10. Dasamo paricchedo

Rūpavibhāganiddeso

622.

Vuttamādimhi yaṃ rūpaṃ, cittajānamanantaraṃ;

Tassa dāni karissāmi, samāsena vibhāvanaṃ.

623.

Yaṃ ruppatīti rūpanti, tathā rūpayatīti vā;

Rūpārūpabhavātīto, surūpo rūpamabravi.

624.

Taṃ rūpaṃ duvidhaṃ hoti, bhūtopādāyabhedato;

Catubbidhā mahābhūtā, upādā catuvīsati.

625.

Pathavīdhātu āpo ca,

Tejo vāyo tatheva ca;

Cattārome mahābhūtā,

Mahābhūtena desitā.

626.

Mahantā pātubhūtāti, mahābhūtasamāti vā;

Vañcakattā abhūtena, mahābhūtāti saññitā.

627.

Cakkhu sotañca ghānañca, jivhā kāyo ca rūpatā;

Saddo gandho raso itthi-purisindriyajīvitaṃ.

628.

Vatthumāhāratā kāya-vacīviññattiyo duve;

Ākāso ceva rūpassa, lahutādittayampi ca.

629.

Upacayo santatirūpaṃ, jaratāniccatāpi ca;

Upādāti pavuccanti, imāni catuvīsati.

630.

Mahābhūtāni nissāya, amuñcitvā pavattito;

Upādārūpamiccāha, nirupādānamānaso.

631.

Pathavī patthaṭattā ca, vāyo vāyanato bhave;

Tejo tejeti rūpāni, āpo āpeti pālanā.

632.

Tesaṃ dāni pavakkhāmi, rūpānaṃ lakkhaṇādikaṃ;

Lakkhaṇādīsu ñātesu, dhammā āvi bhavanti hi.

633.

Sāmaññaṃ vā sabhāvo vā, dhammānaṃ lakkhaṇaṃ mataṃ;

Kiccaṃ vā tassa sampatti, rasoti paridīpito.

634.

Phalaṃ vā paccupaṭṭhānaṃ, upaṭṭhānanayopi vā;

Āsannakāraṇaṃ yaṃ tu, taṃ padaṭṭhānasaññitaṃ.

Tattha kakkhaḷattalakkhaṇā pathavīdhātu, patiṭṭhānarasā, sampaṭicchanapaccupaṭṭhānā. Paggharaṇalakkhaṇā āpodhātu, upabrūhanarasā, saṅgahapaccupaṭṭhānā. Uṇhattalakkhaṇā tejodhātu, paripācanarasā, maddavānuppadānapaccupaṭṭhānā. Vitthambhanalakkhaṇā vāyodhātu, samudīraṇarasā, abhinīhārapaccupaṭṭhānā. Ekekāya cettha sesabhūtattayapadaṭṭhānāti veditabbā.

Cakkhatīti cakkhu, rūpaṃ vibhāvetīti attho.

635.

Tattha cakkhu dvidhā vuttaṃ, paññāmaṃsappabhedato;

Tattha paññāmayaṃ cakkhu, hoti pañcavidhaṃ pana.

636.

Buddhadhammasamantehi, ñāṇadibbehi nāmato;

Yathānukkamato tesaṃ, nānattaṃ me nibodhatha.

637.

Āsayānusaye ñāṇaṃ, indriyānaṃ paropare;

Buddhacakkhunti niddiṭṭhaṃ, muninā lokacakkhunā.

638.

Heṭṭhāmaggattaye ñāṇaṃ, dhammacakkhunti saññitaṃ;

Ñeyyaṃ samantacakkhunti, ñāṇaṃ sabbaññutā pana.

639.

Yaṃ ‘‘cakkhuṃ udapādī’’ti, āgataṃ ñāṇacakkhu taṃ;

Abhiññācittajā paññā, dibbacakkhunti vuccati.

640.

Maṃsacakkhupi duvidhaṃ, sasambhārapasādato;

Sasambhārañca nāmettha, akkhikūpe patiṭṭhitaṃ.

641.

Akkhikūpaṭṭhinā heṭṭhā, uddhañca bhamukaṭṭhinā;

Ubhato akkhikūṭehi, matthaluṅgena antato.

642.

Bahiddhā akkhilomehi, paricchinno ca yo pana;

Nhārusuttena ābandho, maṃsapiṇḍo pavuccati.

643.

Sakalopi ca lokoyaṃ, kamalassa dalaṃ viya;

Puthulaṃ vipulaṃ nīlaṃ, iti jānāti locanaṃ.

644.

Cakkhu nāma na taṃ hoti, vatthu tassāti vuccati;

Idaṃ pana sasambhāra-cakkhunti paridīpitaṃ.

645.

Vaṇṇo gandho raso ojā,

Catasso cāpi dhātuyo;

Bhāvasambhavasaṇṭhānaṃ,

Jīvitāni tatheva ca.

646.

Kāyacakkhupasādāti ,

Sambhārā honti cuddasa;

Tathā vitthārato cetaṃ,

Catasso cāpi dhātuyo.

647.

