Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Saḷāyatanavaggaṭīkā

1. Saḷāyatanasaṃyuttaṃ

1. Aniccavaggo

1. Ajjhattāniccasuttavaṇṇanā

1. Cakkhatīti cakkhu, ñāṇaṃ, yathāsabhāvato ārammaṇassa jānanena samavisamaṃ ācikkhantaṃ viya pavattatīti attho. Tathā maṃsacakkhu. Tampi hi rūpadassane cakkhatīti cakkhu. Buddhānaṃyeva cakkhūti buddhacakkhu, asādhāraṇato hi sattasantānesu sassatucchedadiṭṭhi anulomikañāṇayathābhūtañāṇānañceva kāmarāgānusayādīnañca yāthāvato vibhāvitañāṇaṃ āsayānusayañāṇaṃ indriyaparopariyattañāṇañca. Heṭṭhimā tayo maggā catusaccadhammesu vuttākārena pavattiyā dhamme cakkhūti dhammacakkhu, tathā tesaṃ phalāni taṃtaṃpaṭipakkhesu paṭippassaddhipahānavasena pavattanato. Samantato sabbadhammesu cakkhukiccasādhanato samantacakkhu, sabbaññutaññāṇaṃ. Dibbavihārasannissayena laddhabbato devānaṃ dibbacakkhu viyāti taṃ dibbacakkhu, abhiññāviseso. Ālokaṃ vaḍḍhetvā rūpadassanato ‘‘ālokapharaṇenā’’ti vuttaṃ. ‘‘Idaṃ dukkhaṃ ariyasaccanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādī’’tiādinā (saṃ. ni. 5.1081; mahāva. 15) nayena āgatattā catusaccaparicchedakañāṇaṃ ‘‘paññācakkhū’’ti vuttaṃ. Tadidaṃ ‘‘vipassanāñāṇa’’nti vadanti, ‘‘vipassanāmaggaphalapaccavekkhaṇañāṇānī’’ti apare.

Paccayabhūtehi etehi abhisambharīyantīti sambhārā, upatthambhabhūtā catusamuṭṭhānikarūpā. Saha sambhārehīti sasambhāraṃ. Mahābhūtānaṃ upādāya pasīdatīti pasādo. Akkhikūpake akkhipaṭalehīti ubhohi akkhidalehi. Sambhavoti āpodhātumeva sambhavabhūtamāha. Idha ‘‘terasa sambhārā’’ti vuttaṃ. Aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 596) pana saṇṭhānena saddhiṃ ‘‘cuddasa sambhārā’’ti āgataṃ. Tattha saṇṭhānanti vaṇṇāyatanameva parimaṇḍalādisaṇṭhānabhūtaṃ. Visuṃ vacanaṃ pana nesaṃ tathābhūtānaṃ atathābhūtānañca āpodhātuvaṇṇāyatanānaṃ yathāvutte maṃsapiṇḍe vijjamānattā. Sambhavassa catudhātunissitehi saha vuttassa dhātuttayanissitatā yojetabbā. Diṭṭhimaṇḍaleti abhimukhaṃ ṭhitānaṃ paṭibimbapaññāyanaṭṭhānabhūte cakkhusaññitāya diṭṭhiyā pavattiṭṭhānabhūte maṇḍale. Sanniviṭṭhanti etena cakkhupasādassa anekakalāpagatabhāvo dassito. Tathā hi so satta akkhipaṭalāni abhibyāpetvā vattati. Yasmā so satta akkhipaṭalāni byāpetvā ṭhitehi attano nissayabhūtehi katūpakāraṃ taṃnissiteheva āyuvaṇṇādīhi anupālitaparivāritaṃ tisantatirūpasamuṭṭhāpakehi utucittāhārehi upatthambhiyamānaṃ hutvā tiṭṭhati. Rūpadassanasamatthanti attānaṃ nissāya pavattaviññāṇassa vasena rūpāyatanadassanasamatthaṃ. Vitthārakathāti tassa cakkhuno sotādīnañca hetupaccayādivasena ceva lakkhaṇādivasena ca vitthārakathā.

Sammasanacāracittanti vipassanāya pavattiṭṭhānabhūtaṃ vipassitabbaṃ cittaṃ. Keci ‘‘vipassanupagatakiriyamayacitta’’nti vadanti, taṃ tesaṃ matimattaṃ. Tīṇi lakkhaṇāni dassetvā vipassanaṃ ussukkāpetvā arahattassa pāpanavasena desanāya pavattattā.

Ajjhattāniccasuttavaṇṇanā niṭṭhitā.

2-3. Ajjhattadukkhasuttādivaṇṇanā

2-3.Dvelakkhaṇānīti dukkhānattalakkhaṇāni. Ekaṃ lakkhaṇanti anattalakkhaṇaṃ. Sesānīti vuttāvasesāni lakkhaṇāni. Tehīti yehi dutiyatatiyāni suttāni desitāni, tehi. Sallakkhitānīti sammadeva upadhāritāni. Ettakenāti dvinnaṃ ekasseva vā lakkhaṇassa kathanena.

Ajjhattadukkhasuttādivaṇṇanā niṭṭhitā.

4-6. Bāhirāniccasuttādivaṇṇanā

4-6.Vuttasadisovāti ‘‘dve lakkhaṇānī’’tiādinā vuttasadiso eva. Nayoti atidesanayo.

Bāhirāniccasuttādivaṇṇanā niṭṭhitā.

7-12. Ajjhattāniccātītānāgatasuttādivaṇṇanā

7-12.Sallakkhetvāti atītānāgatānaṃ avijjamānattā gāhassa daḷhatāya sallakkhetvā. Paccuppannesu vijjamānattā balavatā taṇhādigāhena vipassanāvīthiṃ paṭipādetuṃ kilamantānaṃ vineyyānaṃ vasena.

Ajjhattāniccātītānāgatasuttādivaṇṇanā niṭṭhitā.

Aniccavaggavaṇṇanā niṭṭhitā.

2. Yamakavaggo

1-4. Paṭhamapubbesambodhasuttādivaṇṇanā

13-16. Dvīsupi suttesu āyatanānaṃ vasena desanā ekarasāvāti ‘‘paṭhamadutiyesū’’ti ekajjhaṃ paduddhāro kato. Āhito ahaṃmāno etthāti attā, attabhāvo. Attānamadhi ajjhattaṃ, tappariyāpannattā tattha bhavāni ajjhattikāni, tesaṃ ajjhattikānaṃ. Ajjhattañca nāma ajjhattajjhattaṃ , niyakajjhattaṃ, gocarajjhattaṃ, visayajjhattanti catubbidhaṃ. Tattha ajjhattajjhattaṃ ajjhatte bhavanti ajjhattikanti āha ‘‘ajjhattajjhattavasena ajjhattikāna’’nti. Tesaṃ cakkhādīnaṃ ajjhattesupi ajjhattikabhāvo adhikasinehavatthutāyāti āha ‘‘chandarāgassa adhimattabalavatāyā’’ti. Idāni tattha tamatthaṃ paṭiyoginā saddhiṃ udāharaṇavasena dassento ‘‘manussānaṃ hī’’tiādimāha. Taṃ uttānameva. Bāhirānīti ajjhattikato bahi bhavāni.

Paṭhamapubbesambodhasuttādivaṇṇanā niṭṭhitā.

5-6. Paṭhamanoceassādasuttādivaṇṇanā

17-18.Nikkhantāti lokato nikkhantā. Visaṃyuttā saṃyogahetūnaṃ kilesānaṃ pahīnattā no saṃyuttā. No adhimuttāti na ussukkajātā. Vimariyādī…pe… cetasāti vigatakilesavaṭṭamariyādatāya nimmariyādīkatena cittena. Catusaccameva kathitaṃ cakkhādīnaṃ assādādino kathitattā.

Paṭhamanoceassādasuttādivaṇṇanā niṭṭhitā.

7-10. Paṭhamābhinandasuttādivaṇṇanā

19-22.Vaṭṭavivaṭṭameva kathitaṃ abhinandanānaṃ uppādanirodhānañca vasena desanāya pavattattā. Anupubbakathāti ādito paṭṭhāya padatthavaṇṇanā. Nesanti suttānaṃ.

Paṭhamābhinandasuttādivaṇṇanā niṭṭhitā.

Yamakavaggavaṇṇanā niṭṭhitā.

3. Sabbavaggo

1. Sabbasuttavaṇṇanā

23. Sabba-saddo pakaraṇavasena katthaci sappadesepi pavattatīti tato nivattanatthaṃ anavasesavisayena sabba-saddena visesetvā vuttaṃ ‘‘sabbasabba’’nti, sabbameva hutvā sabbanti attho. Āyatanabhāvaṃ sabbaṃ āyatanasabbaṃ, sesadvayepi eseva nayo.

Tassa avisayābhāvato na addiṭṭhamidhatthi kiñcīti. Idhāti nipātamattaṃ, idha vā sadevake loke, dassanabhūtena ñāṇena adiṭṭhaṃ nāma kiñci natthīti attho. Yadi evaṃ anumānavisayaṃ nu kho kathanti āha ‘‘atho aviññāta’’nti. Aññesaṃ apaccakkhampi aviññātaṃ tassa kiñci natthīti adiṭṭhaṃ aviññātaṃ natthi. Paccuppannaṃ atītameva ñeyyaṃ gahitaṃ, anāgataṃ nu kho kathanti āha – ‘‘ajānitabba’’nti, tassa kiñci natthīti ānetvā sambandho. Jānituṃ ñātuṃ asakkuṇeyyaṃ nāma tassa kiñci natthīti dassento āha ‘‘sabbaṃ abhiññāsī’’tiādi.

Sakalassa sakkāyadhammassa pariggahitattā sakkāyasabbaṃ. Sabbadhammesūti pañcannaṃ dvārānaṃ ārammaṇabhūtesu sabbesu dhammesu. Yasmā chasupi ārammaṇesu gahitesu padesasabbaṃ nāma na hoti, tasmā ‘‘pañcārammaṇamatta’’nti vuttaṃ. Padesasabbaṃ sakkāyasabbaṃ na pāpuṇāti tassa tebhūmakadhammesu ekadesassa asaṅgaṇhanato. Sakkāyasabbaṃ āyatanasabbaṃ na pāpuṇāti lokuttaradhammānaṃ asaṅgaṇhanato. Āyatanasabbaṃ sabbasabbaṃ na pāpuṇāti. Yasmā āyatanasabbena catubhūmakadhammāva pariggahitā, na lakkhaṇapaññattiyo, yasmā sabbasabbaṃ dassentena buddhañāṇavisayo dassito, tasmā ‘‘sabbasabbaṃ na pāpuṇātī’’ti etthāpi ‘‘kasmā…pe… natthitāyā’’ti sabbaṃ ñātārammaṇeneva pucchāvissajjanaṃ kataṃ. ‘‘Āyatanasabbepi idha vipassanupagadhammāva gahetabbā abhiññeyyaniddesavasenapi sammasanacārasseva icchitattā’’ti vadanti.

Paṭikkhipitvāti ‘‘idaṃ sabbaṃ nāma na hotī’’ti evaṃ paṭikkhipitvā. Tassāti ‘‘aññaṃ sabbaṃ paññāpessāmī’’ti vadantassa. Vācāya vattabbavatthumattakamevāti vañjhāputtagaganakusumādivācā viya etassa vācāya kevalaṃ vattabbavatthukameva bhaveyya, na attho, vacanamattakamevāti attho . Atikkamitvāti anāmasitvā aggahetvā. Taṃ kissa hetūti vighātāpajjanaṃ kena hetunā. Yathā taṃ avisayasminti yathā aññopi koci avisaye vāyamanto, evanti attho. Aṭṭhakathāyaṃ pana yasmā pāḷiyaṃ ‘‘taṃ kissa hetū’’ti vuttakāraṇameva upanayanavasena dassetuṃ ‘‘yathā ta’’ntiādi vuttaṃ. Kāraṇopanayanañca kāraṇamevāti ‘‘yathāti kāraṇavacana’’nti vuttanti daṭṭhabbaṃ. Tenevāha ‘‘evaṃ imasmimpi avisaye’’tiādi.

Sabbasuttavaṇṇanā niṭṭhitā.

2. Pahānasuttavaṇṇanā

24.Sabbassāti dvārārammaṇehi saddhiṃ dvārappavattassa. Pahānāyāti tappaṭibaddhachandarāgapahānavasena pajahanāya. Cakkhusamphassanti cakkhusannissitaphassaṃ. Mūlapaccayanti mūlabhūtaṃ paccayaṃ katvā, sahajātavedanāya cakkhusamphassapaccayabhāve vattabbameva natthi. Eseva nayoti apadesena ‘‘sotasamphassaṃ mūlapaccayaṃ katvā’’tiādinā vattabbanti dasseti. Manoti bhavaṅgacittaṃ manodvārassa adhippetattā. Ārammaṇanti dhammārammaṇaṃ. Sahāvajjanakajavananti sahamanodvārāvajjanakaṃ javanaṃ. Taṃpubbakattā manoviññāṇaphassavedanānaṃ mūlapaccayabhūtā sabbesveva cakkhudvārādīsu vuttittā tadanurūpato ‘‘bhavaṅgasahajāto samphasso’’ti vuttaṃ. Sahāvajjanavedanāya javanavedanā ‘‘vedayita’’nti adhippetā, bhavaṅgasampayuttāya pana vedanāya gahaṇe vattabbameva natthi. Bhavaṅgato amocetvā bhavaṅgacittena saddhiṃyeva āvajjanaṃ gahetvā manodvārāvajjanaṃ bhavaṅgaṃ daṭṭhabbaṃ. Yā panettha desanāti yā ettha ‘‘pahānāyā’’tiādinā pavattadesanā satthu anasiṭṭhi āṇā. Ayaṃ paṇṇatti nāma tassa tassa atthassa pakārato ñāpanato. Ettha sabbaggahaṇena sabbe sabhāvadhammā gahitā, paññatti pana katamāti vicāraṇāya taṃ dassetuṃ ‘‘yā panetthā’’tiādi vuttanti daṭṭhabbaṃ.

Pahānasuttavaṇṇanā niṭṭhitā.

3. Abhiññāpariññāpahānasuttavaṇṇanā

25.Abhiññāti abhiññāya. Ya-kāralopavasenāyaṃ niddeso ‘‘sayaṃ abhiññā’’tiādīsu (dī. ni. 1.28, 405; ma. ni. 1.154) viya, tathā ‘‘pariññā’’ti etthāpi. Sabbanti āyatanasabbaṃ. Tañhi abhiññeyyaṃ. Abhijānitvāti abhiññāya jānitvā. Parijānitvāti tīraṇapariññāya aniccādito parijānitvā. Pajahanatthāyāti pahānapariññāya anavasesato pajahanāya.

Abhiññāpariññāpahānasuttavaṇṇanā niṭṭhitā.

4. Paṭhamaaparijānanasuttavaṇṇanā

26. ‘‘Abhijāna’’ntiādinā ettha bhagavā paṭhamaṃ kaṇhapakkhaṃ dassetvā sukkapakkhaṃ dasseti veneyyajjhāsayavasena. Tenettha vaṭṭavivaṭṭaṃ kathitaṃ.

Paṭhamaaparijānanasuttavaṇṇanā niṭṭhitā.

5. Dutiyaaparijānanasuttavaṇṇanā

27. Cakkhuviññāṇaviññātabbadhammo nāma rūpāyatanamevāti āha ‘‘heṭṭhā gahitarūpamevā’’ti. Idha anāpāthagataṃ ‘‘cakkhuviññāṇaviññātabbā dhammā’’ti vuttattā. Heṭṭhā āpāthagatampi anāpāthagatampi gahitameva ‘‘ye ca rūpā’’ti anavasesato vuttattā. Te hi vedanāsaññāsaṅkhārakkhandhā saha cakkhuviññāṇena viññātabbattā. Tathā hi cakkhuviññāṇaṃ tehi ekuppādaṃ ekavatthukaṃ ekanirodhaṃ ekārammaṇameva. Sesapadesūti sesesu ‘‘yañca sotaṃ ye ca saddā’’tiādinā āgatesu kaṇhapakkhe pañcasu, sukkapakkhe chasupi padesu. Eseva nayoti yvāyaṃ ‘‘heṭṭhā gahitarūpameva gaṇhitvā’’ti attho vutto. Eso eva tatthapi atthavaṇṇanānayo.

Dutiyaaparijānanasuttavaṇṇanā niṭṭhitā.

6. Ādittasuttavaṇṇanā

28. Gayānāmikāya nadiyā avidūre pavatto gāmo gayā nāma, tassaṃ gayāyaṃ viharatīti samīpatthe cetaṃ bhummavacanaṃ. Gayāgāmassa hi āsanne gayāsīsanāmake piṭṭhipāsāṇe bhagavā tadā vihāsi. Tenāha ‘‘bhagavā tattha viharatī’’ti.

Tatrāti ‘‘bhikkhū āmantesī’’ti ye bhikkhū āmantesi, yathā cāyaṃ desanā tesaṃ sappāyā jātā, tatra tasmiṃ atthadvaye vibhāvetabbe ayaṃ anupubbikathā samudāgamato paṭṭhāya anupaṭipāṭikathā. Itoti imasmā kappato. Kirāti anussavanatthe nipāto. Pāramitāparibhāvanāya paripākagate. Ñāṇeti bodhiñāṇe. Kaniṭṭhaputto vemātikabhātā bhagavato. Veḷubhittikuṭikāhi parikkhipitvā bahiddhā, anto pana paṭasāṇīhi.

Sabbesaṃ sattānaṃ. Puññacetanaṃ anto abbhantare paveseti. Bhagavāpi tassa puttoti katvā ‘‘aññe tayo puttā’’ti vuttaṃ. Avippakiritvāti parājayena avippakiriya apalāyitvā. Pidahīti dātuṃ na sakkomīti tathā akāsi. Saccavāditāya gaṇhiṃsūti rājakulassa saccavāditāya attano varaṃ gaṇhiṃsu.

Vinivattitunti paṭiññāya nivattituṃ. Antarāti tumhehi paricchinnakālassa antarā eva matā. Aṭṭhavīsatihatthaṭṭhānaṃ usabhaṃ nāma. Usabhe aṭṭhavīsatihatthappamāṇe ṭhāne. Dānagge byāvaṭoti pasuto.

Soti bhagavā. Tathārūpañhi buddhānaṃ desanāpāṭihāriyaṃ, yathā desanāya gahito attho paccakkhato vibhūto hutvā upaṭṭhāti. Tenāha ‘‘imesaṃ…pe… desessāmī’’ti. Sanniṭṭhānanti cirakālaparicitādittaaggikānaṃ ādittapariyāyadesanāva sappāyāti nicchayamakāsi. Padittanti padīpitaṃ ekādasahi aggīhi ekajālībhūtaṃ. Tenāha ‘‘sampajjalita’’nti. Dukkhalakkhaṇaṃ kathitaṃ cakkhādīnaṃ ekādasahi aggīhi ādittabhāvena dukkhamatāya dukkhassa kathitattā.

Ādittasuttavaṇṇanā niṭṭhitā.

7. Addhabhūtasuttavaṇṇanā

29. Adhisaddena samānattho addhasaddoti āha ‘‘addhabhūtanti adhibhūta’’ntiādi. Sesaṃ vuttanayameva.

Addhabhūtasuttavaṇṇanā niṭṭhitā.

8. Samugghātasāruppasuttavaṇṇanā

30. Maññitaṃ nāma taṇhāmānadiṭṭhīhi gahetabbaṃ maññitaṃ. Sabbasmiṃ maññitanti sabbamaññitaṃ, tassa samugghāto setughāto, tadāvahaṃ sabbamaññitasamugghātasāruppaṃ. Aṭṭhakathāyaṃ pana ‘‘maññitaṃ nāma cakkhādīsu eva uppajjati, nāññasmi’’nti dutiyanayo vutto. Anucchavikanti anurūpaṃ avilomaṃ. Idhāti idheva sāsane aññattha tadabhāvato. ‘‘Taṇhā-mānadiṭṭhimaññitāna’’nti vuttaṃ maññitattayaṃ saparasantānesu paṭipakkhavasena yojetvā dassetuṃ ‘‘cakkhuṃ ahanti vā’’tiādi vuttaṃ. Tattha ‘‘cakkhuṃ aha’’nti iminā ajjhattavisayaṃ diṭṭhimaññitañca dasseti attābhinivesāhaṃkāradīpanato. ‘‘Mama’’nti iminā taṇhāmaññitaṃ mānamaññitampi vā, pariggahamukhenapi seyyādito mānuppajjanato. Sesapadadvayepi iminā nayena maññitavibhāgo veditabbo. Ahanti attāva, so ca cakkhusmiṃ tadadhīnavuttittā ‘‘paro’’ti na maññati. Mama kiñcanapalibodho cakkhusmiṃ sati labbhanato, asati na maññati tathāmaññitassa paccayaghātato. Sesapadadvayepi eseva nayo.

Ahaṃ cakkhuto niggatoti ‘‘aha’’nti vattabbo ayaṃ satto cakkhuto niggato tattha sukhumākārena upalabbhanato. Mama kiñcanapalibodho cakkhuto niggato tasmiṃ sati eva upalabbhanato . Sesadvayepi eseva nayo. Tattha paroti paro satto. Mama cakkhūti na maññati yassa taṃ cakkhu, tassa ‘‘aha’’nti vattabbasseva abhāvato. Mamattabhūtanti mama kāraṇaṃ. Sesaṃ uttānameva. Evametasmiṃ sutte cakkhurūpa-cakkhuviññāṇa-cakkhusamphassa-sukhadukkhādukkhamasukhavasena satta vārā cakkhudvāre, tathā sotadvārādīsūti cha sattakā dvecattālīsa. Puna sakkāyavasena ‘‘sabbaṃ na maññatī’’tiādinā vuttaṃ, tena tecattālīsa. Puna tebhūmakavaṭṭaṃ ‘‘loko’’ti gahetvā ‘‘na kiñci loke upādiyatī’’ti vuttaṃ, tena catucattālīsa honti. Evaṃ sabbathāpi catucattālīsāya ṭhānesu arahattaṃ pāpetvā vipassanā kathitāti veditabbā. ‘‘Catucattālīsādhikasatesū’’ti kesuci potthakesu likhanti, sā ca pamādalekhā.

Samugghātasāruppasuttavaṇṇanā niṭṭhitā.

9. Paṭhamasamugghātasappāyasuttavaṇṇanā

31.Upakārabhūtā tadāvahattā. Tatoti maññitākārato. Tanti maññanāvatthuṃ. Aññenākārenāti yathā maññati aniccādiākārato, aññena aniccādinā ākārena hoti. Aññathābhāvaṃ vipariṇāmanti uppādavayatāya aññathābhāvaṃ jarāya maraṇena ca dvedhā vipariṇāmetabbaṃ. Taṃ upagamanena aññathābhāvī, evaṃbhūto hutvāpi jīraṇabhijjanasabhāvesu. Bhavesu satto loko uparipi bhavaṃyeva abhinandati. Heṭṭhā gahitameva saṅkaḍḍhitvāti ‘‘cakkhuṃ na maññatī’’tiādinā heṭṭhā gahitameva khandhadhātuāyatanāti khandhādipariyāyena ekato gahetvā punapi maññanāvatthuṃ dasseti. Avasāne ‘‘tato taṃ hotī’’ti vuttapadena saddhiṃ sabbavāresu aṭṭha aṭṭha hontīti ‘‘aṭṭhacattālīsāya ṭhānesū’’ti vuttaṃ.

