11. Sakkasaṃyuttaṃ

1. Paṭhamavaggo

1. Suvīrasuttavaṇṇanā

247.Abhiyaṃsūti yuddhasajjābhimukhā hutvā gacchiṃsu. Tatrāti tasmiṃ asurānaṃ abhiyāne ayaṃ dāni vuccamānā anupubbato kathā. Tettiṃsa purise gahetvāti tettiṃsa purise puññakiriyāya sahāyabhūte gahetvā. ‘‘Yāvajīvaṃ mātāpitubharo assa’’ntiādinā samādinnāni satta vatapadāni pūretvā. Adhigaṇhantaṃ abhibhavantaṃ. Puttahatāyāti hataputtāya. Sā surā na hoti, na suraṃ pivimhāti adhippāyo. Tato paṭṭhāyāti ‘‘na surā’’ti vuttakālato paṭṭhāya. ‘‘Na suranti na dibbantīti asurā’’ti keci. Heṭṭhimatale antobhūmiyaṃ āyāmato dasayojanasahassaṃ.

Uragādisahacaritāni ṭhānāni uragādīnīti āha ‘‘uragādīsu pañcasu ṭhānesū’’ti. Paṭhamālindeti paṭhame paribhaṇḍe. Pañcayojanasahassavitthāraputhubahalāhi sinerussa catūsupi passesu cattāro paribhaṇḍā. Sinerussa hi tasmiṃ tasmiṃ passe yugandharādīsu pañcasataparittadīpaparivāre mahādīpe ca labhitabbassa mahato atthassa vasena mahatthā. Kupitāvilacittāti kupitena kopena ākulacittā. Yuddhesīti yuddhesino. Sesesūti sesesu paribhaṇḍesu. Sesāti supaṇṇādayo.

Vammikamakkhikāti sapakkhikaupacikā. Osakkitvāti piṭṭhibhāgena nivattitvā.

Pamādaṃ āpādesīti sakkassa āṇāya pamādaṃ āpajji. Saṭṭhiyojanaṃ vitthārena. Suvaṇṇamahāvīthinti suvaṇṇamayabhūmijagativīthiṃ.

Anuṭṭhahantoti uṭṭhānaṃ kāyikavīriyaṃ akaronto. Avāyamantoti vāyāmaṃ cetasikavīriyaṃ akaronto. Kiñci kiccanti kasivāṇijjādibhedaṃ aññataraṃ kiccaṃ kattabbakammaṃ. Varanti pavaraṃ. Tenāha ‘‘uttama’’nti. Tañca kho kasitabbaṭṭhānaṃ adhippetanti āha ‘‘okāsa’’nti. Kammaṃ akatvāti kiñcipi jīvitahetubhūtaṃ kammaṃ akatvā. Jīvitaṭṭhānaṃ nāmāti tassa jīvitassa hetu nāma. Nibbānassa maggoti nibbānassa adhigamupāyabhūto maggo.

Suvīrasuttavaṇṇanā niṭṭhitā.

2. Susīmasuttavaṇṇanā

248.Antareti abbhantare. Evaṃnāmakanti ‘‘susīmo’’ti evaṃnāmakaṃ. Ekaṃ puttameva aññataraṃ attano puttameva.

Susīmasuttavaṇṇanā niṭṭhitā.

3. Dhajaggasuttavaṇṇanā

249.Samupabyūḷhoti ubhinnaṃ saha eva samāgamo, bhusaṃ vā byūḷhoti attho. Bhusā panassa byūḷhatā dvinnaṃ senānaṃ samāgantvā sampiṇḍitabhāvenāti āha ‘‘sampiṇḍito rāsibhūto’’ti. Pacchimantoti rathapañjarassa paranto pacchimanto pacchimakoṭṭhāso. Rathasandhitoti rathapañjarassa kubbarena saddhiṃ sambandhanaṭṭhānato. Tadeva pamāṇanti tadeva ‘‘diyaḍḍhayojanasatāyāmo’’ti vuttappamāṇameva. Diguṇaṃ katvāti ‘‘pacchimanto satayojano’’tiādinā diguṇaṃ katvā. Candamaṇḍalasūriyamaṇḍalakiṅkiṇikajālādibhedassa sesālaṅkārassa. Passantānaṃ devānaṃ. Rājā noti amhākaṃ rājā devaseṭṭho. Dutiyaṃ āsanaṃ labhatīti sakke nisinne tassa anantaraṃ dutiyaṃ āsanaṃ labhati. Tasmā devaseṭṭhatāya sakko viya gāravaṭṭhāniyo, yato sakko ‘‘tassa dhajaggaṃ ullokeyyāthā’’ti āha. Esa nayo sesesupi. Asurehi parājitoti asurehi parājayaṃ āpādito. Rajadhajaṃ disvāti parasenāya upagacchantiyā uṭṭhitarajamattampi disvā ṭhitopi taṃ rajadhajaṃ disvā bhīrubhāvena palāyanadhammo.

