Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Nidānavaggaṭīkā

1. Nidānasaṃyuttaṃ

1. Buddhavaggo

1. Paṭiccasamuppādasuttavaṇṇanā

1. Dutiyasuttādīnipi paṭiccasamuppādavaseneva desitānīti āha ‘‘paṭhamaṃ paṭiccasamuppādasutta’’nti. Tatrāti padaṃ ye desakālā idha viharaṇakiriyāya visesanabhāvena vuttā, tesaṃ paridīpananti dassento ‘‘yaṃ samayaṃ…pe… dīpetī’’ti āha. Taṃ-saddo hi vuttassa atthassa paṭiniddeso, tasmā idha desassa kālassa vā paṭiniddeso bhavituṃ arahati, na aññassa. Ayaṃ tāva tatrasaddassa paṭiniddesabhāve atthavibhāvanā. Yasmā pana īdisesu ṭhānesu tatrasaddo dhammadesanāvisiṭṭhaṃ desaṃ kālañca vibhāveti, tasmā vuttaṃ ‘‘bhāsitabbayutte vā desakāle’’ti . Tena tatrāti yattha bhagavā dhammadesanatthaṃ bhikkhū ālapi abhāsi, tādise dese, kāle vāti attho. Na hītiādinā tamevatthaṃ samattheti.

Nanu ca yattha ṭhito bhagavā ‘‘akālo kho tāvā’’tiādinā bāhiyassa dhammadesanaṃ paṭikkhipi, tattheva antaravīthiyaṃ ṭhitova tassa dhammaṃ desesīti? Saccametaṃ. Adesetabbakāle adesanāya hi idaṃ udāharaṇaṃ. Tenāha ‘‘akālo kho tāvā’’ti. Yaṃ pana tattha vuttaṃ ‘‘antaragharaṃ paviṭṭhamhā’’ti, tampi tassa akālabhāvasseva pariyāyena dassanatthaṃ vuttaṃ. Tassa hi tadā addhānaparissamena rūpakāye akammaññatā ahosi, balavapītivegena nāmakāye. Tadubhayassa vūpasamaṃ āgamento papañcaparihāratthaṃ bhagavā ‘‘akālo kho’’ti pariyāyena paṭikkhipi. Adesetabbadese adesanāya pana udāharaṇaṃ ‘‘atha kho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle nisīdi, vihārato nikkhamitvā vihārapacchāyāyaṃ paññatte āsane nisīdī’’ti evamādikaṃ idha ādisaddena saṅgahitaṃ. ‘‘Sa kho so bhikkhave bālo idha pāpāni kammāni karitvā’’ti evamādīsu (ma. ni. 3.248) padapūraṇamatte kho-saddo, ‘‘dukkhaṃ kho agāravo viharati appatisso’’tiādīsu (a. ni. 4.21) avadhāraṇe, ‘‘kittāvatā nu kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī’’tiādīsu (ma. ni. 1.31) ādikālatthe, vākyārambheti attho. Tattha padapūraṇena vacanālaṅkāramattaṃ kataṃ hoti, ādikālatthena vākyassa upaññāsamattaṃ, avadhāraṇatthena pana niyamadassanaṃ. ‘‘Tasmā āmantesi evā’’ti āmantane niyamo dassito hotīti.

‘‘Bhagavāti lokagarudīpana’’nti kasmā vuttaṃ, nanu pubbe ‘‘bhagavā’’ti padaṃ vuttanti? Yadipi pubbe vuttaṃ, taṃ pana yathāvuttaṭṭhāne viharaṇakiriyāya kattuvisesadassanaparaṃ, na āmantanakiriyāya, idha pana āmantanakiriyāya, tasmā tadatthaṃ puna bhagavāti pāḷiyaṃ vuttanti. Tassatthaṃ dassetuṃ ‘‘bhagavāti lokagarudīpana’’nti āha. Kathāsavanayuttapuggalavacananti vakkhamānāya paṭiccasamuppādadesanāya savanayogyapuggalavacanaṃ. Catūsupi parisāsu bhikkhū eva edisānaṃ desanānaṃ visesena bhājanabhūtāti sātisayena sāsanasampaṭiggāhakabhāvadassanatthaṃ idha bhikkhugahaṇanti dassetvā idāni saddatthaṃ dassetuṃ ‘‘apicā’’ti āha. Tattha bhikkhakoti bhikkhūti bhikkhanasīlattā bhikkhanadhammattā bhikkhūti attho. Bhikkhācariyaṃ ajjhupagatoti buddhādīhipi ajjhupagataṃ bhikkhācariyaṃ uñchācariyaṃ ajjhupagatattā anuṭṭhitattā bhikkhu. Yo hi koci appaṃ vā mahantaṃ vā bhogakkhandhaṃ pahāya agārasmā anagāriyaṃ pabbajito, so kasigorakkhādīhi jīvikakappanaṃ hitvā liṅgasampaṭicchaneneva bhikkhācariyaṃ ajjhupagatattā bhikkhu. Parapaṭibaddhajīvikattā vā vihāramajjhe kājabhattaṃ bhuñjamānopi bhikkhācariyaṃ ajjhupagatoti bhikkhu piṇḍiyālopabhojanaṃ nissāya pabbajjāya ussāhajātattā vā bhikkhācariyaṃ ajjhupagatoti bhikkhūti evamettha attho daṭṭhabbo.

Ādinā nayenāti ‘‘bhinnapaṭadharoti bhikkhu, bhindati pāpake akusale dhammeti bhikkhu, bhinnattā pāpakānaṃ akusalānaṃ dhammānaṃ bhikkhū’’tiādinā vibhaṅge (vibha. 509) āgatanayena. Ñāpaneti avabodhane, paṭivedaneti attho. Bhikkhanasīlatā, na kasivāṇijjādīhi jīvanasīlatā. Bhikkhanadhammatā ‘‘uddissa ariyā tiṭṭhantī’’ti (jā. 1.7.59) evaṃ vuttabhikkhanasabhāvatā, na yācanākohaññasabhāvatā. Bhikkhane sādhukāritā ‘‘uttiṭṭhe nappamajjeyyā’’ti (dha. pa. 168) vacanaṃ anussaritvā tattha appamajjatā. Atha vā sīlaṃ nāma pakatisabhāvo. Idha pana tathādhiṭṭhānaṃ. Dhammoti vataṃ. Apare pana ‘‘sīlaṃ nāma vatavasena samādānaṃ. Dhammo nāma paveṇi-āgataṃ cārittaṃ. Sādhukāritā sakkaccakāritā ādarakiriyā’’ti vaṇṇenti.

Hīnādhikajanasevitavuttinti ye bhikkhubhāve ṭhitāpi jātimadādivasena uddhatā unnaḷā, ye ca gihibhāve paresu atthikabhāvampi anupagatatāya bhikkhācariyaṃ paramakāpaññaṃ maññanti, tesaṃ ubhayesampi yathākkamaṃ ‘‘bhikkhavo’’ti vacanena hīnajanehi daliddehi paramakāpaññataṃ pattehi parakulesu bhikkhācariyāya jīvikaṃ kappentehi sevitaṃ vuttiṃ pakāsento uddhatabhāvaniggahaṃ karoti, adhikajanehi uḷārabhogakhattiyakulādito pabbajitehi buddhādīhi ājīvasodhanatthaṃ sevitaṃ vuttiṃ pakāsento dīnabhāvaniggahaṃ karotīti yojetabbaṃ. Yasmā ‘‘bhikkhavo’’ti vacanaṃ āmantanabhāvato abhimukhīkaraṇaṃ, pakaraṇato sāmatthiyato ca sussūsājananaṃ, sakkaccasavanamanasikāraniyojanañca hoti, tasmā tamatthaṃ dassento ‘‘bhikkhavoti iminā’’tiādimāha.

Tattha sādhukaṃ manasikārepīti sādhukaṃ savane sādhukaṃ manasikāre ca. Kathaṃ pavattitā savanādayo sādhukaṃ pavattitā hontīti? ‘‘Addhā imāya paṭipattiyā sakalasāsanasampatti hatthagatā bhavissatī’’ti ādaragāravayogena kathādīsu aparibhavādinā ca. Vuttañhi ‘‘pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi? Na kathaṃ paribhoti, na kathikaṃ paribhoti, na attānaṃ paribhoti , avikkhittacitto dhammaṃ suṇāti ekaggacitto, yoniso ca manasi karoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta’’nti (a. ni. 5.151). Tenāha ‘‘sādhukaṃ manasikārāyattā hi sāsanasampattī’’ti. Sāsanasampatti nāma sīlādinipphatti. Paṭhamaṃ uppannattā adhigamavasena. Satthucariyānuvidhāyakattā sīlādiguṇānuṭṭhānena. Tiṇṇaṃ yānānaṃ vasena anudhammapaṭipattisambhavato sakalasāsanapaṭiggāhakattā.

Santikattāti samīpabhāvato. Santikāvacarattāti sabbakālaṃ saṃvuttibhāvato. Yathānusiṭṭhanti anusāsaniyānurūpaṃ, anusāsaniṃ anavasesato paṭiggahetvāti attho. Ekacce bhikkhūti ye paṭiccasamuppādadhamme desanāpasutā, te. Pubbe ‘‘sabbaparisasādhāraṇā hi bhagavato dhammadesanā’’tiādinā bhikkhūnaṃ eva āmantanakāraṇaṃ dassetvā idāni bhikkhū āmantetvā dhammadesanāya payojanaṃ dassetuṃ kimatthaṃ pana bhagavāti codanaṃ samuṭṭhāpeti. Tattha aññaṃ cintentāti aññavihitā. Vikkhittacittāti asamāhitacittā. Dhammaṃ paccavekkhantāti hiyyo tato paradivasesu vā sutadhammaṃ pati manasā avekkhantā. Bhikkhū āmantetvā dhamme desiyamāne ādito paṭṭhāya desanaṃ sallakkhetuṃ sakkotīti imamevatthaṃ byatirekamukhena dassetuṃ ‘‘te anāmantetvā’’tiādi vuttaṃ.

Bhikkhavoti ca sandhivasena i-kāralopo daṭṭhabbo ‘‘bhikkhavo itī’’ti, ayañhi itisaddo hetuparisamāpanādipadatthavipariyāyapakārāvadhāraṇanidassanādianekatthapabhedo. Tathā hesa ‘‘ruppatīti kho, bhikkhave, tasmā ‘rūpa’nti vuccatī’’tiādīsu (saṃ. ni. 3.79) hetumhi dissati, ‘‘tasmātiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā’’tiādīsu (ma. ni. 1.29) parisamāpane, ‘‘iti vā evarūpā visūkadassanā paṭivirato’’tiādīsu (dī. ni. 1.13) ādiatthe ‘‘māgaṇḍiyoti tassa brāhmaṇassa saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo’’tiādīsu (mahāni. 73, 75) padatthavipariyāye, ‘‘iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito. Saupaddavo bālo, anupaddavo paṇḍito’’tiādīsu (ma. ni. 3.124) pakāre, ‘‘atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. Kiṃ paccayā jarāmaraṇanti iti ce vadeyya, jātipaccayā jarāmaraṇanti iccassa vacanīya’’ntiādīsu (dī. ni. 2.96) avadhāraṇe, ‘‘sabbamatthīti kho, kaccāna, ayameko anto, sabbaṃ natthīti ayaṃ dutiyo anto’’tiādīsu (saṃ. ni. 2.15; 3.90) nidassane . Idhāpi nidassane eva daṭṭhabbo. Bhikkhavoti āmantanākāro tamesa iti-saddo nidasseti ‘‘bhikkhavoti āmantesī’’ti. Iminā nayena bhaddantetiādīsupi yathārahaṃ itisaddassa attho veditabbo.

Pubbe ‘‘bhagavā āmantesī’’ti vuttattā bhagavato paccassosunti idha bhagavatoti sāmivacanaṃ āmantanameva sambandhīantaraṃ apekkhatīti iminā adhippāyena ‘‘bhagavato āmantanaṃ paṭiassosu’’nti vuttaṃ. Bhagavatoti idaṃ pana paṭissavasambandhena sampadānavacanaṃ. Ettāvatā yaṃ kāladesadesakaparisāpadesapaṭimaṇḍitaṃ nidānaṃ bhāsitanti sambandho. Etthāha – kimatthaṃ pana dhammavinayasaṅgahe kariyamāne nidānavacanaṃ, nanu bhagavatā bhāsitavacanasseva saṅgaho kātabboti? Vuccate – desanāya ṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakanimittaparisāpadesehi upanibandhitvā ṭhapitā hi desanā ciraṭṭhitikā hoti asammosadhammā saddheyyā ca, desakālakattusotunimittehi upanibandho viya vohāravinicchayo. Teneva cāyasmatā mahākassapena ‘‘paṭiccasamuppādasuttaṃ, āvuso ānanda, kattha bhāsita’’ntiādinā desādipucchāsu katāsu tāsaṃ vissajjanaṃ karontena dhammabhaṇḍāgārikena ‘‘evaṃ me suta’’nti āyasmatā ānandena imassa suttassa nidānaṃ bhāsitaṃ.

Apica satthu sampattipakāsanatthaṃ nidānavacanaṃ. Tathāgatassa hi bhagavato pubbaracanānumānāgamatakkābhāvato sammāsambuddhabhāvasiddhi. Na hi sammāsambuddhassa pubbaracanādīhi attho atthi, sabbattha appaṭihatañāṇacāratāya ekappamāṇattā ca ñeyyadhammesu. Tathā ācariyamuṭṭhidhammamacchariyasatthusāvakānurodhābhāvato khīṇāsavattasiddhi. Na hi sabbaso khīṇāsavassa te sambhavantīti suvisuddhā cassa parānuggahappavatti, evaṃ desakasaṃkilesabhūtānaṃ diṭṭhisīlasampadādūsakānaṃ avijjātaṇhānaṃ accantābhāvasaṃsūcakehi ñāṇasampadāpahānasampadābhibyañjanakehi ca saṃbuddhavisuddhabhāvehi purimavesārajjadvayasiddhi, tato eva ca antarāyikaniyyānikadhammesu sammohābhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato catuvesārajjasamannāgamo attahitaparahitapaṭipatti ca nidānavacanena pakāsitā hoti, tattha tattha sampattaparisāya ajjhāsayānurūpaṃ ṭhānuppattikapaṭibhānena dhammadesanādīpanato, idha pana mūladvayavasena antadvayarahitassa tisandhikālabandhassa catubbidhanayasaṅkhepagambhīrabhāvayuttassa paṭiccasamuppādassa bodhiyā nidassanato cāti yojetabbaṃ. Tena vuttaṃ ‘‘satthu sampattipakāsanatthaṃ nidānavacana’’nti.

Tathā sāsanasampattipakāsanatthaṃ nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthikā pavatti, attahitatthā vā, tasmā paresaṃ eva atthāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ yathāpavattaṃ vuccamānaṃ diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ sattānaṃ anusāsanaṭṭhena sāsanaṃ, na kabbaracanā. Tayidaṃ satthucaritaṃ kāladesadesakaparisāpadesehi saddhiṃ tattha tattha nidānavacanehi yathārahaṃ pakāsīyati, idha pana dvādasapadikapaccayākāravibhāvanena tena. Tena vuttaṃ ‘‘sāsanasampattipakāsanatthaṃ nidānavacana’’nti.

Apica satthu pamāṇabhāvappakāsanena sāsanassa pamāṇabhāvadassanatthaṃ nidānavacanaṃ, tañcassa pamāṇabhāvadassanaṃ heṭṭhā vuttanayānusārena ‘‘bhagavā’’ti ca iminā padena vibhāvitanti veditabbaṃ. ‘‘Bhagavā’’ti ca iminā tathāgatassa rāgadosamohādi-sabbasaṃkilesamaladuccaritādidosappahānadīpanena vacanena anaññasādhāraṇasuparisuddhañāṇakaruṇādiguṇavisesayogaparidīpanena tato eva sabbasattuttamabhāvadīpanena ayamattho sabbathā pakāsito hotīti. Idamettha nidānavacane payojananidassanaṃ.

Nikkhittassāti desitassa. Desanāpi hi desetabbassa sīlādiatthassa vineyyasantānesu nikkhipanato ‘‘nikkhepo’’ti vuccatīti ‘‘suttanikkhepaṃ tāva vicāretvā vuccamānā pākaṭā hotī’’ti sāmaññato bhagavato desanāya samuṭṭhānassa vibhāgaṃ dassetvā ‘‘etthāyaṃ desanā evaṃsamuṭṭhānā’’ti desanāya samuṭṭhāne dassite suttassa sammadeva nidānaparijānanena vaṇṇanāya suviññeyyattā vuttaṃ. Tato heṭṭhā ‘‘kasmā bhagavatā paṭiccasamuppādavaseneva desanā āraddhā’’ti kenaci codanāya katāya ‘‘parajjhāsayoyaṃ suttanikkhepo’’ti parihāro sukathito hoti. Tattha yathā anekasataanekasahassabhedānipi suttantāni saṃkilesabhāgiyādipadhānanayena soḷasavidhataṃ nātivattanti, evaṃ attajjhāsayādisuttanikkhepavasena catubbidhabhāvanti āha ‘‘cattāro hi suttanikkhepā’’ti. Ettha ca yathā attajjhāsayassa aṭṭhuppattiyā ca parajjhāsayapucchāhi saddhiṃ saṃsaggabhedo sambhavati ‘‘attajjhāsayo ca parajjhāsayo ca, attajjhāsayo ca pucchāvasiko ca, attajjhāsayo ca parajjhāsayo ca pucchāvasiko ca, aṭṭhuppattiko ca parajjhāsayo ca, aṭṭhuppattiko ca pucchāvasiko ca, aṭṭhuppattiko ca parajjhāsayo ca pucchāvasiko cā’’ti ajjhāsayapucchānusandhisambhavato, evaṃ yadipi aṭṭhuppattiyā ajjhāsayenapi saṃsaggabhedo sambhavati, attajjhāsayādīhi pana purato ṭhitehi aṭṭhuppattiyā saṃsaggo natthīti. Nayidha niravaseso vitthāranayo sambhavatīti ‘‘cattāro hi suttanikkhepā’’ti vuttaṃ. Tadantogadhattā vā sambhavantānaṃ sesanikkhepānaṃ mūlanikkhepavasena cattārova dassitā, tathādassanañcettha ayaṃ saṃsaggabhedo gahetabboti.