Paṭhamasamugghātasappāyasuttavaṇṇanā niṭṭhitā.

10. Dutiyasamugghātasappāyasuttavaṇṇanā

32.Dassetvāti ettha lakkhaṇe ayaṃ tvā-saddo, hetumhi vā. Anādisattasantānagatagāhattayalakkhitā hi satthu, tiparivaṭṭadesanā taṃnimittaṃ yāvadeva tappahānāya pavattitabhāvato. Arahattaṃ pāpetvā vipassanā kathitāti aṭṭhakathāyaṃ vuttaṃ ‘‘saha vipassanāya cattāropi maggā kathitā’’ti.

Dutiyasamugghātasappāyasuttavaṇṇanā niṭṭhitā.

Sabbavaggavaṇṇanā niṭṭhitā.

4. Jātidhammavaggavaṇṇanā

33-42.Nibbattanasabhāvanti hetupaccayehi uppajjanasabhāvaṃ. Uppādānantaraṃ buddhippattiyā jīraṇasabhāvaṃ. Yattha cakkhādayo, tattheva visabhāgasamuṭṭhānalakkhaṇena byādhino uppattipaccayabhāvena byādhisabhāvaṃ. Maraṇasabhāvanti vināsasabhāvaṃ. Sokasabhāvanti ñātibyasanādinā ḍayhamānadukkhasabhāvaṃ. Saṃkilesikasabhāvanti taṇhādivasena saṃkilissanasabhāvaṃ.

Jātidhammavaggavaṇṇanā niṭṭhitā.

5. Sabbaaniccavaggavaṇṇanā

43-52.Ñātapariññā āgatā visayavasena tabbisayassa dhammassa jotitattā. Itarā dve tīraṇapahānapariññāpi āgatā evāti veditabbā, tāsaṃ abhiññeyyadhammavisayattā ñāṇassa ca tīraṇapahānapariññāsambhavato. Pariññeyyapade tīraṇapariññāva āgatā, pahātabbapade pahānapariññāva āgatāti yojanā. Itarāpi dve gahitāyeva tāhi vinā atthasiddhiyā abhāvato. Paccakkhaṃ kātabbaṃ ārammaṇato asammohato paṭivijjhanena. Avuttāpi gahitāyeva parijānanassa yāvadeva pahānatthattā. Ekasabhāvena vinābhāvo anekaggaṭṭho. Upasaṭṭharogena viya anto eva abhihatasabbatā upahataṭṭho.

Sabbaaniccavaggavaṇṇanā niṭṭhitā.

Paṭhamo paṇṇāsako.

6. Avijjāvaggavaṇṇanā

53-62.Catūsu saccesu aññāṇaṃ tappaṭicchādakasammoho. Avindiyaṃ vindati, vindiyaṃ na vindatīti katvā vijjāya paṭipakkhova avijjā. Vijjāya uppannāya anavasesato avijjā pahīyati, taṃ dassento ‘‘vijjāti arahattamaggavijjā’’ti āha. Na kevalaṃ aniccānupassanāvaseneva maggavuṭṭhānaṃ, atha kho itarānupassanāvasenapīti dassento ‘‘dukkhā…pe… pahīyatiyevā’’ti āha. Sabbatthāti uparisuttante sandhāyāha. Tato aparepi taṃatthalakkhaṇavasena kathitasuttantepi. Tānipi hi tathā bujjhanakapuggalānamajjhāsayena vuttānīti.

Avijjāvaggavaṇṇanā niṭṭhitā.

7. Migajālavaggo

1. Paṭhamamigajālasuttavaṇṇanā

63. Cakkhuviññāṇaṃ dassanakiccanti vuttacakkhuviññāṇena passitabbanti āha ‘‘iṭṭhārammaṇabhūtā’’ti. Kamanīyāti kāmetabbā. Manaṃ appāyantīti manāpāti āha ‘‘manavaḍḍhanakā’’ti. Piyāyitabbasabhāvā piyarūpā. Kāmūpasaṃhitāti kāmapaṭisaṃyuttā. Ālambitabbatā eva cettha upasaṃhitatāti ‘‘ārammaṇaṃ katvā’’tiādimāha. Taṇhāsaṅkhātā nandī taṇhānandī, na tuṭṭhinandīyeva ‘‘nandiṃ caratī’’tiādīsu viya. Gāmantanti gāmasamīpaṃ. ‘‘Anupacāraṭṭhāna’’nti vatvā taṃ dasseti ‘‘yatthā’’tiādinā.

Etthāti yathānīhate pāṭhe. ‘‘Imaṃ ekaṃ pariyāyaṃ ṭhapetvā’’ti vuttaṃ tassa ‘‘pantānī’’tipadena saṅgahitattā. Appasaddāni appanigghosānīti ettha appa-saddo abhāvattho.

Paṭhamamigajālasuttavaṇṇanā niṭṭhitā.

6. Samiddhilokapañhāsuttavaṇṇanā

68.Āyācanasuttato paṭṭhāyāti migajālavagge dutiyasuttato paṭṭhāya. Paṭhamasutte pana dutiyakavihārādibhāvo vuttoti.

Samiddhilokapañhāsuttavaṇṇanā niṭṭhitā.

7. Upasenaāsīvisasuttavaṇṇanā

69.Gahetvāti pārupanassa sithilakaraṇena vīmaṃsato mocetvā. Leṇacchāyāyāti purimadisāya leṇacchāyāyaṃ. Patitvāti leṇacchadanato bhassitvā. Phuṭṭhavisoti catūsu āsīvisesu so phuṭṭhaviso. Tenāha ‘‘tasmā’’tiādi. Pariyādiyamānamevāti khepentameva, vināsentamevāti attho. Yathāparicchedenāti attano visaparicchedānurūpaṃ. Aññathābhāvanti vaḍḍhabhāvādipakatijahanaṃ. Sabhāvavigamoti vināso.

Upasenaāsīvisasuttavaṇṇanā niṭṭhitā.

8. Upavāṇasandiṭṭhikasuttavaṇṇanā

70.Rūpaṃ paṭisaṃviditaṃ karoti ñātapariññāvasena. Rūparāganti nīlādibhede rūpadhamme rāgaṃ. Paṭisaṃviditaṃ karoti ‘‘ayaṃ me rāgo appahīno’’ti. Etena sekkhānaṃ paccavekkhaṇā kathitā. Tena vuttaṃ ‘‘evampi kho, upavāṇa, sandiṭṭhiko dhammo hotī’’tiādi. Rūparāgaṃ paṭisaṃviditaṃ karoti ‘‘natthi me ajjhattaṃ rūpesu rāgo’’ti pajānāti. Asekkhānaṃ hāyaṃ paccavekkhaṇā.

Upavāṇasandiṭṭhikasuttavaṇṇanā niṭṭhitā.

9. Paṭhamachaphassāyatanasuttavaṇṇanā

71.Phassākarānanti channaṃ phassānaṃ ākarānaṃ uppattiṭṭhānānaṃ, cakkhādīnanti attho. Naṭṭho nāma ahanti vadati, yo channaṃ phassāyatanānaṃ samudayādiṃ yathābhūtaṃ pajānāti, so vusitavā, itaro avusitavā ahañca tādisoti. Ayamevāti ayaṃ cakkhusmiṃ ‘‘netaṃ mamā’’tiādinā tiṇṇaṃ gāhānaṃ abhāvo eva.

Paṭhamachaphassāyatanasuttavaṇṇanā niṭṭhitā.

10. Dutiyachaphassāyatanasuttavaṇṇanā

72.Apunabbhavoti punabbhavābhāvo.

11. Tatiyachaphassāyatanasuttavaṇṇanā

73.Panassasanti ekaṃsena naṭṭhoti ayamettha atthoti āha ‘‘atinaṭṭho’’ti, dhurato eva naṭṭhoti attho.

Tatiyachaphassāyatanasuttavaṇṇanā niṭṭhitā.

Migajālavaggavaṇṇanā niṭṭhitā.

8. Gilānavaggo

1-5. Paṭhamagilānasuttādivaṇṇanā

74-78.Appaññātoti nāmagottato ceva sīlādiguṇehi ca appaññāto avissuto. Theramajjhimabhāvaṃ appattatāya navo.

Paṭhamagilānasuttādivaṇṇanā niṭṭhitā.

7. Dutiyaavijjāpahānasuttavaṇṇanā

80. Aniccādivasena abhinivisanaṃ abhiniveso, so eva dhammasabhāvaṃ atikkamitvā parato āmasanato parāmāso, so eva gāho. Tena abhinivesaparāmāsaggāhena gaṇhituṃ na yuttā aniccādisabhāvattā. Saṅkhārā eva pavattiyā kāraṇabhāvato saṅkhāranimittāni. Yo saṅkhāresu apariññātābhinivesena passitabbo attākāro, so na hotīti añño anattākāro, tato aññato passati. Pariññātābhinivesoti tīraṇapariññāya paricchijja ñātamicchābhiniveso. Pariññātābhinivesoti vā pariññātavipassanābhiniveso. Vipassanāti arūpasattakavasena vipassanāya parijānitabbā.

Dutiyaavijjāpahānasuttavaṇṇanā niṭṭhitā.

8. Sambahulabhikkhusuttavaṇṇanā

81.Kevalanti itaralakkhaṇehi avomissaṃ.

10. Phaggunapañhāsuttavaṇṇanā

83. Taṇhāya pahīnāya diṭṭhimānāpi pahīnā evāti ‘‘taṇhāpapañcassa chinnattā chinnapapañce’’ti vuttaṃ. Dutiyapadepi eseva nayo. Idha sattavohāro cakkhādīsu vijjamānesu eva hoti, tasmā parinibbutānañca vohāro cakkhādīsu sannissayeneva, nāññathāti atikkantabuddhehi pariharitāni cakkhusotādīni pucchāmīti pucchati ‘‘atthi nu kho bhante’’tiādinā. Cakkhusotādivaṭṭaṃ vaṭṭe pavatteyya.

Phaggunapañhāsuttavaṇṇanā niṭṭhitā.

Gilānavaggavaṇṇanā niṭṭhitā.

9. Channavaggo

1. Palokadhammasuttavaṇṇanā

84.Aniccalakkhaṇameva kathitaṃ, tañca pariyāyena, aniccalakkhaṇe kathite itaralakkhaṇāni kathitāneva honti byabhicārabhāvato.

2. Suññatalokasuttavaṇṇanā

85. Attano idanti attaniyanti āha ‘‘attano santakenā’’ti.

3. Saṃkhittadhammasuttavaṇṇanā

86.Vuttanayeneva veditabbanti khandhiyavagge khandhavasena āgataṃ, idha āyatanavasenāti ayameva viseso.

4. Channasuttavaṇṇanā

87. Sabbanimittehi paṭisallīyati etenāti paṭisallānaṃ, phalasamāpatti. Jīvitahārakasatthaṃ jīvitassa haraṇato, sattānañca sasanato hiṃsanato . Paricaritoti payirupāsito. Tena yathānusiṭṭhaṃ paṭipajjinti dīpeti.

Anupavajjanti parehi na upavaditabbaṃ. Taṃ panettha āyatiṃ appaṭisandhibhāvato hotīti āha ‘‘appavattika’’nti. ‘‘Netaṃ mamā’’tiādīni vadanto arahatte pakkhipitvā kathesi. Puthujjanabhāvameva dīpento vadati akatakiccabhāvadīpanena. Kiñcāpi thero pucchitaṃ pañhaṃ arahatte pakkhipitvā kathesi, ‘‘na samanupassāmī’’ti pana vadanto kiñci nipphattiṃ na kathesi, tasmā ‘‘idampi manasi kātabba’’nti idaṃ ānetvā sambandho.

Kilesapassaddhīti kilesapariḷāhavūpasamo. Bhavatthāya puna bhavatthāya. Ālayanikanti pariyuṭṭhāneti bhavantare apekkhāsaññite ālaye nikantiyā ca pariyuṭṭhānappattiyā. Asati avijjamānāya. Paṭisandhivasena aññabhavato idhāgamanaṃ āgati nāma. Cutivasena gamananti cavanavasena ito gati. Anurūpagamanaṃ gati nāma tadubhayaṃ na hoti. Cutūpapāto aparāparabhavanavasena cuti, upapajjanavasena upapāto, tadubhayampi na hoti. Evaṃ pana cutūpapāte asati nevidha na idha loke. Na huraṃ na paraloke hoti. Tato eva na ubhayattha hoti. Ayameva anto ayaṃ idhaloke paraloke ca abhāvoyeva dukkhassa pariyosānaṃ. Ayamevāti yathāvutto eva – ettha etasmiṃ pāṭhe paramparāgato pamāṇabhūto attho.

Ye panāti sammavādino sandhāya vadati. Antarābhavaṃ icchanti ‘‘evaṃ bhavena bhavantarasambandho yujjeyyā’’ti. Niratthakaṃ antarābhavassa nāma kassaci abhāvato. Cutikkhandhānantarañhi paṭisandhikkhandhānaṃyeva pātubhāvo. Tenāha ‘‘antarābhavassa…pe… paṭikkhittoyevā’’ti. Tattha bhāvoti atthitā. Abhidhamme kathāvatthuppakaraṇe (kathā. 505-507) paṭikkhittoyeva. Yadi evaṃ ‘‘antarenā’’ti idaṃ kathanti āha ‘‘antarenā’’tiādi. Vikappato aññaṃ vikappantaraṃ, tassa dīpanaṃ ‘‘antarenā’’ti vacanaṃ. Na antarābhavadīpanaṃ tādisassa anupalabbhanato payojanābhāvato ca. Yattha hi vipākaviññāṇassa paccayo, tatthassa nissayabhūtassa vatthussa sahabhāvīnañca khandhānaṃ sambhavoti saddhiṃ attano nissayena viññāṇaṃ uppajjatevāti nāssa uppattiyā desadūratā veditabbā. ‘‘Neva idha na hura’’nti vuttadvayato aparaṃ vikappena ‘‘na ubhaya’’nti, tatthapi na hotiyevāti adhippāyo. ‘‘Antarenā’’ti vā ‘‘vinā’’ti iminā samānattho nipāto, tasmā nevidha, na huraṃ, ubhayaṃ vināpi nevāti attho.

Āharīti chinnavasena gaṇhi. Tenāha ‘‘kaṇṭhanāḷaṃ chindī’’ti. Pariggaṇhantoti sammasanto. Parinibbuto dīgharattaṃ vipassanāyaṃ yuttapayuttabhāvato. ‘‘Anupavajjaṃ channena bhikkhunā satthaṃ āharita’’nti, kathesīti asekkhakāle byākaraṇaṃ viya katvā kathesi.

Imināti ‘‘upavajjakulānī’’ti iminā vacanena. Theroti sāriputtatthero. Evanti evaṃ pubbakālesu saṃsaṭṭhavihārī hutvā ṭhito pacchā arahattaṃ pāpuṇissatīti āsaṅkanto pucchati. Sesaṃ uttānameva.

Channasuttavaṇṇanā niṭṭhitā.

5-6. Puṇṇasuttādivaṇṇanā

88-89.Tanti cakkhurūpadvayaṃ. Tenāha ‘‘cakkhuñceva rūpañcā’’ti. Nandisamudayāti nandiyā samudayataṇhāya sesakāraṇehi nandiyā samuditi samodhānaṃ nandisamudayo, tasmā nandisamudayā. Tenāha ‘‘taṇhāya samodhānenā’’ti. Pañcakkhandhasaṅkhātassa dukkhassa samodhānena samuditi pavattiyevāti saha samudayena dukkhassa dassitattā ‘‘vaṭṭaṃ matthakaṃ pāpetvā’’ti vuttaṃ. Nirodhūpāyena saddhiṃ nirodhassa dassitattā ‘‘vivaṭṭaṃ matthakaṃ pāpetvā’’ti. Pucchānusandhiādīsu aññataro na hotīti āha – ‘‘pāṭiyekko anusandhī’’ti.

Caṇḍāti kodhanā. Duṭṭhāti dosavantoti attho. Kibbisāti pāpā. Kakkhaḷāti dāruṇā. Ghaṭikamuggarenāti ekasmiṃ pakkhe ghaṭikaṃ dassetvā katena rassadaṇḍena. Sattānaṃ sasanato satthaṃ, tato eva jīvitassa haraṇato hārakañcāti satthahārakaṃ. Indriyasaṃvaro ‘‘damo’’ti vutto manacchaṭṭhānaṃ indriyānaṃ damanato. Paññā ‘‘damo’’ti vuttā kilesavisevitānaṃ damanato vūpasamanato. Uposathakammaṃ ‘‘damo’’tivuttaṃ kāyadvārādīhi uppajjanakaasamassa damanato. Khanti ‘‘damo’’ti veditabbā akkhantiyā damanato vūpasamanato. Tenāha ‘‘upasamoti tasseva vevacana’’nti.

Etthāti sunāparantajanapade. Ete dveti ayaṃ puṇṇatthero tassa kaniṭṭhoti ete dve bhātaro. Āhacca aṭṭhāsi uḷāraṃ buddhārammaṇaṃ pītiṃ uppādetvā. Satta sīhanāde naditvāti mammacchedakānampi akkosaparibhāsānaṃ khamane santosābhāvadīpanaṃ, pāṇippahārassa, leḍḍuppahārassa, daṇḍappahārassa, satthappahārassa, jīvitavoropanassa, khamane santosābhāvadīpanañcāti evaṃ satta sīhanāde naditvā. Catūsu ṭhānesu vasitattā pāḷiyaṃ vasanaṭṭhānaṃ anuddesikaṃ katvā ‘‘sunāparantasmiṃ janapade viharati’’icceva vuttaṃ.

Catūsu ṭhānesūti abbuhatthapabbate, samuddagirivihāre, mātulagirimhi, makuḷakārāmavihāreti imesu catūsu ṭhānesu. Tanti caṅkamaṃ āruyha koci bhikkhu caṅkamituṃ samattho natthi mahatā samuddaparissayena bhāvanāmanasikārassa anabhisambhuṇanato. Uppātikanti uppātakaraṃ mahāsaṅkhobhaṃ uṭṭhapetvā. Sammukheti anilapadese. Paṭivedesunti pavedesuṃ.

Āraddhakālato paṭṭhāyāti maṇḍalamāḷassa kātuṃ pathavīmitakālato pabhuti. Saccabandhena pañcasatāni paripūretuṃ ‘‘ekūnapañcasatāna’’nti vuttaṃ. Gandhakuṭinti jetavanamahāvihāre mahāgandhakuṭiṃ.

Saccabandhanāmoti saccabandhe pabbate ciranivāsitāya ‘‘saccabandho’’tveva laddhanāmo. Arahattaṃ pāpuṇīti pañcābhiññāparivāraṃ arahattaṃ adhigacchi. Tenāha ‘‘maggenevassa abhiññā āgatā’’ti.

Tasmiṃ sannipatitā mahājanā keci sotāpannā, keci sakadāgāmino, keci anāgāmino, keci arahanto ahesuṃ. Tatthāpi keci tevijjā, keci chaḷabhiññā, keci paṭisambhidappattā ahesuṃ. Taṃ sandhāya vuttaṃ ‘‘mahājanassa bandhanamokkho jāto’’ti. Ye pana tattha saraṇagamanapañcasīladasasīlasamādānena laddhānuggahā, tesaṃ devatānañca vasena ‘‘mahantaṃ buddhakolāhalaṃ ahosī’’ti vuttaṃ.

Aruṇaṃpana mahāgandhakuṭiyaṃyeva uṭṭhapesi devatānuggahatthañceva kulānudayāya ca. Apāyamagge otārito ‘‘koci lokassa sajitā atthi, tassa vasena pavattisaṃhārā honti, tenevāyaṃ pajā sanāthā hoti, taṃ yuñjati ca tasmiṃ tasmiṃ kamme’’ti micchāgāhehi. Paricaritabbaṃ yāci ‘‘ettha mayā ciraṃ vasitabba’’nti.

Chaṭṭhanti bāhiyasuttaṃ. Taṃ uttānameva heṭṭhā vuttanayattā.

Puṇṇasuttādivaṇṇanā niṭṭhitā.

7-8. Paṭhamaejāsuttādivaṇṇanā

90-91. Ejati chaḷārammaṇanimittaṃ kampatīti ejā. Tenāha ‘‘calanaṭṭhenā’’ti. Ābādhanaṭṭhena pīḷanaṭṭhena. Anto dosanaṭṭhenāti antocitte eva padussanaṭṭhena. Nikantanaṭṭhenāti chindanaṭṭhena. Heṭṭhā gahitamevāti heṭṭhā maññitasamugghātasāruppasutte āgatameva. Vuttanayameva maññitasamugghātasutte.

Paṭhamaejāsuttādivaṇṇanā niṭṭhitā.

9-10. Paṭhamadvayasuttādivaṇṇanā

92-93.Dvayanti dukaṃ. Pāḷiyaṃ āmeḍitalopena niddesoti āha ‘‘dve dve koṭṭhāse’’ti. Evametanti evaṃ aniccādibhāvena etaṃ cakkhurūpañcāti dvayaṃ. Calatīti anavaṭṭhānena pacalati. Byathatīti jarāya maraṇena ca pavedhati. Hetu ceva uppattinimittattā. Sahagatīti sahappavatti, tāya gahetabbattā ‘‘saṅgatī’’ti phasso vutto. Esa nayo sesapadadvayepi. Yasmā ca saṃgacchamānadhammavimuttā saṅgati nāma natthi, tathā sannipātasamavāyā, tesaṃ vasena nibbatto phasso tathā vuccatīti. Tenāha ‘‘iminā’’tiādi.

Vatthūti cakkhu nissayapaccayādibhāvena. Ārammaṇanti rūpaṃ ārammaṇapaccayādibhāvena. Sahajātā tayo khandhā vedanādayo, te sahajātādipaccayabhāvena. Ayaṃ hetūti ayaṃ tividho hetū. Phassenātiādīsu ayaṃ saṅkhepattho – yasmā rūpārammaṇe phasse attano phusanakiccaṃ karonte evaṃ vedanā anubhavanakiccaṃ, saññā sañjānanakiccaṃ karoti, tasmā ‘‘phassena phuṭṭhamevā’’tiādivuttameva atthaṃ idāni puggalādhiṭṭhānena dassetuṃ ‘‘phuṭṭho’’tiādi vuttaṃ. Pañceva khandhā bhagavatā samatiṃsāya ākārehi vuttā. Kasmāti āha ‘‘katha’’ntiādi. Rukkhasākhāsu rukkhavohāro viya ekekadhammepi khandhavohāro hotiyeva. Tenāha bhagavā – ‘‘viññāṇaṃ viññāṇakkhandho’’ti (yama. khandhayamaka 2).