Yassa dhajaggaparittassa. Ānubhāvo vattati asammukhībhūtāhipi devatāhi sirasā sampaṭicchitabbato. Corabhayādīhīti ādi-saddena rogabhayādīnañceva vaṭṭadukkhassa ca saṅgaho daṭṭhabbo vidhinā bhāvite parittassa atthe upacārajjhānādīnampi ijjhanato.

Dīghavāpīnāmake gāme cetiyaṃ dīghavāpicetiyaṃ. Muddhavedikā nāma hammiyaṃ parikkhipitvā katavedikā. Buddhagataṃ satiṃ upaṭṭhapetvā parittarakkhaguttiṃ āha. Parittassa ānubhāvena dve iṭṭhakā…pe… aṭṭhaṃsu. Tathā hi tasmiṃ nisseṇiyaṃ ṭhite…pe… aṭṭhaṃsūti.

Dhajaggasuttavaṇṇanā niṭṭhitā.

4. Vepacittisuttavaṇṇanā

250. ‘‘Mahānubhāvatāya asurānaṃ cittavepanena vepacittī’’ti vadanti. Isīhi pana abhayaṃ yācite ‘‘bhayameva dadāmī’’ti vatvā tehi ‘‘akkhayaṃ hotu te bhaya’’nti abhisapavasena vuttakālato paṭṭhāya vepanacittatāya ‘‘vepacittī’’ti vuccati, yaṃ lokiyā ‘‘pulomo’’ti ca vadanti. Nipātapadānipi kānici atthavisesajotakāni hontīti āha ‘‘nipātamatta’’nti hetuatthādīnamettha asambhavato. Tanti sakkaṃ devānamindaṃ. Kaṇṭhe pañcamehīti kaṇṭhabandhanapañcamehi, vibhattialopena niddeso. Cittenevāti ‘‘imaṃ bandhāmi, ayaṃ bajjhatū’’ti uppannacitteneva. Bajjhati baddho hoti, ayaṃ devānubhāvo. Muccatīti etthāpi eseva nayo. Dasahīti ‘‘corosī’’tiādinā idha vuttehi dasahi. Tenāha ‘‘imehī’’ti. Nibbattitvā cirakālataṃ upādāya khuṃsanavasena vadati ‘‘jarasakkā’’ti. Na taṃ akkosaṃ manasi karoti dīgharattaṃ khantisoraccesu niruḷhaajjhāsayattā. Mahāpaṭiggahaṇanti mahantaṃ upasamabyañjanaṃ. Assāti vepacittassa.

Paṭisaṃyujeti paṭisattu hutvā saṃyuddhaṃ kareyya. Tenāha ‘‘paṭipphareyyā’’ti. Upasamaṃ…pe… maññe upasameneva paccatthikassa nāyakabhūtassa kodhassa paṭisedhanato. Tādise hi kodho paṭikiriyaṃ alabhanto anupādāno viya jātavedo vūpasammati. Yadā-saddo hetuattho, na kālatthoti āha ‘‘yasmā taṃ maññatī’’ti. Tāvadeva dve gāvo yujjhanteti tasmiṃyeva khaṇe dvīsu goṇesu yujjhantesu.

Khantito uttaritaro añño attho na vijjati anantareva assa virodhaṃ anatthaṃ paṭibāhitvā diṭṭhadhammikassa ceva samparāyikassa ca saṃvidhānato. Taṃ khantiṃ paramaṃ āhu seṭṭhabalaṃ virodhapaccayaṃ abhibhuyya pavattanato. Bālayogato bālo, tassa balaṃ bālabalaṃ, aññāṇanti āha ‘‘bālabalaṃ nāma aññāṇabala’’nti. Taṃ yassa balanti taṃ aññāṇabalaṃ yassa puggalassa balaṃ, abalameva taṃ paññābalena viddhaṃsetabbato. Paṭivattā na vijjatīti dhammaṭṭhaṃ paṭippharitvā abhibhavitvā pavattā natthi. Paṭivacanamattaṃ pana koci vadeyyāpi, taṃ akāraṇanti dassento ‘‘paṭippharitvā vā’’tiādimāha. Bālabalanti ‘‘paṭippharitvā’’ti vacanassa kāraṇavacanaṃ. Tasseva puggalassa paṭikujjhanakassa. Nānattāvitakkanato ubhinnaṃ atthaṃ. Tikicchantanti anatthapaṭibāhanamukhena paṇḍitakiccakaraṇena paṭisedhentaṃ. ‘‘Bālo aya’’nti evaṃ paññapetuṃ hetuphalānaṃ anavabodhato catusaccadhamme achekāti.