Vaṇṇo gandho raso ojā,

Saṇṭhānasambhavo tathā;

Dasete catusamuṭṭhānā,

Cattālīsa bhavanti te.

648.

Cakkhu kāyappasādo ca, bhāvo jīvitameva ca;

Cattālīsañca rūpāni, cattāri tu bhavanti hi.

649.

Imesaṃ pana rūpānaṃ, vasena paripiṇḍitaṃ;

Idaṃ sambhāracakkhunti, paṇḍitehi pakāsitaṃ.

650.

Yo panettha sito atthi, paribandho parittako;

Catunnaṃ pana bhūtānaṃ, pasādo kammasambhavo.

651.

Idaṃ pasādacakkhunti, akkhātaṃ pañcacakkhunā;

Tadetaṃ tassa majjhe tu, sasambhārassa cakkhuno.

652.

Setena maṇḍalenassa, parikkhittassa sabbaso;

Kaṇhamaṇḍalamajjhe vā, niviṭṭhe diṭṭhamaṇḍale.

653.

Sandhāraṇādikiccāhi, dhātūhi ca catūhipi;

Katūpakāraṃ hutvāna, utucittādinā pana.

654.

Upatthambhiyamānaṃ taṃ, āyunā katapālanaṃ;

Vaṇṇagandharasādīhi, rūpehi parivāritaṃ.

655.

Cakkhuviññāṇakādīnaṃ, vatthudvārañca sādhayaṃ;

Ūkāsirasamānena, pamāṇeneva tiṭṭhati.

Vuttaṃ hetaṃ –

656.

‘‘Yena cakkhupasādena, rūpānimanupassati;

Parittaṃ sukhumaṃ etaṃ, ūkāsirasamūpama’’nti.

657.

Sotādīsu ca eseva, nayo ñeyyo vibhāvinā;

Visesamattamevettha, pavakkhāmi ito paraṃ.

Suṇātīti sotaṃ, taṃ tanutambalomācite aṅgulivedhakasaṇṭhāne padese vuttappakārāhi dhātūhi katūpakāraṃ utucittāhārehi upatthambhiyamānaṃ āyunā paripāliyamānaṃ sotaviññāṇādīnaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.

Ghāyatīti ghānaṃ, taṃ sasambhāraghānabilassa anto ajapadasaṇṭhāne padese yathāvuttappakārā hutvā tiṭṭhati.

Sāyatīti jivhā, jīvitamavhāyatīti vā jivhā, sā sasambhārajivhāmajjhassa upari uppaladalaggasaṇṭhāne padese yathāvuttappakārā hutvā tiṭṭhati.

Kucchitānaṃ malānaṃ āyoti kāyo. Yāvatā pana imasmiṃ kāye upādinnakaṃ rūpaṃ atthi, sabbattha kāyapasādo kappāsapaṭale sneho viya yathāvuttappakāro hutvā tiṭṭhati.

Ettha panetesaṃ lakkhaṇādīni pavakkhāmi – daṭṭhukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇaṃ cakkhu, rūpesu āviñchanarasaṃ, cakkhuviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, daṭṭhukāmatānidānakammajabhūtapadaṭṭhānaṃ.

Sotukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇaṃ sotaṃ, saddesu āviñchanarasaṃ, sotaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, sotukāmatānidānakammajabhūtapadaṭṭhānaṃ.

Ghāyitukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇaṃ ghānaṃ, gandhesu āviñchanarasaṃ, ghānaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, ghāyitukāmatānidānakammajabhūtapadaṭṭhānaṃ.

Sāyitukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇājivhā , rasesu āviñchanarasā, jivhāviññāṇassa ādhārabhāvapaccupaṭṭhānā, sāyitukāmatānidānakammajabhūtapadaṭṭhānā.

Phusitukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇo kāyo, phoṭṭhabbesu āviñchanaraso, kāyaviññāṇassa ādhārabhāvapaccupaṭṭhāno, phusitukāmatānidānakammajabhūtapadaṭṭhāno.

Keci panāhu –

658.

Tejādhikānaṃ bhūtānaṃ, pasādo pana cakkhuti;

Ākāsānilatoyubbiadhikānaṃ tu sesakā.

659.

Te panevaṃ tu vattabbā, ‘‘suttaṃ āharathā’’ti hi;

Suttameva ca te addhā, na dakkhissanti kiñcipi.

660.

Visese sati bhūtānaṃ, pasādo hi kathaṃ bhave;

Samānānaṃ hi bhūtānaṃ, pasādo paridīpito.

661.

Tasmā nissayabhūtānaṃ, catunnaṃ sabbaso pana;

Pahāyeva panetesaṃ, visesaparikappanaṃ.

662.

Ñeyyā kammavisesena, pasādānaṃ visesatā;

Na hi bhūtavisesena, hoti tesaṃ visesatā.

663.

Evametesu cakkhuñca, sotaṃ apattagāhakaṃ;

Sesaṃ tu pana ghānādittayaṃ sampattagāhakaṃ.