Paṭhamadvayasuttādivaṇṇanā niṭṭhitā.

Channavaggavaṇṇanā niṭṭhitā.

10. Saḷavaggo

1. Adantaaguttasuttavaṇṇanā

94.Adamitāti damaṃ nibbisevanabhāvaṃ anītā. Agopitāti satisaṅkhātāya vatiyā na rakkhitā. Apihitāti satikavāṭena na pihitā. Catūhipi padehi indriyānaṃ anāvaraṇamevāha. Adhikaṃ vahantīti adhivāhā, dukkhassa adhivāhā dukkhādhivāhā. Nirayesu uppajjanakaṃ nerayikaṃ. Ādi-saddena sesapāḷiṃ saṅgaṇhāti.

Saḷevāti cha-kārassa sa-kāro, ḷa-kāro padasandhikaro. Yatthāti nimittatthe bhummaṃ. Anavassutā atintāti rāgena atemitā.

Assāditanti assādaṃ itaṃ upagataṃ. Tenāha ‘‘assādavanta’’nti. Sukhadukkhanti iṭṭhāniṭṭhaṃ. Anvayatīti anvayo, hetu. Phassoti anvayo etassāti phassanvayanti āha – ‘‘phassahetuka’’nti. ‘‘Aviruddha’’iti vibhattilopena niddeso.

Papañcasaññāti taṇhādisamadhūpasaṃhatasaññā. Tenāha ‘‘kilesasaññāya papañcasaññā nāma hutvā’’ti. Papañcasaññā etesaṃ atthīti papañcasaññā, itarītarā narā. Papañcayantāti saṃsāre papañcaṃ cirāyanaṃ karontā. Saññinoti gehassitasaññāya saññāvanto. Manomayaṃ vitakkanti kevalaṃ manasā sambhāvitaṃ micchāvitakkaṃ. Irīyatīti iriyaṃ paṭipattiṃ irīyati paṭipajjati.

Suṭṭhu bhāvitoti suṭṭhubhāvaṃ subhāvanaṃ ito bhāvitabhāvito. Phuṭṭhassa cittanti tena yathāvuttaphassena phuṭṭhaṃ assa cittaṃ. Na vikampate kvacīti kismiñci iṭṭhāniṭṭhārammaṇe na kampati. Pāragāti pāragāmino bhavatha.

Adantaaguttasuttavaṇṇanā niṭṭhitā.

2. Mālukyaputtasuttavaṇṇanā

95.Apasādetīti tajjeti. Ussādetīti ukkaṃseti. Ayaṃ kira thero mālukyaputto. Pamajjitvāti yonisomanasikārassa ananuyujjanena pamajjitvā.

Yatrāti paccattaṃ vacanālaṅkāre. Nāmāti asambhāvane apasādanapakkhe, ussādanapakkhe pana sambhāvane. Kiṃ jātanti kiṃ tena mahallakabhāvena jātanti mahallakabhāvaṃ tiṇāyapi amaññamāno vadati. Tenāha ‘‘yadi…pe… anuggaṇhanto’’ti. Anuggaṇhantoti acintento. Mādisānaṃ bhagavato ovādo upakārāvahoti etarahi ovādañca pasaṃsanto.

‘‘Adiṭṭhā adiṭṭhapubbā’’tiādinā parikappavasena vuttanidassanaṃ ‘‘yathā etesu chandādayo na honti, evamitaresupi pariññātesū’’ti nayapaṭipajjanatthaṃ, tesampi imehi samānetabbattā. Tena vuttaṃ ‘‘supinakūpamā kāmā’’ti (ma. ni. 1.234; 2.46; pāci. 417; cūḷava. 65).

Cakkhuviññāṇena diṭṭhe diṭṭhamattanti cakkhuviññāṇassa rūpāyatanaṃ yattako gahaṇākāro, tattakaṃ. Kittakaṃ pamāṇanti attasaṃvediyaṃ parassa na disitabbaṃ, kappanāmattaṃ rūpaṃ. Tenāha ‘‘cakkhuviññāṇaṃ hī’’tiādi. Rūpeti rūpāyatane. Rūpamattamevāti nīlādibhedaṃ rūpāyatanamattaṃ, na nīlādi. Visesanivattanattho hi ayaṃ matta-saddo. Yadi evaṃ, eva-kāro kimatthiyo? Cakkhuviññāṇañhi rūpāyatane labbhamānampi nīlādivisesaṃ ‘‘idaṃ nīlaṃ nāma, idaṃ pītaṃ nāmā’’ti na gaṇhāti. Kuto niccāniccādisabhāvatthanti saṃhitassapi nivattanatthaṃ evakāraggahaṇaṃ. Tenāha ‘‘na niccādisabhāva’’nti. Sesaviññāṇehipīti javanaviññāṇehipi.

Diṭṭhaṃ nāma cakkhuviññāṇaṃ rūpāyatanassa dassananti katvā. Tenāha ‘‘rūpe rūpavijānana’’nti. Cakkhuviññāṇamattamevāti yattakaṃ cakkhuviññāṇaṃ rūpāyatane gahaṇamattaṃ, taṃmattameva me sabbaṃ cittaṃ bhavissatīti attho. ‘‘Rāgādirahenā’’ti vā pāṭho. Diṭṭhaṃ nāma padatthato cakkhuviññāṇena diṭṭhaṃ rūpaṃ. Tatthevāti cakkhuviññāṇena diṭṭhamatte rūpe. Cittattayaṃ diṭṭhamattaṃ nāma cakkhuviññāṇaṃ viya rāgādivirahena pavattanato. Tenāha ‘‘yathā ta’’nti ādi.

Manodvārāvajjanenaviññātārammaṇaṃ viññātanti adhippetaṃ rāgādivirahena viññeyyato. Tenāha ‘‘yathā āvajjanenā’’tiādi.

Tadāti tasmiṃ kāle, na tato paṭṭhāyāti ayamettha atthoti dasseti. ‘‘Diṭṭhamatta’’ntiādinā yesaṃ rāgādīnaṃ nivattanaṃ adhippetaṃ, te ‘‘tenā’’ti ettha ta-saddena paccāmasīyantīti ‘‘tena rāgena vā ratto’’tiādi vuttaṃ. Tatthāti visaye bhummaṃ, visayabhāvo ca visayinā sambandhavasena icchitabboti vuttaṃ ‘‘paṭibaddho’’tiādi.

Satīti rūpassa yathāsabhāvasallakkhaṇā sati muṭṭhā piyanimittamanasikārena anuppajjanato na dissati nappavattati. Ajjhosāti ajjhosāya. Gilitvā pariniṭṭhapetvā attaniyakaraṇena.

Abhijjhā ca vihesā cāti karaṇatthe paccattavacananti āha – ‘‘abhijjhāya ca vihesāya cā’’ti. Atthavasena vibhattipariṇāmoti āha – ‘‘abhijjhāvihesāhī’’ti. Ācinantassāti vaḍḍhentassa. Paṭissatoti patissato sabbattha satiyā yutto. Sevato cāpīti ettha ca-saddo api-saddo ca nipātamattanti ‘‘sevantassa’’icceva attho vutto.

Mālukyaputtasuttavaṇṇanā niṭṭhitā.

3. Parihānasuttavaṇṇanā

96.Parihānasabhāvanti anavajjadhammehi parihāyanasabhāvaṃ. Abhibhavitānīti abhibhūtāni nibbisevanabhāvākārena. Sarasaṅkappāti tasmiṃ tasmiṃ visaye anavaṭṭhitabhāvena saṅkappā. Saṃyojaniyāti saṃyojetabbā. Saṃyojanānañhi punappunaṃ uppattiyā okāsaṃ dento kilesajātaṃ adhivāseti nāma. Kileso eva kilesajātaṃ. Ārammaṇaṃ pana citte karonto adhivāseti nāma. Chandarāgappahānena na pajahati ārammaṇaṃ, kilesaṃ pana anuppattidhammatāpādanena eva. Abhibhavitaṃ āyatananti kathitaṃ adhivāsanādinā. ‘‘Kathañca, bhikkhave, parihānadhammo hotī’’ti dhammaṃ pucchitvā taṃ vibhajantena bhagavatā ‘‘tañce bhikkhu adhivāsetī’’tiādinā puggalena puggalādhiṭṭhānena dhammo dassito.

Parihānasuttavaṇṇanā niṭṭhitā.

4. Pamādavihārīsuttavaṇṇanā

97.Napidahitvā cakkhundriyaṃ na pidahitvā sañchāditvā ṭhitassa. Byāsiñcatīti kilesehi visesena āsiñcati. Kilesatintanti kilesehi avassutaṃ. Dubbalapīti taruṇā na balappattā. Balavapīti ubbegā pharaṇappattā ca pīti. Darathappassaddhīti kāyacittadarathavūpasamalakkhaṇā passaddhi. Na uppajjanti paccayaparamparāya asiddhattā. ‘‘Kathañca, bhikkhave, pamādavihārī hotī’’tiādinā puggalaṃ pucchitvā ‘‘pāmojjaṃ na hoti, pāmojjaṃ jāyatī’’tiādinā ca, dhammena ‘‘pamādavihārī appamādavihārī’’ti ca puggalo dassito.

Pamādavihārīsuttavaṇṇanā niṭṭhitā.

5. Saṃvarasuttavaṇṇanā

98.Idanti ‘‘kathañca, bhikkhave, asaṃvaro’’ti? Idaṃ vacanaṃ. Pahātabbadhammakkhānavasenāti pahātabbadhammasseva kathanaṃ vuttaṃ. ‘‘Kathañca, bhikkhave, asaṃvaro hotī’’ti dhammaṃ pucchitvā ‘‘santi, bhikkhave, cakkhuviññeyyā rūpā’’tiādinā dhammova vibhatto.

Saṃvarasuttavaṇṇanā niṭṭhitā.

6. Samādhisuttavaṇṇanā

99.Cittekaggatāyāti samathavasena cittekaggatāya. Parihāyamāneti tassa alābhena parihāyamāne. Kammaṭṭhānanti vipassanākammaṭṭhānaṃ, samathameva vā.

7. Paṭisallānasuttavaṇṇanā

100.Kammaṭṭhānanti samathavipassanākammaṭṭhānaṃ.

8-9. Paṭhamanatumhākaṃsuttādivaṇṇanā

101-102.Upamaṃ parivāretvāti upamaṃ pariharitvā. Suddhikavasenāti upamāya vinā kevalameva.

10. Udakasuttavaṇṇanā

103.Udakoti tassa nāmaṃ. Vedaṃ ñāṇaṃ. Sabbaṃ jitavāti sabbaji. Avakhatanti nikhataṃ. Ucchādanadhammoti ucchādetabbasabhāvo. Parimaddanadhammoti parimadditabbasabhāvo. Parihatoti pariharito. Odanakummāsūpacayucchādanaparimaddanapadehīti vattabbaṃ. Ucchādanaṃ vā parimaddanamattamevāti katvā na gahitaṃ.

Udakasuttavaṇṇanā niṭṭhitā.

Saḷavaggavaṇṇanā niṭṭhitā.

Dutiyo paṇṇāsako.

11. Yogakkhemivaggo

1. Yogakkhemisuttavaṇṇanā

104.Catūhiyogehīti kāmayogādīhi catūhi yogehi. Kheminoti khemavato kusalino. Kāraṇabhūtanti kattabbaupāyassa kāraṇabhūtaṃ. Pariyāyati pavattiṃ nivattiñca ñāpetīti pariyāyo, dhammo ca so pariyattidhammattā pariyāyo cāti dhammapariyāyo, taṃ dhammapariyāyaṃ. Yasmā pana so tassādhigamassa kāraṇaṃ hoti, tasmā vuttaṃ ‘‘dhammakāraṇa’’nti. Yuttinti samathavipassanādhammānīti vā catusaccadhammānīti vā. ‘‘Tasmā’’ti padaṃ uddharitvā – ‘‘kasmā’’ti kāraṇaṃ pucchanto ‘‘kiṃ akkhātattā, udāhu pahīnattā’’ti vibhajitvā pucchi. Yasmā pana chandarāgappahānaṃ yogakkhemibhāvassa kāraṇaṃ, na kathanaṃ, tasmā ‘‘pahīnattā’’tiādi vuttaṃ.

Yogakkhemisuttavaṇṇanā niṭṭhitā.

2-10. Upādāyasuttādivaṇṇanā

105-113.Vedanāsukhadukkhanti vedanāsaṅkhātaṃ sukhañca dukkhañca kathitaṃ. ‘‘Ajjhattaṃ sukhaṃ dukkha’’nti vuttattā vimuttisukhassa ca saḷāyatanadukkhassa ca kathitattā vivaṭṭasukhaṃ cettha kathitamevāti sakkā viññātuṃ. Kāmaṃ khandhiyavagge khandhavasena desanā āgatā, na āyatanavasena. Ettha pana vattabbaṃ atthajātaṃ khandhiyavagge vuttanayamevāti.

Upādāyasuttādivaṇṇanā niṭṭhitā.

Yogakkhemivaggavaṇṇanā niṭṭhitā.

12. Lokakāmaguṇavaggo

1-2. Paṭhamamārapāsasuttādivaṇṇanā

114-115. Āvasati ettha kilesamāroti āvāso. Kāmaguṇaajjhattikabāhirāni āyatanāni. Kilesamārassa āvāsaṃ gato vasaṃ gato. Tividhassāti papañcasaññāsaṅkhātassa tividhassapi mārassa. Tato eva devaputtamārassapi vasaṃ gatoti sakkā viññātuṃ.

Paṭhamamārapāsasuttādivaṇṇanā niṭṭhitā.

3. Lokantagamanasuttavaṇṇanā

116. Lokiyanti ettha sattakāyabhūtagāmādīti loko, cakkavāḷo. Saṅkhāro pana lujjanapalujjanaṭṭhena loko. Antanti osānaṃ. Sabbaññutaññāṇena saṃsanditvāti sabbaññutaññāṇagatiyā samānetvā avirodhetvā. Thomessāmīti pasaṃsissāmi.

Evaṃsampattikanti evaṃsampajjanakaṃ evaṃpassitabbaṃ idaṃ mama ajjhesanaṃ. Tenāha ‘‘īdisanti attho’’ti. Jānaṃ jānātīti sabbaññutaññāṇena jānitabbaṃ jānāti eva. Na hi padesaññāṇe ṭhito jānitabbaṃ sabbaṃ jānāti. Ukkaṭṭhaniddesena hi avisesaggahaṇena ca ‘‘jāna’’nti iminā niravasesaṃ ñeyyajātaṃ pariggayhatīti tabbisayāya jānanakiriyāya sabbaññutaññāṇameva karaṇaṃ bhavituṃ yuttaṃ. Pakaraṇavasena ‘‘bhagavā’’ti padasannidhānena ca ayamattho vibhāvetabbo. Passitabbameva passatīti dibbacakkhu-paññācakkhu-dhammacakkhu-buddhacakkhu-samantacakkhu-saṅkhātehi ñāṇacakkhūhi passitabbaṃ passati eva. Atha vā jānaṃ jānātīti yathā aññe savipallāsā kāmarūpapariññāvādino jānantāpi vipallāsavasena jānanti, na evaṃ bhagavā. Bhagavā pana pahīnavipallāsattā jānanto jānāti eva, diṭṭhidassanassa abhāvā passanto passati evāti attho.

Dassanapariṇāyakaṭṭhenāti yathā cakkhu sattānaṃ dassanatthaṃ pariṇeti sādheti, evaṃ lokassa yāthāvadassanasādhanatopi dassanakiccapariṇāyakaṭṭhena cakkhubhūto, paññācakkhumayattā vā sayambhūñāṇena paññācakkhuṃ bhūto pattoti vā cakkhubhūto. Ñāṇabhūtoti etassa ca evameva attho daṭṭhabbo. Dhammā vā bodhipakkhiyā, tehi uppannattā lokassa ca taduppādanato anaññasādhāraṇaṃ vā dhammaṃ patto adhigatoti dhammabhūto. ‘‘Brahmā’’vuccati seṭṭhaṭṭhena maggañāṇaṃ, tena uppannattā lokassa ca taduppādanato tañca sayambhūñāṇena pattoti brahmabhūto. Catusaccadhammaṃ vadatīti vattā. Ciraṃ saccapaṭivedhaṃ pavattento vadatīti pavattā. Atthaṃ nīharitvāti dukkhādiatthaṃ uddharitvā. Paramatthaṃ vā nibbānaṃ pāpayitā. Amatasacchikiriyaṃ sattesu uppādento amataṃ dadātīti amatassa dātā. Bodhipakkhiyadhammānaṃ tadāyattabhāvato dhammassāmī. Punappunaṃ yācāpento bhāriyaṃ karonto garuṃ karoti nāma, tathā duviññeyyaṃ katvā kathentopi.

Cakkhunā vijjamānena lokasaññī hoti, na tasmiṃ asati. Na hi ajjhattikāyatanavirahena lokasamaññā atthi. Tenāha ‘‘cakkhuñhi loko’’tiādi. Appahīnadiṭṭhīti asamūhatasakkāyadiṭṭhiko ghanavinibbhogaṃ kātuṃ asakkonto samudāyaṃ viya avayavaṃ ‘‘loko’’ti sañjānāti ceva maññati ca. Tathāti iminā ‘‘lokoti sañjānāti ceva maññati cā’’ti padattayaṃ ākaḍḍhati. Tassāti puthujjanassa, cakkavāḷalokassa vā. Cakkhādimeva hi sahokāsena ‘‘cakkavāḷo’’ti puthujjano sañjānāti. Gamanenāti padasā gamanena. Na sakkā tesaṃ anantattā. Lujjanaṭṭhenāti abhisaṅkhāralokavasena lokassa antaṃ dassetuṃ vuttaṃ. Tassa anto nāma nibbānaṃ. Taṃ pattuṃ sakkā sammāpaṭipattiyā pattabbattā. Cakkavāḷalokassa pana anto nāma, natthi tassa gamanena appattabbattā.

Imehi padehīti imehi vākyavibhāgehi padehi. Tāni pana akkharasamudāyalakkhaṇānīti āha ‘‘akkharasampiṇḍanehī’’ti. Pāṭiyekkaakkharehīti tasmiṃ tasmiṃ pade paṭiniyatasannivesehi visuṃ visuṃ cittena gayhamānehi akkharehīti attho.

Gamanaṭṭhena ‘‘paṇḍā’’ vuccati paññā, tāya ito gato pattoti paṇḍito, paññavā. Mahāpaññatā nāma paṭisambhidāvasena veditabbāti āha ‘‘mahante atthe’’tiādi. Yathā tanti ettha tanti nipātamattaṃ paṭhamavikappe, dutiyavikappe pana paccāmasananti āha ‘‘taṃ byākata’’nti.

Lokantagamanasuttavaṇṇanā niṭṭhitā.

4. Kāmaguṇasuttavaṇṇanā

117.Cetasoti karaṇe sāmivacanaṃ. Cittena saṃphusanaṃ nāma anubhavoti āha ‘‘cittena anubhūtapubbā’’ti. Ututtayānurūpatāvasena pāsādattayaṃ, taṃ vasena tividhanāṭakabhedo. Manorammatāmattena kāmaguṇaṃ katvā dassitaṃ, na kāmavasena. Na hi abhinikkhamanato uddhaṃ bodhisattassa kāmavitakkā bhūtapubbā. Tenāha māro pāpimā –

‘‘Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;

Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato’’ti. (su. ni. 448);

Metteyyo nāmātiādi anāgatārammaṇadassanamattaṃ, na bodhisattassa evaṃ uppajjatīti. Attā piyāyitabbarūpo etassāti attarūpo, uttarapade purimapadalopenāti ‘‘attano hitakāmajātikenā’’ti attho vutto. Attarūpenāti vā pītisomanassehi gahitasabhāvena tuṭṭhapahaṭṭhena udaggudaggena. Appamādoti appamajjanaṃ kusaladhammesu akhaṇḍakāritāti āha ‘‘sātaccakiriyā’’ti. Avossaggoti cittassa kāmaguṇesu avossajjanaṃ pakkhandituṃ appadānaṃ. Purimo vikappo kusalānaṃ dhammānaṃ karaṇavasena dassito, pacchimo akusalānaṃ akaraṇavasena. Dve dhammāti appamādo satīti dve dhammā. Appamādo sati ca tathā pavattā cattāro kusaladhammakkhandhā veditabbā. Kattabbāti pavattetabbā.

Tasmiṃ āyataneti tasmiṃ nibbānasaññite kāraṇe paṭivedhe. Taṃ kāraṇanti channaṃ āyatanānaṃ kāraṇaṃ. Saḷāyatanaṃ nirujjhati etthāti saḷāyatananirodho vuccati nibbānaṃ. Tenāha ‘‘nibbānaṃ. Taṃ sandhāyā’’tiādi. Nibbānasminti nibbānamhi.

Kāmaguṇasuttavaṇṇanā niṭṭhitā.

5-6. Sakkapañhasuttādivaṇṇanā

118-119.Diṭṭheti paccakkhabhūte. Dhammeti upādānakkhandhadhamme. Tattha hi attāti bhavati saññā diṭṭhi cāti attabhāvasaññā. Tenāha – ‘‘diṭṭhevadhammeti imasmiṃyeva attabhāve’’ti. ‘‘Tannissita’’nti ettha taṃ-saddena heṭṭhā abhinandanādipariyāyena vuttā taṇhā paccāmaṭṭhāti āha – ‘‘taṇhānissita’’nti. Taṃ upādānaṃ etassāti tadupādānaṃ. Tenāha – ‘‘taṃgahaṇa’’ntiādi. Taṇhupādānasaṅkhātaṃ gahaṇaṃ etassāti taṃgahaṇaṃ. Chaṭṭhaṃ uttānameva pañcame vuttanayattā.

Sakkapañhasuttādivaṇṇanā niṭṭhitā.

7. Sāriputtasaddhivihārikasuttavaṇṇanā

120.Ghaṭessatīti pubbenāparaṃ ghaṭitaṃ sambandhaṃ karissati. Vicchedanti brahmacariyassa virodhipaccayasamuppattiyā ucchedaṃ.

8. Rāhulovādasuttavaṇṇanā

121. Ye dhammā sammadeva bhāvitā bahulīkatā vimuttiyā arahattassa sacchikiriyāya saṃvattanti, te saddhādayo sambhārā vimuttiparipācaniyāti adhippetā. Paripācentīti paripākaṃ pariṇāmaṃ gamenti. Dhammāti kāraṇabhūtā dhammā. Visuddhikāraṇavasenāti visuddhikāraṇatāvasena, sā pana saddhindriyādīnaṃ kāraṇato visuddhi. Yathā nāma jātisampannassa khattiyakumārassa vipakkhavigamena pakkhasaṅgahena pavattiṭṭhānasampattiyā ca parisuddhi hoti, evamevaṃ daṭṭhabbāti dassento ‘‘vuttaṃ heta’’ntiādimāha.

