṃ pakāsetuṃ ‘‘nāmaṃ nāmakamma’’ntiādimāha. Tattha nāmanti taṃ taṃ dhammaṃ ‘‘esa itthannāmo nāmā’’ti paññapeti, tasmā taṃ paññattīti pavuccati. Nāmakammantiādīni tassā eva vevacanāni. Ayaṃ paññāpanato paññatti nāma.

Sā panesā tajjāpaññatti upādāpaññatti upanidhāpaññattīti tividhā hoti. Tattha tajjāpaññatti nāma cakkhusotarūpasaddapathavītejovāyotiādinayappavattā. Upādāpaññatti pana samūhāsamūhavasena duvidhā hoti. Tattha samūhapaññatti nāma rūpārūpadhammesu ekassa vā bahūnaṃ vā nāmaṃ gahetvā samūhamevopādāya vuccati. Kathaṃ? Acchataracchaghaṭapaṭādippabhedā. Ayaṃ samūhapaññatti nāma. Asamūhapaññatti pana disākāsakālanimittābhāvanirodhādibhedā.

Yadā pana sā vijjamānaṃ paramatthaṃ jotayati, tadā ‘‘vijjamānapaññattī’’ti pavuccati. Yadā avijjamānaṃ samūhāsamūhabhedaṃ nāmamattaṃ jotayati, tadā ‘‘avijjamānapaññattī’’ti pavuccati . Duvidhāpi panesā sotadvārajavanānantaraṃ gahitapubbasaṅketamanodvārajavanaviññāṇena viññāyati. Yāya gahitapubbasaṅketena manodvārajavanaviññāṇena paññāpīyati. Yaṃ sandhāya ‘‘vijjamānapaññatti, avijjamānapaññatti, vijjamānena avijjamānapaññatti, avijjamānena vijjamānapaññatti, vijjamānena vijjamānapaññatti, avijjamānena avijjamānapaññattī’’ti chakkanayo vutto. Tattha paramatthato vijjamānānaṃ rūpādīnaṃ paññāpanā vijjamānapaññatti. Tathā avijjamānānamitthipurisādīnaṃ paññāpanā avijjamānapaññatti. Ṭhapetvā pana vacanatthaṃ kenaci ākārena anupalabbhamānānaṃ pañcamasaccādīnaṃ, titthiyaparikappitānaṃ vā pakatipurisādīnaṃ paññāpanāpi avijjamānapaññattiyeva. ‘‘Tevijjo, chaḷabhiñño’’ti evamādinayappavattā vijjamānena avijjamānapaññatti. ‘‘Itthisaddo, purisasaddo’’ti evamādikā avijjamānena vijjamānapaññatti. ‘‘Cakkhuviññāṇaṃ, sotaviññāṇa’’nti evamādikā vijjamānena vijjamānapaññatti. ‘‘Khattiyakumāro, brāhmaṇakumāro, bhikkhukumāro’’ti evamādikā avijjamānena avijjamānapaññattīti evaṃ vuttā cha paññattiyopi ettheva saṅgahaṃ gacchanti. Ayaṃ upādāpaññatti nāma.

Upanidhāpaññattipi etissā eva pabhedā, sā pana ‘‘dīghaṃ upanidhāya rasso, rassaṃ upanidhāya dīgho’’tiādinayappavattā ‘‘kapaṇaṃ mānusakaṃ rajjaṃ dibbasukhaṃ upanidhāyā’’ti evamādikā ca, tasmā paññapetabbato ca paññāpanato ca paññattīti veditabbā. Samaññā samattā.

778.

Paramatthato ca paññatti, tatiyā koṭi na vijjati;

Dvīsu ṭhānesu kusalo, paravādesu na kampati.

Iti abhidhammāvatāre paññattiniddeso nāma

Dvādasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app