Rūpanti rūpayatīti rūpaṃ, vaṇṇavikāramāpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti attho. Taṃ pana cakkhupaṭihananalakkhaṇaṃ, cakkhuviññāṇassa visayabhāvarasaṃ, tasseva gocarabhāvapaccupaṭṭhānaṃ, catumahābhūtapadaṭṭhānaṃ. Yathā cetaṃ, tathā sabbānipi upādārūpānīti .

Saddoti saddayatīti saddo, so pana sotapaṭihananalakkhaṇo, sotaviññāṇassa visayabhāvaraso, tasseva gocarabhāvapaccupaṭṭhāno.

Rasoti rasanti tenāti raso, so jivhāpaṭihananalakkhaṇo, jivhāviññāṇassa visayabhāvaraso, tasseva gocarabhāvapaccupaṭṭhāno.

Gandhoti attānaṃ gandhayati sūcayatīti gandho, so ghānapaṭihananalakkhaṇo, ghānaviññāṇassa visayabhāvaraso, tasseva gocarabhāvapaccupaṭṭhāno.

Itthindriyanti –

664.

Kammajo itthibhāvoyaṃ, paṭisandhisamuṭṭhito;

Yañcetaṃ itthiliṅgādi, na tu taṃ indriyaṃ siyā.

665.

Itthindriyaṃ paṭicceva, itthiliṅgādayo pana;

Pavatteyeva jāyante, na tāni paṭisandhiyaṃ.

666.

Na ca taṃ cakkhuviññeyyaṃ, manoviññeyyameva taṃ;

Itthiliṅgādayo cakkhuviññeyyā honti vā na vā.

667.

Eseva ca nayo ñeyyo, sesepi purisindriye;

Idaṃ paṭhamakappānaṃ, ubhayaṃ tu pavattiyaṃ.

668.

Samuṭṭhātīti viññeyyaṃ, parato paṭisandhiyaṃ;

Pavattepi samuṭṭhāya, pavatte parivattati.

669.

Mahatā pāpakammena, purisattaṃ vinassati;

Mahatā kusaleneva, jāyate purisindriyaṃ.

670.

Dubbalākusaleneva, itthiliṅgaṃ vinassati;

Dubbaleneva puññena, itthibhāvo hi jāyate.

671.

Ubhatobyañjanassāpi , ekamevindriyaṃ siyā;

Evaṃ sante abhāvo ca, dutiyabyañjanassa tu.

672.

Na cābhāvo siyā kasmā, na taṃ byañjanakāraṇaṃ;

Tassa kammasahāyaṃ hi, rāgacittaṃ tu kāraṇaṃ.

Ubhayassa panetassa lakkhaṇādīni vuccati. Tattha itthibhāvalakkhaṇaṃ itthindriyaṃ, ‘‘itthī’’ti pakāsanarasaṃ, itthiliṅganimittakuttākappānaṃ kāraṇabhāvapaccupaṭṭhānaṃ.

Purisabhāvalakkhaṇaṃ purisindriyaṃ, ‘‘puriso’’ti pakāsanarasaṃ, purisaliṅganimittakuttākappānaṃ kāraṇabhāvapaccupaṭṭhānaṃ.

Jīvitanti –

673.

Jīvitindriyaniddese, vattabbaṃ yaṃ siyā idha;

Arūpajīvite vutta-nayeneva ca taṃ vade.

Lakkhaṇādīni panassa evaṃ veditabbāni. Sahajarūpaparipālanalakkhaṇaṃ jīvitindriyaṃ, tesaṃ pavattanarasaṃ, tesameva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbabhūtapadaṭṭhānanti.

Vatthūti hadayavatthu.

674.

Yaṃ nissāya manodhātu-manoviññāṇadhātuyo;

Vattanti pañcavokāre, taṃ ‘‘vatthū’’ti pavuccati.

Manodhātumanoviññāṇadhātūnaṃ nissayalakkhaṇaṃ hadayavatthu, tāsañceva dhātūnaṃ ādhāraṇarasaṃ, ubbāhanapaccupaṭṭhānaṃ.

Āhāratāti kabaḷīkāro āhāro. Ojaṭṭhamakaṃ rūpaṃ āharatīti āhāro.

675.

Yāya ojāya yāpenti, yattha yattha ca pāṇino;

Ayaṃ tu ‘‘kabaḷīkāro, āhāro’’ti pavuccati.

676.

Annapānādikaṃ vatthu, aggiṃ harati kammajaṃ;

Kevalaṃ na ca sakkoti, pāletuṃ jīvitaṃ pana.

677.

Ojā sakkoti pāletuṃ, harituṃ na ca pācakaṃ;

Haritumpi ca pāletuṃ, ubho sakkonti ekato.

Lakkhaṇādito panassa ojālakkhaṇo kabaḷīkāro āhāro, rūpāharaṇaraso, upatthambhanapaccupaṭṭhāno, kabaḷaṃ katvā ajjhoharitabbavatthupadaṭṭhānoti veditabbo.

Kāyaviññattiniddese kāyena attano bhāvaṃ viññāpentānaṃ kāyaggahaṇānusārena gahitāya etāya bhāvo viññāyatīti viññatti. Sayaṃ vā kāyaggahaṇānusārena viññāyatītipi viññatti. ‘‘Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro’’ti āgato copanasaṅkhāto kāyova viññatti kāyaviññatti. Kāyavipphandanena adhippāyaviññāpanahetuttā sayañca tathā viññeyyattā kāyena viññattītipi kāyaviññatti.

678.

Tattha yā sahajātassa, cittajāniladhātuyā;

Rūpassa calane hetu, ekākāravikāratā.

679.

Kāyaviññatti nāmāyaṃ, kāyadvāranti sā matā;

Tattha yā cetanāsiddhā, puññāpuññavasā pana.

680.

Kāyakammanti niddiṭṭhā, satthunā sā hitesinā;

Sampavatti panetissā, vacīdvārepi jāyate.

681.

Labhitvā panupatthambhaṃ, ekāvajjanavīthiyaṃ;

Heṭṭhāhi chahi cittehi, vāyodhātusamuṭṭhitaṃ.

682.

Sattamena tu cittena, vāyodhātusamuṭṭhitā;

Cāleti sahajaṃ rūpaṃ, viññattisahitāttanā.

Vacīviññattiniddese pana –

683.

Paccayo cittajātāya, upādinnakaghaṭṭane;

Yo ākāravikāreko, ayaṃ pathavidhātuyā.

684.

Vacīviññatti viññeyyā, saha saddavasā pana;

Vacīdvāranti niddiṭṭhā, sāva sakyakulindunā.

685.

Saddo na cittajo atthi, vinā viññattighaṭṭanaṃ;

Dhātusaṅghaṭṭaneneva, saha saddo hi jāyati.

686.

Sā viññāpanato ceva, ayaṃ viññeyyatopi ca;

Viññattīti siyā tassā, sambhavo kārakadvaye.

687.

Na viññattidvayaṃ aṭṭha, rūpāni viya cittajaṃ;

Cittajānaṃ vikārattā, cittajanti pavuccati.

Tattha kāyaviññatti adhippāyapakāsanarasā, kāyavipphandanahetubhāvapaccupaṭṭhānā, cittasamuṭṭhānavāyodhātupadaṭṭhānā. Tathā vacīviññatti adhippāyapakāsanarasā, vacīghosassa hetubhāvapaccupaṭṭhānā, cittasamuṭṭhānapathavīdhātupadaṭṭhānā.

688.

Na kassatīti ākāso, rūpānaṃ vivaro pana;

Yo rūpānaṃ paricchedo, svākāsoti pavuccati.

So rūpaparicchedalakkhaṇo, rūpapariyantapakāsanaraso, rūpamariyādapaccupaṭṭhāno, asamphuṭṭhabhāvachiddavivarabhāvapaccupaṭṭhāno vā, paricchinnarūpapadaṭṭhāno.

Rūpassa lahutādittayaniddese –

689.

Heṭṭhā vuttanayeneva, rūpassa lahutādisu;

Tisso rūpavikārāti, viññātabbā vibhāvinā.

690.

Etāsaṃ pana tissannaṃ, kamato ca pavattiyaṃ;

Arogī madditaṃ cammaṃ, dhantahemaṃ nidassanaṃ.

691.

Kammaṃ kātuṃ na sakkoti, lahutādittayaṃ pana;

Āhārādittayaṃyeva, taṃ karoti tato tijaṃ.

Tattha adandhatālakkhaṇā rūpassa lahutā, rūpānaṃ garubhāvavinodanarasā, lahuparivattitāpaccupaṭṭhānā, lahurūpapadaṭṭhānā.

Athaddhatālakkhaṇā rūpassa mudutā, rūpānaṃ thaddhabhāvavinodanarasā, sabbakiriyāsu avirodhitāpaccupaṭṭhānā, mudurūpapadaṭṭhānā.

Sarīrakiriyānukūlakammaññatālakkhaṇā rūpassa kammaññatā, akammaññatāvinodanarasā, adubbalabhāvapaccupaṭṭhānā, kammaññatārūpapadaṭṭhānā. Etā pana tissopi na aññamaññaṃ vijahanti.

Upacayasantatiniddese –

692.

Rūpānamācayo yo hi, vutto upacayoti so;

Anuppabandhatā tesaṃ, santatīti pavuccati.

693.

Atthato ubhayampetaṃ, jātirūpanti dīpitaṃ;

Vuttamākāranānattā, veneyyānaṃ vasena vā.

Lakkhaṇādito pana ācayalakkhaṇo rūpassa upacayo, pubbantato rūpānaṃ ummujjāpanaraso, niyyātanapaccupaṭṭhāno, paripuṇṇabhāvapaccupaṭṭhāno vā, upacitarūpapadaṭṭhāno.

Pavattilakkhaṇā rūpassa santati, anuppabandhanarasā, anupacchedapaccupaṭṭhānā, anuppabandharūpapadaṭṭhānā.

Jarāniddese jīraṇaṃ jarā.

694.

Duvidhāyaṃ jarā nāma, pākaṭāpākaṭāti ca;

Pākaṭā rūpadhammesu, arūpesu apākaṭā.

Rūpassa paripākatālakkhaṇā rūpassa jaratā, upanayanarasā, sabhāvānaṃ apagamepi nasabhāvāpagamapaccupaṭṭhānā vīhipurāṇabhāvo viya, paripaccamānarūpapadaṭṭhānā.

Paribhedalakkhaṇā rūpassa aniccatā, saṃsīdanarasā, khayavayapaccupaṭṭhānā, paribhijjamānarūpapadaṭṭhānāti veditabbāti.

Evaṃ catuvīsati upādārūpāni veditabbāni.

695.

Bhūtarūpāni cattāri, upādā catuvīsati;

Aṭṭhavīsati rūpāni, sabbāneva bhavanti hi.

696.

Imesu pana rūpesu, asammohatthameva taṃ;

Samodhānaṃ samuṭṭhānaṃ, nipphannaṃ saṅkhatampi ca.

697.

Codanaṃ parihārañca, nayamekavidhādikaṃ;

Saṅkhepena pavakkhāmi, pakiṇṇakamidaṃ suṇa.

Tattha samodhānanti sabbameva idaṃ rūpaṃ sabbasamodhānato pathavīdhātu āpodhātu tejodhātu vāyodhātu cakkhāyatanaṃ…pe… jaratā aniccatāti aṭṭhavīsatividhaṃ ca hoti, ito aññaṃ rūpaṃ nāma natthi. Keci pana middhavādino ‘‘middharūpaṃ nāma atthī’’ti vadanti, te ‘‘addhā munīsi sambuddho, natthi nīvaraṇā tavā’’ti ca ‘‘thinamiddhanīvaraṇaṃ avijjānīvaraṇañca nīvaraṇasampayutta’’nti sampayuttavacanato ca mahāpakaraṇapaṭṭhāne ‘‘nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati napurejātapaccayā’’ti arūpepi ‘‘kāmacchandanīvaraṇaṃ paṭicca thinamiddhauddhaccakukkuccāvijjānīvaraṇa’’nti evamādīhi pāḷīhi virujjhanato ca arūpameva middhanti paṭikkhipitabbā.

698.

Arūpepi panetassa, middhassuppatti pāṭhato;

Niṭṭhametthāvagantabbā, arūpanti ca viññunā.

Apare ‘‘balarūpena saddhiṃ ekūnatiṃsa, sambhavarūpena saddhiṃ tiṃsa, jātirūpena saddhiṃ ekatiṃsa, rogarūpena saddhiṃ dvattiṃsa rūpānī’’ti vadanti. Tepi tesaṃ visuṃ visuṃ abhāvaṃ dassetvā paṭikkhipitabbā. Vāyodhātuyā gahitāya balarūpaṃ gahitameva, aññaṃ balarūpaṃ nāma natthi. Āpodhātuyā sambhavarūpaṃ, upacayasantatīti jātirūpaṃ, jaratāaniccatādīhi rogarūpaṃ gahitaṃ, aññaṃ rogarūpaṃ nāma natthīti, tasmā aṭṭhavīsatividhāneva rūpānīti.

Evaṃ samodhānato veditabbānīti.

Samuṭṭhānanti cattāri rūpasamuṭṭhānāni utucittāhārakammānīti.

699.

Kammaṃ utu ca cittañca, āhāro rūpahetuyo;

Eteheva ca rūpāni, jāyanti na panaññato.

700.

Tasmā ekasamuṭṭhānā, ekādasa bhavanti hi;

Aṭṭhindriyāni vatthuñca, viññattidvayameva ca.

701.

Aṭṭhindriyāni vatthuñca, ekanteneva kammajā;

Cittajaṃyeva viññatti-dvayaṃ vuttaṃ mahesinā.

702.

Cittena utunā ceva, saddo dvīhi samuṭṭhito;

Utuāhāracittehi, lahutādittayaṃ kataṃ.

703.

Vaṇṇo gandho raso ojā,

Catasso cāpi dhātuyo;

Santatyupacayākāsā,

Ekādasa catubbhavā.

704.

Ekādasekato jātā,

Dvijekova tijā tayo;

Catujekādasakkhātā,

Dve na kenaci jāyare.

705.

Kammena vīsati rūpā, sattarasa tu cetasā;

Utunā dasapañceva, cuddasāhārato pana.

706.

Chasaṭṭhi sabbānetāni, samuṭṭhānavibhāgato;

Aṭṭhasaṭṭhi ca honteva, jaratāniccatāhi te.

707.

Jaratāniccatā ceva, na kenaci samuṭṭhitā;

Jātassa pākabhedattā, jāyeyyuṃ yadi tānipi.

708.

Evaṃ sante tu tesampi, pākabhedā siyuṃ na hi;

Pāko paccati bhedo vā, na ca bhijjati natthi taṃ.

709.

Jātassa pākabhedattā, dvayametaṃ na jāyati;

Siyā katthaci buddhettha, ‘‘rūpassupacayo’’ti hi.

710.

Vacanena yathā ‘‘jāti, jāyatī’’ti ca dīpitaṃ;

Pākopi paccatevaṃ tu, bhedopi paribhijjatu.

711.

Na ceva jāyate jāti, iti ñeyyā vibhāvinā;

Jāyamānassa dhammassa, nibbattīti pakāsitā.

712.

Tattha yathā siyā jāti, yesaṃ dhammānameva sā;

Tappaccayattavohāraṃ, abhinibbattisammutiṃ.

713.

Labhateva tathā tesaṃ, pākabhedā labbhanti te;

Tappaccayattavohāraṃ, abhinibbattisammutiṃ.

714.

Evaṃ idaṃ dvayañcāpi, hoti kammādisambhavaṃ;

Na pākabhedā vohāraṃ, taṃ labhanti kadācipi.

715.

Kasmā hi janakānaṃ tu, paccayānamabhāvato;

Ānubhāvakhaṇuppāde, jātiyā pana labbhati.

716.

Tappaccayattavohāraṃ, abhinibbattisammutiṃ;

Tasmā labhati jāti ca, labhatī netaradvayaṃ.

717.

Jiyyatīti na vattabbaṃ, taṃ dvayaṃ bhijjatīti vā;

Ānubhāvakhaṇe tassa, paccayānamabhāvato.

718.

‘‘Aniccaṃ saṅkhatañcetaṃ, jarāmaraṇa’’miccapi;

Vuttattā jāyaticcetaṃ, atha maññasi ce tuvaṃ.

719.

Evampi ca na vattabbaṃ, sā hi pariyāyadesanā;

Aniccānaṃ tu dhammānaṃ, jarāmaraṇato tathā.

720.

Aniccaṃ saṅkhatañcāti, vuttaṃ viññattiyo viya;

Yadi evaṃ tayametaṃ, ajātattā ca sabbathā.

721.

Natthīti ce khaṃpupphaṃva, niccaṃ vāsaṅkhataṃ viya;

Nobhayaṃ panidaṃ kasmā, nissayāyattavuttito.

722.

Bhāve pathaviyādīnaṃ, nissayānaṃ tu bhāvato;

Tasmā hi ca khaṃpupphaṃva, na natthi pana taṃ tayaṃ.

723.

Yasmā pathaviyādīnaṃ, abhāvena ca labbhati;

Tasmā na pana niccaṃ vā, nibbānaṃ viya taṃ tayaṃ.

Nipphannanti ettha cattāro mahābhūtā cakkhusotaghānajivhākāyarūpasaddagandharasaitthipurisajīvitindriyakabaḷīkārāhārahadayavatthūti aṭṭhārasa rūpāni nipphannāni nāma. Sesāni dasa anipphannāni nāma.

724.

Aṭṭhārasa nipphannāni, anipphannāvasesakā;

Yadi honti anipphannā, bhaveyyuṃ te asaṅkhatā.

725.

Tesameva ca rūpānaṃ, vikārattā asaṅkhatā;

Kathaṃ nāma bhaveyyuṃ te, nipphannā ceva saṅkhatā.

Evaṃ nipphannasaṅkhato veditabbo.

Codanāparihāranti ettha –

726.

Itthibhāvo pumattañca, jīvitaṃ sambhavopi ca;

Tathā kāyappasādoti, sabbaṭṭhānāti vaṇṇitā.

727.

Evaṃ sante tu dhammānaṃ, hoti saṅkaradosatā;

Cakkhukāyapasādānaṃ, ekattaṃ upapajjati.

728.

Aññaṃ pana ca aññasmiṃ, na catthi paramatthato;

Tasmā kāyindriyaṃ cakkhu-pasādena na saṅkaraṃ.

729.

Aññamaññāvinibbhogavasena tu pavattito;

Tesaṃ ṭhānantaraṃ vattuṃ, na sakkā samayaññunā.

730.

Yāvatā anupādinnasantānaṃ atthi tattha so;

Atthi kāyapasādoti, tasmā evamudīritaṃ.

731.

Lakkhaṇādivasenāpi, nānattaṃ samupāgataṃ;

Dhajānaṃ pañcavaṇṇānaṃ, chāyā upamataṃ gatā.

732.

Tasmā hi pana dhammānaṃ, aññamaññaṃ vimissatā;

Na hotevāti viññeyyā, viññunā samayaññunā.

Evaṃ nipphannānipphannabhāvo, codanāparihāro ca veditabbo.

Nayamekavidhādikanti –

733.

Lokikattā nahetuttā, saṅkhatattā ca sāsavā;

Sabbamekavidhaṃ rūpaṃ, paccayāyattavuttito.

734.

Ajjhattikabahiddhā ca, indriyānindriyāpi ca;

Sukhumoḷārikā ceva, upādinnādito dvidhā.

735.

Cakkhuāyatanādīni, pañca ajjhattikāni tu;

Tevīsatividhaṃ sesaṃ, bāhiranti pavuccati.

736.

Cakkhusotindriyādīni, indriyāni panaṭṭha tu;

Sesañca tu vīsaṃ rūpaṃ, anindriyamudīritaṃ.

737.

Cakkhuāyatanādīni, nava phoṭṭhabbameva ca;

Taṃ bārasavidhaṃ rūpaṃ, oḷārikamudīritaṃ.

738.

Sesāni pana rūpāni, sukhumāni tu soḷasa;

Kammajaṃ tu upādinnaṃ, anupādinnamaññathā.

Evañca duvidhaṃ hoti.

Puna sanidassanasappaṭighaanidassanasappaṭigha- anidassanaappaṭighabhedato ca, kammajākammajanevakammajānākammajabhedato ca tividhaṃ. Tattha rūpāyatanaṃ sanidassanasappaṭighaṃ, ekādasavidhaṃ sesoḷārikarūpaṃ anidassanasappaṭighaṃ, sesaṃ soḷasavidhaṃ sukhumarūpaṃ anidassanaappaṭighaṃ. Kammato jātaṃ kammajaṃ, aṭṭhindriyāni, vatthu ca kammajaṃ, tadaññappaccayā jātaṃ akammajaṃ, nakutoci jātaṃ nevakammajānākammajaṃ jaratā aniccatā ca. Evaṃ tividhaṃ hoti.

Puna diṭṭhasutamutaviññātavasena ca, dvārañceva vatthu ca, dvārameva hutvā na vatthu ca, vatthumeva hutvā na dvārañca, neva dvārañca na vatthu cāti evaṃ bhedato ca, dvārañcevindriyañca, dvāraṃyeva hutvā nevindriyañca, indriyameva hutvā na dvārañca, neva dvārañca nevindriyañcāti evaṃ bhedato ca, vatthu ceva indriyañca, indriyameva hutvā na vatthu ca, vatthumeva hutvā nevindriyañca, nevindriyaṃ na vatthu ceti evaṃ bhedato ca catubbidhaṃ.

Tattha diṭṭhaṃ nāma rūpāyatanaṃ, sutaṃ nāma saddāyatanaṃ, mutaṃ nāma gandharasaphoṭṭhabbāyatanattayaṃ, viññātaṃ nāma avasesacakkhāyatanādipañcakaṃ, soḷasavidhaṃ sukhumarūpañca. Cakkhāyatanādipañcakaṃ dvārañceva vatthu ca, viññattidvayaṃ dvārameva hoti, na vatthu, hadayavatthu vatthumeva hoti, na dvāraṃ, sesaṃ sabbaṃ rūpaṃ neva dvāraṃ na vatthu ca. Tatiyacatukke indriyameva hutvā na dvāranti itthindriyapurisindriyajīvitindriyāni. Imāni hi indriyāneva honti, na dvārāni, sesamanantaracatukke vuttanayeneva veditabbaṃ. Catutthacatukke tatiyapadaṃ hadayavatthuṃ sandhāya vuttaṃ, sesaṃ vuttanayameva. Evaṃ catubbidhaṃ hotīti veditabbaṃ.

Puna ekajadvijatijacatujanakutocijātabhedato, dvārindriyaṃ vatthu ca, dvārameva hutvā nevindriyaṃ na vatthu ca, vatthumeva hutvā nevindriyaṃ na dvārañca, indriyameva hutvā na vatthu na dvārañca, nevindriyaṃ na vatthu na dvārañcāti evaṃ pabhedato pañcavidhaṃ.

Tattha –

739.

Aṭṭhindriyāni vatthuñca, viññattidvayameva ca;

Ekādasavidhaṃ rūpaṃ, ekajanti pavuccati.

740.

Saddo eko dvijo nāma, lahutādittayaṃ tijaṃ;

Ekādasavidhaṃ sesaṃ, catujanti pakāsitaṃ.

741.

Jaratāniccatā ceva, nakutoci bhave pana;

Cakkhādipañcakaṃ dvāraṃ, indriyaṃ vatthumeva ca.

742.

Viññattīnaṃ dvayaṃ dvāraṃ, nevindriyaṃ na vatthu ca;

Hadayavatthu vatthūva, na dvāraṃ nevindriyaṃ pana.

Itthipurisajīvitindriyāni indriyameva na vatthu na dvārañca, sesaṃ pana rūpaṃ nevindriyaṃ na vatthu na dvāranti. Evaṃ pañcavidhanti veditabbaṃ.

Puna kammajacittajautucittajautucittāhārajacatujanakutocijātabhedato, cakkhuviññeyyasotaghānajivhākāyamanoviññeyyavasena chabbidhaṃ.

Tattha aṭṭhindriyāni vatthu ca kammajameva, viññattidvayaṃ cittajameva, saddo utucittajo, lahutādittayaṃ utucittāhārajameva, sesaṃ ekādasavidhaṃ catujaṃ nāma, jaratā aniccatā nakutocijātaṃ nāma. Dutiyachakke cakkhuviññeyyaṃ nāma cakkhuviññāṇena viññeyyaṃ rūpāyatanaṃ…pe… kāyaviññeyyaṃ nāma phoṭṭhabbāyatanaṃ, manoviññeyyaṃ nāma sesā pañca oḷārikā ca soḷasa sukhumarūpāni cāti ekavīsatividhaṃ hoti. Evaṃ chabbidhaṃ hoti.

Puna chavatthuavatthubhedato ca, cakkhuviññeyyaṃ sotaghānajivhākāyaviññeyyaṃ manodhātuviññeyyaṃ manoviññāṇadhātuviññeyyanti sattavidhaṃ hoti.

Tattha cakkhādipañcavatthūni hadayavatthunā saddhiṃ cha vatthūni, sesaṃ bāvīsatividhaṃ rūpaṃ avatthu nāma, dutiyasattakamuttānameva. Evaṃ sattavidhaṃ hoti.

Puna sattadvārādvārabhedato aṭṭhavidhaṃ. Tattha cakkhudvārādīni pañca kāyaviññattivacīviññattidvārehi saddhiṃ satta dvārāni, sesamadvāranti evaṃ aṭṭhavidhaṃ hoti.

Puna aṭṭhindriyānindriyabhedato pana navavidhaṃ.

Puna navakammajākammajabhedato dasavidhaṃ.

Puna āyatanabhedato ekādasavidhaṃ.

Bhavesu rūpakalāpapavattibhedato bahuvidhanti veditabbaṃ.

743.

Ito paraṃ pavakkhāmi, kāmarūpabhavadvaye;

Uppattiṃ pana rūpānaṃ, paṭisandhipavattisu.

744.

Bhummavajjesu devesu, niraye nijjhāmataṇhike;

Yoniyo purimā tisso, na santīti viniddise.

745.

Sese gatittaye bhumma-devesupi ca yoniyo;

Catasso ca bhavantīti, veditabbā vibhāvinā.

746.

Gabbhaseyyakasattassa, paṭisandhikkhaṇe pana;

Tiṃsa rūpāni jāyante, sabhāvasseva dehino.

747.

Abhāvagabbhaseyyānaṃ, aṇḍajānañca vīsati;

Bhavanti pana rūpāni, kāyavatthuvasena tu.

748.

Gahitāgahaṇenettha, ekādasa bhavanti te;

Eseva ca nayo ñeyyo, sabbesu dasakesupi.

749.

Jīvitena yadā saddhiṃ, jāte suddhakamaṭṭhakaṃ;

Jīvitanavakaṃ nāma, hotīti samudīritaṃ.

750.

Jīvitanavakaṃ kāyapasādenekato siyā;

Taṃ kāyadasakaṃ nāma, hotīti pariyāpuṭaṃ.

751.

Eseva ca nayo ñeyyo, saddhiṃ bhāvena vatthunā;

Cakkhādīhi ca yojetvā, dasakā satta viññunā.

752.

Opapātikasattānaṃ, manussesūpapattiyaṃ;

Kāmāvacaradevānaṃ, niccaṃ rūpāni sattati.

753.

Cakkhu sotañca ghānañca, jivhā kāyo ca vatthu ca;

Bhāvo cāti hi sattannaṃ, dasakānaṃ vasā pana.

754.

Brahmānaṃ rūpinaṃ cakkhu-sotavatthuvasā pana;

Dasakāni ca tīṇeva, navakaṃ jīvitassa ca.

755.

Catunnaṃ tu kalāpānaṃ, vasena pana rūpinaṃ;

Cattālīseva rūpāni, ekūnāni bhavanti hi.

756.

Jīvitanavakeneva , asaññuppatti dīpitā;

Jaccandhabadhirāghāna-rahite tu napuṃsake.

757.

Vatthuno kāyajivhānaṃ, vasā tiṃsāvakaṃsato;

Ukkaṃsassāvakaṃsassa, antare anurūpato.

758.

Paripuṇṇānaṃ rūpānaṃ, vasena pana pāṇinaṃ;

Rūpānaṃ tu samuppatti, veditabbā vibhāvinā.

759.

Sattavīsati rūpāni, kāmāvacaradehino;

Appavattanato honti, dvinnaṃ bhāvānamekato.

760.

Ghānaṃ jivhā ca kāyo ca, tathā bhāvadvayampi ca;

Brahmānaṃ pana rūpīnaṃ, pañca rūpā na vijjare.

761.

Catusantati kāmasmiṃ, rūpe honti tisantati;

Dvisantati asaññesu, bahiddhā ekasantati.

762.

Rūpaṃ nibbattamānaṃ tu, sabbesaṃ pana pāṇinaṃ;

Paṭhamaṃ kammatoyeva, nibbattati na saṃsayo.

763.

Gabbhaseyyakasattānaṃ, paṭisandhikkhaṇe pana;

Tañca kho sandhicittassa, uppādeyeva jāyare.

764.

Yatheva tassa uppāde, tiṃsa rūpāni jāyare;

Tatheva ṭhitibhaṅgesu, tiṃsa tiṃseva jāyare.

765.

Sabbānetāni rūpāni, rūpakkhandhoti saññito;

Anicco addhuvonattā, dukkhakkhandhova kevalo.

766.

Rogato gaṇḍato rūpaṃ, parato ca palokato;

Disvāna dukkhato rūpaṃ, rūpe chandaṃ virājaye.

767.

Gantuṃ panicche piṭakebhidhamme,

Yo dhammasenāpatinā samattaṃ;

Hitatthinā tena ca bhikkhunāyaṃ,

Sakkacca sammā pana sikkhitabbo.

Iti abhidhammāvatāre rūpavibhāgo nāma

Dasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app