Assaddhādayopi puggalā saddhādīnaṃ yāvadeva parihānāya honti, saddhādayo pāripūriyāva, tathā pasādaniyasuttantādipaccavekkhaṇā, pasādaniyasuttantā nāma sampasādanīyasuttādayo. Sammappadhāneti sammappadhānasuttante. Satipaṭṭhāneti cattāro satipaṭṭhāne. Jhānavimokkheti jhānāni ceva vimokkhe ca uddissa pavattasuttante. Gambhīrañāṇacariyeti khandhāyatanadhātupaṭiccasamuppādapaṭisaṃyuttasuttante.

Kalyāṇamittatādayoti kalyāṇamittatā sīlasaṃvaro abhisallekhakathā vīriyārambho nibbedhikapaññāti ime kalyāṇamittādayo pañca dhammā, ye ‘‘idha, meghiya, bhikkhu kalyāṇamitto hotī’’tiādinā udāne (udā. 31) kathitā. Lokaṃ volokentassāti āyasmato rāhulassa tāsañca devatānaṃ indriyaparipākaṃ passantassa. Tato yena andhavanaṃ, tattha divāvihārāya mahāsamāgamo bhavissatīti. Tathā hi vakkhati ‘‘ettakāti gaṇanāvasena paricchedo natthī’’ti.

Rukkhapabbatanissitā bhūmaṭṭhakā, ākāsacārivimānavāsino antalikkhaṭṭhakā. Dhammacakkhunti veditabbāni catusaccadhammānaṃ dassanaṭṭhena.

Rāhulovādasuttavaṇṇanā niṭṭhitā.

Lokakāmaguṇavaggavaṇṇanā niṭṭhitā.

13. Gahapativaggo

1-3. Vesālīsuttādivaṇṇanā

124-126.Dvīsūti imasmiṃ gahapativagge paṭhamadutiyesu tatiye ca vuttatthameva pāṭhajātaṃ apubbaṃ natthīti attho.

4-5. Bhāradvājasuttādivaṇṇanā

127-128. Kāmaṃ aññepi pabbajitā yuttakāle piṇḍaṃ ulamānā carantiyeva, ayaṃ pana odarito, teneva kāraṇena pabbajitoti dassento ‘‘piṇḍaṃ ulamāno’’tiādimāha. Ghaṃsantovāti bhūmiyaṃ ghaṃsanto eva pattaṃ ṭhapeti. Parikkhīṇanti samantato parikkhīṇaṃ. Nāḷiko …pe… jātaṃ, atirekapattaṭṭhapanassa paṭikkhittattā aññaṃ na gaṇhāti. ‘‘Indriyabhāvananti cakkhādipañcindriyabhāvana’’nti keci vadanti, tathā vipassanābhinivesaṃ katvā uparivipassanaṃ vaḍḍhitvāti adhippāyo. Apare pana ‘‘saddhāpañcamānaṃ indriyānaṃ vasena vipassanābhinivesaṃ katvā tena sukhena abhiññāpahānānaṃ sampādanavasena indriyaṃ bhāvetvā’’ti vadanti.

Upasaṅkamatīti ettha yathā so rājā upasaṅkami, taṃ āgamanato paṭṭhāya dassetuṃ ‘‘thero kirā’’tiādi āraddhaṃ. Mahāpānaṃ nāma aññaṃ kammaṃ akatvā pānapasuto hutvā sattāhaṃ tadanurūpaparijanassa surāpivanaṃ. Tenāha ‘‘mahāpānaṃ nāma pivitvā’’ti. Sālithusehīti rattasālithusehi. Ḍayhamānaṃ viya kipillikadaṃsanajātāhi dukkhavedanāhi. Mukhasattīhi vijjhiṃsu vallabhatāya. Itthilolo hi so rājā.

Paveṇinti tesaṃ samādānapaveṇiṃ brahmacariyapabandhaṃ. Paṭipādentīti sampādenti. Garukārammaṇanti garukātabbaārammaṇaṃ, avītikkamitabbārammaṇanti attho. Assāti rañño. Cittaṃ anotarantanti pasādavīthiṃ anotarantaṃ anupagacchantaṃ. Viheṭhetunti vibādhituṃ.

Lobhassa aparāparuppattiyā bahuvacanavasena ‘‘lobhadhammā’’ti vuttaṃ. Uppajjantītipi attho yeva, yasmā uppajjamāno lobhadhammo attano hetupaccaye pariggahāpento jānāpento viya sahati pavattatīti. Imameva kāyanti ettha samūhatthe eva kāya-saddo gabbhāsayādiṭṭhānesu uppajjanadhammasamūhavisayattā, itare pana kāyūpalakkhitatāya ‘‘kāyo’’ti veditabbā. Uttānameva heṭṭhā vuttanayattā.

Bhāradvājasuttādivaṇṇanā niṭṭhitā.

6. Ghositasuttavaṇṇanā

129.Rūpā ca manāpāti nīlādibhedā rūpadhammā ca manasā manuññā piyarūpā saṃvijjanti, idañca sukhavedanīyassa phassassa sabhāvadassanatthaṃ. Evaṃ ‘‘rūpā ca manāpā upekkhāvedaniyā’’ti etthāpi yathārahaṃ vattabbaṃ. Cakkhuviññāṇa…pe… phassanti vuttaṃ. Upanissayakoṭiyā hi cakkhuviññāṇasampayuttaphasso sukhavedanīyo, na sahajātakoṭiyā. Tenāha – ‘‘ekaṃ phassaṃ paṭicca javanavasena sukhavedanā uppajjatī’’ti. Sesapadesūti ‘‘saṃvijjati kho, gahapati, sotadhātū’’ti āgatesu pañcasu koṭṭhāsesu.

Tevīsatidhātuyo kathitā channaṃ dvārānaṃ vasena vibhajjagahaṇena. Vatthunissitanti hadayavatthunissitaṃ. Pañcadvāre vīsati, manodvāre tisso evaṃ tevīsati.

Ghositasuttavaṇṇanā niṭṭhitā.

7-8. Hāliddikānisuttādivaṇṇanā

130-131.Taṃitthetanti cakkhunā yaṃ rūpaṃ diṭṭhaṃ, taṃ itthanti attho. Taṃ sukhavedaniyanti taṃ sukhavedanāya upanissayakoṭiyā paccayabhūtaṃ cakkhuviññāṇañceva, yo ca yathārahaṃ upanissayakoṭiyā vā, anantaro ce anantarakoṭiyā vā, sahajāto ce sampayuttakoṭiyā vā, sukhavedanāya paccayo phasso. Taṃ sukhavedaniyañca phassaṃ paṭicca uppajjati sukhavedanāti yojanā. Esa nayo sabbattha sabbesu sesesu sattasu vāresu. Manodhātuyeva vā samānāti abhidhammanayena. Suttantanayena pana suññataṭṭhena nissattanijjīvaṭṭhena ca manodhātusamaññaṃ labhateva. Aṭṭhamaṃ uttānameva heṭṭhā vuttanayattā.

Hāliddikānisuttādivaṇṇanā niṭṭhitā.

9. Lohiccasuttavaṇṇanā

132.Tepi māṇavakātveva vuttā, na brāhmaṇakumārā eva. Seleyyakānīti aññamaññaṃ silissanalaṅghanakīḷanāni.

Upaṭṭhānavasena ibhaṃ harantīti ibbhā, hatthigopakā. Te pana nihīnakuṭumbassa bhoggaṃ upādāya gahapatibhāvaṃ upādāya ‘‘gahapatikā’’tipi vuccantīti āha ‘‘gahapatikā’’ti. Kaṇhāti kaṇhābhijātikā. Raṭṭhaṃ bharantīti yasmiṃ raṭṭhe vasanti, tassa raṭṭhassa baliṃ bharaṇena, attano vā kuṭumbassa bharaṇena bharatā. Pariyāyantāti parito saṃcarantā kīḷanti.

Sīlajeṭṭhakāti sīlappadhānā. Ye purāṇaṃ saranti, te sīluttamā ahesuṃ. Dvārāni cakkhādidvārāni.

Apakkamitvā apetā virahitā hutvā. Visamānīti vigatasamāni duccaritasabhāvāni. Nānāvidhadaṇḍā nānāvidhadaṇḍanipātā.

Anāhārakāti kiñci abhuñjanakā. Paṅko viya paṅko, malaṃ. Dantapaṅko purimapadalopena paṅkoti vuttoti ‘‘paṅko nāma dantamala’’nti vuttaṃ. Ajehi kātabbakānaṃ akopetvā karaṇaṃ samādānavasena vataṃ. Esa nayo sesesupi. Kohaññaṃ nāma attani vijjamānadosaṃ paṭicchādetvā asantaguṇapakāsanāti āha – ‘‘paṭicchanna…pe… kohaññañcevā’’ti. Parikkhārabhaṇḍakavaṇṇāti parikkhārabhaṇḍā kappakāti. Te ca kho attano jīvikatthāya āmisakiñjakkhassa attanibandhanatthāya amocanatthāya katā.

Akhilanti cetokhilarahitaṃ brahmavihāravasena. Tenāha ‘‘mudu athaddha’’nti.

Adhimuttoti abhirativasena yuttapayutto. Parittacittoti parito khaṇḍitacitto. Appamāṇacittoti ettha ‘‘ko aya’’nti paṭikkhituṃ sakkuṇeyyacitto.

Lohiccasuttavaṇṇanā niṭṭhitā.

10. Verahaccānisuttavaṇṇanā

133. Brāhmaṇiṃ dhammasavanāya codento māṇavako ‘‘yagghe’’ti avoca. Tenāha ‘‘yaggheti codanatthe nipāto’’ti.

Verahaccānisuttavaṇṇanā niṭṭhitā.

Gahapativaggavaṇṇanā niṭṭhitā.

14. Devadahavaggo

1. Devadahasuttavaṇṇanā

134.Manaṃ ramayantāti āpāthagatā manassa ramaṇavasena piyāyitabbatāvasena pavattantā.

2. Khaṇasuttavaṇṇanā

135.Chaphassāyatanikāti chahi phassāyatanehi aniṭṭhasaṃvedaniyā. Chadvāraphassapaṭiviññattīti chahipi dvārehi ārammaṇassa paṭisaṃvedanā hotiyeva sabbaso dukkhānubhavanatthaṃ. Tāvatiṃsapuranti sudassanamahānagaraṃ. Abhāvo nāma natthi sabbathā sukhānubhavanato. Nirayeti iminā duggati bhavasāmaññena itarāpāyāpi gahitā eva. Maggabrahmacariyavāsaṃ vasituṃ na sakkāti iminā pana sabbesampi acchindikaṭṭhānānaṃ gahaṇaṃ daṭṭhabbaṃ. Imevāti imasmiṃ manussaloke eva. Apāyopi paññāyati apāyadukkhasadisassa dukkhassa kadāci paṭisaṃvedanato. Saggopi paññāyati devabhogasadisasampattiyā kadāci paṭilabhitabbato.

Ayaṃ kammabhūmīti ayaṃ manussaloko purisathāmakaraṇāya kammabhūmi nāma tāsaṃ yogyaṭṭhānabhāvato. Tattha padhānakammaṃ dassento ‘‘idha maggabhāvanā’’ti āha. Ṭhānānīti kāraṇāni. Saṃvejaniyānīti saṃvegajananāni bahūni jātiādīni. Tathā hi jāti, jarā, byādhi, maraṇaṃ, apāyabhavaṃ, tatthapi nirayūpapattihetukaṃ, tiracchānupapattihetukaṃ, asūrakāyūpapattihetukaṃ, atīte vaṭṭamūlakaṃ, anāgate vaṭṭamūlakaṃ, paccuppanne āhārapariyeṭṭhimūlakanti bahūni saṃvegavatthūni paccavekkhitvā saṃvegajāto sañjātasaṃvego yoniso padhānamanuyuñjassu. Saṃvegāti saṃvegamāpajjassu.

Khaṇasuttavaṇṇanā niṭṭhitā.

3. Paṭhamarūpārāmasuttavaṇṇanā

136.Sammuditā sammodappattā, pamoditā sañjātapamodā. Dukkhāti dukkhavanto sañjātadukkhā. Tenāha ‘‘dukkhitā’’ti. Sukhaṃ etassa atthīti sukho, sukhī. Tenāha ‘‘sukhito’’ti. Yattakā rūpādayo dhammā loke atthīti vuccati. Passantānanti saccapaṭivedhena sammadeva passantānaṃ. ‘‘Paccanīkaṃ hotī’’ti vatvā taṃ paccanīkabhāvaṃ dassetuṃ ‘‘loko hī’’tiādi vuttaṃ. Asubhāti ‘‘āhū’’tipadaṃ ānetvā sambandho. Sabbametanti ‘‘sukhaṃ diṭṭhamariyebhi…pe… tadariyā sukhato vidū’’ti ca vuttaṃ. Sabbametaṃ nibbānameva sandhāya vuttaṃ. Nibbānameva hi ekantato sukhaṃ nāma.

Pañcanavutipāsaṇḍino tesañca pāsaṇḍibhāvo papañcasūdaniṭṭhakathāyaṃ pakāsito eva. Kilesanīvaraṇena nivutānanti kilesakhandhā kilesanīvaraṇaṃ, tena nivāritānaṃ. Nibbānadassanaṃ nāma ariyamaggo, tena tassa paṭivijjhanañca kāḷameghaavacchāditaṃ viya candamaṇḍalaṃ.

Paricchinditvāti asubhabhāvaparicchindanena sammāviññāṇadassanena ca paricchinditvā. Maggadhammassāti ariyamaggadhammassa.

Anupannehīti anu anu avihāya paṭipannehi. Ko nu añño jānituṃ arahati, añño na jānātīti dasseti.

Paṭhamarūpārāmasuttavaṇṇanā niṭṭhitā.

4-12. Dutiyarūpārāmasuttādivaṇṇanā

137-145.Suddhikaṃ katvā gāthābandhanena vinā kevalaṃ cuṇṇiyapadavaseneva. Tathā tathāti ajjhattikāni bāhirāni ca āyatanāni aniccalakkhaṇena dukkhānattalakkhaṇehi ca yojetvā dassanavasena.

Dutiyarūpārāmasuttādivaṇṇanā niṭṭhitā.

Devadahavaggavaṇṇanā niṭṭhitā.

15. Navapurāṇavaggo

1. Kammanirodhasuttavaṇṇanā

146. Sampati vijjamānassa cakkhussa taṃnibbattassa kammassa ca adhippetattā ‘‘na cakkhu purāṇaṃ, kammameva purāṇa’’nti vatvā yathā tassa cakkhussa purāṇapariyāyo vutto, taṃ dassento āha – ‘‘kammato panā’’tiādi. Paccayanāmenāti purimajātisaṃsiddhattā ‘‘purāṇa’’nti vattabbassa paccayabhūtassa kammassa nāmena. Evaṃ vuttanti ‘‘purāṇakamma’’nti evaṃ vuttaṃ. Paccayehi abhisamāgantvā katanti taṇhāvijjādipaccayehi abhimukhabhāvena samāgantvā samecca nibbattitaṃ. Cetanāyāti kammacetanāya. Pakappitanti abhisamīhitaṃ. Vedanāyāti attānaṃ nissāya ārammaṇaṃ katvā pavattāya vedanāya. Vatthūti nibbattikāraṇaṃ pavattaṭṭhānanti vipassanāpaññāya passitabbaṃ. Kammassa nirodhenāti kilesānaṃ anuppādanirodhasiddhena kammassa nirodhena. Vimuttiṃ phusatīti arahattaphalavimuttiṃ pāpuṇāti. Ārammaṇabhūto nirodho nibbānaṃ ‘‘kammanirodho’’ti vuccati, ‘‘kammaṃ nirujjhati etthā’’ti katvā. ‘‘Jhāyatha, bhikkhave, mā pamādatthā’’ti vuttattā ‘‘pubbabhāgavipassanā kathitā’’ti vuttaṃ.

Kammanirodhasuttavaṇṇanā niṭṭhitā.

2-5. Aniccanibbānasappāyasuttādivaṇṇanā

147-150.Nibbānassāti nibbānādhigamassa, kilesanibbānasseva vā. Upakārapaṭipadanti upakārāvahaṃ paṭipadaṃ. Catūsūti dutiyādīsu catūsu. Nibbānasappāyā paṭipadā desitāti katvā ‘‘saha vipassanāya cattāro maggā kathitā’’ti vuttaṃ.

Aniccanibbānasappāyasuttādivaṇṇanā niṭṭhitā.

6-7. Antevāsikasuttādivaṇṇanā

151-152. Anta-saddo samīpatthe vattati ‘‘udakantaṃ vananta’’ntiādīsu, kileso pana atiāsanne vasati abbhantaravuttitāyāti ‘‘antevāsika’’nti vutto vibhattialopena yathā ‘‘vanekusalo, kūlerukkhā’’ti. Tenāha – ‘‘anantevāsikanti antovasanakilesavirahita’’nti. Ācaraṇakakilesavirahitanti samudācaraṇakilesarahitaṃ. Antoassa vasantīti assa puggalassa anto abbhantare citte vasanti pavattanti. Te etaṃ adhibhavantīti te kilesā etaṃ puggalaṃ abhibhavitvā attano vase vattenti. Tenāha – ‘‘ajjhottharanti sikkhāpenti vā’’ti. Tehi ācariyehīti tehi kilesasaṅkhātehi satte attano gatiyaṃ ṭhapentehi ācariyehi. Sattamaṃ heṭṭhā kathitanayamevāti yasmā heṭṭhā khandhavasena desanā āgatā, idha āyatanavasenāti ayameva viseso.

Antevāsikasuttādivaṇṇanā niṭṭhitā.

8. Atthinukhopariyāyasuttavaṇṇanā

153. Pariyāyati parigacchati phalaṃ etassāti pariyāyo hetūti āha – ‘‘yaṃ pariyāyanti yaṃ kāraṇa’’nti. Paccakkhadiṭṭhe aviparīte atthe pavattasaddhā paccakkhasaddhā yathā ‘‘sammāsambuddho bhagavā, svākhāto dhammo’’ti (ma. ni. 1.288) ca. Evaṃ kirāti iti kirāya uppanno saddahanākāro saddhāpatirūpako. Etanti ‘‘aññatreva saddhāyā’’ti etaṃ vacanaṃ . Rucāpetvāti kiñci atthaṃ attano matiyā rocetvā. Khamāpetvāti tasseva vevacanaṃ, cittaṃ tathā khamāpetvā. Tenāha – ‘‘atthetanti gahaṇākāro’’ti. Paramparāgatassa atthassa evaṃ kirassāti anussavanaṃ. Kāraṇaṃ cintentassāti yuttiṃ cintentassa. Kāraṇaṃ upaṭṭhātīti ‘‘sādhū’’ti attano cittassa upatiṭṭhati. Atthetanti ‘‘etaṃ kāraṇaṃ evamayamattho yujjatī’’ti cittena gahaṇaṃ. Ākāraparivitakkoti yuttiparikappanā. Laddhīti nicchayena gahaṇaṃ, sā ca kho diṭṭhi ayāthāvaggahaṇena aññāṇamevāti daṭṭhabbaṃ. Tanti laddhiṃ. Atthesāti esā laddhi mama uppannā atthi yuttarūpā hutvā upalabbhati. Evaṃ gahaṇākāro diṭṭhinijjhānakkhanti nāma, paṭhamuppannaladdhisaṅkhātāya diṭṭhiyā nijjhānaṃ khamanākāro diṭṭhinijjhānakkhanti nāma. Pañca ṭhānānīti yathāvuttāni saddhādīni pañca kāraṇāni. Muñcitvā aggahetvā. Heṭṭhimamaggavajjhānaṃ rāgādīnaṃ abhāvaṃ sandhāya ‘‘natthi me ajjhattaṃ rāgadosamoho’’ti ayaṃ sekkhānaṃ paccavekkhaṇā, sabbaso abhāvaṃ sandhāya asekkhānanti āha – ‘‘sekkhāsekkhānaṃ paccavekkhaṇā kathitā’’ti. ‘‘Santaṃ vā ajjhatta’’ntiādinā sekkhānaṃ, ‘‘asantaṃ vā ajjhatta’’ntiādinā asekkhānaṃ paccavekkhaṇā kathitāti daṭṭhabbaṃ.

Atthinukhopariyāyasuttavaṇṇanā niṭṭhitā.

9-10. Indriyasampannasuttādivaṇṇanā

154-155. ‘‘Sampannasīlā, bhikkhave, viharathā’’tiādīsu (ma. ni. 1.64) viya paripuṇṇattho idha sampanna-saddoti āha ‘‘paripuṇṇindriyo’’ti. Indriyehi samannāgatattā paripuṇṇindriyo nāma hotīti sambandho. Evaṃ sati samannāgamasampatti vuttā hotīti āsaṅkanto ‘‘cakkhādīni vā’’tiādimāha. Taṃ sandhāyāti dutiyavikappena vuttamatthaṃ sandhāya. Heṭṭhā khandhiyavagge khandhavasena desanā āgatā, idha āyatanavasenāti āha ‘‘vuttanayamevā’’ti.

Indriyasampannasuttādivaṇṇanā niṭṭhitā.

Navapurāṇavaggavaṇṇanā niṭṭhitā.

Tatiyo paṇṇāsako.

16. Nandikkhayavaggo

1-4. Ajjhattanandikkhayasuttādivaṇṇanā

156-159.Atthatoti sabhāvato. Ñāṇena ariyato ñātabbato attho, sabhāvoti. Evañhi abhijjanasabhāvo nandanaṭṭhena nandī, rañjanaṭṭhena rāgo. Vimuttivasenāti vimuttiyā adhigamavasena. Etthāti imasmiṃ paṭhamasutte. Dutiyādīsūti dutiyatatiyacatutthesu. Uttānameva heṭṭhā vuttanayattā.

Ajjhattanandikkhayasuttādivaṇṇanā niṭṭhitā.

5-6. Jīvakambavanasamādhisuttādivaṇṇanā

160-161. Samādhivikalānaṃ cittekaggataṃ labhantānaṃ, paṭisallānavikalānaṃ kāyavivekañca cittekaggatañca labhantānanti yojanā. Pākaṭaṃ hotīti vibhūtaṃ hutvā upaṭṭhāti. Okkhāyati paccakkhāyatīti catusaccadhammānaṃ vibhūtabhāvena upaṭṭhānassa kathitattā vuttaṃ – ‘‘dvīsupi…pe… kathitā’’ti.

Jīvakambavanasamādhisuttādivaṇṇanā niṭṭhitā.

7-9. Koṭṭhikaaniccasuttādivaṇṇanā

162-164. Aniccānupassanādayo eva vimuttiparipācaniyā dhammā nāma. Therassa tadā saddhādīni indriyāni na paripākaṃ upagatāni, thero imāhi desanāhi indriyaparipākamagamāsi.

Koṭṭhikaaniccasuttādivaṇṇanā niṭṭhitā.

