11. Valāhakasaṃyuttavaṇṇanā

550-606. Lokaṃ vālentā saṃvarantā chādentā ahanti pariyesantīti valāhā, devaputtā. Tesaṃ samūho valāhakadevakāyoti āha ‘‘valāhakakāyikā’’tiādi. Sītakaraṇavalāhakāti sītaharaṇavalāhakā. Sesapadesūti uṇhavalāhakādipadesu. Eseva nayoti ‘‘uṇhakaraṇavalāhakā’’tiādinā attho veditabbo. Cittaṭṭhapananti ‘‘sītaṃ hotū’’ti evaṃ cittassa uppādanaṃ. Vassāneti vassakāle. Utusamuṭṭhānamevāti pākatikasītamevāti attho. Uṇhepīti uṇhakāle. Abbhamaṇḍapoti maṇḍapasadisaabbhapaṭalavitānamāha. Abbhaṃ uppajjatīti tahaṃ tahaṃ paṭalaṃ uṭṭhahati. Abbheyevāti abbhakāle eva, vassāneti attho. Atiabbhanti satapaṭalasahassapaṭalaṃ hutvā abbhuṭṭhānaṃ. Cittavesākhamāsesūti vasantakālaṃ sandhāyāha. Tadā hi viddho vigatavalāhako devo bhavituṃ yutto. Uttaradakkhiṇādīti ādi-saddena pacchimavātādiṃ saṅgaṇhāti. Pakativātoti pakatiyā sabhāvena vāyanakavāto. Taṃ utusamuṭṭhānamevāti āhārūpajīvīnaṃ sattānaṃ sādhāraṇakammūpanissayautusamuṭṭhānameva. Esa nayo utusamuṭṭhānasītuṇhavātesupi. Tampi hi āhārūpajīvīnaṃ sattānaṃ sādhāraṇakammūpanissayamevāti.

Gītanti meghagītaṃ. Saccakiriyāyāti tādisānaṃ purisavisesānaṃ saccādhiṭṭhānena. Iddhibalenāti iddhimantānaṃ iddhiānubhāvena. Vināsameghenāti kappavināsakameghena. Aññenapi kaṇhapāpikasattānaṃ pāpakammapaccayā uppannavināsameghena vuṭṭhena so so deso vinassateva.

Valāhakasaṃyuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app