Vepacittisuttavaṇṇanā niṭṭhitā.

5. Subhāsitajayasuttavaṇṇanā

251.‘‘Chekatāyā’’ti vatvā tassa vattuṃ chekabhāvaṃ dassetuṃ ‘‘evaṃ kirassā’’tiādimāha. Gāhanti laddhiṃ. Mocetvāti yassa puna ‘‘coro’’ti uttari vattuṃ na sakkoti, evaṃ vimocetvāti paṭhamaṃ vattuṃ na sakkā. Garūti bhāriyaṃ, dukkaranti attho. Pacchāti ‘‘parassā’’ti vutto so kiñci paṭhamaṃ vadanto attano adhippāyaṃ pavedeti nāma, taṃ yathāsatti viditamano tassa uttari vattuṃ sakkoti. Tenāha ‘‘parassa vacanaṃ anugantvā pana pacchā sukhaṃ vattu’’nti. Api ca asurindena ‘‘hotu, devānaminda, subhāsitena jayo’’ti paṭhamaṃ vuttaṃ, viseso ca pubbaṃ upanentaṃ anuvattati. Vacasi kusalo sakko devarājā taṃ visesaṃ teneva pubbaṃ upanayāpento upalāpanavasena ‘‘tumhe khvetthā’’tiādimāha. Pubbadevāti sakkapamukhāya devaparisāya loke pubbeva uppannattā ‘‘pubbadevā’’ti pasaṃsavacanaṃ. Vepacittiṃ sandhāya ‘‘tumhe’’ti ‘‘pubbadevā’’ti ca vuttattā ‘‘tumhākaṃ tāva paveṇiāgataṃ bhaṇathā’’ti vuttaṃ. Gāravaṭṭhāniyattā vepacittino bahuvacanapayogo. Daṇḍena avacāro avacaraṇaṃ daṇḍāvacaro, natthi ettha vutto daṇḍāvacaroti adaṇḍāvacarā, sakkena vuttā gāthāyo.

Subhāsitajayasuttavaṇṇanā niṭṭhitā.

6. Kulāvakasuttavaṇṇanā

252.Rathasaddoti rathālaṅkārabhūtānaṃ kiṅkiṇikajālādīnaṃ saddo. Tathā dhajasaddo. Ājānīyasaddoti ājānīyānaṃ hasitasaddo ca. Karuṇāsamāvajjitahadayoti pāṇānaṃ anuparodhena paṇāmitacitto. Īsāmukhenāti rathakapparamukhena. Puññapaccayanibbattoti uḷāraṃ suvipulaṃ puññaṃ paccayaṃ katvā nibbatto. Na sajjati katthaci appaṭighaṭṭanena gacchanto. Simbalivanenāti simbalivanamajjhena . Vibhaggaṃ nimmathitanti ito cito vibhaggañceva niravasesato mathitañca hoti.

Kulāvakasuttavaṇṇanā niṭṭhitā.

7. Nadubbhiyasuttavaṇṇanā

253.Supaccatthikoti suṭṭhu ativiya paccatthiko paṭisattu. Gahitosīti devapāsena bandhitvā gahito asi. Baddhova ahosi sakkassa puññānubhāvena. Cetiyarājā kira imasmiṃ kappe tato pubbe kenaci avuttapubbaṃ kharamusāvādaṃ abhāsi, tāvadeva virajjhitvā mahāpathaviyā vivare dine nipatitvā avīciaggijālānamindanamahosi. Taṃ sandhāya vuttaṃ ‘‘cetiyarañño pāpaṃ sandhāyā’’ti. Mahāpāpānīti mahantāni garutarāni pāpāni. Tathā hi vepacittino sapathakaraṇe nidassanabhāvena etāni aṭṭhakathāyaṃ āgatānīti.

Nadubbhiyasuttavaṇṇanā niṭṭhitā.

8. Verocanaasurindasuttavaṇṇanā

254.Dvārapālarūpakāniviyāti dvārapālākārena katapaṭimāyo viya. Vāyametheva, na antarā saṃkocaṃ āpajjeyyāti adhippāyo. Nipphannasobhanesūti nipphannabhāvena sundaresu. Sabbe hi anipphannā atthā na sobhanti. Kiccajātāti vippakatabhāvena sañjātakiccā. Akiccajātoti asañjātakicco kiccarahito nāma natthi gamanaṭṭhitasayananisajjādivasena uppajjanakadukkhavinodanabhāvato. Saṃyogaparamātveva sambhogāti imesaṃ sattānaṃ saṃbhuñjitabbavatthūni nāma pakatiyā virodhasīlānipi asaṃyogena vā asundarānipi, tāni abhisaṅkharaṇapacanasaṃyojanaparamāni veditabbāni tathā sati sambhogārahabhāvūpagamanato. Tenāha ‘‘pārivāsikaodanādīnī’’tiādi. Uṇhāpetvā paribhuñjitabbayutte paribhajjitvāti adhippāyo.