10-12. Micchādiṭṭhipahānasuttādivaṇṇanā

165-167.Pāṭiyekkanti visuṃ visuṃ. Vuttanayenevāti heṭṭhā vuttanayeneva apubbassa vattabbassa abhāvā.

Micchādiṭṭhipahānasuttādivaṇṇanā niṭṭhitā.

Nandikkhayavaggavaṇṇanā niṭṭhitā.

17. Saṭṭhipeyyālavaggo

1-60. Ajjhattaaniccachandasuttādivaṇṇanā

168-227. ‘‘Yaṃ, bhikkhave, aniccaṃ, tatra vo chando pahātabbo’’tiādinā tesaṃ tesaṃ puggalānaṃ ajjhāsayavasena saṭṭhi suttāni kathitāni , tāni ca peyyālanayena desanaṃ āruḷhānīti ‘‘saṭṭhipeyyālo nāma hotī’’ti vuttaṃ. Tenāha ‘‘yāni panetthā’’tiādi.

Ajjhattaaniccachandasuttādivaṇṇanā niṭṭhitā.

Saṭṭhipeyyālavaggavaṇṇanā niṭṭhitā.

18. Samuddavaggo

1. Paṭhamasamuddasuttavaṇṇanā

228. Yadi ‘‘duppūraṇaṭṭhena samuddanaṭṭhenā’’ti iminā atthadvayena sāgaro ‘‘samuddo’’ti vuccati, cakkhussevetaṃ nippariyāyato yujjatīti dassetuṃ ‘‘yadī’’tiādi vuttaṃ. Tattha duppūraṇaṭṭhenāti pūretuṃ asakkuṇeyyabhāvena. Samuddanaṭṭhenāti sabbaso uparūparipakkhittagamanena. Mahāgaṅgādimahānadīnaṃ mahatā udakoghena anusaṃvaccharaṃ anupakkhandamānopi hi samuddo pāripūriṃ na gacchati, yañca bhūmipadesaṃ ottharati, taṃ samuddabhāvaṃ neti, abhāvaṃ vā pāpuṇāti apayāte samuddodake, taṃ vā anudakabhāvapattiyā atathameva hoti. Kāmañcesa duppūraṇaṭṭho samuddanaṭṭho sāgare labbhati, tathāpi taṃ dvayaṃ cakkhusmiṃyeva visesato labbhatīti dassento ‘‘tassa hī’’tiādimāha. Samosarantanti sabbaso nīlādibhāgehi osarantaṃ, āpāthaṃ āgacchantanti attho. Kātuṃ na sakkoti duppūraṇīyattā. Sadosagamanena gacchati sattasantānassa dussanato. Dussanaṭṭhatā cassa cakkhudvārikataṇhāvasena veditabbā. Yathā samudde aparāparaṃ parivattamāno ūmiyā vego samuddassāti vuccati, evaṃ cakkhusamuddassa purato aparāparaṃ parivattamānaṃ nīlādibhedaṃ rūpārammaṇaṃ cakkhussāti vattabbataṃ arahati anaññasādhāraṇattāti vuttaṃ ‘‘rūpamayo vego’’ti. Asamapekkhiteti sammādassane rūpe manāpabhāvaṃ amanāpabhāvañca gahetvā, ‘‘idaṃ nāma mayā diṭṭha’’nti anupadhārentassa kevalaṃ samūhaghanavasena gaṇhantassa gahaṇaṃ asamapekkhanaṃ. Sahatīti adhibhavati, taṃnimittaṃ kañci vikāraṃ nāpajjati.

Ūmīti vīciyo. Āvaṭṭo āvaṭṭanavasena pavattaṃ udakaṃ. Gāharakkhasamakarādayo gāharakkhaso. Yathā samudde ūmiyo uparūpari vattamānā attani patitapuggalaṃ ajjhottharitvā anayabyasanaṃ āpādenti, tathā āvaṭṭagāharakkhasā. Evamete rāgādayo kilesā sayaṃ uppannakasatte ajjhottharitvā anayabyasanaṃ āpādenti, kilesuppattinimittatāya sattānaṃ anayabyasanāpattihetubhūtassa ūmibhayassa ārammaṇavasena cakkhusamuddo ‘‘saūmisāvaṭṭo sagāho sarakkhaso’’ti vutto.

Ūmibhayanti ettha bhāyati etasmāti bhayaṃ, ūmīva bhayaṃ ūmibhayaṃ. Kujjhanaṭṭhena kodho. Sveva cittassa ca abhimaddanavasenuppādanatthena daḷhaṃ āyāsanaṭṭhena upāyāso. Ettha ca anekavāraṃ pavattitvā satte ajjhottharitvā sīsaṃ ukkhipituṃ adatvā anayabyasananipphādanena kodhūpāyāsassa ūmisadisatā daṭṭhabbā. Tathā kāmaguṇā kilesābhibhūte satte māne viya rūpādivisayasaṅkhāte attani saṃsāretvā yathā tato bahibhūte nekkhamme cittampi na uppajjati, evaṃ āvaṭṭetvā byasanāpādanena āvaṭṭasadisatā daṭṭhabbā. Yadā pana gāharakkhaso ārakkharahitaṃ attano gocarabhūmigataṃ purisaṃ abhibhuyya gahetvā agocare ṭhitampi gocaraṃ netvā bheravarūpadassanādinā attano upakkamaṃ kātuṃ asamatthaṃ katvā anvāvisitvā vaṇṇabalabhogaāyusukhehi viyojetvā mahantaṃ anayabyasanaṃ āpādeti, evaṃ mātugāmopi yonisomanasikārarahitaṃ avīrapurisaṃ attano rūpādīhi palobhanavasena abhibhuyya gahetvā vā vīrajātiyampi itthikuttabhūtehi attano hāvabhāvavilāsehi itthimāyāya anvāvisitvā vā avasaṃ attano upakāradhamme sīlādayo sampādetuṃ asamatthaṃ karonto guṇavaṇṇādīhi viyojetvā mahantaṃ anayabyasanaṃ āpādeti, evaṃ mātugāmassa gāharakkhasasadisatā daṭṭhabbā. Ūmibhayanti lakkhaṇavacanaṃ . Yathā hi ūmi bhāyitabbaṭṭhena bhayaṃ, evaṃ āvaṭṭagāharakkhasāpīti ūmiādibhayena sabhayanti attho veditabbo. Antaṃ avasānaṃ gato, evaṃ pāraṃ nibbānaṃ gatoti vuccati.

Paṭhamasamuddasuttavaṇṇanā niṭṭhitā.

2-3. Dutiyasamuddasuttādivaṇṇanā

229-230. Kilesānaṃ allabhāvūpanayananti āha ‘‘temanaṭṭhenā’’ti. Ariyasāvaketi anāgāmino. Te hi kāmabhavavasena atintatāya na samunnā. Tayo maccūti kilesābhisaṅkhāradevaputtamāre. Tīhi upadhīhīti kilesābhisaṅkhārakāmaguṇānaṃ vasena tīhi upadhīhi. Khandhupadhinā pana so na nirūpadhi saupādisesasseva nibbānassa adhigatattā. Gatoti paṭipattigamanena gato.

Dutiyasamuddasuttādivaṇṇanā niṭṭhitā.

4-6. Khīrarukkhopamasuttādivaṇṇanā

231-233.Appahīnaṭṭhenāti maggena asamugghāṭitabhāvena. Atthīti vijjati. Sati paccaye vijjamānakiccakaraṇato pariyuṭṭhānaṃ appakaṃ mūsikāvisaṃ viya parittaṃ nāma hoti appānubhāvattā. Evarūpāpīti appakāpi. Assāti appahīnakilesassa. Adhimattānanti iṭṭhānaṃ rajanīyānaṃ, vatthuvasena parittakampi iṭṭhārammaṇaṃ adhimattameva. Tenāha ‘‘nakhapiṭṭhippamāṇampī’’tiādi. Daharotiādīni tīṇipi padāni. Ābhindeyyāti bhindeyya. Taṃ ubhayanti taṃ cakkhurūpanti ubhayampi āyatanaṃ.

Khīrarukkhopamasuttādivaṇṇanā niṭṭhitā.

7. Udāyīsuttavaṇṇanā

234.Itipīti imināpi kāraṇena. Aniccenāti aniccabhāvena anattalakkhaṇaṃ kathitaṃ. Yasmā hetupaccayā viññāṇassa uppatti sati ca uppāde nirodhena bhavitabbaṃ, uppādavayavantatāya aniccaṃ viññāṇaṃ, yadi ca attā siyā paccayehi vinā sijjheyya, na ca tathāssa siddhi, tasmā ‘‘viññāṇaṃ anattā’’ti aniccatāya anattatā kathitā.

Udāyīsuttavaṇṇanā niṭṭhitā.

8. Ādittapariyāyasuttavaṇṇanā

235. Kilesānaṃ anu anu byañjanato paribyattiyā uppattipaccayabhāvato anubyañjanaṃ, hatthapādādiavayavāti āha – ‘‘hatthā sobhanā’’tiādi. Nimittaggāhoti kilesuppattiyā nimittabhūto gāho. Saṃsandetvā gahaṇanti avayave samodhānetvā ‘‘itthipuriso’’tiādinā ekajjhaṃ gahaṇaṃ. Vibhattigahaṇanti vibhāgena anavasesaggahaṇaṃ. Kumbhīlasadisoti kumbhīlagāhasadiso. Tenāha – ‘‘sabbameva gaṇhātī’’ti hatthapādādīsu taṃ taṃ koṭṭhāsaṃ vibhajitvā gahaṇaṃ rattapāsadiso jalūkagāhasadiso. Ekajavanavārepi labbhantīti idaṃ cakkhudvārānusārena uppannamanodvārikajavanaṃ sandhāya vuttaṃ.

Nimittassādena ganthitanti yathāvutte nimitte assādagāhena ganthitaṃ sambaddhaṃ. Bhavaṅgenevāti mūlabhavaṅgeneva. Kilesabhayaṃ dassentoti tathā kilesuppattiyā sati akusalacittena antaritaṃ ce maraṇacittaṃ bhaveyya, ekantato niraye vā tiracchānayoniyā vā uppatti siyāti kilesānaṃ bhāyitabbaṃ dassento. ‘‘Samayavasena vā evaṃ vutta’’nti vatvā tamatthaṃ vivaranto ‘‘cakkhudvārasmiñhī’’tiādimāha. Rattacittaṃ vāti rāgavasena rattacittaṃ vā. Duṭṭhacittena kathaṃ ārammaṇarasānubhavananti? Domanassavedanuppatti eva tassa ārammaṇarasānubhavanaṃ daṭṭhabbaṃ. Imassa samayassāti maraṇasamayassa.

Ubhinnaṃ nāsacchiddānaṃ majjhe ṭhita-aṭṭhitudanaṃ saha khuraṭṭhena chindanaṃ. Daṇḍakavāsīti dīghadaṇḍakā mahāvāsi. Nipajjitvā niddokkamananti iminā pacalāyikaniddaṃ paṭikkhipati. Tattha hi kadāci antarā micchāvitakkānaṃ sallakānaṃ avasaro siyā, nattheva nipajjitvā mahāniddaṃ okkantakāle. Vitakkānanti micchāvitakkānaṃ.

Ādittapariyāyasuttavaṇṇanā niṭṭhitā.

9-10. Paṭhamahatthapādopamasuttādivaṇṇanā

236-237. Navamaṃ ‘‘paññāyatī’’ti vuccamāne bujjhanakānaṃ ajjhāsayavasena vuttanti āha – ‘‘dasame na hotīti vuccamāne’’tiādi. Ettakameva hi dvinnaṃ suttānaṃ visesoti.

Paṭhamahatthapādopamasuttādivaṇṇanā niṭṭhitā.

Samuddavaggavaṇṇanā niṭṭhitā.

19. Āsīvisavaggo

1. Āsīvisopamasuttavaṇṇanā

238. Ye bhikkhū tadā bhagavantaṃ parivāretvā nisinnā, tesu keci ekavihārino, keci attadutiyā, keci attatatiyā, keci attacatutthā, keci attapañcamā hutvā araññāyatanesu viharantīti vuttaṃ – ‘‘ekacārika…pe… pañcacārike’’ti. Samānajjhāsayatā sabhāgavuttino. Kammaṭṭhānānuyuñjanassa kārake. Tato eva tattha yuttapayutte. Puggalajjhāsayena kāraṇabhūtena. Paccayabhūtanti apassayabhūtaṃ. ‘‘Seyyathāpi, bhikkhave’’ti ārabhitvā yāva ‘‘tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo’’ti ayaṃ mātikānikkhepo. Tesaṃ mātikāya vitthārabhājanaṃ. Vāsanā bhavissatīti vāsanāvahaṃ bhavissati. Sineruṃ ukkhipanto viyātiādi imissā desanāya anaññasādhāraṇatāya sudukkarabhāvadassanaṃ.

Mañcaṭṭhesu mañcasamaññā viya mukhaṭṭhaṃ visaṃ ‘‘mukha’’nti adhippetaṃ. Sukkhakaṭṭhasadisabhāvāpādanato ‘‘kaṭṭha’’nti vuccatīti kaṭṭhaṃ mukhaṃ etassāti kaṭṭhamukho, daṃsanādinā kaṭṭhasadisabhāvakaro sappo. Atha vā kaṭṭhasadisabhāvāpādanato kaṭṭhaṃ visaṃ vā mukhe etassāti kaṭṭhamukho. Iminā nayena sesapadesupi attho veditabbo. Ime cattāroti ime visakiccabhedena cattāro. Idāni taṃ nesaṃ visakiccabhedaṃ dassetuṃ ‘‘tesū’’tiādi vuttaṃ. Ayasūlasamappitaṃ viyāti abbhantare ayasūlaṃ anuppavesitaṃ viya. Pakkapūtipanasaṃ viyāti paccitvā kālātikkame kuthitapanasaphalaṃ viya. Caṅgavāreti rajakānaṃ khāraparissāvane surāparissāvane vā. Anavasesaṃ chijjanena asanipātaṭṭhānaṃ viya. Mahānikhādanenāti mahantena nikhādanena.

Visavegavikārenāti visavegagatena vikārena. Vātenāti tassa sappassa sarīraṃ phusitvā uggatavātena. Nāsavāte pana vattabbameva natthi. Puggalapaṇṇattivasenāti tesaṃyeva soḷasannaṃ sappānaṃ āgatavisotiādipuggalanāmassa vasena catusaṭṭhi honti paccekaṃ catubbidhabhāvato. Āgatavisoti āgacchaviso, sīghataraṃ abhiruhanavisoti attho. Ghoravisoti kakkhaḷaviso, duttikicchaviso. Ayaṃ sītaudakaṃ viya hoti gāḷhadubbinimmocayabhāvena. Udakasappo hi ghoraviso hoti yevāti vuttaṃ – ‘‘udakasappādīnaṃ visaṃ viyā’’ti. Paññāyatīti gaṇḍapiḷakādivasena paññāyati. Aneḷakasappo nāma mahāāsīviso. Nīlasappo nāma sākhavaṇṇo rukkhaggādīsu vicaraṇakasappo. Iminā upāyenāti yoyaṃ kaṭṭhamukhesu daṭṭhavisānaṃyeva ‘‘āgataviso no ghoraviso’’tiādinā catubbidhabhāvo vutto, iminā upāyena. Kaṭṭhamukhe daṭṭhavisādayoti kaṭṭhamukhesu daṭṭhaviso, phuṭṭhaviso, vātavibhoti tayo, pūtimukhādīsu ca daṭṭhavisādayo cattāro cattāro veditabbo.

Ekekanti catusaṭṭhiyo ekekaṃ. Catudhāti aṇḍajādivibhāgena catudhā vibhajitvā. Chapaṇṇāsānīti chapaṇṇāsādhikāni. Gatamaggassāti yathāvuttasaṅkhyāgatamaggassa paṭilomato saṃkhippamānā anukkamena cattārova honti. Kulavasenāti kaṭṭhamukhādijātivasena.

Sakalakāye āsiñcitvā viya ṭhapitavisāti hi tesaṃ phuṭṭhavisatā, vātavisatā vuccati. Evanti ‘‘āsittavisā’’tiādinā. Etthāti āsīvisasadde vacanattho niruttinayena veditabbo. Uggatatejāti udaggatejā, attano visatejena nesaṃ kurūradabbatā vā. Dunnimmaddanavisāti mantāgadehi animmaddanīyavisā. Cattāro āsīvisāti ettha iti-saddo ādiattho. Tenettha avasesapāḷiṃ saṅgaṇhāti.

Āsīvisesūti ime āsīvisā daṭṭhavisā evāti veditabbā. Sarīraṭṭhakesuyevāti tena purisena tesaṃ kassaci aniṭṭhassa akatattā āyusesassa ca vijjamānattā naṃ na daṃsiṃsūti daṭṭhabbaṃ. Pucchi yathābhūtaṃ pavedetukāmo. Durupaṭṭhāhāti durupaṭṭhānā. Sotthimaggoti sotthibhāvassa upāyo.

Antaracaroti antaraṃ caro sukhasattu vissāsaghātī. Tenāha ‘‘vadhako’’ti. Idāni tāsaṃ pesane kāraṇaṃ dassetuṃ ‘‘paṭhama’’ntiādi vuttaṃ. Abhimukhagataṃ viya abhimukhagataṃ. Īdisīpi hi vacoyutti loke nirūpīyati santiyaṃ purisaṃ ṭhapetīti viya. Tasmā abhimukhagatanti abhimukhaṃ tena sampattanti attho. Vaṅkasaṇṭhānaṃ phalakaṃ rukkhamūle āgatāgatānaṃ nisīdanatthāya atthataṃ.

Arittahattho puriso santāreti etāyāti santāraṇī. Orimatīrato uttaraṇāya setu uttarasetu. Ekena dvīhi vā gantabbo rukkhamayo setu rukkhasetu. Jaṅghasatthena gamanayoggo setu jaṅghasetu. Sakaṭena gantuṃ sakkuṇeyyo sakaṭasetu. Na kho esa brāhmaṇo paramatthato. Tadattho pana ekadesena sambhavatīti tathā vuttanti dassento ‘‘ettakānaṃ paccatthikānaṃ bāhitattā’’ti āha. Desananti uddesadesanaṃ. Vinivattentoti paṭisaṃharanto. Na laddho vatāsīti na laddho vata āsi.

Rājā viya kammaṃ sattesu issariyassa vattāpanato. Rājā…pe… puthujjano vaṭṭadukkhasaṅkhātāparādhatāya. Ñāṇapalāyanenāti mahābhūtehi nibbinditvā virajjitvā vimuccitukāmatāvasena uppannañāṇapalāyane maggādhigamasiddheneva ñāṇapalāyanena. Evañhettha upamāsaṃsandanaṃ matthakaṃ pāpitameva hoti.

Yatheva hītiādinā ekadesanāsamudāyassa nidassanaṃ āraddhaṃ. Yathāvuttavacanaṃ aṭṭhakathācariyānaṃ vacanena samattheti ‘‘patthaddho bhavatī’’tiādinā. Tattha kaṭṭhamukhena vāti -saddo upamattho. Yathā kaṭṭhamukhena sappena daṭṭho patthaddho hoti, evaṃ pathavīdhātuppakopena so kāyo kaṭṭhamukheva hoti, kaṭṭhamukhagato viya patthaddho hotīti attho. Atha vā -saddo avadhāraṇattho. So ‘‘pathavīdhātupakopena vā’’ti evaṃ ānetvā sambandhitabbo. Ayañhettha attho – kaṭṭhamukhena daṭṭhopi kāyo pathavīdhātuppakopeneva patthaddho hoti, tasmā pathavīdhātuyā aviyutto so kāyo sabbadā kaṭṭhamukhagato viya hotīti. -saddo vā aniyamattho. Tatrāyamattho – kaṭṭhamukhena daṭṭho kāyo patthaddho hoti vā, na vā mantāgadavasena. Pathavīdhātuppakopena pana mantāgadarahito so kāyo kaṭṭhamukhagato viya hoti ekantapatthaddhoti. Tattha kāyoti pakatikāyo. Pūtikoti kuthito. Santattoti sabbaso tatto mahādāhappatto. Sañchinnoti sabbaso chinno cuṇṇavicuṇṇabhūto. Yadā kāyo patthaddhādibhāvappatto hoti, tadā puriso kaṭṭhamukhādisappassa mukhe vattamāno viya hotīti attho.

Visesatoti kaṭṭhamukhādivisesato ca pathavīādivisesato ca. Anatthaggahaṇatotiādi acetanesupi bhūtesu sacetanesu viya anatthādīnaṃ paccakkhatāya nibbedajananatthaṃ āraddhaṃ. Tattha āsayatoti pavattiṭṭhānato. Etesanti mahābhūtānaṃ. Sadisatāti vammikāsayasusiragahanasaṅkāraṭṭhānāsayatāya ca sadisatā.

Paccattalakkhaṇavasenāti visuṃ visuṃ lakkhaṇavasena. Pathavīādīnaṃ kakkhaḷabhāvādi, taṃsamaṅgino puggalassa kakkhaḷabhāvāpādanādinā vikāruppādanato visavegavikārato sadisatā veditabbā.

Anatthāti byasanā. Byādhinti kuṭṭhādibyādhiṃ. Bhave jātābhinandinoti bhavesu jātiyā abhinandanasīlā. Pañcavokāre hi jātiyā abhinandanā nāma mahābhūtābhinandanā eva.

Durupaṭṭhānatarānīti duppaṭikāratarāni. Durāsadāti durupasaṅkamanā. ‘‘Upaṭṭhāmī’’ti upasaṅkamituṃ na sakkonti. Parijānāma kammanāmāni, upakārā nāma natthi. Anantadosūpaddavatoti aparimāṇadosūpaddavahetuto. Ekapakkhalanti ekadukkhaṃ.

Rūpakkhandhobhijjamāno cattāro arūpakkhandhe gahetvāva bhijjati arūpakkhandhānaṃ ekanirodhattā. Vatthurūpampi gahetvāva bhijjanti pañcavokāre arūpakkhandhesu bhinnesu rūpakkhandhassa avaṭṭhānābhāvato. Ettāvatāti lobhuppādanamattena. Paññā nāma attabhāve uttamaṅgaṃ paññuttarattā kusaladhammānaṃ, sati ca kilesuppattiyaṃ paññāya anuppajjanato vuttaṃ – ‘‘ettāvatā paññāsīsaṃ patitaṃ nāma hotī’’ti. Yoniyo upaneti tadupagassa kammapaccayassa bhāve. ‘‘Jātibhayaṃ, jarābhayaṃ, maraṇabhayaṃ, corabhaya’’ntiādinā āgatāni pañcavīsati mahābhayāni, ‘‘hatthampi chindatī’’tiādinā āgatāni dvattiṃsa kammakāraṇāni āgatāneva honti kāraṇassa samavaṭṭhitattā. Nandīrāgo saṅkhārakkhandhoti saṅkhārakkhandhapariyāpannattā vuttaṃ.

Pāḷiyaṃyeva āgatā ‘‘cakkhuto cepi naṃ, bhikkhave’’tiādinā. Kiñci alabhitvāti tasmiṃ suññagāme corānaṃ gayhūpagassa alābhavacaneneva tassa purisassa attano paṭisaraṇassa alābho vutto eva hotīti na uddhaṭo, purisaṭṭhāniyo bhikkhu, corā pana bāhirāyatanaṭṭhāniyā. Abhinivisitvāti vipassanābhinivesaṃ katvā. Ajjhattikāyatanavasena desanāya āgatattā vuttaṃ ‘‘upādārūpakammaṭṭhānavasenā’’ti.

Bāhirānanti bāhirāyatanānaṃ. Pañca kiccānīti corehi tadā kātabbāni pañca kiccāni. Hatthasāranti attano santake hatthehi gahetabbasārabhaṇḍaṃ. Pātanādivasena hatthaparāmāsaṃ karonti. Pahāraṭhāneti pahaṭaṭṭhāne. Ṭhānaso tasmiṃ eva khaṇeti vadanti. Attano sukhāvahaṃ kusaladhammaṃ pahāya dukkhāvahena akusalena samaṅgitā sukhāvahaṃ bhaṇḍaṃ pahāya bahi nikkhamanaṃ viyāti vuttaṃ sukhanissayattā tassa. Hatthaparā…pe… āpajjanakālo guṇasarīrassa tadā pamādena bādhitattā. Pahāra…pe… kālo tato daḷhataraṃ guṇasarīrassa bādhitattā. Pahāraṃ…pe… assamaṇakālo guṇasarīrassa maraṇappattisadisattā. Avasesajanassa dāsaparibhogena paribhuñjitabbatā aññathattappattigihibhāvāpattiyā nidassanabhāvena vuttā. Yaṃ ‘‘chasu dvāresu ārammaṇe āpāthagate’’ti vuttaṃ, tameva ārammaṇaṃ nissāya samparāyiko dukkhakkhandho veditabboti yojanā.

Rūpādīnīti rūpasaddagandharasāni. Tesanti yathāvuttabhūtupādārūpānaṃ. Lahutādivasenāti tesaṃ lahutādivasena. Duruttaraṇaṭṭhoti uttarituṃ asakkuṇeyyabhāvo oghaṭṭho. Vuttanayenāti ‘‘sampayuttā vedanā vedanākkhandho’’tiādinā vuttanayena. Catumahābhūtādīhīti ādisaddena upādānakkhandhādīnaṃ gahaṇaṃ. Cittakiriyadassanatthanti cittapayogadassanatthaṃ. Vuttavāyāmamevāti ‘‘sammāvāyāmo’’ti yo ariyamagge vutto. Bhaddekarattādīnīti ‘‘ajjeva kiccaṃ ātappa’’ntiādinā (ma. ni. 3.272, 275, 276) vuttāni bhaddekarattasuttādīni.

Kuṇṭhapādoti chinnapādova hutvā gativikalo. Mānasaṃ bandhatīti tasmiṃ citte kiccaṃ nibandhati. ‘‘Ayaṃ ariyamaggo mayhaṃ oghuttaranupāyo’’ti tattha cittassa sanniṭṭhānaṃ puna tattha pavattanaṃ vīriyārambho cittabandhanaṃ.

Tassa nāmarūpassa ime nandīrāgādayo taṇhāvijjādayoti katvā paccayo dhammāyatanekadeso. Ariyamagganibbānataṇhāvajjo idha dhammāyatanekadesoti ca. Soḷasahākārehīti pīḷanādīhi soḷasahi ākārehi. Satipaṭṭhānavibhaṅge āgatanayena saṭṭhinayasahassehi. Desanāpariyosāne…pe… patiṭṭhahiṃsūti vipañcitaññū evettha gahaṇavasena adhigatavisesā paricchinditā. Te hi tadā dhammapaṭiggāhakabhāvena satthu santike sannisinnā. Ugghaṭitaññūnaṃ pana neyyānañca visesādhigamo aṭṭhakathāyaṃ na ruḷhoti idha na gahitoti.

Āsīvisopamasuttavaṇṇanā niṭṭhitā.

2. Rathopamasuttavaṇṇanā

239. Susaṃvutindriyassa bhojane mattaññuno satassa sampajānassa viharato kilesanimittaṃ dukkhaṃ anavasaranti sukhasomanassabahulatā vuttā. Yavati tena phalaṃ missitaṃ viya hotīti yoni, ekantikaṃ kāraṇaṃ. Assāti bhikkhuno. Paripuṇṇanti avikalaṃ. Anavasesaṃ āsave khepetīti āsavakkhayo, aggamaggo. Yaṃ yanti dandhaṃ majjhaṃ javoti javādīsu yaṃ yaṃ gamanaṃ. Rakkhaṇatthāyāti kilesacorehi rakkhaṇatthāya . Veganiggahaṇatthāyāti kilesahetukassa indriyavegassa niggaṇhanatthāya. Nibbisevanatthāyāti visevanassa vipphanditassa nirodhanāya. Kilesūpasamatthāyāti kilesānaṃ uparūpari samanatthāya vūpasamanatthāya.

Samaṇarati nāma samathavipassanāmaggaphalasukhāni. Dantānampi sindhavānaṃ sārathino payogena siyā kāci visevanamattāti tadabhāvaṃ dassento ‘‘nibbisevane katvā pesento’’ti vuttaṃ. Ñāṇaṃ gacchatīti asaṅgamanaṃ pavattati pageva indriyabhāvanāya katattā, kilesaniggahassa sukheneva siddhattā. Dāyakassa ajjhāsayo vaso uḷāro lāmako. Deyyadhammassa pamāṇaṃ vaso appakaṃ bahukañca.

Mahāmaṇḍapaṭṭhānaṃ nāma lohapāsādassa purato eva mahābhikkhusaṅghassa sannipātakāle tesaṃ pahonakavasena mahāmaṇḍapassa kattabbaṭṭhānaṃ. Gahaṇamānanti parivisagahaṇabhājanaṃ.

Pakatiyā bhattakārakicce adhigato upaṭṭhākupāsako. Mudusamakharasaññitehi, dahanapacanabhajjanasaññitehi vā tīhi pākehi.

Parisodhetvāti rañño anucchavikabhāvaṃ parisodhetvā. Bhūmiyaṃ chaḍḍesi ‘‘bhikkhūnaṃ adatvā mayā mukhe pakkhitta’’nti. Mukhena gaṇhi tassa niddosabhāvaṃ dassetuṃ. Mattaṃ jānāpetuṃ pamajji. ‘‘Tvaṃ kuto āgato’’ti pucchane pamādaṃ āpajji. Anubhāgoti avasiṭṭhabhāgo. Idamatthiyanti idaṃ payojanaṃ. Itaranti pāḷiyaṃ anāgatampi āhāre pamāṇajānanaṃ.

Sayanaṃ seyyā, kāmabhogīnaṃ seyyā kāmabhogiseyyā. Dakkhiṇapassena sayāno nāma natthi dakkhiṇahatthena kātabbakiccakaraṇato. Tejussadattāti idaṃ anutrāsasseva sīhassa sayananti dassetuṃ vuttaṃ. Dve purimapāde ekasmiṃ, pacchimapāde ekasmiṃ ṭhāne ṭhapetvāti hi idaṃ pādānaṃ avikkhittabhāvakaraṇadassanaṃ.

Catutthajjhānaseyyāti catutthajjhānikaṃ phalasamāpattiṃ vadati. Yebhuyyena hi tathāgatā phalasamāpattiṃ samāpajjitvāva sayanti. Sā ca nesaṃ catutthajjhānato vuṭṭhāya, kilesaparinibbānassa ca katattāti vadanti . Idha sīhaseyyā āgatā pādaṃ accādhāya pubbenāparaṃ ajahitasaṃlakkhaṇā seyyāti katvā. Tenāha ‘‘ayaṃ hī’’tiādi. Evanti ‘‘dakkhiṇena passenā’’tiādinā vuttākārena seyyaṃ kappeti.

Kathaṃniddāyanto sato sampajāno hoti? Bhavaṅgacittena hi niddūpagamananti adhippāyo. Appahānenāti tadadhimuttatāya tadappahānaṃ daṭṭhabbaṃ. Tathā tesu niddokkamanassa ādipariyosānesu ajahitasatisampajaññaṃ hoti. Tenāha – ‘‘niddaṃ okkamantopi sato sampajāno hotī’’ti. Etaṃ panāti ‘‘niddaṃ okkamantopi sato sampajāno hotī’’ti vuttanayaṃ vadati. Ñāṇadhātukanti na rocayiṃsūti niddokkamanepi jāgaraṇe pavattañāṇasabhāvamevāti na rocayiṃsu porāṇā. Nirantaraṃ bhavaṅgacittesu vattamānesu satisampajaññāsambhavoti adhippāyo. Purimasmiñhi naye satisampajaññassa asaṃvaro, na bhavaṅgassa. Indriyasaṃvaro, bhojane mattaññutā, jāgariyānuyogoti imehi tivaṅgikā, nimittānubyañjanaparivajjanādi sabbaṃ vipassanāpakkhikamevāti adhippāyo.

Tānevāti vipassanākkhaṇe pavattāni indriyādīni. Yāva arahattā desanā vitthārato kathetabbā. Pāḷiyaṃ pana ‘‘yoni cassa āraddhā hoti āsavānaṃ khayāyā’’ti saṅkhepena kathitā.

Rathopamasuttavaṇṇanā niṭṭhitā.

3. Kummopamasuttavaṇṇanā

240.Aṭṭhikummoti piṭṭhiyaṃ tikhiṇaṭṭhiko kummo. Tantibandhoti byāvaṭo. Samugge viya attano kapāle pakkhipitvā. Samodahanto sammā odahanto ajjhattameva dahanto. Ārammaṇakapāleti ārammaṇakaṭāhe. Samodahantoti diṭṭhamattasseva ca gahaṇato manovitakke tattheva sammadeva odahanto. Tañhi visayavasena pavattituṃ adento. Pañca dhammeti ‘‘kālena vakkhāmī’’tiādinā (pari. 362) vuccamāne.

Kummopamasuttavaṇṇanā niṭṭhitā.

4. Paṭhamadārukkhandhopamasuttavaṇṇanā

241.Vilāsamāno viya sāgaraṃ patvā. Antosākhoti gaṅgāya tīrassa anto onatasākho. Temetīti tinto hoti. Tiriyaṃ patito daṇḍasetu viya ṭhitattā mahājanassa paccayo jāto, tathā mahantabhāvena gaṅgāsotaṃ otaraṇādi natthi.

Ayaṃhīti anantaraṃ vuttapuggalo. Ariyamaggaṃ oruyhāti catubbidhaṃ ariyamaggavīthiṃ otaritvā. ‘‘Cittaṃ nāmeta’’ntiādinā cintetvā gihibandhanaṃ na vissajjetīti sambandho. Attano bhajamānaketi attano bhajante. Jīvikatthāya payujjitabbato payogo, khettavatthādi. Tato payogato uṭṭhitaṃ āyaṃ. Kiñcāpi bhikkhūnaṃ kāyasāmaggiṃ deti bhikkhatthāya.

Muṇḍaghaṭanti bhinnoṭṭhaṃ ghaṭaṃ. Khandheti aṃse. Saṅghabhoganti saṅghasantakaṃ bhogagāmaṃ gantvā. Atthato evaṃ vadantīti tathā atthassa sambhavato evaṃ vadantā viya honti. Yāgumattake yāgunti yāguṃ pivitvā tāya aparipakkāya eva aññaṃ yāguṃ ajjhoharitvāti sambandho.

Kilesānurañjitovāti yonisomanasikārassa abhāvena kilesānugatacitto eva. Akkhīni nīharitvāti kodhavasena akkhike karonto akkhīni nīharitvā vicarissati. Uddhato hoti avūpasanto.

Diṭṭhigatikoti sāsaniko evaṃ ayoniso ummujjitvā sāsanaṃ uddhammaṃ ubbinayaṃ katvā dīpento ariṭṭhasadiso. Tenāha ‘‘so hī’’tiādi. Arūpabhave rūpaṃ atthi, aññathā tato cutassa kuto rūpakkhandhassa sambhavo. Asaññībhave cittaṃ atthīti etthāpi eseva nayo. Bahucittakkhaṇiko lokuttaramaggo ‘‘yo ime cattāro satipaṭṭhāne bhāveyya sattavassānī’’tiādivacanato (dī. ni. 2.404; ma. ni. 1.137). Anusayo cittavippayutto, aññathā sāvajjānavajjadhammānaṃ ekajjhaṃ uppatti siyā. Te ca sattā sandhāvanti saṃsaranti, aññathā kammaphalānaṃ sambandho na siyāti. Iti vadanto evaṃ micchāvādaṃ paggayha vadanto.

Temanarukkho viya…pe… dullabhadhammassavano ca puggalo saddhāsinehena atemanato. Katavinayo sikkhitavinayo yathā ‘‘katavijjo’’ti. Dhammakathikānaṃvicārethāti idaṃ deyyadhammaṃ dhammakathikānaṃ ayyānaṃ tassa tassa yuttavasena vicārethāti niyyātanavasena vatvā. Divākathiko sarabhāṇako sāyanhe katheti, purimayāmaṃ kathento rattikathiko bhāṇakapuggalo.

Nandanavanābhirāmeti nandanavanaṃ viya manorame. Assa bhārahārabhikkhūti assa kiccavāhakabhikkhū upajjhāyādayo. Sukhanisinnakathanti paṭisanthārakathāpubbakaṃ upanisinnakathaṃ sutvā.

Ṭhitasaṇṭhāneneva ṭhitākāreneva ṭhitaṃ, nappayuttanti attho. Cittakammamūlādīni ṭhitasaṇṭhāneneva ṭhitāti yojanā. Mudutāyāti muduhadayatāya sāpekkhatāya.

Paṭipadanti samathavipassanāpaṭipattiṃ. Dīpetvā pakāsetvā pākaṭaṃ katvā. Tatruppādoti tatra uppajjanakaāyuppādo. Khettaṃ sandhāya vadati. Tela…pe… hatthāti telaghaṭa-madhughaṭaphāṇitaghaṭādihatthā. Apakkamiṃsu dubbicāritattā. Pūresīti heṭṭhā ca tattha tattha atītāni kālavacanāni porāṇaṭṭhakathāya āgatattā kira vuttāni.

Upagamanānupagamanādīni orimassa pārimassa ca upagamanānupagamanāni ceva majjhe saṃsīdanāni ca. Paṭivijjhitunti jānituṃ. Etanti yathāvuttaṃ cakkhusabhāvaṃ. Domanassanti tasseva mandabhāvapaccayaṃ domanassaṃ. Āpajjantopi upagacchati nāma tannimittasaṃkilesassa uppāditattā. Tiṇṇaṃ lakkhaṇānanti hutvā abhāvato ādiantavantato tāvakālikato niccapaṭikkhepatotiādīnaṃ tiṇṇaṃ lakkhaṇānaṃ sallakkhaṇavasena.

Vāmatoti micchā. Dakkhiṇatoti sammā. Yathā tassa tassa sattassa orabhāvattā ajjhattikāni āyatanāni orimaṃ tīraṃ katvā vuttāni, evaṃ nesaṃ parabhāvattā bāhirāni āyatanāni pārimaṃ vuttāni. Apāyamajjhe saṃsaraṇahetutāya nandīrāgova ‘‘majjhe saṃsādo’’ti vutto.

Unnatoti ‘‘seyyohamasmī’’tiādinā unnatiṃ upagato. Attukkaṃsane paṃsukūlikabhāvena attānaṃ dahanato aññākāratāgahetabbo. Pāsāṇo nu kho esa khāṇukoti gahetabbadārukkhandhasadiso vutto.

Cuṇṇavicuṇṇaṃhoti āvaṭṭavegassa balavabhāvato. Catūsu apāyesūti pañcakāmaguṇāvaṭṭe patitapuggalo manussalokepi guṇasarīrabhedanena dīgharattaṃ cuṇṇavicuṇṇaṃ āpajjatiyeva, tassa tathā āpannattā. Evañhi so apāyesu tādisesu jāyati.

Sīlassa duṭṭhaṃ nāma natthi, tasmā abhāvattho idha du-saddoti āha ‘‘nissīlo’’ti. ‘‘Pāpaṃ pāpena sukara’’ntiādīsu (udā. 48) viya pāpa-saddo nihīnapariyāyoti āha ‘‘lāmakadhammo’’ti. Na sucīti kāyavācācittehi na suci. Saṅkāya vāti attano vā saṅkāya paresaṃ samācārakiriyaṃ sarati āsaṅkati. Tenāha ‘‘tassa hī’’tiādi. Tāni kammāni pavisatīti tāni kammāni karontānaṃ antare pavisati. Guṇānaṃ pūtibhāvenāti guṇabhāvena gahitānaṃ sīladhammānaṃ saṃkiliṭṭhabhāvappattiyā. Kacavarajātoti abbhantaraṃ sañjātakacavaro, kacavarabhūto vā.

Aṇaṇā pabbajjāti aṇaṇasseva pabbajjā. Orimatīrādīnaṃ upagamanānupagamanādīnaṃ jotitattā vaṭṭavivaṭṭaṃ kathitaṃ.

Paṭhamadārukkhandhopamasuttavaṇṇanā niṭṭhitā.

5. Dutiyadārukkhandhopamasuttavaṇṇanā

242. Yā āpatti vuṭṭhānagāminī desanāgāminī, taṃ paṭicchāditakālato paṭṭhāya saṃkiliṭṭhā nāma antarāyikabhāvato. Āvīkatā pana anāpattiṭṭhāne tiṭṭhatīti asaṃkiliṭṭhā nāma. Tenāha – ‘‘āvīkatā hissa phāsu hotī’’ti. Evarūpaṃ saṃkiliṭṭhanti paṭicchāditatāya vā duṭṭhullabhāvena vā saṃkiliṭṭhaṃ.

Dutiyadārukkhandhopamasuttavaṇṇanā niṭṭhitā.

6. Avassutapariyāyasuttavaṇṇanā

243.Santhāgāranti saññāpanāgāraṃ. Tenāha ‘‘uyyogakālādīsū’’tiādi. Ādi-saddena maṅgalamahādīnaṃ saṅgaho daṭṭhabbo. Santharantīti vissamanti , parissamaṃ vinodentīti attho. Sahāti sannipātavasena ekajjhaṃ. Saha atthānusāsanaṃ agāranti tasmiṃ atthe ttha-kārassa ntha-kāraṃ katvā ‘‘santhāgāra’’nti vuccatīti daṭṭhabbaṃ, paṭhamaṃ tattha sammantanavasena santharanti vicārentīti attho.

Tepiṭakaṃ buddhavacanaṃ āgatameva bhavissatīti buddhavacanassa āgamanasīsena ariyaphaladhammānampi āgamanaṃ vuttameva. Tiyāmarattiṃ tattha vasantānaṃ phalasamāpattivaḷañjanaṃ hotīti. Tasmiñca bhikkhusaṅghe kalyāṇadhammā kalyāṇaputhujjanā vipassanaṃ ussukkāpentā hontīti ariyamaggadhammānampi tattha āgamanaṃ hotiyeva.

Allagomayenāti acchena allagomayarasena. Opuñjāpetvāti vilimpetvā. Catujjātiyagandhehīti kuṅkumaturukkhayavanapupphatamālapattagandhehi. Nānāvaṇṇeti nīlādivasena nānāvaṇṇe, bhittivisesavasena nānāsaṇṭhānarūpe. ‘‘Mahāpiṭṭhikakojaveti hatthipiṭṭhiādīsu attharitabbatāya ‘mahāpiṭṭhikā’ti laddhasamaññe kojave’’ti vadanti. Kuttake pana sandhāyetaṃ vuttaṃ, ‘‘caturaṅgulādhikapupphā mahāpiṭṭhikakojavā’’tipi vadanti. Hatthattharaassattharā hatthiassapiṭṭhīsu attharitabbā hatthiassarūpavicittā ca attharakā. Sīhattharakādayo pana sīharūpādivicittā eva attharakā. Cittattharakaṃ nānāvidharūpehi ceva nānāvidhamālākammādīhi ca vicittaṃ attharakaṃ.

Upadhānanti apassayanaṃ. Upadahitvāti apassayayoggabhāvena ṭhapetvā. Gandhehi katamālā gandhadāmaṃ. Tamālapattādīhi katamālā pattadāmaṃ. Ādi-saddena hiṅgulatakkolajātiphalajātipupphādīhi katadāmaṃ saṅgaṇhāti. Pallaṅkākārena katapīṭhaṃ pallaṅkapīṭhaṃ. Tīsu passesu ekapasse eva vā saupassayaṃ apassayapīṭhaṃ. Anapassayaṃ muṇḍapīṭhaṃ. Yojanāvaṭṭeti yojanaparikkhepokāse.

Saṃvidhāyāti antaravāsakassa koṇapadesaṃ itarapadesañca samaṃ katvā vidhāya. Tenāha – ‘‘kattariyā padumaṃ kantento viyā’’ti, ‘‘timaṇḍalaṃ paṭicchādento’’ti ca. Yasmā buddhānaṃ rūpasampadā viya ākappasampadāpi paramukkaṃsataṃ gatā, tasmā tadā bhagavā evaṃ sobheyyāti dassento ‘‘suvaṇṇapāmaṅgenā’’tiādimāha. Tattha ‘‘asamena buddhavesenā’’tiādinā tadā bhagavā buddhānubhāvassa niguhane kāraṇābhāvato tattha sannipatitadevamanussanāgayakkhagandhabbādīnaṃ pasādajananatthaṃ attano sabhāvapakatiyāva kapilavatthuṃ pāvisīti dasseti. Buddhānaṃ kāyapabhā nāma pakatiyā asītihatthamattapadesaṃ visaratīti āha ‘‘asītihatthaṭṭhānaṃ aggahesī’’ti. Nīlapītalohitodātamañjiṭṭhapabhassarānaṃ vasena chabbaṇṇā buddharasmiyo.

Sabbapāliphulloti mūlato paṭṭhāya yāva sākhaggā samantato phullo vikasito. Paṭipāṭiyā ṭhapitānantiādi parikappūpamā, yathā taṃ…pe… alaṅkataṃ aññaṃ virocati, evaṃ virocittha, samatiṃsāya pāramitāhi abhisaṅkhatattā evaṃ virocitthāti vuttaṃ hoti. ‘‘Pañcavīsatiyā gaṅgānanti satamukhā hutvā samuddaṃ paviṭṭhāya mahāgaṅgāya mahantamahantānaṃ gaṅgānaṃ pañcavīsatī’’ti vadanti. Papañcasūdaniyaṃ (ma. ni. aṭṭha. 2.22) ‘‘pañcavīsatiyā nadīna’’nti vuttaṃ, gaṅgādīnaṃ candabhāgāpariyosānānaṃ pañcavīsatiyā mahānadīnanti attho. Parikappavacanañhetaṃ. Sambhijjāti sambhedaṃ missībhāvaṃ patvā mukhadvāreti samuddaṃ paviṭṭhaṭṭhāne.