Tatrāyaṃ vacanattho – nikkhipīyatīti nikkhepo, suttaṃ eva nikkhepo suttanikkhepo. Atha vā nikkhipanaṃ nikkhepo, suttassa nikkhepo suttanikkhepo, suttadesanāti attho. Attano ajjhāsayo attajjhāsayo, so assa atthi kāraṇabhūtoti attajjhāsayo. Attano ajjhāsayo etassāti vā attajjhāsayo. Parajjhāsayepi eseva nayo. Pucchāya vasena pavattadhammo etassa atthīti, pucchāvasiko. Suttadesanāya vatthubhūtassa atthassa uppatti atthuppatti, atthuppattiyeva aṭṭhuppatti, sā etassa atthīti aṭṭhuppattiko. Atha vā nikkhipīyati suttaṃ etenāti suttanikkhepo, attajjhāsayādi eva. Etasmiṃ pana atthavikappe attano ajjhāsayo attajjhāsayo. Paresaṃ ajjhāsayo parajjhāsayo. Pucchīyatīti pucchā, pucchitvā ñātabbo attho. Tassa pucchāvasena pavattaṃ dhammapaṭiggāhakānaṃ vacanaṃ pucchāvasikaṃ, tadeva nikkhepasaddāpekkhāya pulliṅgavasena ‘‘pucchāvasiko’’ti vuttaṃ. Tathā aṭṭhuppatti eva aṭṭhuppattikoti evampettha attho veditabbo.

Apicettha paresaṃ indriyaparipākādikāraṇanirapekkhattā attajjhāsayassa visuṃ suttanikkhepabhāvo yutto kevalaṃ attano ajjhāsayeneva dhammatantiṭhapanatthaṃ pavattitadesanattā. Parajjhāsayapucchāvasikānaṃ pana paresaṃ ajjhāsayapucchānaṃ desanāpavattihetubhūtānaṃ uppattiyaṃ pavattitānaṃ kathaṃ aṭṭhuppattiyaṃ anavarodho, pucchāvasikaaṭṭhuppattikānaṃ vā parajjhāsayānurodhena pavattitānaṃ kathaṃ parajjhāsaye anavarodhoti? Na codetabbametaṃ. Paresañhi abhinīhāraparipucchādivinimuttasseva suttadesanākāraṇuppādassa aṭṭhuppattibhāvena gahitattā parajjhāsayapucchāvasikānaṃ visuṃ gahaṇaṃ. Tathā hi brahmajāladhammadāyādasuttādīnaṃ vaṇṇāvaṇṇaāmisuppādādidesanānimittaṃ ‘‘aṭṭhuppattī’’ti vuccati. Paresaṃ pucchaṃ vinā ajjhāsayaṃ eva nimittaṃ katvā desito parajjhāsayo, pucchāvasena eva desito pucchāvasikoti pākaṭovāyamatthoti. Attano ajjhāsayeneva katheti dhammatantiṭhapanatthanti daṭṭhabbaṃ. Dasabalasuttantahārakoti dasabalavagge anupubbena nikkhittānaṃ suttānaṃ āvali, tathā candopamahārakādayo.

Vimuttiparipācanīyā dhammā saddhindriyādayo. Ajjhāsayanti adhimuttiṃ. Khantinti diṭṭhinijjhānakkhantiṃ. Mananti cittaṃ. Abhinīhāranti paṇidhānaṃ. Bujjhanabhāvanti bujjhanasabhāvaṃ, paṭivijjhanākāraṃ vā.

Ugghaṭitaññūti ugghaṭanaṃ nāma ñāṇugghaṭanaṃ, ñāṇena ugghaṭitamatte eva dhammaṃ jānātīti attho. Vipañcitaṃ vitthāritameva atthaṃ jānātīti vipañcitaññū. Uddesādīhi netabboti neyyo. Byañjanapadaṃ paramaṃ assāti padaparamo. Saha udāhaṭavelāyāti udāhāradhammassa uddese udāhaṭamatte eva. Dhammābhisamayoti catusaccadhammassa ñāṇena saddhiṃ abhisamāyogo. Ayaṃ vuccatīti ayaṃ ‘‘cattāro satipaṭṭhānā’’tiādinā nayena saṃkhittena mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho puggalo ‘‘ugghaṭitaññū’’ti vuccati. Ayaṃ vuccatīti ayaṃ saṃkhittena mātikaṃ ṭhapetvā vitthārena atthe vibhajiyamāne arahattaṃ pāpuṇituṃ samattho puggalo ‘‘vipañcitaññū’’ti vuccati. Uddesatoti uddesahetu, uddisantassa uddisāpentassa vāti attho, ‘‘uddisato’’tipi pāṭho, ayamevattho. Paripucchatoti paripucchantassa. Anupubbena dhammābhisamayo hotīti anukkamena arahattappatti hoti. Na tāya jātiyā dhammābhisamayo hotīti tena attabhāvena maggaṃ vā phalaṃ vā antamaso jhānaṃ vā vipassanaṃ vā nibbattetuṃ na sakkoti. Ayaṃ vuccatīti ayaṃ puggalo byañjanapadameva paramaṃ katvā ṭhitattā ‘‘padaparamo’’ti vuccati.

Ekacarāti vivekābhiratiyā ekavihārino. Dvicarāti dve ekajjhāsayā hutvā ñāṇacariyādivasena vicarantā. Esa nayo sesesu. Sattasuññatāpakāsanena suññataṃ. Tato eva saṇhaṃ sukhumaṃ. ‘‘Paresaṃ ajjhāsayavasena bhagavā idaṃ suttaṃ ārabhī’’ti vatvā te pana ‘‘pare’’ti vuttapuggalā aparikammikā suparisodhitapubbabhāgapaṭipadā cāti duvidhā, tadubhayesu satthu paṭipattiṃ upamāmukhena pakāsento yathā hītiādimāha. Rūpaṃ na samuṭṭhāpeti likhanavasena na uppādeti. Akatābhinivesanti vipassanābhāvanāya akatānuyogaṃ. Sīla…pe… sampadāyāti asamādinnasīlaṃ sīlasampadāya, suparisuddhasīlaṃ samādhisampadāya, anujukatadiṭṭhijukammaṃ diṭṭhisampadāya yojentoti yojanā.

Yanti yaṃ pubbabhāgapaṭipadaṃ sandhāya. Sīlanti catupārisuddhisīlaṃ. Diṭṭhi cāti kammassakatādiṭṭhi ceva kammapathasammādiṭṭhi ca. Tividhenāti ajjhattaṃ bahiddhā ajjhattabahiddhāti evaṃ visayabhāvato tippakārena. Yathāvuttadiṭṭhivisuddhiyā visesapaccayaṃ sīlaṃyeva bhāvanāya adhiṭṭhānanti vuttaṃ ‘‘sīlaṃ nissāya sīle patiṭṭhāyā’’ti.

Sudhantasuvaṇṇaṃ apagatasabbakāḷakaṃ. Caturassādidhoto suparimajjitamaṇikkhandho. Paccayadhammānaṃ avijjādīnaṃ tassa tassa paccayuppannassa hetupaccayādibhāvo paccayākāro. So pana atthato avijjā evāti āha ‘‘paṭiccasamuppādanti paccayākāra’’nti. Tenāha ‘‘paccayākāro hī’’tiādi.

Kāmaṃ vo-saddo padaparaṭṭhito paṭiyogīatthavisesavācako, nāmaparabhūto pana taṃ taṃ kattukammakaraṇādisādhanavisiṭṭhameva pabodheti, hi-nipātaparabhūto pana vacanālaṅkāramattamevāti āha ‘‘voti…pe… dissatī’’ti. Taṃdesananti tassa paṭiccasamuppādassa desanaṃ. Sā hi idha ta-saddena paccāmasīyati. ‘‘Suṇāthā’’ti sotaviññeyyatāvacanato na kevalaṃ paṭiccasamuppādo.

Ekatthametaṃ padaṃ ka-saddena padavaḍḍhanamattassa katattā, tasmā sādhusaddassa kato atthuddhāro sādhukasaddassapi kato eva hotīti adhippāyo. Sādhu bhanteti yācāmahaṃ bhanteti ayamettha atthoti āha ‘‘āyācane’’ti. Puna sādhu bhanteti evaṃ bhanteti ayamettha atthoti āha ‘‘sampaṭicchane’’ti. Sādhu sādhūti aho ahoti ayamettha atthoti vuttaṃ ‘‘sampahaṃsane’’ti. Sādhu dhammarucīti puññakāmo sundaroti attho. Paññāṇavāti paññavā. Addubbhoti adūsako. Daḷhīkammeti thirīkaraṇe sakkaccakiriyāyaṃ. Āṇattiyanti āṇāpane. ‘‘Suṇātha sādhukaṃ manasi karothā’’ti hi vutte sādhukasaddena savanamanasikārānaṃ sakkaccakiriyā viya tadāṇāpanampi vuttaṃ hoti. Āyācanatthatā viya cassa āṇāpanatthatā veditabbā.

Idānettha evaṃ yojanā veditabbāti sambandho. Sotindriyavikkhepanivāraṇaṃ savane niyojanavasena kiriyantarapaṭisedhanabhāvato, sotaṃ odahathāti hi attho. Manindriyavikkhepanivāraṇaṃ aññacintāpaṭisedhanato. Purimanti ‘‘suṇāthā’’ti padaṃ. Etthāti ‘‘suṇātha, manasi karothā’’ti padadvaye, etasmiṃ vā adhikāre. Byañjanavipallāsaggāhanivāraṇaṃ sotadvāre vikkhepapaṭibāhakattā. Na hi yāthāvato suṇantassa saddato vipallāsaggāho hoti. Atthavipallāsaggāhanivāraṇaṃ manindriyavikkhepapaṭibāhakattā. Na hi sakkaccaṃ dhammaṃ upadhārentassa atthavipallāsaggāho hoti. Dhammassavane niyojeti ‘‘suṇāthā’’ti vidahanato. Dhāraṇūpaparikkhāsūti ettha upaparikkhaggahaṇeneva tulanatīraṇādike diṭṭhiyā ca suppaṭivedhaṃ saṅgaṇhāti. Sabyañjanoti ettha yathādhippetamatthaṃ byañjayatīti byañjanaṃ, sabhāvanirutti. Saha byañjanehīti sabyañjano, byañjanasampannoti attho. Araṇīyato upagantabbato attho, catupārisuddhisīlādiko. Saha atthenāti sāttho, atthasampannoti attho. Dhammagambhīrotiādīsu dhammo nāma tanti. Desanā nāma tassā manasā vavatthapitāya tantiyā desanā kathanaṃ. Attho nāma tantiyā attho. Paṭivedho nāma tantiyā tantiatthassa ca yathābhūtāvabodho. Yasmā cete dhammadesanāatthapaṭivedhā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāḷhā alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Tena vuttaṃ ‘‘yasmā ayaṃ dhammo…pe… sādhukaṃ manasi karothā’’ti.

Ettha ca paṭivedhassa dukkarabhāvato dhammatthānaṃ desanāñāṇassa dukkarabhāvato desanāya dukkhogāhatā, paṭivedhassa pana uppādetuṃ asakkuṇeyyattā tabbisayañāṇuppattiyā ca dukkarabhāvato dukkhogāhatā veditabbā. Desanaṃ nāma uddisanaṃ saṅkhepadassanasadisaṃ. Tathā hi vibhaṅgasutte ‘‘desessāmī’’ti vatvā puna ‘‘bhāsissāmī’’ti vuttaṃ. Tassa niddisanaṃ bhāsananti idhādhippetanti āha ‘‘vitthāratopi naṃ bhāsissāmīti vuttaṃ hotī’’ti. Paribyattaṃ kathanaṃ vā bhāsanaṃ.

Sāḷikāyiva nigghosoti sāḷikāya ālāpo viya madhuro kaṇṇasukho pemanīyo. Paṭibhānaṃ saddo. Udīrayīti uccārīyati, vuccatīti attho. Evaṃ vutte ussāhajātāti evaṃ ‘‘suṇātha sādhukaṃ manasi karotha, bhāsissāmī’’ti vutte ‘‘na kira satthā saṅkhepeneva desessati, vitthārenapi bhāsissatī’’ti sañjātussāhā haṭṭhatuṭṭhā hutvā.

Katamoti tassa padassa sāmaññato pucchābhāvo ñāyati, na visesatoti tassa pucchāvisesabhāvaṃ kathento ‘‘kathetukamyatāpucchā’’ti vatvā teneva pasaṅgena mahāniddese āgatā sabbāpi pucchā atthuddhāranayena dasseti ‘‘pañcavidhā hi pucchā’’tiādinā. Tattha adiṭṭhaṃ joteti etāyāti adiṭṭhajotanā. Diṭṭhaṃ saṃsandīyati etāyāti diṭṭhasaṃsandanā. Saṃsandanañcettha sākacchāvasena vinicchayakaraṇaṃ. Vimatiṃ chindati etāyāti vimaticchedanā. Anumatiyā pucchanaṃ anumatipucchā. ‘‘Taṃ kiṃ maññatha bhikkhave’’tiādipucchāya hi ‘‘kā tumhākaṃ anumatī’’ti anumati pucchitā hoti. Kathetukamyatā kathetukamyatāya.

Lakkhaṇanti ñātuṃ pucchito yo koci sabhāvo. Aññātanti yena kenaci ñāṇena aññātabhāvamāha. Adiṭṭhanti dassanabhūtena ñāṇena cakkhunā viya na diṭṭhataṃ. Atulitanti ‘‘ettakaṃ ida’’nti tulanabhūtena ñāṇena na tulitataṃ. Atīritanti tīraṇabhūtena ñāṇena akatañāṇakiriyāsamāpanataṃ. Avibhūtanti ñāṇassa apākaṭabhāvaṃ. Avibhāvitanti ñāṇena apākaṭīkatabhāvaṃ.

Pañcasu pucchāsu yā buddhānaṃ sabbato na santi, tā dassetvā idhādhippetapucchaṃ nigametuṃ ‘‘tatthā’’tiādi vuttaṃ. Taṃ suviññeyyameva. Yadi paṭiccasamuppādo paccayākāro, atha kasmā bhagavatā paṭiccasamuppādadesanāya saṅkhārādayo paccayuppannā kathitāti āha ‘‘ettha cā’’tiādi. Paccayuppannampi katheti paccayuppannadassanena paccayadhammānaṃ paccayabhāvassa kathitabhāvato. Āhāravaggassātiādi ‘‘paccayākāro paṭiccasamuppādo’’ti dassanatthaṃ vuttaṃ. ‘‘Sambhavantī’’ti pāḷiyaṃ parato vuttaṃ kiriyāpadaṃ ānetvā yojeti, aññathā saṅkhārā kiṃ katāti vā karontīti vā na ñāyeyya. Pavattiyā anulomato ‘‘avijjāpaccayā’’tiādikā anulomapaṭiccasamuppādakathā.

‘‘Avijjāya tvevā’’tiādikā pana tassa vilomato paṭilomakathā. Accantameva saṅkhāre virajjati etenāti virāgo, maggo. Asesanirodhāti asesetvā nirodhā samucchindanā. Evaṃ nirodhānanti evaṃ anuppādanirodhena niruddhānaṃ saṅkhārānaṃ nirodhā. Iti avijjādīnaṃ nirodhavacanena arahattaṃ vadati. Sakalassāti anavasesassa. Sattavirahitassāti paraparikappitajīvarahitassa. Vinivattetvāti anuppādanirodhadassanavasena viparivattetvā.

Attamanāti pītisomanassena gahitacittā. Tathābhūtā ca haṭṭhacittā nāma hontīti āha ‘‘tuṭṭhacittā’’ti. ‘‘Tassa vacanaṃ abhinanditabba’’nti ettha abhinandanasaddo anumodanattho. ‘‘Abhinanditvā’’ti ettha sampaṭicchanattho. Idha pana ubhayatthopi vaṭṭatīti āha ‘‘anumodiṃsu ceva sampaṭicchiṃsu cā’’ti.

Paṭiccasamuppādasuttavaṇṇanā niṭṭhitā.

2. Vibhaṅgasuttavaṇṇanā

2.Dutiyepīti dutiyasuttepi. Pi-saddena tadaññesu suttesupīti attho. ‘‘Visuddhimagge vuttā evā’’ti vatvāpi tadekadesaṃ idha viniyogakkhamaṃ dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tanti mūlaṃ. Vitthāradesananti ‘‘vibhajissāmī’’ti padassa atthassa dassanavasena pavattaṃ vibhaṅgadesanaṃ. Uddesadesanā paṭhamasutte anulomadesanāsadisāva. Puna vaṭṭavivaṭṭaṃ dassentoti ‘‘iti kho, bhikkhave’’tiādinā pavattiṃ nivattiñca dassento. Paṭhamaṃ uddesavasena vibhajanavasena vivaṭṭaṃ dassitaṃ, tato eva byatirekanayena vivaṭṭampi dassitameva hotīti punaggahaṇaṃ.

Tesaṃtesaṃ sattānanti idaṃ kiñci pakārato anāmasitvā sabbepi satte sāmaññato byāpetvā gahaṇanti āha ‘‘saṅkhepato…pe… niddeso’’ti. Gatijātivasenāti pañcagativasena, tatthāpi ekekāya gatiyā khattiyādibhummadevādihatthiādijātivasena ca. ‘‘Cittaṃ mano’’tiādīsu viya kiccavisesaṃ, ‘‘mānasa’’ntiādīsu viya samāne atthe saddavisesaṃ, ‘‘paṇḍara’’ntiādīsu viya guṇavisesaṃ, ‘‘cetasikaṃ hadaya’’ntiādīsu viya nissayavisesaṃ, ‘‘cittassa ṭhitī’’tiādīsu viya aññassa avatthābhāvavisesaṃ, ‘‘alubbhanā’’tiādīsu viya aññassa kiriyābhāvavisesaṃ, ‘‘alubbhitatta’’ntiādīsu viya aññassa abhāvatāvisesanti evamādikaṃ anapekkhitvā dhammamattaṃ vā dīpanā sabhāvaniddeso. Jiṇṇassa jīraṇavasena pavattanākāro jīraṇatāti āha ‘‘ākāraniddeso’’ti.

Kālātikkame kiccaniddesāti kalalakālato pabhuti purimarūpānaṃ jarāpattakkhaṇe uppajjamānāni pacchimarūpāni paripakkarūpānurūpāni pariṇatapariṇatāni uppajjantīti anukkamena supariṇatarūpānaṃ paripākakāle uppajjamānāni khaṇḍiccādisabhāvāni uppajjantīti ‘‘khaṇḍicca’’ntiādayo kālātikkame jarāya kiccaniddesā. Pakatiniddesāti phalavipaccanapakatiyā niddesā, jarāya vā pāpuṇitabbaphalameva pakati, tassā niddesā, na ca khaṇḍiccādīneva jarāti udakādigatamaggesu tiṇarukkhasaṃbhaggatādayo viya paripākagatamaggasaṅkhātesu paripuṇṇarūpesu labbhamānā khaṇḍiccādayo jarāya gatamaggāicceva veditabbā, na jarāti.

Yasmā jaraṃ pattassa āyu hāyati, indriyāni jajjarāni hontīti āyuhānādayo pakatiniddesā, tasmā vuttaṃ ‘‘pacchimā dve pakatiniddesā’’ti. Tenāha ‘‘imehi panā’’tiādi.

Aviññāyamānantarattā avīcijarā maṇiādīsu mandadasakādīsu ekekadasakesu ca khaṇe khaṇe jiṇṇavikārādīnaṃ duviññeyyattā. Tato aññesūti maṇiādito aññesu ahicchattakādīsu, pāṇīnaṃ ekabhavapariyāpanne sakalaāyusmiṃ gahitataruṇayuvājarākālesu, ekadvittidivasātikkamesu pupphādīsu vāti attho. Tattha hi jarāvisesassa suviññeyyattā savīcijarā nāma.

Cavanakavasenāti cavanakānaṃ khandhānaṃ vasena. Ekacatupañcakkhandhāya cutiyā cavanameva cavanatāti āha ‘‘bhāvavacanena lakkhaṇanidassana’’nti, pāḷiyaṃ ‘‘cutī’’ti vuttassa maraṇassa sabhāvadassananti attho. Bhaṅguppatti bhijjamānatā. Tena ‘‘bhedo’’ti iminā khandhānaṃ bhijjamānatā bhedasamaṅgitā vuttāti dasseti. Ṭhānābhāvaparidīpananti kenacipi ākārena avaṭṭhānābhāvadīpanaṃ. Ghaṭassevāti hi visadisūdāharaṇaṃ. Yathā ghaṭe bhinne kapālādiavayavaseso labbhati, na evaṃ cutikkhandhesu bhaṅgesu, na koci viseso tiṭṭhatīti dassetuṃ ‘‘antaradhāna’’nti vuttaṃ. Maccusaṅkhātaṃ maraṇanti maccusaññitaṃ maraṇaṃ. ‘‘Kālamaraṇa’’nti vadanti. Santānassa accantasamucchedabhūtaṃ khīṇāsavānaṃ maraṇaṃ samucchedamaraṇaṃ. Ādi-saddena khaṇikamaraṇaṃ saṅgaṇhāti. Tassa kiriyāti antakassa kiriyā, yā loke vuccati ‘‘maccū’’ti, maraṇanti attho. Cavanakālo eva vā anatikkamanīyattā visesena kāloti vuttoti tassa kiriyā atthato cutikkhandhānaṃ bhedapavattiyeva. ‘‘Maccu maraṇa’’nti vā ettha samāsaṃ akatvā yo ‘‘maccū’’ti vuccati bhedo, tameva maraṇaṃ ‘‘pāṇacāgo’’ti evamettha attho daṭṭhabbo.

Catuvokāravasenāti catuvokārabhavavasena. Tattha hi rūpakāyasaññito kaḷevaro natthi, yaṃ nikkhipeyya. Kiñcāpi ekavokārabhavepi kaḷevaranikkhepo natthi, rūpakāyassa pana tattha atthitāmattaṃ gahetvā ‘‘ekavokāravasena kaḷevarassa nikkhepo’’ti vutto. Catuvokāravasena cāti ca-saddena ‘‘sesadvayavasena khandhānaṃ bhedo’’ti imamatthaṃ dasseti sabbattheva khandhabhedasabbhāvato. Sesadvayavasenāti sesabhavadvayavaseneva kaḷevarassa nikkhepo. Yadipi ekavokārabhave rūpakāyo vijjati, kaḷevaranikkhepo pana natthīti ‘‘kaḷevarassa sabbhāvato’’icceva vuttaṃ. Yasmā manussādīsu kaḷevaranikkhepo atthi, tasmā manussādīsu kaḷevarassa nikkhepoti yojanā. Kaḷevaraṃ nikkhipīyati etenāti maraṇaṃ kaḷevarassa nikkhepo. Ekato katvāti ekajjhaṃ katvā, ekajjhaṃ gahaṇamattena.

Jāyanaṭṭhenātiādi āyatanavasena yonivasena ca dvīhi padehi sabbasatte pariyādiyitvā pariyādiyitvā jātiṃ dassetuṃ vuttaṃ. Keci pana ‘‘kattubhāvavasena padadvayaṃ vutta’’nti vadanti. ‘‘Tesaṃ tesaṃ sattānaṃ jāti sañjātī’’ti pana kattari sāminiddesassa katattā ubhayatthāpi bhāvaniddeso. Sampuṇṇā jāti sañjāti. Pākaṭā nibbatti abhinibbatti. Tesaṃ tesaṃ sattānaṃ…pe… abhinibbattīti sattavasena pavattattā vohāradesanā.

Tatra tatrāti ekacatuvokārabhavesu dvinnaṃ sesarūpadhātuyaṃ paṭisandhikkhaṇe uppajjamānānaṃ pañcannaṃ, kāmadhātuyaṃ vikalāvikalindriyānaṃ vasena sattannaṃ navannaṃ dasannaṃ puna dasannaṃ ekādasannañca āyatanānaṃ vasena saṅgaho veditabbo. Santatiyanti yena kammunā khandhānaṃ pātubhāvo, tena abhisaṅkhatasantatiyaṃ. Tañca kho paṭisandhikkhaṇavasena veditabbaṃ.

Kammaṃyeva kammabhavo ‘‘bhavati etasmā upapattibhavo’’ti katvā. Kammena niyyāditaattabhāvupapattivasena bhavatīti bhavo, tathā tathā nibbattavipāko kaṭattārūpañca. Aṭṭhakathāyaṃ pana ‘‘bhavatīti katvā bhavo’’ti upapattibhavassa vakkhamānattā ‘‘kammaṃ phalavohārena bhavoti vutta’’nti kathitaṃ.

Upādiyanti sattā daḷhaggāhaṃ gaṇhanti etena kilesakāmena. Na kevalaṃ idha karaṇasādhanameva, atha kho kattusādhanampi labbhatīti vuttaṃ ‘‘sayaṃ vā’’ti. Tanti vatthukāmaṃ. Kāmo ca so kāmanaṭṭhena, upādānañca bhusamādānaṭṭhenāti kāmupādānaṃ. Etanti kāmupādānapadaṃ. Puna etanti kāmupādānasaṅkhātaṃ.

Sassatoattāti idaṃ purimadiṭṭhiṃ upādiyamānaṃ uttaradiṭṭhiṃ dassetuṃ vuttaṃ. Yathā esā diṭṭhi daḷhīkaraṇavasena purimaṃ uttarā upādiyati, evaṃ ‘‘natthi dinna’’ntiādikāpīti. Attaggahaṇaṃ pana ‘‘attavādupādāna’’nti idaṃ na diṭṭhupādānadassananti daṭṭhabbaṃ. Loko cāti attaggahaṇavinimuttaggahaṇaṃ diṭṭhupādānabhūtaṃ idha purimadiṭṭhiuttaradiṭṭhivacanehi vuttanti daṭṭhabbaṃ.

Yena micchābhinivesena gosīlagovatādiṃ samādiyati ceva anutiṭṭhati ca, so gosīlagovatādīnīti adhippetāni. Tenāha ‘‘gosīla…pe… sayameva upādānānī’’ti. Abhinivesatoti abhinivesanato.

Attavādupādānanti ‘‘attā’’ti vādassa paññāpanassa gahaṇassa kāraṇabhūtā diṭṭhīti attho. Attavādamattamevāti attassa abhāvā ‘‘attā’’ti idaṃ vacanamattameva. Upādiyanti daḷhaṃ gaṇhanti.

Cakkhudvārādīsu pavattāyāti idaṃ taṇhāya rūpataṇhādibhāvassa kāraṇavacanaṃ chadvārārammaṇikadhammānaṃ paṭiniyatārammaṇattā. Javanavīthiyā pavattāyāti idaṃ tassā pavattiṭṭhānadassanaṃ. Sabhāveneva uṭṭhātuṃ asakkontassa veḷu viya nissayo ahutvā olumbhakabhāvena bhāvo upādānassa paccayabhāvato ārammaṇampi taṃsadisaṃ vuttaṃ. Rūpeti visaye bhummaṃ. Sā tividhā hotīti sambandho. Kāmataṇhā kāmassādabhāvena pavattiyā. Evaṃ assādentīti sassatadiṭṭhiyā sahajātanissayasampayuttaatthiavigatādipaccayabhūtāya saṃsaṭṭhattā niccadhuvasassatābhinivesamukhena assādentī. Bhavasahagatā taṇhā bhavataṇhā. Bhavati tiṭṭhati sabbakālanti hi bhavadiṭṭhi bhavo uttarapadalopena, bhavassādavasena pavattiyā ca. Iminā nayena vibhavataṇhāti ettha attho veditabbo. Vibhavati ucchijjati vinassatīti evaṃ pavattā diṭṭhi vibhavo uttarapadalopena. Evaṃ tāni aṭṭhārasāti yā cha kāmataṇhā, cha bhavataṇhā, cha vibhavataṇhā vuttā, etāni aṭṭhārasa taṇhāvicaritāni taṇhāpaccayo. Ajjhattanti sakasantatiyaṃ. Bahiddhāti tato bahiddhā. Atītārammaṇāni vā hontu itarārammaṇāni vā, sayaṃ pana atītāni chattiṃsa taṇhāvicaritāni. Sesapadadvayepi eseva nayo. ‘‘Aṭṭhasataṃ taṇhāvicaritānī’’tiādinā sambandho. Idāni aparenapi pakārena aṭṭhasataṃ taṇhāvicaritāni dassetuṃ ‘‘ajjhattikassā’’tiādimāha. Tattha ajjhattikassāti ajjhattikakhandhapañcakaṃ. Upayogatthe hi idaṃ sāmivacanaṃ. Upādāyāti gahetvā. Asmīti hotīti yadetaṃ ajjhattikaṃ khandhapañcakaṃ upādāya taṇhāmānadiṭṭhivasena samudāyaggāhato asmīti gāho hoti, tasmiṃ satīti attho. Idha pana rūpādiārammaṇavasena attho veditabbo. Itthamasmīti hotīti khattiyādīsu ‘‘idaṃpakāro aha’’nti evaṃ taṇhāmānadiṭṭhivasena hotīti attho. Idaṃ tāva anupanidhāya gahaṇaṃ.

Evamādīnīti ādi-saddena ‘‘evamasmi, aññathāsmi, ahaṃ bhavissaṃ, itthaṃ bhavissaṃ, evaṃ bhavissaṃ, aññathā bhavissaṃ, asasmi, satasmi, ahaṃ siyaṃ, itthaṃ siyaṃ, evaṃ siyaṃ, aññathā siyaṃ, apāhaṃ siyaṃ, apāhaṃ itthaṃ siyaṃ, apāhaṃ evaṃ siyaṃ, apāhaṃ aññathā siya’’nti etesaṃ saṅgaho. Upanidhāya gahaṇampi duvidhaṃ samato asamato vāti taṃ dassetuṃ ‘‘evamasmi, aññathāsmī’’ti ca vuttaṃ. Tattha evamasmīti idaṃ samato upanidhāya gahaṇaṃ, yathā ayaṃ khattiyo, evaṃ ahamasmīti attho. Aññathāsmīti idaṃ pana asamato gahaṇaṃ, yathāyaṃ khattiyo tato aññathā ahaṃ hīno vā adhiko vāti attho. Imāni tāva paccuppannavasena cattāri taṇhāvicaritāni. Bhavissantiādīni pana cattāri anāgatavasena vuttāni, tesaṃ purimacatukke vuttanayeneva attho veditabbo. Asasmīti sassato asmi, niccassetaṃ adhivacanaṃ. Satasmīti asassato asmi, aniccassetaṃ adhivacanaṃ. Iti imāni dve sassatucchedavasena vuttāni. Ito parāni siyantiādīni cattāri saṃsayaparivitakkavasena vuttāni, tāni purimacatukke vuttanayena atthato veditabbāni. Apāhaṃ siyantiādīni pana cattāri ‘‘api nāmāhaṃ bhaveyya’’nti evaṃ patthanākappanavasena vuttāni, tānipi purimacatukke vuttanayeneva veditabbāni. Evametesu –

Dve diṭṭhisīsā cattāro, suddhasīsā sīsamūlakā;

Tayo tayoti etāni, aṭṭhārasa vibhāvaye.

Ete hi sassatucchedavasena vuttā dve diṭṭhisīsā nāma, ‘‘asmi, bhavissaṃ siyaṃ, apāhaṃ siya’’nti ete cattāro suddhasīsā nāma, ‘‘itthamasmī’’tiādayo tayo tayoti dvādasa sīsamūlakā nāmāti veditabbaṃ. Idha pāḷiyaṃ rūpārammaṇādivasena taṇhā āgatāti āha ‘‘ajjhattikarūpādinissitānī’’ti. Aṭṭhārasa taṇhāvicaritānīti ānetvā sambandho. Iminā asmīti iminā abhisekasenāpaccādinā ‘‘khattiyo aha’’nti mūlabhāvato ‘‘asmī’’ti hoti. Sesaṃ pubbe vuttanayeneva veditabbaṃ. Saṅgaheti taṇhāya yathāvuttavibhāgassa saṃkhipanavasena saṅgaṇhane kariyamāne. ‘‘Chayime, bhikkhave, taṇhākāyā’’tiādi niddeso. ‘‘Rūpe taṇhā rūpataṇhā’’tiādi niddesattho. ‘‘Kāmarāgabhāvenā’’tiādiko, ‘‘ajjhattikassupādāyā’’tiādiko ca niddesavitthāro. ‘‘Rūpādīsu ārammaṇesu chaḷevā’’tiādiko saṅgaho.

Yasmā cakkhudvārādīsu ekekasmiṃ dvāre uppajjanakaviññāṇāni viya anekā eva vedanā, tasmā tā rāsivasena ekajjhaṃ gahetvā ‘‘cha vedanākāyā’’ti vuttanti āha ‘‘vedanāsamūhā’’ti. Nissayabhāvena uppattidvārabhāvena nānāpaccayā honti cakkhudhātuādayo, tā kucchinā dhārentiyo viya posentiyo viya ca hontīti tāsaṃ mātusadisatā vuttā. Cakkhusamphassahetūti nissayādicakkhusamphassapaccayā. Ayanti ayaṃ vedanā ‘‘cakkhusamphassajā vedanā’’tiādinā sādhāraṇato vuttā. Etthāti etasmiṃ vedanāpade. Sabbasaṅgāhikāti kusalākusalavipākakiriyānaṃ vasena sabbasaṅgāhikā. Evaṃ vibhaṅge āgatanayena sādhāraṇato vatvāpi idhādhippetavedanameva dassetuṃ ‘‘vipākavasena panā’’tiādimāha. Cakkhumhi samphassoti cakkhumhi nissayabhūte uppannaphasso. Esa nayo sesesu. Yasmā cakkhādīni visuddhimagge khandhaniddese lakkhaṇādivibhāgato, āyatananiddese visesato, sāmaññato ca saddatthadassanādivasena vibhāvitāni, tasmā ‘‘yaṃ vattabbaṃ…pe… vuttamevā’’ti āha.

Namanalakkhaṇanti ārammaṇābhimukhaṃ hutvā namanasabhāvaṃ tena vinā appavattanato. Ruppanalakkhaṇaṃ heṭṭhā vuttameva. Vedanākkhandho pana ekāva vedanā. Sabbadubbalacittāni nāma pañcaviññāṇāni . Nanu tattha jīvitacittaṭṭhitiyo ca santīti? Saccaṃ, tāsaṃ pana kiccaṃ na tathā pākaṭaṃ, yathā cetanādīnanti te evettha pāḷiyaṃ uddhaṭā. Yena mahantapātubhāvādinā kāraṇena. Etthāti etasmiṃ mahābhūtaniddese. Añño vinicchayanayoti ‘‘vacanatthato kalāpato’’tiādinā lakkhaṇādinicchayato añño vinicchayanayo. Nanu so catudhātuvavatthāne vutto, na rūpakkhandhaniddeseti? Tattha vuttepi ‘‘catudhātuvavatthāne vuttānī’’ti atidesavasena vuttattā ‘‘rūpakkhandhaniddese vutto’’ti vuttaṃ. Upādāyāti paṭicca. Bhūtāni hi paṭicca uppajjamānaṃ upādārūpaṃ ‘‘tāni gahetvā’’ti vuttaṃ avissajjanato. Nissāyātipi eke tesaṃ nissayapaccayabhāvato. Pubbakālakiriyā nāma ekaṃsato aparakālakiriyāpekkhāti pāṭhasesena atthaṃ vadati. Vibhattivipallāsena vinā eva atthaṃ dassetuṃ ‘‘samūhatthe vā’’tiādi vuttaṃ. Samūhasambandhe sāminiddesena samūhattho dīpitoti taṃ dassento āha ‘‘samūhaṃ upādāyā’’ti. Dhammasaṅgaṇiyaṃ (dha. sa. 584) āgatanayena ‘‘tevīsatividha’’nti vuttaṃ. Tattha hi hadayavatthu na niddiṭṭhaṃ, ‘‘yaṃ rūpaṃ nissāyā’’ti vā paṭṭhāne (paṭṭhāna. 1.1.8) āgatattā hadayavatthumpi gahetvā jātirūpabhāvena upacayasantatiyo ekato katvā ‘‘tevīsatividha’’nti vuttaṃ.

Cakkhussa viññāṇanti vā cakkhuviññāṇaṃ. Asādhāraṇakāraṇena cāyaṃ niddeso. ‘‘Saṅkhārapaccayā viññāṇa’’nti ettha sabbalokiyavipākaviññāṇassa gahetabbattā ‘‘tebhūmakavipākacittassetaṃ adhivacana’’nti vuttaṃ.

Abhisaṅkharaṇalakkhaṇoti āyūhanasabhāvo. Copanavasenāti viññattisaṃcopanavasena, kāyaviññattiyā samuṭṭhāpanavasenāti attho. Vacanabhedavasenāti vacībheduppādavasena, vacīviññattiyā samuṭṭhāpanavasenāti attho. Evaṃ copanaṃ na bhaveyyāti dassetuṃ ‘‘raho nisīditvā cintentassā’’ti vuttaṃ. Ekūnatiṃsāti ettha abhiññācetanāvinimuttā eva ekūnatiṃsa cetanā veditabbā tassā vipākaviññāṇassa paccayattābhāvato.

Dukkheti ekampi idaṃ bhummavacanaṃ saṃsilesananissayavisayabyāpanavasena attānaṃ bhinditvā viniyogaṃ gacchatīti ‘‘catūhi kāraṇehī’’tiādi vuttaṃ. Ekopi hi vibhattiniddeso anekadhā viniyogaṃ gacchati yathā taddhitatthe uttarapadasamāhāreti. Tanti aññāṇaṃ. Dukkhasaccanti hadayavatthulakkhaṇaṃ dukkhasaccaṃ. Assāti aññāṇassa. Nissayapaccayabhāvenāti purejātanissayabhāvena. Sahajātanissayapaccayabhāvena pana taṃsahajātā phassādayo vattabbā. Ārammaṇapaccayabhāvena dukkhasaccaṃ assa ārammaṇanti yojanā. Dukkhasaccanti upayogaekavacanaṃ . Etanti aññāṇaṃ. Tassāti dukkhasaccassa. ‘‘Paṭicchādetī’’ti ettha vuttaṃ paṭicchādanākāraṃ dassetuṃ ‘‘yāthāvā’’tiādi vuttaṃ. Ñāṇavippayuttacittenapi ekadesena yāthāvato lakkhaṇapaṭivedho hotiyevāti ‘‘yāthāvalakkhaṇapaṭivedhanivāraṇenā’’ti vatvā ‘‘ñāṇapavattiyā cettha appadānenā’’ti vuttanti vadanti. Purimaṃ pana paṭivedhañāṇuppattiyā nisedhakathādassanaṃ, pacchimaṃ anubodhañāṇuppattiyā. Evamettha attho veditabbo. Etthāti dukkhasacce.

Sahajātassa aññāṇassa samudayasaccaṃ vatthu hoti nissayapaccayabhāvatoti vuttaṃ ‘‘vatthuto’’ti. Ārammaṇatoti ārammaṇapaccayabhāvena. Yasmā samudayasaccaṃ aññāṇassa ārammaṇaṃ hoti, tasmā ‘‘dukkhasamudaye aññāṇa’’nti vuttanti attho. Paṭicchādanaṃ dukkhasacce vuttanayameva ekeneva kāraṇena itaresaṃ tiṇṇaṃ asambhavato, kiṃ pana etaṃ ekaṃ kāraṇanti āha ‘‘paṭicchādanato’’ti. Idaṃ vitthārato vibhāvetuṃ ‘‘nirodhapaṭipadānaṃ hī’’tiādi vuttaṃ. Tadārabbhāti taṃ ārabbha taṃ ārammaṇaṃ katvā. Pacchimañhi saccadvayanti nirodho maggo. Tañhi nayagambhīrattā. Duddasanti saṇhasukhumadhammattā sabhāveneva gambhīratāya duddasaṃ duviññeyyaṃ duravaggāhaṃ. Tatthāti purime saccadvaye. Andhabhūtanti andhakārabhūtaṃ. Na pavattati ārammaṇaṃ kātuṃ na visahati. Vacanīyattenāti vācakabhāvena tathā upaṭṭhānato. Sabhāvalakkhaṇassa duddasattāti pīḷanādiāyūhanādivasena ‘‘idaṃ dukkhaṃ, ayaṃ samudayo’’ti (ma. ni. 484; 3.104) yāthāvato sabhāvalakkhaṇassa duddasattā duviññeyyattā purimadvayaṃ gambhīraṃ. Tatthāti purimasmiṃ saccadvaye. Vipallāsaggāhavasena pavattatīti subhādiviparītaggāhānaṃ paccayabhāvavasena aññāṇaṃ pavattati.

Idāni ‘‘dukkhe aññāṇa’’ntiādīsu pakārantarenapi atthaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha dukkheti ettāvatāti ‘‘aññāṇanti vuccamānāya avijjāya dukkhe’’ti ettakena. Saṅgahatoti samodhānato. Kiccatoti asampaṭivedhakiccato. Aññāṇamivāti visayasabhāvaṃ yāthāvato paṭivijjhituṃ appadānakiccamiva. ‘‘Dukkhe’’tiādinā tattha avijjā pavattati, visesato niddiṭṭhaṃ hotīti katvā sabbattheva tathā avisiṭṭhasabhāvadassanaṃ idanti dassetuṃ ‘‘avisesato panā’’tiādi vuttaṃ.

Khaṇikanirodhassa idha anadhippetattā ayujjamānattā virāgaggahaṇato ca avijjādīnaṃ paṭipakkhavasena paṭibāhanaṃ idha ‘‘nirodho’’ti adhippeto, so ca nesaṃ sabbaso anuppajjanamevāti āha ‘‘nirodho hotīti anuppādo hotī’’ti. ‘‘Avijjā nirujjhati etthāti avijjānirodho, saṅkhārā nirujjhanti etthāti saṅkhāranirodho’’ti evaṃ sabbehi etehi nirodhapadehi nibbānassa desitattā daṭṭhabbā. Tenāha ‘‘nibbānaṃ hī’’tiādi. Vaṭṭavivaṭṭanti vaṭṭañca vivaṭṭañca. ‘‘Dvādasahī’’ti idaṃ paccekaṃ yojetabbaṃ ‘‘anulomato dvādasahi padehi vaṭṭaṃ, paṭilomato dvādasahi vivaṭṭaṃ idha dassita’’nti.

Vibhaṅgasuttavaṇṇanā niṭṭhitā.

3. Paṭipadāsuttavaṇṇanā

3. Micchā paṭipajjati etāyāti micchāpaṭipadā, vaṭṭagāmimaggo dukkhāvahattā. Taṃ micchāpaṭipadaṃ. Tenāha ‘‘aniyyānikapaṭipadā’’ti. So puññābhisaṅkhāro kathaṃ micchāpaṭipadā hotīti? Sampattibhave sukhāvahova hotīti adhippāyo. Vaṭṭasīsattāti vaṭṭapakkhiyānaṃ uttamaṅgabhāvato. Antamasoti ukkaṃsapariyantaṃ sandhāya vadati avakaṃsapariyantato. ‘‘Idaṃ me puññaṃ nibbānādhigamāya paccayo hotū’’ti evaṃ nibbānaṃ patthetvā pavattitaṃ. Paṇṇamuṭṭhidānamattanti sākapaṇṇamuṭṭhidānamattaṃ. Appatvāti antogadhahetu esa niddeso, apāpetvāti attho. Yadaggena vā paṭipajjanato arahattaṃ pattoti vuccati, tadaggena tadāvahā paṭipadāpi pattāti vuccatīti ‘‘appatvā’’ti vuttaṃ. Anulomavasenāti anulomapaṭiccasamuppādavasena. Paṭilomavasenāti etthāpi eseva nayo. Paṭipadā pucchitāti etena paṭipadā desetuṃ āraddhāti ayampi attho saṅgahito yathāraddhassa atthassa kathetukamyatāpucchāya idhāgatattā. Anulomapaṭiccasamuppādadesanāyampettha byatirekamukhena avijjādinirodhā pana vijjāya sati hoti saṅkhārānaṃ asambhavoti vuttaṃ ‘‘nibbānaṃ bhājita’’nti. Sarūpena pana tāya vaṭṭameva pakāsitaṃ. Vakkhati hi pariyosāne ‘‘vaṭṭavivaṭṭameva kathita’’nti. Niyyātaneti nigamane. Phalenāti pattabbaphalena paṭipadāya sampāpakahetuno dassitattā. Yathā hi tividho hetu ñāpako, nibbattako, sampāpakoti, evaṃ tividhaṃ phalaṃ ñāpetabbaṃ, nibbattetabbaṃ, sampāpetabbanti. Tasmā pattabbaphalena nibbānena taṃsampāpakahetubhūtāya paṭipadāya dassitattāti attho. Tenāha ‘‘phalena hetthā’’tiādi. Ayaṃ vuccatīti evaṃ nibbānaphalā ayaṃ ‘‘sammāpaṭipadā’’ti vuccati. Asesavirāgā asesanirodhāti samucchedappahānavasena avijjāya asesavirajjanato asesanirujjhanato ca. Padadvayenapi anuppādanirodhameva vadati. Tañhi nibbānaṃ. Dutiyavikappe ayaṃ ettha adhippāyo – yena maggena karaṇabhūtena asesanirodho hoti, avijjāya asesanirodho yaṃ āgamma hoti, taṃ maggaṃ dassetunti. Evañhi satīti evaṃ padabhājanassa nibbānassa padatthe sati. Sānubhāvā paṭipadā vibhattā hotīti avijjāya asesanirodhahetupaṭipadā tattha sātisayasāmatthiyasamāyogato sānubhāvā vibhattā hoti. Micchāpaṭipadāgahaṇenettha vaṭṭassapi vibhattattā vuttaṃ ‘‘vaṭṭavivaṭṭameva kathita’’nti.

Paṭipadāsuttavaṇṇanā niṭṭhitā.

4. Vipassīsuttavaṇṇanā

4.Vipphandantīti nimisanavasena. Animisehīti vigatanimisehi ummīlanteheva. Tena vuttaṃ mahāpadāne. Etthāti etasmiṃ ‘‘vipassī’’ti pade, etasmiṃ vā ‘‘animisehī’’tiādike yathāgate suttante.

Mahāpurisassa animisalocanato ‘‘vipassī’’ti samaññāpaṭilābhassa kāraṇaṃ vuttaṃ, taṃ akāraṇaṃ aññesampi mahāsattānaṃ carimabhave animisalocanattāti codanaṃ sandhāya ‘‘ettha cā’’tiādiṃ vatvā tato pana aññameva kāraṇaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Palāḷayamānassāti tosentassa. Anādare cetaṃ sāmivacanaṃ. Aṭṭassāti atthassa.

Puññussayasaṅkhāto bhago assa atisayena atthīti bhagavāti ‘‘bhāgyasampannassā’’ti vuttaṃ. Sammāti sammadeva yāthāvato, ñāyena kāraṇenāti vuttaṃ hotīti āha ‘‘nayena hetunā’’ti. Saṃ-saddo ‘‘sāma’’nti iminā samānatthoti āha ‘‘sāmaṃ paccattapurisakārenā’’ti, sayambhuñāṇenāti attho. Sammā, sāmaṃ bujjhi etenāti sambodho vuccati maggañāṇaṃ, ‘‘bujjhati etenā’’ti katvā idha sabbaññutaññāṇassapi saṅgaho. Bodhimā satto bodhisatto, purimapade uttarapadalopo yathā ‘‘sākapatthavo’’ti. Bujjhanakasattoti ettha mahābodhiyānapaṭipadāya bujjhatīti bodhi ca so sattavisesayogato satto cāti bodhisatto. Patthayamāno pavattatīti ‘‘kudāssu nāma mahantaṃ bodhiṃ pāpuṇissāmī’’ti sañjātacchando paṭipajjati. Dukkhanti jātiādimūlakaṃ dukkhaṃ. Kāmaṃ cutupapātāpi maraṇajātiyo, ‘‘jāyati mīyatī’’ti pana vatvā ‘‘cavati upapajjatī’’ti vacanaṃ na ekabhavapariyāpannānaṃ tesaṃ gahaṇaṃ, atha kho nānābhavapariyāpannānaṃ ekajjhaṃ gahaṇanti dassento āha ‘‘idaṃ…pe… vutta’’nti. Tassa nissaraṇanti tassa jarāmaraṇassa nissaraṇanti vuccati. Yasmā mahāsatto jiṇṇabyādhimate disvā pabbajito, tasmāssa jarāmaraṇameva ādito upaṭṭhāsi.

Upāyamanasikārenāti upāyena vidhinā ñāyena manasikārena pathena manasikārassa pavattanato. Samāyogo ahosīti yāthāvato paṭivijjhanavasena samāgamo ahosi. Yoniso manasikārāti hetumhi nissakkavacananti tassa ‘‘yoniso manasikārenā’’ti hetumhi karaṇavacanena āha. Jātiyā kho sati jarāmaraṇanti ‘‘kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃ paccayā jarāmaraṇa’’nti jarāmaraṇe kāraṇaṃ pariggaṇhantassa bodhisattassa ‘‘yasmiṃ sati yaṃ hoti, asati ca na hoti, taṃ tassa kāraṇa’’nti evaṃ abyabhicārajātikāraṇapariggaṇhanena ‘‘jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa’’nti yā jarāmaraṇassa kāraṇapariggāhikā paññā uppajji, tāya uppajjantiyā cassa abhisamayo paṭivedho ahosīti attho.

Itīti vuttappakāraparāmasanaṃ. ti nipātamattaṃ. Idanti yathāvuttassa vaṭṭassa paccakkhato gahaṇaṃ. Tenāha ‘‘evamida’’nti. Idha avijjāya samudayassa āgatattā ‘‘ekādasasu ṭhānesū’’ti vuttaṃ. Samudayaṃ sampiṇḍetvāti saṅkhārādīnaṃ samudayaṃ ekajjhaṃ gahetvā. Anekavārañhi samudayadassanavasena ñāṇassa pavattattā ‘‘samudayo samudayo’’ti āmeḍitavacanaṃ. Atha vā ‘‘evaṃ samudayo hotī’’ti idaṃ na kevalaṃ nibbattidassanaparaṃ, atha kho paṭiccasamuppādasaddo viya paṭiccasamuppādamukhena idha samudayasaddo nibbattimukhena paccayattaṃ vadati. Viññāṇādayo ca yāvanto idha paccayadhammā niddiṭṭhā, te sāmaññarūpena byāpanicchāvasena gaṇhanto ‘‘samudayo samudayo’’ti avoca. Tenāha ‘‘avijjāpaccayā saṅkhārānaṃ samudayo hotī’’ti. Dassanaṭṭhena cakkhūti samudayassa paccakkhato dassanabhāvo cakkhu. Ñātaṭṭhenāti ñātabhāvena. Pajānanaṭṭhenāti ‘‘avijjāsaṅkhārāditaṃtaṃpaccayadhammapavattiyā etassa dukkhakkhandhassa samudayo’’ti pakārato vā jānanaṭṭhena. Paṭivedhanaṭṭhenāti ‘‘ayaṃ avijjādi paccayadhammo imassa saṅkhārādikassa paccayabhāvato samudayo’’ti paṭivijjhanaṭṭhena. Obhāsanaṭṭhenāti samudayabhāvapaṭicchādakassa mohandhakārassa kilesandhakārassa vidhamanavasena avabhāsanavasena. Taṃ panetaṃ ‘‘cakkhu’’ntiādinā vuttaṃ ñāṇaṃ. Nirodhavāreti paṭilomavāre. So hi ‘‘kissa nirodhā jarāmaraṇanirodho’’ti nirodhakittanavasena āgato.

Vipassīsuttavaṇṇanā niṭṭhitā.

5-10. Sikhīsuttādivaṇṇanā

5-10.Naevaṃ yojetvāti ‘‘sikhissapī’’tiādinā samuccayavasena evaṃ na yojetvā. Kasmātiādinā tattha kāraṇaṃ vadati. Ekāsane adesitattāti vuttamevatthaṃ pākaṭaṃ kātuṃ ‘‘nānāṭhānesu hī’’tiādi vuttaṃ. Yadipi tāni visuṃ visuṃ vuttabhāvena desitāni, atthavaṇṇanā pana ekasadisā tadatthassa abhinnattā. ‘‘Buddhā jātā’’ti na añño ācikkhatīti yojanā. Na hi mahābodhisattānaṃ pacchimabhave paropadesena payojanaṃ atthi. Gatamaggenevāti paṭipattigamanena gatamaggeneva pacchimamahābodhisattā gacchanti, ayamettha dhammatā. Gacchantīti catūsu satipaṭṭhānesu patiṭṭhitacittā satta bojjhaṅge yāthāvato bhāvetvā sammāsambodhiyā abhisambujjhanavasena pavattantīti attho. Yathā pana tesaṃ paṭhamavipassanābhiniveso hoti, taṃ dassetuṃ ‘‘sabbabodhisattā hī’’tiādi vuttaṃ. Buddhabhāvānaṃ vipassanā, buddhatthāya vā vipassanā buddhavipassanā.

Sikhīsuttādivaṇṇanā niṭṭhitā.

Buddhavaggavaṇṇanā niṭṭhitā.

2. Āhāravaggo

1. Āhārasuttavaṇṇanā

11.Āharantīti ānenti uppādenti, upatthambhentīti attho. Nibbattāti pasutā. Bhūtā nāma yasmā tato paṭṭhāya loke jātavohāro paṭisandhiggahaṇato pana paṭṭhāya yāva mātukucchito nikkhanto, tāva sambhavesino, esa tāva gabbhaseyyakesu bhūtasambhavesivibhāgo, itaresu pana paṭhamacittādivasena vutto. Sambhava-saddo cettha gabbhaseyyakānaṃ vasena pasūtipariyāyo, itaresaṃ vasena uppattipariyāyo. Paṭhamacittapaṭhamairiyāpathakkhaṇesu hi te sambhavaṃ uppattiṃ esanti upagacchanti nāma, na tāva bhūtā upapattiyā na suppatiṭṭhitattā, bhūtā eva sabbaso bhavesanāya samucchinnattā. Na puna bhavissantīti avadhāraṇena nivattitamatthaṃ dasseti. Yo ca ‘‘kālaghaso bhūto’’tiādīsu bhūta-saddassa khīṇāsavavācitā daṭṭhabbā. Vā-saddo cettha sampiṇḍanattho ‘‘agginā vā udakena vā’’tiādīsu viya.

Yathāsakaṃ paccayabhāvena attabhāvassa paṭhapanamevettha āhārehi kātabbaanuggaho hotīti adhippāyenāha ‘‘vacanabhedo…pe… eko yevā’’ti. Sattassa uppannadhammānanti sattassa santāne uppannadhammānaṃ. Yathā ‘‘vassasataṃ tiṭṭhatī’’ti vutte anuppabandhavasena pavattatīti vuttaṃ hoti, evaṃ ṭhitiyāti anuppabandhavasena pavattiyāti attho, sā pana avicchedoti āha ‘‘avicchedāyā’’ti. Anuppabandhadhammuppattiyā sattasantāno anuggahito nāma hotīti āha ‘‘anuppannānaṃ uppādāyā’’ti. Etānīti ṭhitianuggahapadāni. Ubhayattha daṭṭhabbāni na yathāsambandhato.

Vatthugatā ojā vatthu viya tena saddhiṃ ajjhoharitabbataṃ gacchatīti vuttaṃ ‘‘ajjhoharitabbako āhāro’’ti, nibbattitaojaṃ pana sandhāya ‘‘kabaḷīkāro āhāro ojaṭṭhamakarūpāni āharatī’’ti vakkhati. Oḷārikatā appojatāya na vatthuno thūlatāya kathinatāya vā, tasmā yasmiṃ vatthusmiṃ parittā ojā hoti, taṃ oḷārikaṃ. Sappādayo dukkhuppādakatāya oḷārikā veditabbā. Visāṇādīnaṃ tivassachaḍḍitānaṃ pūtibhūtattā mudukatāti vadanti. Taracchakheḷatemitatāya pana tathābhūtānaṃ tesaṃ mudukatā. Dhammasabhāvo hesa. Sasānaṃ āhāro sukhumo taruṇatiṇasassakhādanato. Sakuṇānaṃ āhāro sukhumo tiṇabījādikhādanato. Paccantavāsīnaṃ āhāro sukhumo māsamuggakurādibhojanattā. Tesanti paranimmitavasavattīnaṃ. Sukhumotvevāti na kiñci upādāya, atha kho sukhumoicceva niṭṭhaṃ patto tato paramasukhumassa abhāvato.

Vatthuvasena panettha āhārassa oḷārikasukhumatā vuttā, sā cassa appojamahojatāhi veditabbāti dassetuṃ ‘‘ettha cā’’tiādimāha. Parissayanti khudāvasena uppannaṃ vihiṃsaṃ sarīradarathaṃ. Vinodetīti vatthu tassa vinodanamattaṃ karoti. Na pana sakkoti pāletunti sarīraṃ yāpetuṃ nappahoti nirojattā. Na sakkoti parissayaṃ vinodetuṃ āmāsayassa apūraṇato.

Chabbidhopīti iminā kassaci phassassa anavasesitabbatamāha. Desanakkamenevettha phassādīnaṃ dutiyāditā, na aññena kāraṇenāti āha ‘‘desanānayo eva cesā’’tiādi. Manaso sañcetanā na sattassāti dassanatthaṃ manogahaṇaṃ yathā ‘‘cittassa ṭhiti, cetovimutti cā’’ti āha ‘‘manosañcetanāti cetanāvā’’ti. Cittanti yaṃ kiñci cittameva. Ekarāsiṃ katvāti ekajjhaṃ gahetvā vibhāgaṃ akatvā, sāmaññena gahitāti attho. Tattha labbhamānaṃ upādiṇṇakādivibhāgaṃ dassetuṃ ‘‘kabaḷīkāro āhāro’’tiādi vuttaṃ. Āhāratthaṃ na sādhentīti tādisassa āhārassa anāharaṇato. Tadāpīti bhijjitvā vigatakālepi. Upādiṇṇakāhāroti vuccantīti keci. Idaṃ pana ācariyānaṃ na ruccati tadā upādiṇṇakarūpasseva abhāvato. Paṭisandhicitteneva sahajātāti lakkhaṇavacanametaṃ, sabbāyapi kammajarūpapariyāpannāya ojāya atthibhāvassa avicchedappavattisambhavadassanattho. Sattamāti uppannadivasato paṭṭhāya yāva sattamadivasāpi. Rūpasantatiṃ pāleti paveṇighaṭanavasena. Ayamevāti kammajaojā. Kammajaojaṃ pana paṭicca uppannaojā akammajattā anupādiṇṇaāhārotveva veditabbo. Anupādiṇṇakā phassādayo veditabbāti ānetvā sambandho. Lokuttarā phassādayo kathanti āha ‘‘lokuttarā pana ruḷhīvasena kathitā’’ti. Yasmā tesaṃ kusalānaṃ upetapariyāyo natthi, tasmā vipākānaṃ upādiṇṇapariyāyo natthevāti anupādiṇṇapariyāyopi ruḷhīvasena vuttoti veditabbo.

Pubbe ‘‘āhārāti paccayā’’ti vuttattā yadi paccayaṭṭho āhāraṭṭhotiādinā codeti, atha kasmā ime eva cattāro vuttāti atha kasmā cattārova vuttā. Ime eva ca vuttāti yojanā. Visesappaccayattāti etena yathā aññe paccayadhammā attano paccayuppannassa paccayāva honti, ime pana tathā ca hoti aññathā cāti samānepi paccayatte atirekapaccayā honti, tasmā ‘‘āhārāti vuttā’’ti imamatthaṃ dasseti. Idāni taṃ atirekapaccayataṃ dassetuṃ ‘‘visesapaccayo hī’’tiādi vuttaṃ. Visesappaccayo rūpakāyassa kabaḷīkāro āhāro upathambhakabhāvato. Tenāha aṭṭhakathāyaṃ ‘‘rūpārūpānaṃ upathambhakattena upakārakā cattāro āhārā āhārapaccayo’’ti (visuddhi. 2.608; paṭṭhā. aṭṭha. paccayuddesavaṇṇanā). Upathambhakattañhi satīpi janakatte arūpīnaṃ āhārānaṃ āhārajarūpasamuṭṭhānakarūpāhārassa ca hoti, asati pana upathambhakatte āhārānaṃ janakattaṃ natthīti upathambhakattaṃ padhānaṃ. Janayamānopi hi āhāro avicchedavasena upathambhayamāno eva janetīti upathambhakabhāvo eva āhārabhāvo. Vedanāya phasso visesapaccayo. ‘‘Phassapaccayā vedanā’’ti hi vuttaṃ. ‘‘Saṅkhārapaccayā viññāṇa’’nti vacanato viññāṇassa manosañcetanā. ‘‘Cetanā tividhaṃ bhavaṃ janetī’’ti hi vuttaṃ. ‘‘Viññāṇapaccayā nāmarūpa’’nti pana vacanato nāmarūpassa viññāṇaṃ visesapaccayo. Na hi okkantaviññāṇābhāve nāmarūpassa atthi sambhavo. Yathāha ‘‘viññāṇañca hi, ānanda, mātukucchismiṃ na okkamissatha, api nu kho nāmarūpaṃ mātukucchismiṃ samuccissathā’’tiādi (dī. ni. 2.115). Vuttamevatthaṃ suttena sādhetuṃ ‘‘yathāhā’’tiādi vuttaṃ.

Evaṃ yadipi paccayattho āhārattho, visesapaccayattā pana imeva āhārāti vuttāti taṃ nesaṃ visesapaccayataṃ avibhāgato dassetvā idāni vibhāgato dassetuṃ ‘‘ko panetthā’’tiādi āraddhaṃ. Mukhe ṭhapitamatto eva asaṅkhādito, tattakenāpi abbhantarassa āhārassa paccayo hoti eva. Tenāha ‘‘aṭṭha rūpāni samuṭṭhāpetī’’ti. Sukhavedanāya hito sukhavedanīyo. Sabbathāpīti cakkhusamphassādivasena. Yattakā phassassa pakārabhedā, tesaṃ vasena sabbappakāropi phassāhāro yathārahaṃ tisso vedanā āharati, anāhārako natthi.

Sabbathāpīti idhāpi phassāhāre vuttanayānusārena attho veditabbo. Tisantativasenāti kāyadasakaṃ bhāvadasakaṃ vatthudasakanti tividhasantativasena. Sahajātādipaccayanayenāti sahajātādipaccayavidhinā. Paṭisandhiviññāṇañhi attanā sahajātanāmassa sahajātaaññamaññavipākindriyasampayuttaatthiavigatapaccayehi paccayo hontoyeva āhārapaccayatāya taṃ āhāreti vuttaṃ, sahajātarūpesu pana vatthuno sampayuttapaccayaṃ ṭhapetvā vippayuttapaccayena, sesarūpānaṃ aññamaññapaccayañca ṭhapetvā itaresaṃ paccayānaṃ vasena yojanā kātabbā. Tānīti napuṃsakaniddeso anapuṃsakānampi napuṃsakehi saha vacanato. Sāsavakusalākusalacetanāva vuttā visesapaccayabhāvadassanaṃ hetanti, tenāha ‘‘avisesena panā’’tiādi. Paṭisandhiviññāṇameva vuttanti etthāpi eseva nayo. Yathā tassa tassa phalassa visesato paccayatāya etesaṃ āhārattho, evaṃ avisesatopīti dassetuṃ ‘‘avisesenā’’tiādi vuttaṃ. Tattha taṃsampayuttataṃsamuṭṭhānadhammānanti tehi phassādīhi sampayuttadhammānañceva taṃsamuṭṭhānarūpadhammānañca. Tattha sampayuttaggahaṇaṃ yathārahato daṭṭhabbaṃ, samuṭṭhānaggahaṇaṃ pana avisesato.

Upatthambhento āhārakiccaṃ sādhetīti upatthambhento eva rūpaṃ samuṭṭhāpeti, ojaṭṭhamakasamuṭṭhāpaneneva panassa upathambhanakiccasiddhi. Phusantoyevāti phusanakiccaṃ karonto eva. Āyūhamānāvāti cetayamānā eva abhisandahantī eva. Vijānantamevāti upapattiparikappanavasena vijānantameva āhārakiccaṃ sādhetīti yojanā. Sabbattha āhārakiccasādhanañca tesaṃ vedanādiuppattihetutāya attabhāvassa pavattanameva. Kāyaṭṭhapanenāti kasmā vuttaṃ, nanu kammajādirūpaṃ kammādināva pavattatīti codanaṃ sandhāyāha ‘‘kammajanitopī’’tiādi.

Upādiṇṇarūpasantatiyā upatthambhaneneva utucittajarūpasantatīnampi upatthambhanasiddhi hotīti ‘‘dvinnaṃ rūpasantatīna’’nti vuttaṃ. Upatthambhanameva sandhāya ‘‘anupālako hutvā’’ti ca vuttaṃ. Rūpakāyassa ṭhitihetutā hi yāpanā anupālanā. Sukhādivatthubhūtanti sukhādīnaṃ pavattiṭṭhānabhūtaṃ. Ārammaṇampi hi vasati ettha ārammaṇakaraṇavasena tadārammaṇā dhammāti vatthūti vuccati. Phusantoyevāti idaṃ phassassa phusanasabhāvattā vuttaṃ. Na hi dhammānaṃ sabhāvena vinā pavatti atthi, vedanāpavattiyā vinā sattānaṃ sandhāvanatā natthīti āha ‘‘sukhādi…pe… hotī’’ti. Na cettha saññībhavakathāyaṃ asaññībhavo dassetabbo, tassāpi vā kāraṇabhūtavedanāpavattivaseneva ṭhitiyā hetuno abyāpitattā, tathā hi ‘‘manosañcetanā…pe… bhavamūlanipphādanato sattānaṃ ṭhitiyā hotī’’ti vuttā. Tato eva viññāṇaṃ vijānantamevāti upapattiparikappanavasena vijānantamevāti vuttovāyamattho.

Cattāri bhayāni daṭṭhabbāni ādīnavavibhāvanato. Nikantīti nikāmanā, rasataṇhaṃ sandhāya vadati. Sā hi kabaḷīkāre āhāre balavatī, tenevettha avadhāraṇaṃ kataṃ. Bhāyati etasmāti bhayaṃ, nikantiyevabhayaṃ mahānatthahetuto. Upagamanaṃ visayindriyaviññāṇesu visayaviññāṇesu ca saṅgativasena pavatti, taṃ vedanādiuppattihetutāya ‘‘bhaya’’nti vuttaṃ. Avadhāraṇe payojanaṃ vuttanayameva. Sesadvayepi eseva nayo. Āyūhanaṃ abhisandahanaṃ, saṃvidhānantipi vadanti. Taṃ bhavūpapattihetutāya ‘‘bhaya’’nti vuttaṃ. Abhinipāto tattha tattha bhave paṭisandhiggahaṇavasena viññāṇassa nibbatti. So bhavūpapattihetukānaṃ sabbesaṃ anatthānaṃ mūlakāraṇatāya ‘‘bhaya’’nti vuttaṃ. Idāni nikantiādīnaṃ sappaṭibhayataṃ vitthārato dassetuṃ ‘‘kiṃ kāraṇā’’tiādi āraddhaṃ. Tattha nikantiṃ katvāti ālayaṃ janetvā, taṇhaṃ uppādetvāti attho. Sītādīnaṃ purakkhatāti sītādīnaṃ purato ṭhitā, sītādīhi bādhiyamānāti attho.

Phassaṃ upagacchantāti cakkhusamphassādibhedaṃ phassaṃ pavattentā. Phassassādinoti kāyasamphassavasena phoṭṭhabbasaṅkhātassa assādanasīlā. Kāyasamphassavasena hi sattānaṃ phoṭṭhabbataṇhā pavattatīti dassetuṃ phassāhārādīnavadassane phoṭṭhabbārammaṇaṃ uddhaṭaṃ ‘‘paresaṃ rakkhitagopitesū’’tiādinā. Phassassādinoti vā phassāhārassādinoti attho. Sati hi phassāhāre sattānaṃ phassārammaṇe assādo, nāsati, tenāha ‘‘phassassādamūlaka’’ntiādi.

Jātinimittassa bhayassa abhinipātasabhāvena gahitattā ‘‘tammūlaka’’nti vuttaṃ. Kammāyūhananimittanti attho. Bhayaṃ sabbanti pañcavīsati, tividhamahābhayaṃ, aññañca sabbabhayaṃ āgatameva hoti bhayādhiṭṭhānassa attabhāvassa nipphādanato.

Abhinipatatīti abhinibbattati. Paṭhamābhinibbatti hi sattānaṃ tattha tattha aṅgārakāsusadise bhave abhinipātasadisī. Tammūlakattāti nāmarūpanibbattimūlakattā. Sabbabhayānaṃ abhinipātoyeva bhayaṃ bhāyati etasmāti katvā.

Appeti viyāti phalassa attalābhahetubhāvato kāraṇaṃ, taṃ niyyādeti viya. Tanti phalaṃ. Tatoti kāraṇato. Etesanti āhārānaṃ . Yathāvuttenāti ‘‘phalaṃ nidetī’’tiādinā vuttappakārena atthena. Sabbapadesūti ‘‘vedanānirodhenā’’tiādīsu sabbesu padesu.

Paṭisandhiṃ ādiṃ katvāti paṭisandhikkhaṇaṃ ādiṃ katvā. Upādiṇṇakaāhāre sandhāya ‘‘attabhāvasaṅkhātānaṃ āhārāna’’nti vuttaṃ. Te hi nippariyāyato taṇhānidānā. Paripuṇṇāyatanānaṃ sattānaṃ sattasantativasenāti paripuṇṇāyatanānaṃ sabhāvakānaṃ cakkhu sotaṃ ghānaṃ jivhā kāyo bhāvo vatthūti imesaṃ sattannaṃ santatīnaṃ vasena. Sesānaṃ aparipuṇṇāyatanānaṃ andhabadhiraabhāvakānaṃ. Ūnaūnasantativasenāti cakkhunā, sotena, tadubhayena, bhāvena ca ūnaūnasantativasena. Paṭisandhiyaṃ jātā paṭisandhikā. Paṭhamabhavaṅgacittakkhaṇādīti ādi-saddena tadārammaṇacittassa saṅgaho daṭṭhabbo.

Taṇhāyapi nidānaṃ jānātīti yojanā. Taṇhānidānantipi pāṭho. Vaṭṭaṃ dassetvāti sarūpato nayato ca sakalameva vaṭṭaṃ dassetvā. Idāni tamatthaṃ vitthārato vibhāvetuṃ ‘‘imasmiñca pana ṭhāne’’tiādimāha. Atītābhimukhaṃ desanaṃ katvāti paccuppannabhavato paṭṭhāya atītadhammābhimukhaṃ tabbisayaṃ desanaṃ katvā tathākāraṇena. Atītena vaṭṭaṃ dassetīti atītabhavena kammakilesavipākavaṭṭaṃ dasseti. Attabhāvoti paccuppanno attabhāvo. Yadi evaṃ kasmā ‘‘atītena vaṭṭaṃ dassetī’’ti vuttanti? Nāyaṃ doso ‘‘atītenevā’’ti anavadhāraṇato, evañca katvā atītābhimukhaggahaṇaṃ janakakammaṃ gahitaṃ, taṇhāsīsena nānantariyabhāvato. Na hi kammunā vinā taṇhā bhavanetti yujjati.

Taṃ kammanti taṇhāsīsena vuttakammaṃ. Dassetunti taṃ atītaṃ attabhāvaṃ dassetuṃ. Tassattabhāvassa janakaṃ kammanti tassa yathāvuttassa attabhāvassa janakaṃ. Tato parampi attabhāvaṃ āyūhitaṃ kammaṃ dassetuṃ vuttaṃ. Avijjā ca nāma taṇhā viya kammattāti kammasseva gahaṇaṃ. Dvīsu ṭhānesūti āhāraggahaṇena vedanādiggahaṇenāti dvīsu ṭhānesu. Attabhāvoti paccuppannakāliko atītakāliko ca attabhāvo. Puna dvīsūti taṇhāggahaṇe avijjāsaṅkhāraggahaṇeti dvīsu ṭhānesu. Tassa janakanti paccuppannassa ceva atītassa ca attabhāvassa janakaṃ kammaṃ vuttanti yojanā . Kammaggahaṇena cettha yattha taṃ kammaṃ āyūhitaṃ, sā atītā jāti atthato dassitā hoti. Tena saṃsāravaṭṭassa anamataggataṃ dīpeti. Saṅkhepenāti saṅkhepena hetupañcakaphalapañcakaggahaṇampi hi saṅkhepo eva hetuphalabhāvena saṅgahetabbadhammānaṃ anekavidhattā.

Yadi atītena vaṭṭaṃ dassitaṃ, evaṃ sati sappadesā paṭiccasamuppādadhammadesanā hotīti dassento ‘‘tatrāya’’ntiādimāha. Tena hi yadipi sarūpato anāgatena vaṭṭaṃ idha na dassitaṃ, nayato pana tassapi dassitattā nippadesā eva paṭiccasamuppādadesanāti dasseti. Idāni tamatthaṃ upamāya vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Udakapiṭṭhe nipannanti udakaṃ pariplavavasena nipannaṃ. Parabhāganti parauttamaṅgabhāgaṃ. Oratoti tato aparabhāgato olokento. Aparipuṇṇoti vikalāvayavo. Evaṃsampadantiādi upamāya saṃsandanaṃ.

Yathā hi gīvā sarīrasandhārakakaṇḍarānaṃ mūlaṭṭhānabhūtā, evaṃ attabhāvasandhārakānaṃ saṅkhārānaṃ mūlabhūtā taṇhāti vuttaṃ ‘‘gīvāya diṭṭhakālo’’ti. Yathā vedanādianekāvayavasamudāyabhūto attabhāvo, evaṃ phāsukapiṭṭhikaṇḍakādianekāvayavasamudāyabhūtā piṭṭhīti ‘‘piṭṭhiyā…pe… tassa diṭṭhakālo’’ti vuttaṃ. Taṇhāsaṅkhātanti taṇhāya kathitaṃ. Idha desanāya paccayā avijjāsaṅkhārā veditabbāti ‘‘naṅguṭṭhamūlassa diṭṭhakālo viyā’’ti vuttaṃ. Tathā hi pariyosāne ‘‘naṅguṭṭhamūlaṃ passeyyā’’ti upamādassanaṃ kataṃ. Nayato paripuṇṇabhāvaggahaṇaṃ veditabbaṃ. Pāḷiyaṃ anāgatassāpi paccayavaṭṭassa hetuvasena phalavasena vā paripuṇṇabhāvassa mukhamattadassanīyattā ādito phalahetusandhi, majjhe hetuphalasandhi, antepi phalahetusandhīti evaṃ tisandhikattā catusaṅkhepameva vaṭṭaṃ dassitanti.

Āhārasuttavaṇṇanā niṭṭhitā.

2. Moḷiyaphaggunasuttavaṇṇanā

12.Imasmiṃyeva ṭhāneti ‘‘cattārome bhikkhu…pe… āhārā’’ti evaṃ cattāro āhāre sarūpato dassetvā ‘‘ime kho bhikkhave…pe… anuggahāyā’’ti nigamanavasena dassite imasmiṃyeva ṭhāne. Desanaṃ niṭṭhāpesi catuāhāravibhāgadīpakaṃ desanaṃ uddesavaseneva niṭṭhāpesi, upari āvajjetvā tuṇhī nisīdi. Diṭṭhigatikoti attadiṭṭhivasena diṭṭhigatiko. Varagandhavāsitanti sabhāvasiddhena candanagandhena ceva tadaññanānāgandhena ca paribhāvitattā varagandhavāsitaṃ . Ratanacaṅkoṭavarenāti ratanamayena uttamacaṅkoṭakena. Desanānusandhiṃ ghaṭentoti yathādesitāya desanāya anusandhiṃ ghaṭento, yathā uparidesanā vaddheyya, evaṃ ussāhaṃ karonto. Viññāṇāhāraṃ āhāretīti tassa āhāraṇakiriyāya vuttapucchāya taṃ diṭṭhigataṃ uppāṭento ‘‘yo etaṃ…pe… bhuñjati vā’’ti āha.

Viññāṇāhāre nāma icchite tassa upabhuñjakenapi bhavitabbaṃ, so ‘‘ko nu kho’’ti ayaṃ pucchāya adhippāyo. Utusamayeti gabbhavuṭṭhānasamaye. So hi utusamayassa mattakasamayattā tathā vutto. ‘‘Udakena aṇḍāni mā nassantū’’ti mahāsamuddato nikkhamitvā. Gijjhapotakā viya āhārasañcetanāya tāni kacchapaṇḍāni manosañcetanāhārena yāpentīti ayaṃ tassa therassa laddhi. Kiñcāpi ayaṃ laddhīti phassamanosañcetanāhāresu kiñcāpi therassa yuttā ayuttā vā ayaṃ laddhi. Imaṃ pañhanti ‘‘ko nu kho, bhante, viññāṇāhāraṃ āhāretī’’ti imaṃ pañhaṃ etāya yathāvuttāya laddhiyā na pana pucchati, atha kho sattupaladdhiyā pucchatīti adhippāyo. Soti diṭṭhigatiko. Na niggahetabbo ummattakasadisattā adhippāyaṃ ajānitvā pucchāya katattā. Tenāha ‘‘āhāretīti nāhaṃ vadāmī’’tiādi.

Tasmiṃ mayā evaṃ vutteti tasmiṃ vacane mayā ‘‘āhāretī’’ti evaṃ vutte sati. Ayaṃ pañhoti ‘‘ko nu kho, bhante, viññāṇāhāraṃ āhāretī’’ti ayaṃ pañho yutto bhaveyya. Evaṃ pucchite pañheti sattupaladdhiṃ anādāya ‘‘katamassa dhammassa paccayo’’ti evaṃ dhammapavattavaseneva pañhe pucchite. Teneva viññāṇenāti teneva paṭisandhiviññāṇena saha uppannaṃ nāmañca rūpañca atītabhave diṭṭhigatikassa vasena āyatiṃ punabbhavābhinibbattīti idhādhippetaṃ. Nāmarūpe jāte satīti nāmarūpe nibbatte tappaccayabhūtaṃ bhinditvā saḷāyatanaṃ hoti.

Tatrāyaṃ paccayavibhāgo – nāmanti vedanādikhandhattayaṃ idhādhippetaṃ, rūpaṃ pana sattasantatipariyāpannaṃ, niyamato cattāri bhūtāni cha vatthūni jīvitindriyaṃ āhāro ca. Tattha vipākanāmaṃ paṭisandhikkhaṇe hadayavatthuno sahāyo hutvā chaṭṭhassa manāyatanassa sahajātaaññamaññanissayasampayuttavipākaatthiavigatapaccayehi sattadhā paccayo hoti. Kiñci panettha hetupaccayena kiñci āhārapaccayenāti evaṃ ukkaṃsāvakaṃso veditabbo. Itaresaṃ pana pañcāyatanānaṃ catunnaṃ mahābhūtānaṃ sahāyo hutvā sahajātanissayavipākavippayuttaatthiavigatavasena chadhā paccayo hoti. Kiñci panettha hetupaccayena kiñci āhārapaccayenāti sabbaṃ purimasadisaṃ. Pavatte vipākanāmaṃ vipākassa chaṭṭhāyatanassa vuttanayena sattadhā paccayo hoti, avipākaṃ pana avipākassa chaṭṭhassa tato vipākapaccayaṃ apanetvā paccayo hoti. Cakkhāyatanādīnaṃ pana paccuppannaṃ cakkhupasādādivatthukampi itarampi vipākanāmaṃ pacchājātavippayuttaatthiavigatapaccayehi catudhā paccayo hoti, tathā avipākampi veditabbaṃ. Rūpato pana vatthurūpaṃ paṭisandhiyaṃ chaṭṭhassa sahajātaaññamaññanissayavippayuttaatthiavigatapaccayehi chadhā paccayo hoti. Cattāri pana bhūtāni cakkhāyatanādīnaṃ pañcannaṃ sahajātanissayaatthiavigatapaccayehi catudhā paccayo hoti. Rūpajīvitaṃ atthiavigatindriyavasena tidhā paccayo hotīti ayañhettha saṅkhepo, vitthāro pana visuddhimaggato (visuddhi. 2.594) gahetabbo.

Pañhassa okāsaṃ dentoti ‘‘ko nu kho, bhante, phusatī’’ti imassa diṭṭhigatikapañhassa okāsaṃ dento. Tato vivecetukāmoti adhippāyo. Sabbapadesūti diṭṭhigatikena bhagavatā ca vuttapadesu. Sattoti attā. So pana ucchedavādinopi yāva na ucchijjati, tāva atthevāti laddhi, pageva sassatavādino. Bhūtoti vijjamāno. Nipphattoti nipphanno. Na tassa dāni nipphādetabbaṃ kiñci atthīti laddhi. Idappaccayā idanti imasmā viññāṇāhārapaccayā idaṃ nāmarūpaṃ. Puna idappaccayā idanti imasmā nāmarūpapaccayā idaṃ saḷāyatananti evaṃ bahūsu ṭhānesu bhagavatā kathitattā yathā paccayato nibbattaṃ saṅkhāramattamidanti saññattiṃ upagato. Tenāpīti saññattupagatenāpi. Ekābaddhaṃ katvāti yathā pucchāya avasaro na hoti, tathā ekābaddhaṃ katvā. Desanāruḷhanti yato saḷāyatanapadato paṭṭhāya ‘‘saḷāyatanapaccayā phasso’’tiādinā desanā paṭiccasamuppādavīthiṃ āruḷhameva. Tamevāti saḷāyatanapadameva gahetvā. Vivajjentoti vivaṭṭento. Evamāhāti ‘‘channaṃtvevā’’tiādiākārena evaṃ desite, ‘‘vineyyajano paṭivijjhatī’’ti evamāha. Viññāṇāhāro āyatiṃ punabbhavābhinibbattiyāti evaṃ purimabhavato āyatibhavassa paccayavasena mūlakāraṇavasena ca desitattā ‘‘viññāṇanāmarūpānaṃ antare eko sandhī’’ti vuttaṃ. Tadaminā viññāṇaggahaṇena abhisaṅkhāraviññāṇassāpi gahaṇaṃ katanti daṭṭhabbaṃ.

Moḷiyaphaggunasuttavaṇṇanā niṭṭhitā.

3. Samaṇabrāhmaṇasuttavaṇṇanā

13. Ye paccayasamavāye tenattabhāvena saccāni paṭivijjhituṃ samatthā, te bāhirakaliṅge ṭhitāpi teneva tattha samatthatāyogena bhāvinaṃ samitabāhitapāpataṃ apekkhitvā samaṇasammatāyeva brāhmaṇasammatāyevāti te nivattetuṃ ‘‘saccāni paṭivijjhituṃ asamatthā’’ti vuttaṃ. Dukkhasaccavasenāti dukkhaariyasaccavasena. Aññathā kathaṃ bāhirakāpi jarāmaraṇaṃ dukkhanti na jānanti. Saccadesanābhāvato ‘‘saha taṇhāyā’’ti vuttanti keci. Taṃ na suṭṭhu. Yasmā tattha tattha bhave paṭhamābhinibbatti, idha jātīti adhippetā, sā ca taṇhā eva santānena, taṇheva sā jāti. Jarāmaraṇañcettha pākaṭameva adhippetaṃ, na khaṇikaṃ, tasmā sataṇhā eva jātijarāmaraṇassa samudayoti bhūtakathanametaṃ daṭṭhabbaṃ. Samudayasaccavasena na jānantīti yojanā. Esa nayo sesapadesupi. Sabbapadesūti yattha taṇhā visesanabhāvena vattabbā, tesu sabbapadesu. Yena samannāgatattā puggalo paramatthato samaṇo brāhmaṇoti vuccati, taṃ sāmaññaṃ brahmaññañcāti āha ‘‘ariya…pe… brahmaññañcā’’ti. Yena hi pavattinimittena samaṇa-saddo brāhmaṇa-saddo ca sake atthe niruḷho, tassa vasena abhinnopi veneyyajjhāsayato dvidhā katvā vattuṃ arahatīti vuttaṃ ‘‘ubhayatthāpī’’ti. Ekādasasu ṭhānesu cattāri saccāni kathesi avijjāsamudayassa anuddhaṭattā.

Samaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.

4. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

14.Imedhamme katame dhammeti ca ettha iti-saddo ādiattho. Tena ‘‘imesaṃ dhammānaṃ katamesaṃ dhammāna’’nti imesaṃ padānaṃ saṅgaho. Etāni hi padāni jarāmaraṇādīnaṃ sādhāraṇabhāvena vuttāni imissā desanāya papañcabhūtānīti āha ‘‘ettakaṃ papañcaṃ katvā kathitaṃ, desanaṃ…pe… ajjhāsayenā’’ti. Iminā tāneva jarāmaraṇādīni gahetvā puggalajjhāsayavasena ādito ‘‘ime dhamme’’tiādinā sabbapadasādhāraṇato desanā āraddhā. Yathānulomasāsanañhi suttantadesanā, na yathādhammasāsananti.

Dutiyasamaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.

5. Kaccānagottasuttavaṇṇanā

15. Yasmā idha jānantāpi ‘‘sammādiṭṭhī’’ti vadanti ajānantāpi bāhirakāpi sāsanikāpi anussavādivasenapi attapaccakkhenapi, tasmā taṃ bahūnaṃ vacanaṃ upādāya āmeḍitavasena ‘‘sammādiṭṭhi sammādiṭṭhīti, bhante, vuccatī’’ti āha. Tathāniddiṭṭhatādassanatthaṃ hissa ayaṃ āmeḍitapayogo. Ayañhettha adhippāyo – ‘‘aparehipi sammādiṭṭhīti vuccati, sā panāyaṃ evaṃ vuccamānā atthañca lakkhaṇañca upādāya kittāvatā nu kho, bhante, sammādiṭṭhi hotī’’ti. Aṭṭhakathāyaṃ pana ‘‘sammādiṭṭhī’’ti vacane yasmā viññū eva pamāṇaṃ, na aviññū, tasmā ‘‘yaṃ paṇḍitā’’tiādi vuttaṃ. Dve avayavā assāti dvayaṃ, duvidhaṃ diṭṭhigāhavatthu, dvayaṃ diṭṭhigāhavasena nissito apassitoti dvayanissito. Tenāha ‘‘dve koṭṭhāse nissito’’ti. Yāya diṭṭhiyā ‘‘sabboyaṃ loko atthi vijjati sabbakālaṃ upalabbhatī’’ti diṭṭhigatiko gaṇhāti, sā diṭṭhi atthitā, sā eva sadā sabbakālaṃ loko atthīti pavattagāhatāya sassato, taṃ sassataṃ. Yāya diṭṭhiyā ‘‘sabboyaṃ loko natthi na hoti ucchijjatī’’ti diṭṭhigatiko gaṇhāti, sā diṭṭhi natthitā, sā eva ucchijjatīti uppannagāhatāya ucchedo, taṃ ucchedaṃ. Loko nāma saṅkhāraloko tamhi gahetabbato. Sammappaññāyāti aviparītapaññāya yathābhūtapaññāya. Tenāha ‘‘savipassanā maggapaññā’’ti. Nibbattesu dhammesūti yathā paccayuppannesu rūpārūpadhammesu. Paññāyante svevāti santānanibandhanavasena paññāyamānesu eva. Yā natthīti yā ucchedadiṭṭhi tattha tattheva sattānaṃ ucchijjanato vinassanato koci ṭhito nāma satto dhammo vā natthīti saṅkhāraloke uppajjeyya. ‘‘Natthi sattā opapātikā’’ti pavattamānāpi micchādiṭṭhi tathāpavattasaṅkhārārammaṇāva. Sā na hotīti kammāvijjātaṇhādibhedaṃ paccayaṃ paṭicca saṅkhāralokassa samudayanibbattiṃ sammappaññāya passato, sā ucchedadiṭṭhi, na hoti, nappavattati avicchedena saṅkhārānaṃ nibbattidassanato. Lokanirodhanti saṅkhāralokassa khaṇikanirodhaṃ. Tenāha ‘‘saṅkhārānaṃ bhaṅga’’nti. Yā atthīti hetuphalasambandhena pavattamānassa santānānupacchedassa ekattaggahaṇena saṅkhāraloke yā sassatadiṭṭhi sabbakālaṃ loko atthīti uppajjeyya. Sā na hotīti uppannuppannānaṃ nirodhassa navanavānañca uppādassa dassanato, sā sassatadiṭṭhi na hoti.

Loko samudeti etasmāti lokasamudayoti āha ‘‘anulomapaccayākāra’’nti. Paccayadhammānañhi attano phalassa paccayabhāvo anulomapaccayākāro. Paṭilomaṃ paccayākāranti ānetvā sambandho. Taṃtaṃhetunirodhato taṃtaṃphalanirodho hi paṭilomapaccayākāro. Yo hi avijjādīnaṃ paccayadhammānaṃ hetuādipaccayabhāvo, so nippariyāyato lokasamudayo. Paccayuppannassa saṅkhārādikassa. Anucchedaṃ passatoti anucchedadassanassa hetu. Ayampīti na kevalaṃ khaṇato udayavayanīharaṇanayo, atha kho paccayato udayavayanīharaṇanayopi.

Upagamanaṭṭhena taṇhāva upayo. Tathā diṭṭhupayo. Eseva nayoti iminā upayehi upādānādīnaṃ anatthantarataṃ atidisati. Tathā ca pana tesu duvidhatā upādīyati. Nanu ca cattāri upādānāni aññattha vuttānīti? Saccaṃ vuttāni, tāni ca kho atthato dve evāti idha evaṃ vuttaṃ. Kāmaṃ ‘‘ahaṃ mama’’nti ayathānukkamena vuttaṃ, yathānukkamaṃyeva pana attho veditabbo. Ādi-saddena paroparassa subhaṃ asubhantiādīnañca saṅgaho veditabbo. Te dhammeti tebhūmakadhamme. Vinivisantīti virūpaṃ nivisanti, abhinivisantīti attho. Tāhīti taṇhādiṭṭhīhi. Vinibaddhoti virūpaṃ vimuccituṃ vā appadānavasena niyametvā baddho.

‘‘Abhiniveso’’ti upayupādānānaṃ pavattiākāraviseso vuttoti āha ‘‘tañcāyanti tañca upayupādāna’’nti. Cittassāti akusalacittassa. Patiṭṭhānabhūtanti ādhārabhūtaṃ. Dosamohavasenapi akusalacittappavatti taṇhādiṭṭhābhinivesūpanissayā evāti taṇhādiṭṭhiyo akusalassa cittassa adhiṭṭhānanti vuttā. Tasminti akusalacitte. Abhinivisantīti ‘‘etaṃ mama, eso me attā’’tiādinā abhinivesanaṃ pavattenti. Anusentīti thāmagatā hutvā appahānabhāvena anusenti. Tadubhayanti taṇhādiṭṭhidvayaṃ. Na upagacchatīti ‘‘etaṃ mamā’’tiādinā taṇhādiṭṭhigatiyā na upasaṅkamati na allīyati. Na upādiyatīti na daḷhaggāhaṃ gaṇhāti. Na adhiṭṭhātīti na taṇhādiṭṭhigāhena adhiṭṭhāya pavattati. Attaniyagāho nāma sati attagāhe hotīti vuttaṃ ‘‘attā me’’ti. Idaṃ dukkhaggahaṇaṃ upādānakkhandhāpassayaṃ tabbinimuttassa dukkhassa abhāvāti vuttaṃ ‘‘dukkhamevāti pañcupādānakkhandhamattamevā’’ti. ‘‘Saṃkhittena pañcupādānakkhandhā dukkhā’’ti (dī. ni. 2.387; ma. ni. 1.120; 3.373; vibha. 190) hi vuttaṃ. Kaṅkhaṃ na karotīti saṃsayaṃ na uppādeti sabbaso vicikicchāya samucchindanato.

Na parappaccayenāti parassa asaddahanena. Missakasammādiṭṭhiṃ āhāti nāmarūpaparicchedato paṭṭhāya sammādiṭṭhiyā vuttattā lokiyalokuttaramissakaṃ sammādiṭṭhiṃ avoca. Nikūṭantoti nihīnanto. Nihīnapariyāyo hi ayaṃ nikūṭa-saddo. Tenāha ‘‘lāmakanto’’ti. Paṭhamakanti ca garahāyaṃ ka-saddo. Sabbaṃ natthīti yathāsaṅkhataṃ bhaṅguppattiyā natthi eva, sabbaṃ natthi ucchijjati vinassatīti adhippāyo. Sabbamatthīti ca yathā asaṅkhataṃ atthi vijjati, sabbakālaṃ upalabbhatīti adhippāyo. Sabbanti cettha sakkāyasabbaṃ veditabbaṃ ‘‘sabbadhammamūlapariyāya’’ntiādīsu (ma. ni. 1.1) viya. Tañhi pariññāñāṇānaṃ paccayabhūtaṃ. Iti-saddo nidassane. Kiṃ nidasseti? Atthi-saddena vuttaṃ. ‘‘Atthita’’nti niccataṃ. Sassataggāho hi idha paṭhamo antoti adhippeto. Ucchedaggāho dutiyoti tadubhayavinimuttā ca idappaccayatā. Ettha ca uppannanirodhakathanato sassatataṃ, nirujjhantānaṃ asati nibbānappattiyaṃ yathāpaccayaṃ punūpagamanakathanato ucchedatañca anupagamma majjhimena bhagavā dhammaṃ deseti idappaccayatānayena. Tena vuttaṃ ‘‘ete…pe… ante’’tiādi.

Kaccānagottasuttavaṇṇanā niṭṭhitā.

6. Dhammakathikasuttavaṇṇanā

16.Nibbindanatthāyāti nibbidānupassanāpaṭilābhāya. Sā hi jarāmaraṇasīsena vuttesu saṅkhatadhammesu nibbindanākārena pavattati. Virajjanatthāyāti virāgānupassanāpaṭilābhāya. Sīlato paṭṭhāyāti vivaṭṭasannissitasīlasamādānato paṭṭhāya. Sotāpattiyaṅgehi samannāgato vivaṭṭasannissitasīle patiṭṭhito upāsakopi pageva catupārisuddhisīle patiṭṭhito bhikkhu sammāpaṭipanno nāma. Tenāha ‘‘yāva arahattamaggā paṭipannoti veditabbo’’ti. Nibbānadhammassāti nibbānāvahassa ariyassa maggassa. Anurūpasabhāvabhūtanti nibbānādhigamassa anucchavikasabhāvabhūtaṃ. Nibbidāti iminā vuṭṭhānagāminipariyosānaṃ vipassanaṃ vadati. Virāgā nirodhāti padadvayena ariyamaggaṃ, itarena phalaṃ. Etthāti imasmiṃ sutte. Ekena nayenāti paṭhamena nayena. Tattha hi bhagavā tena bhikkhunā dhammakathikalakkhaṇaṃ pucchito taṃ matthakaṃ pāpetvā vissajjesi. Yo hi vipassanaṃ maggaṃ anupādāvimuttiṃ pāpetvā kathetuṃ sakkoti, so ekantadhammakathiko. Tenāha ‘‘dhammakathikassa pucchā kathitā’’ti. Dvīhīti dutiyatatiyanayehi. Tanti pucchaṃ. Visesetvāti visiṭṭhaṃ katvā. Yathāpucchitamattameva akathetvā apucchitampi atthaṃ dassento dhammānudhammapaṭipattiṃ anupādāya vimuttisaṅkhātaṃ visesaṃ pāpetvā. Bhagavā hi appaṃ yācito bahuṃ dento uḷārapuriso viya dhammakathikalakkhaṇaṃ pucchito paṭiccasamuppādamukhena tañceva tato ca uttariṃ dhammānudhammapaṭipattiṃ anupādāvimuttañca vissajjesi. Tattha ‘‘nibbidāya…pe… dhammaṃ desetī’’ti iminā dhammadesanaṃ vāsanābhāgiyaṃ katvā dassesi. ‘‘Nirodhāya paṭipanno hotī’’ti iminā nibbedhabhāgiyaṃ, ‘‘anupādāvimutto hotī’’ti iminā desanaṃ asekkhabhāgiyaṃ katvā dassesi. Tenāha ‘‘sekkhāsekkhabhūmiyo niddiṭṭhā’’ti.

Dhammakathikasuttavaṇṇanā niṭṭhitā.

7. Acelakassapasuttavaṇṇanā

17.Liṅgenaacelakoti pabbajitaliṅgena acelako. Tena acelakacaraṇena acelo, na niccelatāmattenāti dasseti. Nāmenāti gottanāmena kassapoti. Deseti pavedeti saṃsayavigamanaṃ etenāti deso, nicchayahetūti āha ‘‘kiñcideva desa’’ntiādi. So hi saṃsayavigamanaṃ karotīti kāraṇaṃ. Okāsanti avasaṃsandanapadesaṃ. Tenāha ‘‘khaṇaṃ kāla’’nti. Antaragharaṃ antonivesanaṃ. Antare gharāni etassāti antaragharaṃ, antogāmo. Yadākaṅkhasīti yaṃ ākaṅkhasi. Iti bhagavā sabbaññupavāraṇāya pavāreti. Tenāha ‘‘yaṃ icchasī’’ti. Yadākaṅkhasīti yaṃ ākaṅkhasi, kassapa, tikkhattuṃ paṭikkhipantopi pucchasi, yaṃ ākaṅkhasi, tameva pucchāti attho.

‘‘Yāvatatiyaṃ paṭikkhipī’’ti vuttattā ‘‘tatiyampi kho’’tiādinā pāṭhena bhavitabbaṃ. So pana nayavasena saṃkhittoti daṭṭhabbo. Yena kāraṇena bhagavā acelakassa tikkhattuṃ yācāpetvā cassa pañhaṃ kathesi, taṃ dassetuṃ ‘‘kasmā panā’’tiādimāha. Gāravajananatthaṃ yāvatatiyaṃ paṭikkhipi tañca dhammassa sussūsāya. Dhammagarukā hi buddhā bhagavanto. Sattānaṃ ñāṇaparipākaṃ āgamayamāno yāvatatiyaṃ yācāpetīti vibhattivipariṇāmavasena sādhāraṇato padaṃ yojetvā puna ‘‘ettakena kālenā’’ti kassapassa vasena yojetabbaṃ.

ti paṭisedhe nipāto. Bhaṇīti punavacanavasena kiriyāpadaṃ vadati. Mā evaṃ bhaṇi, kathesīti attho. ‘‘Iti bhagavā avocā’’ti pana saṅgītikāravacanaṃ. Sayaṃkataṃ dukkhanti purisassa uppajjamānadukkhaṃ, tena kataṃ nāma tassa kāraṇassa pubbe teneva kammassa upacitattāti ayaṃ nayo anavajjo. Diṭṭhigatiko pana pañcakkhandhavinimuttaṃ niccaṃ kārakavedakalakkhaṇaṃ attānaṃ parikappetvā tassa vasena ‘‘sayaṃkataṃ dukkha’’nti pucchatīti bhagavā ‘‘mā heva’’nti avoca, tenāha ‘‘sayaṃkataṃ dukkhanti vattuṃ na vaṭṭatī’’tiādi. Ettha ca yadi bāhirakehi parikappito attā nāma koci atthi, so ca nicco, tassa nibbikāratāya, purimarūpāvijahanato kassaci visesādhānassa kātuṃ asakkuṇeyyatāya ahitato nivattanatthaṃ, hite ca vattanatthaṃ upadeso ca nippayojano siyā attavādino. Kathaṃ vā so upadeso pavattīyati? Vikārābhāvato. Evañca attano ajaṭākāsassa viya dānādikiriyā hiṃsādikiriyā ca na sambhavati, tathā sukhassa dukkhassa ca anubhavanabandho eva attavādino na yujjati kammabandhābhāvato. Jātiādīnañca asambhavato kuto vimokkho. Atha pana ‘‘dhammamattaṃ tassa uppajjati ceva vinassati ca. Yassa vasenāyaṃ kiriyāvohāro’’ti vadeyya, evampi purimarūpāvijahanena avaṭṭhitassa attano dhammamattanti na sakkā sambhāvetuṃ. Te vā panassa dhammā avatthābhūtā, tato aññe vā siyuṃ anaññe vā. Yadi aññe, na tāhi tassa uppannāhipi koci viseso atthi. Yo hi karoti paṭisaṃvedeti cavati upapajjati cāti icchitaṃ, tasmā tadattho eva yathāvuttadoso. Kiñca dhammakappanāpi niratthikā siyā. Atha anaññe, uppādavināsavantīhi avatthāhi anaññassa attano tāsaṃ viya uppādavināsasambhavato kuto niccatāvakāso. Tāsampi vā attano viya niccatāpattīti bandhavimokkhānaṃ asambhavo evāti na yujjatevāyaṃ attavādo. Tenāha ‘‘attā nāma koci dukkhassa kārako natthīti dīpetī’’ti. Paratoti ‘‘paraṃkataṃ dukkha’’ntiādike parasmiṃ tividhepi naye. Adhiccasamuppannanti adhicca yadicchāya kiñci kāraṇaṃ kassaci vā pubbaṃ vinā samuppannaṃ. Tenāha ‘‘akāraṇena yadicchāya uppanna’’nti. Kasmā evamāhāti evaṃ vakkhamānoti adhippāyo. Assāti acelassa. Ayanti bhagavantaṃ sandhāya vadati. Sodhentoti sayaṃ visuddhaṃ katvā pucchitamatthaṃ eva attano pucchāya suddhiṃ dassento. Laddhiyā ‘‘sayaṃkataṃ dukkha’’nti micchāgahaṇassa paṭisedhanatthāya.

So karotīti so kammaṃ karoti. So paṭisaṃvedayatīti kārakavedakānaṃ anaññattadassanaparaṃ etaṃ, na pana kammakiriyāphalānaṃ paṭisaṃvedanānaṃ samānakālatādassanaparaṃ. Itīti nidassanatthe nipāto. Khoti avadhāraṇe. ‘‘So evā’’ti dassito. Aniyatādesā hi ete nipātā. Āditoti bhummatthe nissakkavacananti āha ‘‘ādimhiyevā’’ti. ‘‘Sayaṃkataṃ dukkha’’nti laddhiyā pageva ‘‘so karoti, so paṭisaṃvedayatī’’ti saññācittavipallāsā bhavanti. Saññāvipallāsato hi cittavipallāso, cittavipallāsato diṭṭhivipallāso, tenāha ‘‘evaṃ sati pacchā sayaṃkataṃ dukkhanti ayaṃ laddhi hotī’’ti. Evaṃ sati saññācittavipallāsānaṃ brūhito micchābhiniveso, yadidaṃ ‘‘sayaṃkataṃ dukkha’’nti laddhi. Tasmā paṭinissajjetuṃ pāpakaṃ diṭṭhigatanti dasseti. Tenāha bhagavā ‘‘sayaṃkataṃ…pe… etaṃ paretī’’ti. Vaṭṭadukkhaṃ adhippetaṃ avisesato atthīti ca vuttattā. Sassataṃ sassatagāhaṃ dīpeti paresaṃ pakāseti, tathābhūto ca sassataṃ daḷhaggāhaṃ gaṇhātīti. Tassāti diṭṭhigatikassa. Taṃ ‘‘sayaṃkataṃ dukkha’’nti evaṃ pavattaṃ viparītadassanaṃ. Etaṃ sassataggahaṇaṃ. Pareti upeti. Tenāha ‘‘kārakañca…pe… attho’’ti. Ekameva gaṇhantanti satipi vatthubhede ayoniso uppajjanena ekameva katvā gaṇhantaṃ.

Idha ‘‘ādimhiyevā’’ti pade. ‘‘Paraṃkataṃ dukkha’’nti laddhiyā pagevātiādinā hettha vuttanayānusārena attho veditabbo. Ayañhettha yojanā – ‘‘paraṃkataṃ dukkha’’nti laddhiyā pageva añño karoti, añño paṭisaṃvedayatīti saññācittavipallāsā bhavantīti sabbaṃ heṭṭhā vuttanayeneva yojetabbaṃ. Evaṃ satīti evaṃ muduke ucchedavipallāse paṭhamuppanne sati pacchā ‘‘paraṃkataṃ dukkha’’nti ayaṃ laddhi hotīti sambandho. Kārakoti kammassa kārako. Tena katanti kammakārakena kataṃ. Kammunā hi phalassa vohāro abhedopacārakattā. Evanti diṭṭhisahagatā vedanā sātasabhāvā kilesapariḷāhādinā saparissayā saupāyāsā, evaṃ. ‘‘Pageva itare’’ti vuttavedanāya abhitunnassa viddhassa. ‘‘Vuttanayena yojetabba’’nti vatvā taṃ yojanaṃ dassento ‘‘tatrāya’’ntiādimāha. Ucchedanti sato sattassa ucchedaṃ vināsaṃ, vibhavanti attho. Asato hi vināsāsambhavato atthibhāvanibandhano ucchedo. Yathā hetuphalabhāvena pavattamānānaṃ sabhāvadhammānaṃ satipi ekasantānapariyāpannānaṃ bhinnasantatipatitehi visese hetuphalānaṃ paramatthato avinābhāvattā bhinnasantānapatitānaṃ viya accantabhedasanniṭṭhānena nānattanayassa micchāgahaṇaṃ ucchedābhinivesassa kāraṇaṃ. Evaṃ hetuphalabhūtānaṃ dhammānaṃ vijjamānepi sabhāvabhede ekasantatipariyāpannatāya ekattanayena accantābhedagahaṇampi kāraṇamevāti dassetuṃ ‘‘sattassā’’ti vuttaṃ pāḷiyaṃ. Santānavasena hi vattamānesu khandhesu ghanavinibbhogābhāvena ekattagahaṇanibandhano sattaggāho, sattassa ca atthibhāvaggāhanibandhano ucchedaggāho, yāvāyaṃ attā na ucchijjati, tāvāyaṃ vijjatiyevāti gahaṇato nirudayavināso idha ucchedoti adhippetoti ‘‘uccheda’’nti vuttaṃ. Visesena nāso vināso, abhāvo. So pana maṃsacakkhupaññācakkhūnaṃ dassanapathātikkamoyeva hotīti vuttaṃ ‘‘adassana’’nti. Adassane hi nāsasaddo loke niruḷhoti. Sabhāvavigamo sabhāvāpagamo vibhavo. Yo hi nirudayavināsena ucchijjati, na so attano sabhāvena tiṭṭhati.

Ete teti vā ye ime tayā ‘‘sayaṃkataṃ dukkha’’nti ca puṭṭhena mayā ‘‘so karoti, so paṭisaṃvedayatī’’tiādinā, ‘‘añño karoti, añño paṭisaṃvedayatī’’tiādinā ca paṭikkhittā sassatucchedasaṅkhātā antā, te ubho anteti yojanā. Atha vā ete teti yattha puthū aññatitthiyā anupacitañāṇasambhāratāya paramagambhīraṃ saṇhaṃ sukhumaṃ suññataṃ appajānantā sassatucchede nimuggā sīsaṃ ukkhipituṃ na visahanti, ete te ubho ante anupagammāti yojanā. Desetīti paṭhamaṃ tāva anaññasādhāraṇe paṭipattidhamme ñāṇānubhāvena majjhimāya paṭipadāya ṭhito, karuṇānubhāvena desanādhamme majjhimāya paṭipadāya ṭhito dhammaṃ deseti. Ettha hīti hi-saddo hetuattho. Yasmā kāraṇato…pe… niddiṭṭho, tasmā majjhimāya paṭipadāya ṭhito dhammaṃ desetīti yojanā. Kāraṇato phalaṃ dīpitanti yojanā, abhidheyyānurūpañhi liṅgavacanāni honti. Assāti phalassa. Na koci kārako vā vedako vā niddiṭṭho, aññadatthu paṭikkhitto hetuphalamattatādassanato kevalaṃ dukkhakkhandhagahaṇatoti. Ettāvatāti ‘‘ete te, kassapa…pe… dukkhakkhandhassa nirodho hotī’’ti ettakena tāva padena. Sesapañhāti ‘‘sayaṃkatañca paraṃkatañca dukkha’’ntiādikā sesā cattāro pañhā. Aṭṭhakathāyaṃ pana ‘‘kiṃ nu kho, bho gotama, natthi dukkha’’nti pañho pāḷiyaṃ sarūpeneva paṭikkhittoti na uddhato. Paṭisedhitā hontīti tatiyapañho, tāva paṭhamadutiyapañhapaṭikkhepeneva paṭikkhitto, so hi pañho visuṃ visuṃ paṭikkhepena ekajjhaṃ paṭikkhepena ca. Tenāha ‘‘ubho…pe… paṭikkhitto’’ti. Ettha ca yassa attā kārako vedako vā icchito, tena vipariṇāmadhammo attā anuññāto hoti. Tathā ca sati anupubbadhammappavattiyā rūpādidhammānaṃ viya , sukhādidhammānaṃ viya cassa paccayāyattavuttitāya uppādavantatā āpajjati. Uppāde ca sati avassaṃbhāvī nirodhoti anavakāsā niccatāti. Tassa ‘‘sayaṃkata’’nti paṭhamapañhapaṭikkhepo pacchā ce attano niruḷhassa samudayo hotīti pubbe viya anena bhavitabbaṃ, pubbe viya vā pacchāpi. Sesapañhāti tatiyapañhādayo. Tatiyapañho paṭikkhittoti evañca tatiyapañho paṭikkhitto veditabbo – ‘‘avijjāpaccayā saṅkhārā’’tiādinā satataṃ samitaṃ paccayāyattassa dīpanena dukkhassa adhiccasamuppannatā paṭikkhittā, tato eva tassa ajānanañca paṭikkhittaṃ. Tenāha bhagavā ‘‘evametassa kevalassa dukkhakkhandhassa samudayo hotī’’ti (ma. ni. 3.126; saṃ. ni. 2.39-40; mahāva. 1; udā. 1).

Yaṃ parivāsaṃ samādiyitvā parivasatīti yojanā. Vacanasiliṭṭhatāvasenāti ‘‘bhagavato santike pabbajjaṃ labheyyaṃ upasampada’’nti yācantena tena vuttavacanasiliṭṭhatāvasena. Gāmappavesanādīnīti ādi-saddena nātidivāpaṭikkamanaṃ, navesiyādigocaratā, sabrahmacārīnaṃ kiccesu dakkhatādi, uddesādīsu tibbacchandatā, titthiyānaṃ avaṇṇabhaṇane attamanatā, buddhādīnaṃ avaṇṇabhaṇane anattamanatā, titthiyānaṃ vaṇṇabhaṇane anattamanatā, buddhādīnaṃ vaṇṇabhaṇane attamanatāti (mahāva. 87) imesaṃ saṅgaho. Aṭṭha vattānīti imāni aṭṭha titthiyavattāni pūrentena. Ettha ca nātikālena gāmappavesanā tattha visuddhakāyavacīsamācārena piṇḍāya caritvā nātidivāpaṭikkamananti idamekaṃ vattaṃ.

Ayamettha pāṭhoti etasmiṃ kassapasutte ayaṃ pāṭho. Aññatthāti sīhanādasuttādīsu (dī. ni. 1.402-403). Ghaṃsitvā koṭṭetvāti yathā suvaṇṇaṃ nighaṃsitvā adhikaraṇiyā koṭṭetvā niddosameva gayhati, evaṃ parivāsavattacaraṇena ghaṃsitvā suddhabhāvavīmaṃsanena koṭṭetvā suddho eva aññatitthiyapubbo idha gayhati. Tibbacchandatanti sāsanaṃ anupavisitvā brahmacariyavāse tibbacchandataṃ daḷhatarābhirucitaṃ. Aññataraṃ bhikkhuṃ āmantesīti nāmagottena apākaṭaṃ ekaṃ bhikkhuṃ āṇāpesi ehibhikkhuupasampadāya upanissayābhāvato. Gaṇe nisīditvāti bhikkhū attano santike pattāsanavasena gaṇe nisīditvā.

Acelakassapasuttavaṇṇanā niṭṭhitā.

8. Timbarukasuttavaṇṇanā

18. Yasmā timbaruko ‘‘vedanā attā. Attāva vedayatī’’ti evaṃladdhiko, tasmā tāya laddhiyā ‘‘sayaṃkataṃ sukhadukkha’’nti vadati, taṃ paṭisaṃharituṃ bhagavā ‘‘sā vedanā’’tiādiṃ avoca. Tenāha ‘‘sā vedanātiādi sayaṃkataṃ sukhadukkhanti laddhiyā nisedhanatthaṃ vutta’’nti. Etthāpīti imasmimpi sutte. Tatrāti yaṃ vuttaṃ ‘‘sā vedanā…pe… sukhadukkha’’nti, tasmiṃ pāṭhe. Ādimhiyevāti ettha bhummavacanena ‘‘ādito’’ti to-saddo na nissakkavacane. Eva-kārena kho-saddo avadhāraṇeti dasseti. Yaṃ panettha vattabbaṃ, taṃ anantarasutte vuttameva. Tattha pana ‘‘vedanāto añño attā, vedanāya kārako’’ti laddhikassa diṭṭhigatikassa vādo paṭikkhitto, idha ‘‘vedanā attā’’ti evaṃladdhikassāti ayameva viseso. Tenāha ‘‘evañhi sati vedanāya eva vedanā katā hotī’’tiādi. Imissāti yāya vedanāya sukhadukkhaṃ kataṃ, imissā. Pubbepīti sassatākārato pubbepi. Purimañhi atthanti anantarasutte vuttaṃ atthaṃ. Aṭṭhakathāyanti porāṇaṭṭhakathāyaṃ. Tanti purimasutte vuttamatthaṃ. Assāti imassa suttassa. Yasmā timbaruko ‘‘vedanāva attā’’ti gaṇhāti, tasmā vuttaṃ ‘‘ahaṃ sā vedanā…pe… na vadāmī’’ti.

Aññā vedanātiādīsupi yaṃ vattabbaṃ, taṃ anantarasutte vuttanayameva. Kārakavedanāti kattubhūtavedanā. Vedanāsukhadukkhanti vedanābhūtasukhadukkhaṃ kathitaṃ, na vaṭṭasukhadukkhaṃ. ‘‘Vipākasukhadukkhameva vaṭṭatī’’ti vuttaṃ ‘‘sayaṃkataṃ sukhaṃ dukkha’’ntiādivacanato.

Timbarukasuttavaṇṇanā niṭṭhitā.

9. Bālapaṇḍitasuttavaṇṇanā

19. Avijjā nīvaraṇā bhavādi-ādīnavassa nivāritapaṭicchādikā etassāti avijjānīvaraṇo, avijjāya nivutoti āha ‘‘avijjāya nivāritassā’’ti. Ayaṃ kāyoti bālassa appahīnakilesassa paccuppannaṃ attabhāvaṃ rakkhaṃ katvā avijjāya paṭicchāditādīnave ayāthāvadassanavasena taṇhāya paṭiladdhacittassa taṃtaṃbhavūpagā saṅkhārā saṅkharīyanti. Tehi ca attabhāvassa abhinibbatti, tasmā ayañca avijjāya kāyo nibbattoti. Assāti bālassa. Ayaṃ atthoti ‘‘ayaṃ kāyo nāmarūpanti ca vutto’’ti attho dīpetabbo upādānakkhandhasaḷāyatanasaṅgahato tesaṃ dhammānaṃ. Evametaṃ dvayanti evaṃ avijjāya nivāritattā, taṇhāya ca saṃyuttattā evaṃ saparasantānagatasaviññāṇakakāyasaṅkhātaṃ dvayaṃ hoti. Aññatthāti suttantaresu. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso’’tiādinā (ma. ni. 1.204, 400; 3.421, 425-426; saṃ. ni. 2.43-45; 4.60-61; kathā. 465, 467) ajjhattikabāhirāyatanāni bhinditvā cakkhurūpādidvayāni paṭicca cakkhusamphassādayo vuttā, idha pana abhinditvā cha ajjhattikabāhirāyatanāni paṭicca cakkhusamphassādayo vuttā ‘‘dvayaṃ paṭicca phasso’’ti, tasmā mahādvayaṃ nāma kiretaṃ anavasesato ajjhattikabāhirāyatanānaṃ gahitattā. Ajjhattikabāhirāni āyatanānīti etthāpi hi saḷāyatanāni saṅgahitāneva. Phassakāraṇānīti phassapavattiyā paccayāni. Yehīti hetudassanamattanti āha ‘‘yehi kāraṇabhūtehī’’ti. Phasso eva phusanakicco, na phassāyatanānīti vuttaṃ ‘‘phassena phuṭṭho’’ti. Paripuṇṇavasenāti avekallavasena. Aparipuṇṇāyatanānaṃ hīnāni phassassa kāraṇāni honti, tesaṃ viyāti ‘‘etesaṃ vā aññatarenā’’ti vuttaṃ. Kāyanibbattanādimhīti saviññāṇakassa kāyassa nibbattanaṃ kāyanibbattanaṃ, kāyo vā nibbattati etenāti kāyanibbattanaṃ, kilesābhisaṅkhārā. Ādisaddena phassasaḷāyatanādisaṅgaho. Adhikaṃ payasati payuñjati etenāti adhippayāso, visesakāraṇanti āha ‘‘adhikapayogo’’ti.

Bhagavā amhākaṃ uppādakabhāvena mūlabhāvena bhagavaṃmūlakā. Ime dhammāti ime kāraṇadhammā. Yehi mayaṃ bālapaṇḍitānaṃ samānepi kāyanibbattanādimhi visesaṃ jāneyyāma, tenāha ‘‘pubbe kassapasammāsambuddhena uppāditā’’tiādi. Ājānāmāti abhimukhaṃ paccakkhato jānāma. Paṭivijjhāmāti tasseva vevacanaṃ, adhigacchāmāti attho. Netāti amhākaṃ santāne pāpetā. Vinetāti yathā alamariyañāṇadassanaviseso hoti, evaṃ visesato netā, tadaṅgavinayādivasena vā vinetā. Anunetāti anurūpaṃ netā. Antarantarā yathādhammapaññattiyā paññāpitānaṃ dhammānaṃ anurūpato dassanaṃ hotīti āha ‘‘yathāsabhāvato…pe… dassetā’’ti. Āpāthaṃ upagacchantānaṃ bhagavā paṭisaraṇaṃ samosaraṇaṭṭhānanti bhagavaṃpaṭisaraṇā dhammā. Tenāha ‘‘catubhūmakadhammā’’tiādi. Paṭisarati paṭivijjhatīti paṭisaraṇaṃ, tasmā paṭivijjhanavasena bhagavā paṭisaraṇaṃ etesanti bhagavaṃpaṭisaraṇā. Tenāha ‘‘api cā’’tiādi. Phasso āgacchatīti paṭivijjhanakavasena phasso ñāṇassa āpāthaṃ āgacchati, āpāthaṃ āgacchantoyeva so atthato ‘‘ahaṃ kinnāmo’’ti nāmaṃ pucchanto viya, bhagavā cassa nāmaṃ karonto viya hotīti vuttaṃ ‘‘ahaṃ bhagavā’’tiādi. Upaṭṭhātūti ñāṇassa paccupaṭṭhātu. Bhagavantaṃyeva paṭibhātūti bhagavato eva bhāgo hotu, bhagavāva naṃ attano bhāgaṃ katvā vissajjetūti attho, bhagavato bhāgo yadidaṃ dhammassa akkhānaṃ, amhākaṃ pana savanaṃ bhāgoti ayamettha adhippāyo. Evañhi saddalakkhaṇena sameti. Keci pana paṭibhātūti atthaṃ vadanti ñāṇena dissatu desīyatūti vā attho. Tenāha ‘‘tumheyeva no kathetvā dethāti attho’’ti.

Bālassa paṇḍitassa ca kāyassa nibbattiyā paccayabhūtā avijjā ca taṇhā ca. Tenāha ‘‘kammaṃ…pe… niruddhā’’ti. Javāpetvāti gahitajavanaṃ katvā, yathā paṭisandhiṃ ākaḍḍhituṃ samatthaṃ hoti, evaṃ katvā. Yadi niruddhā, kathaṃ appahīnāti vuttanti āha ‘‘yathā panā’’tiādi. Bhavati hi taṃsadisepi tabbohāro yathā ‘‘sā eva tittirī, tāneva osadhāni, tasseva kammassa vipākāvasesenā’’ti ca. Dukkhakkhayāyāti tadatthavisesanatthanti āha ‘‘khayatthāyā’’ti. Paṭisandhikāyanti paṭisandhigahaṇapubbakaṃ kāyaṃ. Pāḷiyaṃ ‘‘bālenā’’ti karaṇavacanaṃ nissakketi āha ‘‘bālato’’ti. Bhāvinā saha paṭisandhinā sappaṭisandhiko. Yo pana ekantato tenattabhāvena arahattaṃ pattuṃ bhabbo, so bhāvinā paṭisandhinā ‘‘appaṭisandhiko’’ti, tato visesanatthaṃ ‘‘sappaṭisandhiko’’ti vuttaṃ. Kiñcāpi vuttaṃ, so ca yāva ariyabhūmiṃ na okkamati, tāva bāladhammasamaṅgī evāti katvā ‘‘sabbopi puthujjano bālo’’ti vuttaṃ. Tathā hi ‘‘appaṭisandhiko khīṇāsavo paṇḍito’’ti khīṇāsava-saddena appaṭisandhiko visesito. Yadi evaṃ sekkhā kathanti āha ‘‘sotāpannā’’tiādi. Te hi sikhāpattapaṇḍiccabhāvalakkhaṇābhāvato paṇḍitāti na vattabbā khīṇāsavā viya, balavatarānaṃ pana bāladhammānaṃ pahīnattā bālātipi na vattabbā puthujjanā viya. Bhajiyamānā pana catusaccasampaṭivedhaṃ upādāya paṇḍitapakkhaṃ bhajanti, na bālapakkhaṃ vuttakāraṇenāti.

Bālapaṇḍitasuttavaṇṇanā niṭṭhitā.

10. Paccayasuttavaṇṇanā

20. Sabbampi saṅkhataṃ appaṭicca uppannaṃ nāma natthīti paccayadhammopi attano paccayadhammaṃ upādāya paccayuppanno, tathā paccayuppannadhammopi attano paccayuppannaṃ upādāya paccayadhammoti yathārahaṃ dhammānaṃ paccayapaccayuppannatā. Yesaṃ vineyyānaṃ paṭiccasamuppādadesanāyeva subodhato upaṭṭhāti, tesaṃ vasena suṭṭhu vibhāgaṃ katvā paṭiccasamuppādo desito. Yesaṃ pana vineyyānaṃ tadubhayasmiṃ vibhajja sute eva dhammābhisamayo hoti, te sandhāya bhagavā tadubhayaṃ vibhajja dassento ‘‘paṭiccasamuppādañca vo, bhikkhave, desessāmi paṭiccasamuppanne ca dhamme’’ti imaṃ desanaṃ ārabhīti imamatthaṃ vibhāvento ‘‘satthā imasmiṃ sutte’’tiādimāha. Paccayassa bhāvo paccayattaṃ, paccayanibbattatā. Asabhāvadhamme na labbhatīti ‘‘sabhāvadhamme’’ti vuttaṃ. Nanu ca jāti jarā maraṇañca sabhāvadhammo na hoti, yesaṃ pana khandhānaṃ jāti jarā maraṇañca, te eva sabhāvadhammā, atha kasmā desanāya te gahitāti? Nāyaṃ doso, jāti jarā maraṇañhi paccayanibbattānaṃ sabhāvadhammānaṃ vikāramattaṃ, naññesaṃ, tasmā te gahitāti. Uppādā vā tathāgatānanti na vineyyapuggalānaṃ maggaphaluppatti viya jātipaccayā jarāmaraṇuppatti tathāgatuppādāyattā, atha kho sā tathāgatānaṃ uppādepi anuppādepi hotiyeva. Tasmā sā kāmaṃ asaṅkhatā viya dhātu na niccā, tathāpi ‘‘sabbakālikā’’ti etena jātipaccayato jarāmaraṇuppattīti dasseti. Tenāha ‘‘jātiyeva jarāmaraṇassa paccayo’’ti. Jātipaccayāti ca jātisaṅkhātapaccayā. Hetumhi nissakkavacanaṃ. Ṭhitāva sā dhātu, yāyaṃ idappaccayatā jātiyā jarāmaraṇassa paccayatā tassa byabhicārābhāvato. Idāni na kadāci jāti jarāmaraṇassa paccayo na hoti hotiyevāti jarāmaraṇassa paccayabhāve niyameti. Ubhayenapi yathāvuttassa paccayabhāvo yattha hoti, tattha avassaṃbhāvitaṃ dasseti. Tenāha bhagavā ‘‘ṭhitāva sā dhātū’’ti. Dvīhi padehi. Tiṭṭhantīti yassa vasena dhammānaṃ ṭhiti, sā idappaccayatā dhammaṭṭhitatā. Dhammeti paccayuppanne dhamme. Niyameti viseseti. Hetugatavisesasamāyogo hi hetuphalassa evaṃ dhammatāniyāmo evāti.

Aparo nayo – ṭhitāva sā dhātūti yāyaṃ jarāmaraṇassa idappaccayatā ‘‘jātipaccayā jarāmaraṇa’’nti, esā dhātu esa sabhāvo. Tathāgatānaṃ uppādato pubbe uddhañca appaṭivijjhiyamāno, majjhe ca paṭivijjhiyamāno na tathāgatehi uppādito, atha kho sambhavantassa jarāmaraṇassa sabbakālaṃ jātipaccayato sambhavoti ṭhitāva sā dhātu, kevalaṃ pana sayambhuñāṇena abhisambujjhanato ‘‘ayaṃ dhammo tathāgatena abhisambuddho’’ti pavedanato ca tathāgato ‘‘dhammasāmī’’ti vuccati, na apubbassa uppādanato. Tena vuttaṃ ‘‘ṭhitāva sā dhātū’’ti. Sā eva ‘‘jātipaccayā jarāmaraṇa’’nti ettha vipallāsābhāvato evaṃ avabujjhamānassa etassa sabhāvassa, hetuno vā tatheva bhāvato ṭhitatāti dhammaṭṭhitatā, jāti vā jarāmaraṇassa uppādaṭṭhiti pavattaāyūhana-saṃyoga-palibodha-samudaya-hetupaccayaṭṭhitīti taduppādādibhāvenassā ṭhitatā ‘‘dhammaṭṭhitatā’’ti phalaṃ pati sāmatthiyato hetumeva vadati. Dhārīyati paccayehīti vā dhammo, tiṭṭhati tattha tadāyattavuttitāya phalanti ṭhiti, dhammassa ṭhiti dhammaṭṭhiti. Dhammoti vā kāraṇaṃ paccayabhāvena phalassa dhāraṇato, tassa ṭhiti sabhāvo, dhammato ca añño sabhāvo natthīti dhammaṭṭhiti, paccayo. Tenāha ‘‘paccayapariggahe paññā dhammaṭṭhitiñāṇa’’nti (paṭi. ma. mātikā 4). Dhammaṭṭhiti eva dhammaṭṭhitatā. Sā eva dhātu ‘‘jātipaccayā jarāmaraṇa’’nti imassa sabhāvassa, hetuno vā aññathattābhāvato, ‘‘na jātipaccayā jarāmaraṇa’’nti viññāyamānassa ca tabbhāvābhāvato niyāmatā vavatthitabhāvoti dhammaniyāmatā. Phalassa vā jarāmaraṇassa jātiyā sati sambhavo dhamme hetumhi ṭhitatāti dhammaṭṭhitatā, asati asambhavo dhammaniyāmatāti evaṃ phalena hetuṃ vibhāveti, taṃ ‘‘ṭhitāva sā dhātū’’tiādinā vuttaṃ. Imesaṃ jarāmaraṇādīnaṃ paccayatāsaṅkhātaṃ idappaccayataṃ abhisambujjhati paccakkhakaraṇena abhimukhaṃ bujjhati yāthāvato paṭivijjhati, tato eva abhisameti abhimukhaṃ samāgacchati, ādito kathento ācikkhati, uddisatīti attho. Tameva uddesaṃ pariyosāpento deseti. Yathāuddiṭṭhamattaṃ niddisanavasena pakārehi ñāpento paññāpeti. Pakārehi eva patiṭṭhapento paṭṭhapeti. Yathāniddiṭṭhaṃ paṭiniddesavasena vivarati vibhajati. Vivaṭañhi vibhattañca atthaṃ hetūdāharaṇadassanehi pākaṭaṃ karonto uttānīkaroti. Uttānīkaronto tathā paccakkhabhūtaṃ katvā nigamanavasena passathāti cāha.

Jātipaccayā jarāmaraṇantiādīsūti jātiādīnaