10. Abyākatasaṃyuttaṃ

1. Khemāsuttavaṇṇanā

410.Bimbisārassaupāsikāti bimbisārassa orodhabhūtā upāsikā. Paṇḍiccaṃ sikkhitabhāvena. Veyyattiyaṃ visāradabhāvena. Visāradā nāma tihetukapaṭisandhisiddhasābhāvikapaññā, tāya samannāgatā.

Acchiddakagaṇanāya kusaloti navantagaṇanāya kusalo. Aṅgulimuddāya gaṇanāya kusaloti aṅgulikāya eva gaṇanāya kusalo seyyathāpi pādasikā. Piṇḍagaṇanāyāti saṅkalanapaṭuppannakārino piṇḍavasena gaṇanā. Tathāgatoti khīṇāsavo, tathāgataṃ sandhāya pucchatīti khīṇāsavoti cassa arahattaphalavasibhāvitakhandhe upādāya ayaṃ paññatti hoti. Tesu khandhesu sati khīṇāsavā sattasaṅkhātā hontīti vohārena paññapetuṃ sakkā bhaveyya, asantesu na sakkā, tasmā paraṃ maraṇāti vuttattā tesaṃ abhāvā ‘‘abyākatameta’’nti vuttaṃ. Yadi evaṃ tesaṃ abhāvato ‘‘na hoti tathāgato paraṃ maraṇā’’ti puṭṭhāya ‘‘āmā’’ti paṭijānitabbā siyā, taṃ pana sattasaṅkhātassa pucchitattā na paṭiññātanti daṭṭhabbaṃ. Yena rūpenāti sattatathāgate vuttarūpaṃ sabbaññutathāgate paṭikkhipituṃ ‘‘taṃ rūpa’’ntiādi vuttaṃ. Yaṃ upādāyāti yaṃ khandhapañcakaṃ upādāya. Tadabhāvenāti tassa khandhapañcakassa abhāvena. Tassā paññattiyāti sattapaññattiyā abhāvaṃ. Niruddhaṃ na nidasseti.

Khemāya theriyā vuttaṃ paṭhamaṃ suttaṃ bhagavato seṭṭhatthadīpanato aggapadāvacaraṃva hotīti vuttaṃ ‘‘aggapadasmi’’nti.

Khemāsuttavaṇṇanā niṭṭhitā.

2. Anurādhasuttavaṇṇanā

411.Idha saḷāyatanavagge saṅgāyanavasena saṅgītikārehi vuttaṃ.

3-8. Paṭhamasāriputtakoṭṭhikasuttādivaṇṇanā

412-417.Rūpamattanti ettha matta-saddo visesanivattiattho. Ko pana so visesoti? Yo bāhiraparikappito idha tathāgatoti vuccamāno attā. Anupalabbhiyasabhāvoti anupalabbhiyattā.

Paṭhamasāriputtakoṭṭhikasuttādivaṇṇanā niṭṭhitā.

9. Kutūhalasālāsuttavaṇṇanā

418.Nānāvidhanti taṃtaṃdiṭṭhivādapaṭisaṃyuttaṃ aññampi vā nānāvidhaṃ tiracchānakathaṃ. Bahūnaṃ kutūhaluppattiṭṭhānatoti yojanā. Yāva ābhassarabrahmalokā gacchatīti agginā kappavuṭṭhānakāle gacchati, taṃ sandhāya vuttaṃ. Imañca kāyanti imaṃ rūpakāyaṃ. Cuticittena nikkhipatīti cuticittena bhijjamānena nikkhipati. Cuticittassa hi oraṃ sattarasamassa cittassa uppādakkhaṇe uppannaṃ kammajarūpaṃ cuticittena saddhiṃ nirujjhati, tato paraṃ kammajarūpaṃ na uppajjati. Yadi uppajjeyya, maraṇaṃ na siyā, cuticittaṃ rūpaṃ na samuṭṭhāpeti, āhārajassa ca asambhavo eva, utujaṃ pana vattateva. Yasmā paṭisandhikkhaṇe satto aññataraṇāya upapajjati nāma, cutikkhaṇe paṭisandhicittaṃ aladdhaṃ aññataraṇāya, tasmā vuttaṃ ‘‘cutikkhaṇe…pe… hotī’’ti.

Kutūhalasālāsuttavaṇṇanā niṭṭhitā.

10. Ānandasuttavaṇṇanā

419.Tesaṃ laddhiyāti tesaṃ sassatavādānaṃ laddhiyā saddhiṃ etaṃ ‘‘atthattā’’ti vacanaṃ ekaṃ abhavissa. Tato eva anulomaṃ taṃ nābhavissa ñāṇassāti asāraṃ etanti adhippāyo. Api nu metassāti me etassa anattāti vipassanāñāṇassa anulomaṃ api nu abhavissa, vilomakameva tassa siyāti attho.

Ānandasuttavaṇṇanā niṭṭhitā.

11. Sabhiyakaccānasuttavaṇṇanā

420. Yassapa’ssāti pāṭhassa ayaṃ piṇḍattho ‘‘āvuso’’tiādi. Tatthāyaṃ sambandho – āvuso, yassapi puggalassa tīṇi vassāni vuṭṭho, ettakena kālena ‘‘hetumhi sati rūpītiādipaññāpanā hoti, asati na hotī’’ti ettakaṃ byākaraṇaṃ bhaveyya, tassa puggalassa ettakameva bahu, ko pana vādo atikkante! Ito atikkante dhammadesanānaye vādoyeva vattabbameva natthīti therassa pañhabyākaraṇaṃ sutvā paribbājako pītisomanassaṃ pavedesi.

Sabhiyakaccānasuttavaṇṇanā niṭṭhitā.

Abyākatasaṃyuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Saḷāyatanavaggavaṇṇanāya līnatthappakāsanā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app