Nāgasupaṇṇagandhabbayakkhādīnantiādi parikappavasena vuttaṃ. Sahassenāti padasahassena, bhāṇavārappamāṇena ganthenāti attho.

Kampayanto vasundharanti attano guṇavisesehi pathavīkammaṃ unnādento, evaṃbhūtopi aheṭhayanto pāṇāni. Sabbapadakkhiṇattā buddhānaṃ dakkhiṇaṃ paṭhamaṃ pādaṃ uddharanto. Samaṃ samphusate bhūmiṃ suppatiṭṭhitapādatāya. Yadipi bhūmiṃ samaṃ phusati, rajasā nupalippati sukhumattā chaviyā. Ninnaṭṭhānaṃ unnamatītiādi buddhānaṃ suppatiṭṭhitapādatāsaṅkhātamahāpurisalakkhaṇapaṭilābhassa nissandaphalaṃ. Nātidūre uddharatīti atidūre ṭhapetuṃ na uddharati. Naccāsanne ca nikkhipanti accāsanne ca ṭhāne anikkhipanto niyyāti. Hāsayanto sadevake loke tosento. Catūhi pādehi caratīti catucārī.

Buddhānubhāvassa pakāsanavasena gatattā vaṇṇakālo nāma esa. Sarīravaṇṇe vā guṇavaṇṇe vā kathiyamāne dukkathitanti na vattabbaṃ. Kasmā? Appamāṇavaṇṇā hi buddhā bhagavanto, buddhaguṇasaṃvaṇṇanā jānantassa yathāraddhasaṃvaṇṇanaṃyeva anupavisati. Dukūlacumbaṭakenāti ganthitvā gahitadukūlavatthena.

Nāgavikkantacāraṇoti hatthināgasadisapadanikkhepo. Satapuññalakkhaṇoti anekasatapuññābhinibbattamahāpurisalakkhaṇo. Maṇiverocano yathāti caturāsītisahassamaṇiparivārito ativiya virocamāno vijjotamāno maṇi viya. ‘‘Verocano nāma eko maṇī’’ti keci. Mahāsālovāti mahanto sālarukkho viya, suddhaṭṭhito koviḷārādi mahārukkho viya vā. Padumo kokanado yathāti kokanadasaṅkhātaṃ mahāpadumaṃ viya, vikasamānapadumaṃ viya vā.

Ākāsagaṅgaṃ otārento viyātiādi tassā pakiṇṇakakathāya aññesaṃ sudukkarabhāvadassanañceva suṇantānaṃ accantasukhāvahabhāvadassanañca. Pathavojaṃ ākaḍḍhanto viyāti nāḷiyantaṃ yojetvā mahāpathaviyā heṭṭhimatale pappaṭakojaṃ uddhaṃ mukhaṃ katvā ākaḍḍhanto viya. Yojanikanti yojanapamāṇaṃ. Madhubhaṇḍanti madhupaṭalaṃ.

Mahantanti vipulaṃ uḷārapuññaṃ. Sabbadānaṃ dinnameva hotīti sabbameva paccayajātaṃ āvāsadāyakena dinnameva hoti. Tathā hi dve tayo gāme piṇḍāya caritvā kiñci aladdhā āgatassapi chāyūdakasampannaṃ ārāmaṃ pavisitvā nhāyitvā paṭissaye muhuttaṃ nipajjitvā uṭṭhāya nisinnassa kāye balaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa ca kāye vaṇṇadhātu vātātapehi kilamati, paṭissayaṃ pavisitvā dvāraṃ pidhāya muhuttaṃ nisinnassa visabhāgasantati vūpasammati, sabhāgasantati patiṭṭhāti, vaṇṇadhātu āharitvā pakkhittā viya hoti, bahi vicarantassa ca pāde kaṇṭakā vijjhanti, khāṇu paharati, sarīsapādiparissayā ceva corabhayañca uppajjati, paṭissayaṃ pavisitvā dvāraṃ pidhāya nisinnassa pana sabbepete parissayā na honti. Sajjhāyantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasikarontassa upasamasukhaṃ uppajjati bahiddhā vikkhepābhāvato. Bahi vicarantassa ca kāye sedā muccanti, akkhīni phandanti, senāsanaṃ pavisanakkhaṇe mañcapīṭhādīni na paññāyanti, muhuttaṃ nisinnassa pana akkhipasādo āharitvā pakkhitto viya hoti, dvāravātapānamañcapīṭhādīni paññāyanti. Etasmiñca āvāse vasantaṃ disvā manussā catūhi paccayehi sakkaccaṃ upaṭṭhahanti. Tena vuttaṃ – ‘‘āvāsadānasmiñhi dinne sabbadānaṃ dinnameva hotī’’ti. Bhūmaṭṭhaka…pe… nasakkāti ayamattho mahāsudassanavatthunā (dī. ni. 2.241 ādayo) dīpetabbo. Mātukucchi asambādhova hotīti ayamattho antimabhavikānaṃ mahābodhisattānaṃ paṭisandhivasena dīpetabbo.

Sītanti ajjhattaṃ dhātukkhobhavasena vā bahiddhā utuvipariṇāmavasena vā uppajjanakasītaṃ. Uṇhanti aggisantāpaṃ, tassa ca davadāhādīsu sambhavo daṭṭhabbo. Paṭihantīti paṭihanati. Yathā tadubhayavasena kāyacittānaṃ ābādho na hanati, evaṃ karoti. Sītuṇhabbhāhate hi sarīre vikkhittacitto bhikkhu yoniso padahituṃ na sakkoti. Vāḷamigānīti sīhabyagghādivāḷamige. Guttasenāsanañhi pavisitvā dvāraṃ pidhāya nisinnassa te parissayā na honti. Sarīsapeti ye keci sarantā gacchante dīghajātike sappādike aññe ca tathārūpe. Makaseti nidassanamattametaṃ, ḍaṃsādīnaṃ eteneva saṅgaho daṭṭhabbo. Sisireti sītakālavasena sattāhavaddalikādivasena ca uppanne sisirasamphasse. Vuṭṭhiyoti yadā tadā uppannā vassavuṭṭhiyo paṭihanatīti yojanā.

Vātātapo ghoroti rukkhagacchādīnaṃ ubbahanabhañjanādivasena pavattiyā ghoro sarajaarajādibhedo vāto ceva gimhapariḷāhasamayesu uppattiyā ghoro sūriyātapo ca. Paṭihaññatīti paṭibāhīyati. Leṇatthanti nānārammaṇato cittaṃ nivattitvā paṭisallāṇārāmatthaṃ. Sukhatthanti vuttaparissayābhāvena phāsuvihāratthaṃ. Jhāyitunti aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittaṃ upanibandhitvā samādahanavasena jhāyituṃ. Vipassitunti aniccādivasena saṅkhāre sammasituṃ.

Vihāreti paṭissaye. Kārayeti kārāpeyya. Rammeti manorame. Vāsayettha bahussuteti kāretvā pana ettha vihāresu bahussute sīlavante kalyāṇadhamme nivāseyya. Te nivāsento pana tesaṃ bahussutānaṃ yathā paccayehi kilamatho na hoti. Evaṃ annañca pānañca vatthasenāsanāni ca dadeyya ujubhūtesu ajjhāsayasampannesu kammaphalānaṃ ratanattayaguṇānañca saddahanena vippasannena cetasā. Idāni gahaṭṭhapabbajitānaṃ aññamaññūpakārataṃ dassetuṃ ‘‘te tassā’’ti gāthamāha. Tattha teti bahussutā. Tassāti upāsakassa. Dhammaṃ desentīti sakalavaṭṭadukkhapanūdanaṃ niyyānikaṃ dhammaṃ kathenti. Yaṃ so dhammaṃ idhaññāyāti so puggalo yaṃ saddhammaṃ imasmiṃ sāsane sammāpaṭipajjanena jānitvā aggamaggādhigamena anāsavo hutvā parinibbāyati.

Āvāseti āvāsadāne. Ānisaṃsoti udrayo. Pūjāsakkāravasena paṭhamayāmo khepito, satthu dhammadesanāya appāvaseso majjhimayāmo gatoti pāḷiyaṃ ‘‘bahudeva ratti’’nti vuttanti āha ‘‘atirekataraṃ diyaḍḍhayāma’’nti. Saṅgahaṃ nārohati vipulavitthārabhāvato. Buddhānañhi bhattānumodanāpi thokaṃ vaḍḍhetvā vuccamānā dīghamajjhimapamāṇāpi hoti. Tathā hi suphusitaṃ dantāvaraṇaṃ, jivhā tanukā, bhavaṅgaparivāso paritto, natthi vegāyitaṃ, natthi vitthāyitaṃ, natthi abyāvaṭamano, sabbaññutaññāṇaṃ samupabyūḷhaṃ, aparikkhayā paṭisambhidā.

Sandassetvātiādīsu sandassetvā āvāsadānapaṭisaṃyuttaṃ dhammiṃ kathaṃ katvā. Tato paraṃ, mahārāja, itipi sīlaṃ, itipi samādhi, itipi paññāti sīlādiguṇe tesaṃ sammā dassetvā hatthena gahetvā viya paccakkhato pakāsetvā. Samādapetvāti evaṃ sīlaṃ samādātabbaṃ, sīle patiṭṭhitena evaṃ samādhipaññā bhāvetabbāti yathā te sīlādiguṇe sammā ādiyanti, tathā gaṇhāpetvā. Samuttejetvāti yathāsamādinnaṃ sīlaṃ suvisuddhaṃ hoti, samathavipassanā ca bhāviyamānā yathā suṭṭhu visodhitā uparūpari visesāvahā honti, evaṃ samuttejetvā nisāmanavasena vodāpetvā. Sampahaṃsetvāti yathānusiṭṭhaṃ ṭhitasīlādiguṇehi sampati paṭiladdhaguṇānisaṃsehi ceva upariladdhabbaphalavisesehi ca cittaṃ sampahaṃsetvā laddhassāsavasena suṭṭhu tosetvā. Evametesaṃ padānaṃ attho veditabbo. Sakyarājāno yebhuyyena bhagavato dhammadesanāya sāsane laddhassādā laddhappatiṭṭhā ca.

Upasaggasaddānaṃ anekatthattā abhi-saddo ati-saddena samānatthopi hotīti vuttaṃ ‘‘abhikkantāti atikkantā’’ti.

Tatra kirātiādi kecivādoti baddhopi na hoti. Tenāha ‘‘akāraṇameta’’ntiādi. Kāyacittalahutādayo uppajjantīti idaṃ kāyikacetasikaaññathābhāvassa kāraṇavacanaṃ, lahutādiuppanne savanānuttariyapaṭilābhena laddhabbadhammatthavedasamadhigamato. Vuttañhetaṃ –

‘‘Yathā , yathāvuso, bhikkhuno satthā vā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, tathā tathā so tasmiṃ dhamme labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojja’’ntiādi (dī. ni. 3.322, 355; a. ni. 5.26).

Piṭṭhivāto uppajji upādinnasarīrassa tathārūpattā saṅkhārānañca aniccatāya dukkhānubandhattā. Akāraṇaṃ vā etanti yenādhippāyena vuttaṃ, tameva adhippāyaṃ vivarituṃ ‘‘pahotī’’tiādi vuttaṃ. Ekapallaṅkena nisīdituṃ pahoti yathā taṃ veluvagāmake. Ettake ṭhāneti ettake ṭhāne ṭhānaṃ nipphannanti yojanā. Tañca khoti vuṭṭhānasaññaṃ citte ṭhapanaṃ. Dhammakathaṃ suṇamāno dhammagāravena.

Avassutassāti avassutabhāvassa rāgādivasena. Avassutassa kāraṇanti tintabhāvakāraṇaṃ. Kilesādhimuccanenāti kilesavasena paripphanditavasena. Nibbāpanaṃ viyāti vūpasamo viya. Nibbisevanānanti paripphandanarahitānaṃ.

Avassutapariyāyasuttavaṇṇanā niṭṭhitā.

7. Dukkhadhammasuttavaṇṇanā

244.Dukkhadhammānanti dukkhakāraṇānaṃ. Tenāha ‘‘dukkhasambhavadhammāna’’ntiādi. Tattha kiṃ dukkhaṃ, kā dukkhadhammāti tadubhayaṃ dassetuṃ ‘‘pañcasu hī’’ti vuttaṃ. Teti pañcakkhandhā. Dukkhasambhavadhammattāti dukkhuppattikāraṇattā. Assāti tena. Karaṇe hetaṃ sāmivacanaṃ. Kāmeti vatthukāme kilesakāme ca. Puna assāti sāmiatthe eva sāmivacanaṃ. Cāranti cittācāraṃ. Vihāranti pañcadvārappavatticāravihāraṃ. ‘‘Ekaṭṭhā’’ti ca vadanti. Teneva hi ‘‘anubandhitvā carantaṃ’’icceva vuttaṃ. Anubandhitvāti ca vīthicittappavattito paṭṭhāya yāva tatiyajavanavārā anu anu bandhitvā. Pakkhandanādīti ādi-saddena kasigorakkhādivasenapi kāmānaṃ pariyesanadukkhaṃ saṅgaṇhāti.

Dāyatīti dāyo, vanaṃ. Tenāha ‘‘aṭavi’’nti. Kaṇṭakagabbhanti ovarakasadisaṃ vanaṃ. Nāmapadaṃ nāma kiriyāpadāpekkhanti ‘‘vijjhī’’ti vacanasesena kiriyāpadaṃ gaṇhāti.

Dandhāyitattaṃ uppannakilesānaṃ avaṭṭhānaṃ. Tenāha ‘‘uppannamattāyā’’tiādi. Tāyāti satiyā. Kāci kilesāti cuddasavidhe cittassa kicce javanakicce eva cittakilesānaṃ uppattiṃ katvā tathā vuttaṃ. Niggahitāva honti pavattituṃ appadānavasena. Tenāha ‘‘na saṇṭhātuṃ sakkontī’’ti. Cakkhudvārasminti pāḷiyaṃ tassa paṭhamaṃ gahitatāya vuttaṃ, tena nayena sesadvārānipi gahitāneva honti. Rāgādīsu uppannesu paṭhamajavanavāre. Satisammosena ‘‘kilesā me uppannā’’ti ñatvā tathā paccāmāsasatiyā labbhanato. Tenāha – ‘‘anacchariyaṃ ceta’’nti. Āvaṭṭetvāti ayoniso āvaṭṭetvā. Āvajjanādīsūti tato eva ayoniso āvajjanādīsu uppannesu iṭṭhārammaṇassa laddhattā paccayasiddhiyā sampattaṃ pavattanārahaṃ. Nivattetvāti dutiyajavanavārepi kilesuppattiṃ nivattetvā. Kathaṃ panassa evaṃ laddhuṃ sakkāti āha ‘‘āraddhavipassakānaṃ hī’’tiādi. Bhāvanāpaṭisaṅkhāneti bhāvanāyaṃ paṭisaṅkhāne ca yogino patiṭṭhitabhāvo. Tassa ayamānisaṃso – yaṃ paccayalābhena uppajjituṃ laddhokāsāpi kilesā pubbe pavattabhāvanānubhāvena vikkhambhitā tathā tathā niggahitā eva hutvā nivattanti, kusalā dhammāva laddhokāsā uparūpari vaḍḍhanti.

Abhihaṭṭhunti abhiharitvā. Anudahantīti anudahantā viya honti. Anusentīti etthāpi eseva nayo. Anāvaṭṭanteti anivattante sāmaññatoti adhippāyo. Vipassanābalameva dīpitaṃ maggaphalādhigamassa ajotitattā.

Dukkhadhammasuttavaṇṇanā niṭṭhitā.

8. Kiṃsukopamasuttavaṇṇanā

245. Catunnaṃ ariyasaccānaṃ pariññābhisamayādivasena vividhadassananti kiccavasena nānādassanaṃ hotīti vuttaṃ, ‘‘dassananti paṭhamamaggassetaṃ adhivacana’’nti . Tayidaṃ uparimaggesu bhāvanāpariyāyassa niruḷhattā paṭhamamaggassa paṭhamaṃ nibbānadassanato. Tenāha ‘‘paṭhamamaggo hī’’tiādi . Koci yathāvuttaṃ aviparītaṃ atthaṃ ajānanto ñāṇadassanaṃ nāma ārammaṇakaraṇassa vasena atippasaṅgaṃ āsaṅkeyyāti taṃ nivattetuṃ ‘‘gotrabhū panā’’tiādi vuttaṃ. Na dassananti vuccatīti ettha rājadassanaṃ udāharanti. Cattāropi maggā dassanameva yathāvuttenatthena, bhāvanāpariyāyo pana upari tiṇṇaṃ maggānaṃ paṭhamamaggaupāyassa bhāvanākārena pavattanato. Dassanaṃ visuddhi etthāti dassanavisuddhikaṃ, nibbānaṃ. Phassāyatanaṃ kammaṭṭhānaṃ assa atthīti phassāyatanakammaṭṭhāniko. Esa nayo sesesupi padesu.

Padesasaṅkhāresūti saṅkhārekadesesu. Heṭṭhimaparicchedena pathaviādike dhammamatte diṭṭhe rūpapariggaho, cakkhuviññāṇādike taṃsahagatadhammamatte diṭṭhe arūpapariggaho ca sijjhatīti vadanti.

Adhigatamaggameva kathesīti yena mukhena vipassanābhinivesaṃ akāsi, tamevassa mukhaṃ kathesi. Ayaṃ panāti kammaṭṭhānaṃ pucchanto bhikkhu. Imesanti phassāyatanakammaṭṭhānikapañcakkhandhakammaṭṭhānikānaṃ vacanaṃ. ‘‘Aññamaññaṃ na sametī’’ti vatvā tamevatthaṃ pākaṭaṃ karoti ‘‘paṭhamenā’’tiādinā. Pañcakkhandhavimuttassa saṅkhārassa abhāvā ‘‘nippadesesū’’ti vuttaṃ. Tathevāti yatheva phassāyatanakammaṭṭhānikaṃ, tatheva taṃ pañcakkhandhakammaṭṭhānikaṃ pucchitvā.

Samappavattā dhātuyoti rasādayo sarīradhātuyo samappavattā, na visamākārasaṇṭhitā ahesuṃ. Tenāha ‘‘kallasarīraṃ balappatta’’nti. ‘‘Atītā saṅkhārā’’tiādi vipassanābhinivesavasena vuttaṃ. Sammasanaṃ sabbatthakameva icchitabbaṃ. Cāribhūminti gocaraṭṭhānaṃ.

Kārakabhāvanti bhāvanānuyuñjanabhāvaṃ. Paṇḍurogapurisoti paṇḍurogī puriso. Ariṭṭhanti suttaṃ. Bhesajjaṃ katvāti bhesajjapayogaṃ katvā. Karissāmīti bhesajjaṃ karissāmi. Jhāmathuṇo viyāti daḍḍhathuṇo viya khārakajālanaddhattā taruṇamakulasantānasañchannattā.

Dakkhiṇadvāragāmeti dakkhiṇadvārasamīpe gāme. Lohitakoti lohitavaṇṇo. Ocirakajātoti jātaolambamānacirako viya. Ādinnasipāṭikoti gahitaphalapotako. Sandacchāyoti bahalacchāyo. Yasmā tassa rukkhassa sākhā aviraḷā ghanappattā aññamaññaṃ saṃsanditvā ṭhitā, tasmā chāyāpissa tādisīti vuttaṃ ‘‘sandacchāyo nāma saṃsanditvā ṭhitacchāyo’’ti, ghanacchāyoti attho. Tatthātiādi upamāsaṃsandanaṃ.

Yenayenākārena adhimuttānanti chaphassāyatanādimukhena yena yena vipassanābhinivesena vipassantānaṃ nibbānañca adhimuttānaṃ. Suṭṭhu visuddhaṃ pariññātisamayādisiddhiyā. Tena tenevākārenāti attanādhimuttākārena. Idāni taṃ taṃ ākāraṃ upamāya saddhiṃ yojetvā dassetuṃ ‘‘yathā hī’’tiādi āraddhaṃ. Taṃ suviññeyyameva.

Idanti nagaropamaṃ. Taṃ sallakkhitanti kiṃsukopamadīpitaṃ atthajātaṃ sace sallakkhitaṃ. Assa bhikkhuno. Dhammadesanatthanti yathāsallakkhitassa atthassa vasena laddhavisesassa upabrūhanāya. Tassevatthassāti tassa dassanavisuddhisaṅkhātassa atthassa. Corāsaṅkā na honti majjhimadesarajjassa pasannabhāvato. Tipurisubbedhānīti ubbedhena tipurisappamāṇāni nānābhittivicittāni thambhānaṃ upari vividhamālākammādivicittadhanurākāralakkhitāni manoramāni. Tenāha ‘‘nagarassa alaṅkārattha’’nti. Nagaradvārassa thirabhāvāpādanavasena ṭhapetabbattā vuttaṃ ‘‘coranivāraṇatthānipi hontiyevā’’ti. Piṭṭhasaṅghātassāti dvārabāhassa. ‘‘Ime āvāsikā, ime āgantukā, tatthāpi ca imehi nagarassa nagarasāmikassa ca attho. Imesaṃ vasena anattho siyā’’ti jānanañāṇasaṅkhātena paṇḍiccena samannāgato. Aññātanivāraṇe paṭubhāvasaṅkhātena veyyattiyena samannāgato. Ṭhānuppattikapaññāsaṅkhātāyāti tasmiṃ tasmiṃ atthakicce taṅkhaṇuppajjanakapaṭibhānasaṅkhātāya.

Raññā āyutto niyojito rājāyutto, tattha tattha rañño kātabbakicce ṭhapitapuriso. Katipāheyevāti katipayadivaseyeva akiccakaraṇena tassa ṭhānaṃ vibbhamo jātoti katvā vuttaṃ – ‘‘sabbāni vinicchayaṭṭhānādīni hāretvā’’ti.

Sīsamassa chindāhīti sīsabhūtaṃ uttamaṅgaṭṭhāniyaṃ tattha tassa rājakiccaṃ chindāti attho. Aññathā tassa pākatike atthe gayhamāne pāṇātipāto āṇatto nāma siyā. Na hi cakkavattirājā tādisaṃ āṇāpeti, aññesampi tato nivārakattā. Atha vā chindāhīti mama āṇāya assa sīsaṃ chindanto viya attānaṃ dassehi, evaṃ so tatthovādapaṭikarattapatto odameyyāti, tathā ceva upari paṭipatti āgatā. Tatthāti etasmiṃ paccantimanagare.

Uppannenāti samathakammaṭṭhāne uppannena.

Tassevāti sakkāyasaṅkhātassa nagarassa ‘‘dvārānī’’ti vuttānīti ānetvā sambandho. ‘‘Sīghaṃ dūtayuga’’nti vuttāti yojanā. Hadayavatthurūpassa majjhe siṅghāṭakabhāvena gahitattā ‘‘hadayavatthussa nissayabhūtānaṃ mahābhūtāna’’nti vuttaṃ. Yadi evaṃ vatthurūpameva gahetabbaṃ, tadevettha aggahetvā kasmā mahābhūtaggahaṇanti āha ‘‘vatthurūpassa hī’’tiādi. Yādisoti sammādiṭṭhiādīnaṃ vasena yādiso eva pubbe āgatavipassanāmaggo. ‘‘Ayampi aṭṭhaṅgasamannāgatattā tādiso evā’’ti vatvā ariyamaggo ‘‘yathāgatamaggo’’ti vutto. Idaṃ tāvetthāti ettha etasmiṃ sutte dhammadesanatthaṃ ābhatāya yathāvuttaupamāya idaṃ saṃsandanaṃ.

Idaṃ saṃsandananti idāni vakkhamānaṃ upamāya saṃsandanaṃ. Nagarasāmiupamā pañcakkhandhavasena dassanavisuddhipattaṃ khīṇāsavaṃ dassetuṃ ābhatā. Siṅghāṭakūpamā catumahābhūtavasena dassanavisuddhipattaṃ khīṇāsavaṃ dassetuṃ ābhatāti yojanā. ‘‘Catusaccameva kathita’’nti vatvā tāni saccāni niddhāretvā dassetuṃ ‘‘sakalenapi hī’’tiādi vuttaṃ. Idha nagarasambhāro chadvārādayo. Tena hi chaphassāyatanādayo upamitā. Te pana dukkhasaccapariyāpannāti vuttaṃ ‘‘nagarasambhārena dukkhasaccameva kathita’’nti.

Kiṃsukopamasuttavaṇṇanā niṭṭhitā.

9. Vīṇopamasuttavaṇṇanā

246.Bhikkhussa vā bhikkhuniyā vāti kāmaṃ pāḷiyaṃ parisādvayameva gahitaṃ, sesaparisānaṃ pana tadaññesampi devamanussānanti sabbasādhāraṇovāyaṃ dhammasaṅgahoti imamatthaṃ upamāpubbakaṃ katvā dassetuṃ ‘‘yathā nāmā’’tiādi āraddhaṃ. Yajantoti dadanto. Vinditabboti laddhabbo, adhigantabboti attho.

Chandoti taṇhāchando. Tenāha – ‘‘dubbalataṇhā so rañjetuṃ na sakkotī’’ti. Pubbuppattikā ekasmiṃ ārammaṇe paṭhamaṃ uppannā. Sā hi anāsevanattā mandā. Soti chando. Rañjetuṃ na sakkoti laddhāsevanattā. Doso nāma cittadūsanattā. Tānīti daṇḍādānādīni. Tammūlakāti lobhamūlakā tāva māyāsāṭheyyamānātimānadiṭṭhicāpalādayo, dosamūlakā upanāhamakkhapalāsaissāmacchariyathambhasārambhādayo, mohamūlakā ahirika-anottappa-thinamiddhavicikicchuddhacca-viparītamanasikārādayo, saṃkilesadhammā gahitāva honti taṃmūlakattā. Yasmā pana sabbepi saṃkilesadhammā dvādasākusalacittuppādapariyāpannā eva, tasmā tesampettha gahitabhāvaṃ dassetuṃ ‘‘chando rāgoti vā’’ti vuttaṃ.

Bhāyitabbaṭṭhena sabhayo. Bheravaṭṭhena sappaṭibhayo. Kusalapakkhassa vikkhambhanaṭṭhena sakaṇṭako. Kusalaanavajjadhammehi duravagāhaṭṭhena sagahano. Bhavasampattibhavanibbānānaṃ appadānabhāvato ummaggo. Duggatigāmimaggattā kummaggo. Iriyanāti vattanā paṭipajjanā. Duggatigāmitāya kileso eva kilesamaggo. Na sakkā sampattibhavaṃ gantuṃ kuto nibbānagamananti adhippāyo.

Asubhāvajjanādīhīti ādi-saddena aniccamanasikārādīnampi saṅgaho daṭṭhabbo. Cittaṃ nivattati sarāgacittaṃ na uppajjati paṭipakkhamanasikārena vinoditattā. Majjhattārammaṇeti aññāṇupekkhaṭṭhāniye ārammaṇe. Uddesa…pe… āvajjantassāti uddisāpanavasena uddesaṃ, paripucchāpanavasena paripucchaṃ, garūnaṃ santike vasanavasena garuvāsaṃ āvajjantassa. Cittanti gambhīrañāṇacariya-paccavekkhaṇa-paññavanta-puggalasevanavasena tadadhimuttisiddhiyā aññāṇacittaṃ nivattati.

Yathā ‘‘pujjabhavaphalaṃ puñña’’nti vuttaṃ ‘‘evamidaṃ puññaṃ pavaḍḍhatī’’ti (dī. ni. 3.80), evaṃ kiṭṭhasambhavattā ‘‘kiṭṭha’’nti vuttanti āha ‘‘kiṭṭhanti kiṭṭhaṭṭhāne uppannasassa’’nti.

Ghaṭāti siṅgayugaṃ idhādhippetanti āha ‘‘dvinnaṃ siṅgānaṃ antare’’ti. Ghaṭāti goṇādīnaṃ siṅgantaraṭṭhassa samaññāti vadanti. Nāsārajjuketi nāsārajjupātaṭṭhāne.

Dameti puthuttārammaṇato nivāreti. Nanti cittaṃ. Yaṃ suttaṃ subhāsitaṃ mayā. Tadassāti tadā assa bhikkhuno. Ārammaṇeti kammaṭṭhānārammaṇe.

Sudujitanti nibbisevanabhāvakaraṇena jitaṃ. Sutajjitanti suṭṭhu dūrakaraṇena jitaṃ, tathābhūtañca tajjitaṃ nāma hotīti tathā vuttaṃ. Gocarajjhattanti ajjhattabhūto gocaro. Kammaṭṭhānārammaṇañhi bahiddhārūpādiārammaṇavidhuratāya ajjhattanti vuccati. Samatho anurakkhaṇaṃ etassāti samathānurakkhaṇaṃ. Yathā indriyasaṃvarasīlaṃ samathānurakkhaṇaṃ hoti, tathā kathitanti attho. Yathā hi indriyasaṃvarasīlaṃ samathassa paccayo, evaṃ samathopi tassa paccayoti.

Vādiyamānāya vīṇāya. Cittaṃ rañjetīti rajjanena. Avissajjanīyatāya cittaṃ bandhatīti bandhanīyo. Veṭṭhaketi tantīnaṃ āsajjanaveṭṭhake. Koṇanti kavaṇato vīṇāya saddakaraṇato koṇanti laddhanāmaṃ dārudaṇḍaṃ siṅgādīsu yena kenaci kataṃ ghaṭikaṃ. Tenāha ‘‘caturassaṃ sāradaṇḍaka’’nti.

Yasmā so rājā rājamahāmatto vā saddaṃ yathāsabhāvato na aññāsi, tasmiṃ tassa ajānanākārameva dassetuṃ ‘‘saddaṃ passissāmī’’tiādi vuttaṃ.

Asatī kirāyanti pāḷiyaṃ liṅgavipallāsena vuttanti yathāliṅgameva vadanto ‘‘asā’’ti āha. ‘‘Asatīti lāmakādhivacana’’nti vatvā tattha payogaṃ dassetuṃ ‘‘asā lokitthiyo nāmā’’ti vuttaṃ, loke itthiyo nāma asatiyoti attho, tattha kāraṇamāha ‘‘velā tāsaṃ na vijjatī’’ti. Pakatiyā loke jeṭṭhabhātā kaniṭṭhabhātā mātulotiādikā velā mariyādā tāsaṃ na vijjati. Kasmā? Sārattā ca pagabbā ca sabbesampi sambhogavasena viniyogaṃ gacchanti. Kathaṃ? Sikhī sabbaghaso yathā. Tenevāha –

‘‘Sabbā nadī vaṅkagatī, sabbe kaṭṭhamayā vanā;

Sabbitthiyo kare pāpaṃ, labhamāne nivātake’’ti. (jā. 2.21.308);

Aññampi tantibaddhaṃ caturassaambaṇavāditādīni. Vīṇā viya pañcakkhandhā anekadhammasamūhabhāvato. Rājā viya yogāvacaro tappaṭibaddhadhammagavesakattā. Assāti yogāvacarassa.

Nirayādito aññasmimpi gati-saddo vattati. Tato visesanatthaṃ ‘‘gatigatī’’ti vuttaṃ ‘‘dukkhadukkhaṃ, rūparūpa’’nti ca yathā, gatisaññitaṃ pavattiṭṭhānanti attho. Tenāha – ‘‘etthantare saṃsarati vattatī’’ti. Sañjāyanapadeso eva gatīti sañjātigati.

Taṃ pana gatiṃ sattānaṃ saṃvegavatthubhūtassa paccakkhassa gabbhāsayassa vasena dassetuṃ ‘‘ayamassa kāyo’’tiādi vuttaṃ. Rūpadhammassa salakkhaṇaṃ gati niṭṭhā, tato paraṃ aññaṃ kiñci natthīti salakkhaṇagati. Abhāvo accantābhāvo. Santānavicchedo vibhavagati taṃniṭṭhānabhāvā. Bhedoti khaṇanirodho, idhāpi taṃniṭṭhānatāyeva pariyāyo. Yāva bhavaggāti yāva sabbabhavaggā. Salakkhaṇavibhavagatibhedagatiyo ‘‘eseva nayo’’ti imināva pakāsitāti na gahitā. Tassa khīṇāsavassa na hoti aggamaggena samucchinnattā.

Sīlaṃkathitaṃ rūpādīsu chandādinivāraṇassa kathitattā. Majjhe samādhibhāvanā kathitā ‘‘ajjhattameva santiṭṭhati…pe… samādhiyatī’’ti jotitattā. Pariyosāne ca nibbānaṃ kathitaṃ ‘‘yampissa…pe… na hotī’’ti vacanato.

Vīṇopamasuttavaṇṇanā niṭṭhitā.

10. Chappāṇakopamasuttavaṇṇanā

247.Vaṇasarīroti vaṇitasarīro. Pakkattāti kuthitattā. Saradaṇḍesu sarasamaññāti kaṇḍa-saddo sarapariyāyoti āha – ‘‘saravananti kaṇḍavana’’nti. Arugatto…pe… veditabbo guṇasarīrassa khaṇḍachiddasīlādīhi heṭṭhā majjhe uparibhāge ca bhedavisamacchinnavikāradosattā. Ettha kusā ‘‘kaṇṭakā’’ti adhippetā kaṇṭakasadisattā, kusatiṇānaṃ eva vā vuttākārapadeso ‘‘kusakaṇṭako’’ti vutto.

Gāmavāsīnaṃ vijjhanaṭṭhenāti nārahova hutvā tesaṃ kārānaṃ paṭiggahaṇavasena pīḷanaṭṭhena.

Pakkhinti hatthiliṅgasakuṇaṃ. Tassa kira hatthisoṇḍasadisaṃ mukhaṃ, tasmā ‘‘hatthisoṇḍasakuṇa’’nti vuttaṃ. Vissajjeyyāti rajjuyā yathābaddhaṃ eva vissajjeyya.

Bhogehīti attano sarīrabhogehi. Maṇḍalaṃ bandhitvāti yathā sarīraṃ maṇḍalākārena tiṭṭhati, evaṃ katvā. Supissāmīti niddaṃ okkamissāmi. Ḍetukāmoti uppatitukāmo. Disā disanti disato disaṃ.

Cha pāṇakā viya cha āyatanāni nānajjhāsayattā, nānajjhāsayatā ca nesaṃ nānāvisayaninnatāya daṭṭhabbā. Daḷharajju viya taṇhā tesaṃ bandhanato. Majjhe gaṇṭhi viya avijjā bandhanassa dubbinimmocanahetuto. Ārammaṇaṃ balavaṃ hoti manuññabhāvena ceva tattha taṇhābhinivesassa daḷhabhāvena ca.

Sarikkhakena vā upamāya āharaṇapakkhe. Appanāti saṃsandanā. Pāḷiyaṃyeva appitā upamā ‘‘evameva kho’’tiādinā. Rūpacittādivisamaninnattā cakkhussa visamajjhāsayatā. Esa nayo sesesupi.

Kaṇṇacchiddakūpaketi kaṇṇacchiddasaññite āvāṭe. Tassāti sotassa. Paccayo hotīti upanissayo hoti tena vinā saddaggahaṇassa abhāvato. ‘‘Ajaṭākāsopi vaṭṭati evā’’ti vatvā tassa paccayabhāvaṃ dassetuṃ ‘‘antoleṇasmi’’ntiādi vuttaṃ. Dhātuparamparā ghaṭṭentoti bhūtaparamparāsaṅghaṭṭento.

Evaṃ santeti evaṃ bhūtaparamparāvasena sadde sotapathamāgacchante. Sampattagocaratā hoti sotassa. Ghānādīnaṃ viya ‘‘dūre saddo’’ti jānanaṃ na sambhaveyya sampattagāhibhāvato. Tathā tathā jānanākāro hoti manoviññāṇassa gahaṇākāravisesato. Sotaviññāṇappavatti pana ubhayattha samānāva. Dūre ṭhitopi saddo tādise ṭhāne paṭighosādīnaṃ paccayo hoti ayokanto viya ayocalanassāti daṭṭhabbaṃ. Dhammatāti dhammasabhāvo, saddassa so sabhāvoti attho. Tato tato savanaṃ hoti ākāsasaññitassa upanissayassa labbhanato. Yadi pana sotaṃ sampattagāhī siyā, cittasamuṭṭhānasaddo sotaviññāṇassa ārammaṇapaccayo na siyā. Paṭṭhāne ca avisesena ‘‘saddāyatanaṃ sotaviññāṇassa ārammaṇapaccayena paccayo’’ti vutto, bahiddhā ca cittajassa saddassa sambhavo natthi. Atha vā cittajo saddo dhātuparamparāya sotapasādaṃ ghaṭṭeti, na so cittajo saddo, yo paramparāya pavatto. Utujo hi so, tasmā yathuppanno saddo, tattha ṭhitova sotapasādassa āpāthaṃ āgacchatīti niṭṭhamettha gantabbaṃ. Tena vuttaṃ ‘‘asampattagocarameveta’’nti.

Tadā ekaggacittataṃ āpajjati parissayānaṃ abhāvato. Nāsacchiddasaṅkhātaākāsasannissaye vattanato ghānaṃ ākāsajjhāsayaṃ vuttaṃ. Vātena vinā gandhagahaṇassa asambhavato vātūpanissayagandhagocaraṃ. Tenāha ‘‘tathā hī’’tiādi.

Gāmato laddhabbaṃ āhāraṃ gāmaṃ, tanninnatāya gāmajjhāsayatā vuttā. Tathā hi jīvitanimittaṃ raso jīvitaṃ, tasmiṃ ninnatāya taṃ avhāyatīti jivhā. Na sakkā kheḷena atemitassa rasaṃ jānituṃ, tasmā āposannissitarasārammaṇā jivhāti.

Āmakasusānato bahi. Upādiṇṇakajjhāsayoti upādiṇṇakaninno. Kāyapasādasannissayabhūtāya pathaviyā phoṭṭhabbārammaṇe ghaṭite eva tattha viññāṇuppatti, na aññathāti vuttaṃ ‘‘pathavīsannissitaphoṭṭhabbārammaṇo’’ti. Tathā hītiādi kāyassa upādiṇṇakajjhāsayatāya sādhakaṃ . Ajjhattikabāhirāti ajjhattikā bāhirā vā. Assāti kāyassa. Susanthatassātiādi tassa pathaviyā paccayabhāvadassanaṃ.

Nānajjhāsayoti nānārammaṇaninno. Tena manassa makkaṭassa viya anavaṭṭhitataṃ dasseti. Tenāha ‘‘diṭṭhapubbepī’’tiādi. Mūlabhavaṅgaggahaṇena piṭṭhibhavaṅgaṃ nivatteti. Assāti manassa. Evaṃ kiriyamayaṃ viññāṇaṃ daṭṭhabbaṃ. Nānattanti bhedo.

Yathārucippavattiyā nivāraṇavasena baddhānaṃ. Nibbisevanabhāvanti lolatāsaṅkhātaparipphandassa abhāvaṃ. Nākaḍḍhatīti savisaye rūpārammaṇe cittasantānaṃ, taṃsamaṅginaṃ vā puggalaṃ nākaḍḍhati. Pubbabhāgavipassanāva kathitā āyatanamukhena ‘‘evañhi vo, bhikkhave, sikkhitabba’’nti vuttattā.

Chappāṇakopamasuttavaṇṇanā niṭṭhitā.

11. Yavakalāpisuttavaṇṇanā

248.Yavapuñjo suparipakkayavasamudāyo. Kājahatthāti daṇḍahatthā. Potheyyunti yathā yavasaṅkhātaṃ dhaññaṃ vaṇṭato muccati, evaṃ potheyyuṃ. Yave sāvetvāti yavasīsato yave pothanena mocetvā vivecetvā.

Catumahāpatho viya cha āyatanāni ārammaṇadaṇḍakehi hananaṭṭhānattā. Yavakalāpī viya satto tehi haññamānattā. Cha byābhaṅgiyo viya sabhāvato chadhāpi paccekaṃ iṭṭhāniṭṭhamajjhattavasena aṭṭhārasa ārammaṇāni yavakalāpaṭṭhāniyassa sattassa hananato. Bhavapatthanāya aparāparuppattiṃ sandhāya ‘‘bhavapatthanā kilesā’’ti bahuvacananiddeso. Bhavapatthanā ca tassa paccayabhūtā kilesā cāti bhavapatthanākilesāti evaṃ vā ettha attho daṭṭhabbo. Yasmā sattānaṃ vaṭṭadukkhaṃ nāma sabbampi taṃ bhavapatthanāmūlakaṃ, tasmā vuttaṃ ‘‘evaṃ sattā’’tiādi. Bhavapatthanakilesāti ca bhavapatthanāmūlakaṃ kilesaṃ.

Bhummanti samīpatthe bhummaṃ. Tenāha ‘‘sudhammāya dvāre’’ti. Na katanti dukkhuppādanaṃ na kataṃ. Navagūthasūkaraṃ viyāti navagūthabhakkhasūkaraṃ viya. Cittenevāti yo bajjhati, tassa citteneva . Tasmāti yasmā vepacittibandhanassa bandhanamuccanaṃ viya, tasmā ‘‘vepacittibandhana’’nti vuttaṃ. Ñāṇamokkhaṃ bandhananti ñāṇena muccanaṃ bandhanaṃ.

Maññamānoti parikappitataṇhāvasena ‘‘etaṃ mamā’’ti, diṭṭhivasena ‘‘eso me attā’’ti, mānavasena ‘‘esohamasmī’’ti maññanto. Khandhavinimuttassa maññamānavatthuno abhāvā ‘‘khandhe maññanto’’ti vuttaṃ. Etanti ‘‘mārassā’’ti etaṃ sāmivacanaṃ. Kilesamārena baddhoti kilesamārena teneva kilesabandhanena baddho. Muttoti etthāpi eseva nayo.

Taṇhāmaññanāya sati diṭṭhimānamaññanānaṃ pasaṅgo eva natthīti yathā ‘‘asmī’’ti padena diṭṭhimānamaññanā vuttā honti, evaṃ taṇhāmaññitāpīti vuttaṃ ‘‘asmīti padena taṇhāmaññitaṃ vutta’’nti. Ayamahamasmīti padena diṭṭhimaññitanti etarahi labbhamānadiṭṭhivatthuvaseneva. Bhavissanti anāgatadiṭṭhivatthuparikappanavaseneva diṭṭhimaññitaṃ. Yebhuyyena hi anāgatāliṅganā sassatadiṭṭhi. Ucchedavasena diṭṭhimaññitamevāti ānetvā sambandho. Rūpītiādīni padāni. Sassatassevāti sassatagāhasseva pabhedadīpanāni. Yasmā maññitaṃ ābādhavasena rogo, antodosavasena gaṇḍo, aṅganikantavasena sallaṃ, tasmā imehi taṇhādīhi kilesehi pākaṭacalanavasena iñjanti ceva, apākaṭasañcalanavasena phandanti ca. Papañcitaṃ saṃsāre cirāyanaṃ daṭṭhabbaṃ, khandhasantānassa vā vitthāraṇaṃ. Pamattākārappattā mucchanākārappattā. Tesanti taṇhādiṭṭhikilesānaṃ. Ākāradassanatthanti pavattiākāradassanatthaṃ.

Māno nāma ‘‘seyyohamasmī’’tiādinā majjanākārappavatti. Taṇhāya sampayuttamānavasenāti kasmā vuttaṃ? Nanu sabbo māno taṇhāsampayutto? Sati hi byabhicāre visesanaṃ icchitabbanti. Saccametaṃ, taṇhā pana atthi mānassa paccayabhūtā, atthi mānassa appaccayabhūtā, yato māno aniyato vuccati. Tathā hi paṭṭhāne ‘‘saṃyojanaṃ dhammaṃ paṭicca saṃyojano dhammo uppajjati hetupaccayā’’ti ettha saṃyojanāni saṃyojanehi yathālābhaṃ yojetvā dassitayojanāya ‘‘kāmarāgasaṃyojanaṃ paṭicca mānasaṃyojanaṃ avijjāsaṃyojana’’nti vatvā ‘‘kāmarāgasaṃyojanaṃ paṭicca avijjāsaṃyojana’’nti, ‘‘mānasaṃyojanaṃ paṭicca bhavarāgasaṃyojanaṃ avijjāsaṃyojana’’nti ca vatvā ‘‘bhavarāgasaṃyojanaṃ paṭicca avijjāsaṃyojana’’nti vuttaṃ. Ettha ca kāmarāgabhavarāgasaṃyojanehi mānassa aniyatabhāvo pakāsito. Tattha yā taṇhā balavatī, taṃ sandhāya idaṃ vuttaṃ ‘‘taṇhāya sampayuttamānavasenā’’ti. Balavataṇhāsampayutto hi māno sayampi balavā hutvā asmīti savisesaṃ majjanavasena pavattatīti.

Diṭṭhivasenāti mānamūlakadiṭṭhivasena. ‘‘Seyyohamasmī’’tiādinā hi bahulamānupetassa puggalassa rūpādīsu ekaṃ uddissa ayamahamasmīti diṭṭhiyā uppannāya mānassa appahīnattā mānopi tattha tattheva uppajjati. Iti mānamūlakaṃ diṭṭhiṃ sandhāyāha ‘‘ayamahamasmīti diṭṭhivasena vutta’’nti. Codako pana imamatthaṃ ajānanto anupalabbhamānameva sampayogatthaṃ gahetvā ‘‘nanu cā’’tiādinā codeti. Itaro ‘‘āma natthī’’ti tamatthaṃ sampaṭicchitvā ‘‘mānassa panā’’tiādinā parihāramāha. Tassattho vutto eva.

Yavakalāpisuttavaṇṇanā niṭṭhitā.

Āsīvisavaggavaṇṇanā niṭṭhitā.

Catuttho paṇṇāsako.

Saḷāyatanasaṃyuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app