Verocanaasurindasuttavaṇṇanā niṭṭhitā.

9. Araññāyatanaisisuttavaṇṇanā

255. Jāmātikā vuccati dhītupati, sasuro bhariyāya pitā, tasmā ime antaravattino dve janā sakkavepacittino sujāya vasena jāmātikasasurā. ‘‘Ciradikkhitāna’’nti dikkhitvā pabbajitvā cirakālānaṃ vatasamādānavasena ito bāhirakānaṃ pabbajitānanti āha ‘‘cirasamādinnavatāna’’nti. Ito paṭikkamāti ito yathāṭhitaṭṭhānato apehi apakkama. Na paṭikkūlasaññino guṇe gāravayogato. Devā hi yebhuyyena ‘‘mayaṃ pubbe guṇavante payirupāsitvā tesaṃ ovāde ṭhatvā puññāni upacinitvā idhūpapannā’’ti guṇavantesu ādarabhāvaṃ upaṭṭhapenti.

Araññāyatanaisisuttavaṇṇanā niṭṭhitā.

10. Samuddakasuttavaṇṇanā

256.Cakkavāḷamahāsamuddapiṭṭhiyanti cakkavāḷapabbatapādasamantā mahāsamuddatīrapiṭṭhiyaṃ. Yatheva sinerusamīpe mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, evaṃ yebhuyyena cakkavāḷapādasamīpepi. Tenāha ‘‘rajatapaṭṭavaṇṇe vālukapuline’’ti. Vuttappakārāsūti anantarasutte vuttappakārāsu. Assamapadenāti assamapadavemajjhena. Evaṃ cintayiṃsūti ‘‘yaṃ nūna maya’’ntiādinā yathā pāḷiyaṃ āgataṃ, evaṃ mantayiṃsu.

Icchitakaroti yadicchitakaraṇaṃ. Duṭṭhānanti durāsayānaṃ. Te pana duṭṭhajjhāsayā viruddhā hontīti āha ‘‘duṭṭhānaṃ viruddhāna’’nti. Pavuttanti bījaṃ sandhāya vapitaṃ. Tenāha ‘‘khette patiṭṭhāpita’’nti.

Sāyamāsabhattanti sāyaṃ asitabbabhojanaṃ. Yathāvāraṃ bhakkhitametaṃ devānaṃ viya sukhumaṃ guruvāsañca na hotīti ‘‘bhatta’’nti vuttaṃ. Gelaññajātanti sañjātagelaññaṃ. Vepatīti kampati pavedhati.

Samuddakasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Vatapadasuttavaṇṇanā

257. Samādātabbato vatāni, aññamaññaṃ asaṅkarasabhāvena pabbajitabbato padāni, tato eva asaṃkiṇṇabhāgāti katvā ‘‘vatakoṭṭhāsānī’’ti vuttaṃ. Samattānīti puññavisesatāya pujjabhavaphalanibbattanena kittisaññānena ca samaṃ attāni samattāni. Paripuṇṇānīti akhaṇḍādibhāvena sabbaso puṇṇāni. Samādinnānīti tattha sakkaccakāritāya sammā ādinnāni. Mātulānīti pitubhaginī, na yā kāci mātulassa bhariyā kulajeṭṭhakānaṃ adhippetattā, bhariyāpi vā mātulasambandhato gahetabbā, tathā sati mahāpitubhariyādīnampi saṅgaho daṭṭhabbo.

Ādi-saddena jeṭṭhabhaginīnaṃ saṅgaho. Apacitikārakoti tesaṃ paccuṭṭhānakaro. Yo koci dadantopi sāpekkho deti, so muttacāgo na hoti, ayaṃ pana na evanti ‘‘muttacāgo hotī’’ti vuttaṃ. Vissaṭṭhacāgoti nirapekkhapariccāgoti attho. Yathā pāṇātipātabahulo ‘‘lohitapāṇī’’ti vuccati, tathā dānabahulo ‘‘payatapāṇī’’ti vuttoti āha ‘‘deyyadhammadānatthāya sadā dhotahattho’’ti. Vossaggaratoti deyyadhammassa pariccajane abhirato. Parehi yācitabbārahoti parehi yācituṃ yutto icchitassa atthassa tāvadeva vissajjanato. Dāneneva yuttoti sabbakālaṃ dāneneva yutto abhiṇhaṃ pavattamahādānattā. Dāne ca saṃvibhāge cāti parassa sampuṇṇaṃ katvā pariccajanasaṅkhāte dāne ca attanā paribhuñjitabbato saṃvibhajanasaṅkhāte saṃvibhāge ca rato abhirato.

Vatapadasuttavaṇṇanā niṭṭhitā.

2. Sakkanāmasuttavaṇṇanā

258.Manussabhūtoti manussesu bhūto, manussattaṃ vā patto. Āvasathanti nivāsaṭṭhānaṃ kāretvā adāsi, tasmā vāsaṃ adāsīti vāsavo. Attha-saddo idha kāraṇapariyāyoti āha ‘‘sahassampi kāraṇāna’’nti. Svāyamattho heṭṭhā vibhāvitova. Vinicchinati, tasmā sahassaṃ paññāakkhīni etassāti sahassakkho. Maghaṃ vuccati dhanaṃ, taṃ pana saddhāsaṅkhātaṃ maghaṃ assa atthīti maghavā. Pure dānaṃ dadātīti purindado anunāsikalopaṃ akatvā. Puññāni kātuṃ sakkotīti sakko.

Sakkanāmasuttavaṇṇanā niṭṭhitā.

3. Mahālisuttavaṇṇanā

259.Soti sakko devarājā. Bahuvacane vattabbe ekavacanaṃ vuttaṃ. Vuccatīti vacanaṃ, attho. Tasmā bahuvacaneti bahumhi attheti attho . Yathā paṭipajjanto anukkamena te dhamme samādiyitvā sakko sakkattaṃ ajjhagā, taṃ paṭipattiṃ dassetuṃ ‘‘sakko kirā’’tiādi vuttaṃ. Anantareti sakkabhāvassa atītānantare attabhāve. Taṃ sabbanti sakkassa maghamāṇavakāle sammāpaṭipattiṃ, tāya sakkabhāvūpagamanañcāti taṃ sabbaṃ. Vutto, tasmā tattha vuttanayeneva veditabboti adhippāyo.

Mahālisuttavaṇṇanā niṭṭhitā.

4. Daliddasuttavaṇṇanā

260.Manussadaliddoti manussesu duggato. Manussakāruññatanti manussesu paramanihīnataṃ. Manussakapaṇoti manussesu vā paramanihīno. Tasmiṃ ṭhāneti tassa devaputtassa tasmiṃ uppajjanaṭṭhāne. Lāmakato cintentīti tassa purimavatthuṃ nissāya hīnato cintenti. Kathentīti tameva paresaṃ kathenti. Vitthārentīti vuttamatthaṃ vitthārikaṃ karonti. Sabbadā paricchijja parivārasampanno hutvā aḍḍhaṭṭharatane hatthikkhandhe mahaccarājānubhāvena nisinnattā janakāyena samullokiyamāno. Avalambantīti olambanti. Vandanamattaṃ vā nāhosi, aññadatthu paccekabuddhato attano samānādarakiriyaṃ paccāsīsati. Tena vuttaṃ ‘‘so’’tiādi. Kvāyanti ko ayanti byāpannavasena vadati. Kāḷarattehi suttehi sibbitattā vaṇṇavikāraṃ disvā ‘‘kuṭṭhicīvarāni pāruto’’ti āha. Mahāniraye nibbattitvā mahādukkhaṃ paccanubhoti. Tadanurūpapāpakammassa vipākāvasesena laddhokāsena rājagahe…pe… paṭisandhiṃ gaṇhi. Kāmañca ettha paṭisandhiggahaṇaṃ kusalakammeneva, tassa pana akusalakammassa vipākino balavabhāvato vuttaṃ ‘‘vipākāvasesenā’’ti. Tenāha ‘‘gahitakālato…pe… nikkhanto’’ti. Bhikkhāya carituṃ samatthakālato paṭṭhāya rogassa balavatāya maṃsāni…pe… patanti. Ñāṇaṃ pesetvāti vipassanāpaṭipāṭiyā bhāvanāñāṇaṃ nibbānaṃ paṭipesetvā pavattetvā. Indriyānaṃ paripakkattā satthu desanāvilāsena sotāpattiphale patiṭṭhito. Cumbaṭanti pādacumbaṭaṃ. Kuṭṭhino hi sakalapādatalaṃ mā rujīti cumbaṭaṃ katvā taṃ pādatale bandhitvā gacchanti, mattikapātiṃ bhinditvā viya tathā nihīnamanussattabhāvato cavitvā suvaṇṇapātiṃ paṭilabhanto viya devattabhāvaṃ gaṇhanto cuticittato dutiyacittavāre ādānacittakkhaṇe devaloke nibbatto.

Maggenāgatāti maggādhigamanena āgatā uppannā. Ariyakantasīlanti ariyānaṃ kantaṃ manāpaṃ manoramaṃ sīladhammaṃ. Ariyānaṃ adhicittaadhipaññāsikkhā viya adhisīlasikkhāpi sabbā ativiya kantā evāti āha ‘‘kiñcāpī’’tiādi. Imasmiṃ panattheti imasmiṃ sotāpannassa bhavasaṅkhāte atthe niddhāretvā vuccamāne. Pañcasīlampi yasmā diṭṭhi viya bhavantarepi appahīnaṃ.

Daliddasuttavaṇṇanā niṭṭhitā.

5. Rāmaṇeyyakasuttavaṇṇanā

261. Āramanti ettha sattāti ārāmā, manoramā upavanādayo. Te eva cetenti ettha saddhāya attano pītisomanassaṃ sandhahantīti cetiyāti ca vuccanti. Manussaramaṇīyabhāvassāti manussānaṃ āramaṇīyabhāvassa. Tassa pana sīlādiguṇavasena acinteyyāparimeyyānubhāvatāpi hotīti bhagavā ‘‘nāgghanti soḷasi’’nti avoca. Acetanāya bhūmiyā ramaṇīyatā nāma guṇavisiṭṭhānaṃ ariyānaṃ sevanavasena veditabbāti vuttaṃ ‘‘idāni…pe… gāme vātiādimāhā’’ti.

Rāmaṇeyyakasuttavaṇṇanā niṭṭhitā.

6. Yajamānasuttavaṇṇanā

262.Yajantānanti dakkhiṇeyyaṃ uddissa dentānaṃ. Aṭṭhuppattiko suttanikkhepoti dassetvā atthavaṇṇanaṃ kātuṃ ‘‘tadā kirā’’tiādi vuttaṃ. Agganti seṭṭhaṃ. Tehi tehi vā yathāladdhasappiādayo mā nassantu, aggabhāvena gahitāni sappiādīni kevalaṃ aggimhi jhāpanena, devā manussā micchāgāhena mā nassantu. Takkenāti takkamattena. ‘‘Kathemā’’ti amhe maññatha, idāni passatha, paccakkhato ayaṃ vo…pe… āgacchatīti āhaṃsūti yojanā.

Upadhivipākanti upadhīsu vā vipaccati, upadhayo vā vipākā etassāti upadhivipākaṃ. Vipphāravantaṃ hoti vipulapakkhatāya. Bhikkhusaṅghassa adaṃsu ‘‘sammāsambuddhena mahābrahmunā ca evaṃ ovādo dinno’’ti.

Yajamānasuttavaṇṇanā niṭṭhitā.

7. Buddhavandanāsuttavaṇṇanā

263.Uṭṭhahāti uṭṭhānaṃ kāyikavīriyaṃ karohi. Tenāha ‘‘vicara, loke’’ti. Cetasikavīriyaṃ pana bhagavatā matthakaṃ pāpitameva. Tenāha ‘‘vijitasaṅgāmā’’ti. Dvādasayojanikassa uccabhāvena. Vitthārato pana āyāmato ca anekayojanasatasahassaparimāṇacakkavāḷaṃ atibyāpetvā ṭhitassa. Pannabhārāti pātitabhāra. Nikkhepitabbato bhārāti āha ‘‘oropitakhandhā’’tiādi. Te hi taṃsamaṅgino puggalassa sampātanaṭṭhena bhārā nāma. Vuttañhetaṃ ‘‘bhārā have pañcakkhandhā’’ti (saṃ. ni. 3.22). Tadekadesā ca kilesābhisaṅkhārā. Pannarasāya puṇṇamāya rattinti yathā pannarasapuṇṇamāya rattiyaṃ paripuṇṇakāle upakkilesavimutto cando sobhati, evaṃ tava cittaṃ sabbaso upakkilesavimuttaṃ sobhatīti adhippāyo.

Buddhavandanāsuttavaṇṇanā niṭṭhitā.

8. Gahaṭṭhavandanāsuttavaṇṇanā

264.Puthuddisāti bahudisā. Kā pana tāti āha ‘‘catasso disā catasso anudisā cā’’ti. Anudisāgahaṇena cettha uddhaṃ adhopi gayhatīti ca dasseti. Bhūmivāsinoti bhūmipaṭibaddhavuttino. Etena rukkhapabbatanivāsinopi gahitā honti. Cirarattasamāhitacitteti upacārappanājhānāni uppādetvā aparihīnajjhānatāya cirakālaṃ samāhitacitte. Āpāṇakoṭikanti jīvitapariyantaṃ yāvajīvaṃ. Evamādīti ādi-saddena avasesapuññakiriyavatthūni saṅgaṇhāti. Niccasīlavasena pañcahi, niyamasīlavasena dasahi. Pi-saddena tato katipayehi uposathasīlavasena aṭṭhahipīti dasseti. Dhammikehīti dhammato anapetehi. Pamukhoti pamokkho.

Gahaṭṭhavandanāsuttavaṇṇanā niṭṭhitā.

9. Satthāravandanāsuttavaṇṇanā

265.Brahmajāṇukoti dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ ṭhapetvā vandamāno brahmajāṇuko nāma tathābhūto hutvā. Yajitabbato yakkho, pūjanīyo. Evaṃ pūjāvisesayogato sakkoti āha ‘‘so yakkhoti so sakko’’ti. Sakkassa namakkārabhājanabhūtañhi pucchanto mātali ‘‘ko nāma so yakkho’’ti āha. Guṇanemittakehīti guṇahetukehi anantāni hi buddhānaṃ nāmāni, tāni ca kho sabbānipi guṇanemittakāneva. Anantaguṇattā. Vuttañhetaṃ –

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāmasahassato’’ti. –

Tasmā anomanāmanti paripuṇṇaguṇanāmanti attho. Samatikkamenāti sammā samucchindanavasena atikkamanena. Kilesārīnaṃ apetacayoti apacayo, so āramitabbaṭṭhena ārāmo etesanti apacayārāmā. Tenāha ‘‘vaṭṭaviddhaṃsane ratā’’ti.

Satthāravandanāsuttavaṇṇanā niṭṭhitā.

10. Saṅghavandanāsuttavaṇṇanā

266.Pūtimhi dehe mātu sarīre sayanato, attano eva vā pūtidehaṃ sarīraṃ tasmiṃ ṭhitatāya avattharitvā sayanato pūtidehasayāti yojanā. Kuṇapamheteti ete manussā asuciduggandhajegucchapaṭikkūle mātukucchisaṅkhāte kuṇapasmiṃ dasa māse nimuggā. Tesaṃ kinnāma tvaṃ pihayasīti yojanā. Etesaṃ etaṃ vihayāmīti etesaṃ isīnaṃ etaṃ sammāpaṭipattiṃ vihayāmi. Idāni taṃ paṭipattiṃ dassetuṃ ‘‘na te saṃ koṭṭhe opentī’’ti vuttaṃ. Dhaññaṃ koṭṭhe na pakkhipanti pakkhipitabbassa ca abhāvato. Tenāha ‘‘na hi etesaṃ dhañña’’nti. Paresaṃ niṭṭhitanti paresaṃ gahitaṃ santakaṃ tesaṃ pākāya niṭṭhitaṃ. Bhikkhācāravattenāti piṇḍācariyāya. Esamānā pariyesantā. Evaṃ pariyiṭṭhena. Yāpenti, na esanti anesanaṃ. Susamādinnasundaravatāti suṭṭhu samādinnasobhanavatā.

Evaṃ subhāsitabhāsinoti ganthadhuravipassanādhurānaṃ vasena guṇaparimāṇasubhāsitasseva bhāsanasīlā . Ariyena tuṇhībhūtena tuṇhībhūtā. Tato eva manassa sātisayaṃ samañcarā. Gahitadaṇḍesu parāmāsādipayuttesu daṇḍādānādihetu uppajjanakakilesapariḷāhābhāvato nibbutā. Tenāha ‘‘vissaṭṭhadaṇḍā’’ti. Sādānesūti sabhavādānesu. Anādānāti tabbirahitā. Tenāha ‘‘bhavayonī’’tiādi.

Saṅghavandanāsuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Tatiyavaggo

1. Chetvāsuttavaṇṇanā

267.Vuttatthameva heṭṭhā devaputtasaṃyuttavaṇṇanāyaṃ.

Chetvāsuttavaṇṇanā niṭṭhitā.

3. Dubbaṇṇiyasuttavaṇṇanā

268.Dubbaṇṇo duddasiko virūpavaṇṇo. Okoṭimakoti rassabhāvena avarakoṭimako. Sakkena gahitanāmamevetaṃ, na pana so tathārūpo koci yakkho. Tenāha ‘‘eko rūpāvacarabrahmā’’ti. Yadi evaṃ kasmā so tathārūpo hutvā āgatoti āha ‘‘sakko kirā’’ti. Kathaṃ panettha ñāyati ‘‘so eko rūpāvacarabrahmā, na paneso avaruddhakayakkho’’ti yuttiṃ dassento ‘‘avaruddhakayakkhā panā’’tiādimāha. Devānaṃ vacanaṃ sutvā. Pharusenāti pharusasamācārena. ‘‘Ko nāma mayhaṃ āsane sannisinno’’ti akkhantiṃ anuppādento khantiyaṃ ṭhatvā. Balavacittīkāranti garutaraṃ sakkārabahumānaṃ. Nīcavuttiyāti paramanipaccakāre suvūpasamane ca dassiyamāne. Sakkassa tāya eva ācārasampattiyā sakkāsane ṭhātuṃ, attano ca āvikātuṃ asakkonto antaradhāyi. Upahatacittomhīti khantimettānuddayāsabbhāvato parasmiṃ upahatacittomhīti sakko attano sabhāvaṃ vadati. Kodhavase vattetunti kodhena attano vase nibbattetuṃ na sukaromhi, atha kho kodhaṃ mayhaṃ vase na vattemīti adhippāyo. Ciraṃ na kujjhāmīti yadi me kadāci kodho uppajjeyya, taṃ kodhaṃ anuvattento cirakālaṃ na kujjhāmi . Na upanayhāmīti anto sace me kodho uppajjeyya, khippameva ca naṃ paṭivineyyanti taṃ me pubbeva vataṃ paripūritaṃ.

Dubbaṇṇiyasuttavaṇṇanā niṭṭhitā.

3. Sambarimāyāsuttavaṇṇanā

269.Ābādhikoti ābādho assa atthīti ābādhiko. Vācesīti sikkhāpesi. Sambaro nāma asuramāyāya ādipuriso purātano asurindo. Taṃ sandhāyāha ‘‘yathā sambaro’’tiādi. Evaṃ paccati aññopi māyāvī māyaṃ payojetvā. Upavādantarāyo nāma khamāpane sati vigacchati, pākatikameva hotīti āha ‘‘evamassa phāsubhaveyyā’’ti. Tenāti vepacittinā sambaravijjāya adānena vañcitattā. Tathā akatvāti isīnaṃ santikaṃ netvā khamāpanavasena kātabbaṃ akatvā.

Sambarimāyāsuttavaṇṇanā niṭṭhitā.

4. Accayasuttavaṇṇanā

270.Sampayojesunti aññamaññaṃ vācasikaṃ pharusaṃ payojesuṃ. Tenāha ‘‘kalahaṃ akaṃsū’’ti, vivādaṃ akaṃsūti attho. Atikkammavacananti vacīsaṃvaraṃ atikkamitvā vacanaṃ. Yasmā accaye desiyamāne taṃ khīṇayati aññamaññassa khamamānassa khamanaṃ paṭiggaṇhato, tasmā vuttaṃ ‘‘nappaṭigaṇhātīti na khamatī’’ti. Tumhākaṃ vase vattatu, visevitaṃ akatvā yathākāmakaraṇīyo hotu. Mittadhammo idha uttarapadalopena ‘‘mitto’’ti vuttoti āha ‘‘mittadhamme’’ti. Karaṇavacananti ‘‘mittehī’’ti karaṇavacanaṃ bhummatthe. Tenāha ‘‘mittesū’’ti. Yathā nibbattasabhāvassa bhāvato aññathattaṃ jarā, evaṃ mittabhāvato vuttavipariyāyo amittadhammo jarāpariyāyena vutto. Agārayhaṃ anavajjaṃ sabbaso pahīnakilesaṃ. Tenāha ‘‘khīṇāsavapuggala’’nti.

Accayasuttavaṇṇanā niṭṭhitā.

5. Akkodhasuttavaṇṇanā

271.Kodho tumhe mā abhibhavīti ettha kodhena anabhibhavanīyattaṃ khantimettākaruṇāditappaṭipakkhadhammaparibrūhanena . Tathā hi taṃsamaṅgino kodho abhibhuyyatīti āha ‘‘tumheva kodhaṃ abhibhavatha. Kujjhantānaṃ mā paṭikujjhitthā’’ti. Paṭipadāti esā paṭipatti. Mettāti appanāppattā mettā. Tadupacāro mettāpubbabhāgo. Na vihiṃsati kiñci etāyāti avihiṃsā. Karuṇāti appanāppattakaruṇā veditabbā. Tadupacāro karuṇāpubbabhāgo. Lāmakajananti khantiādīsu yonisomanasikārābhāvena gārayhasamācārasamāyogena ca nihīnaṃ janaṃ. Paccayaparisuddhiyā kodho abhimaddamāno puggalaṃ abhimaddati, tassa so paṭisaṅkhānabhāvanābalehi sammadeva pahātabboti.

Akkodhasuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Sakkasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya sagāthāvaggavaṇṇanā.

Paṭhamo bhāgo niṭṭhito.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app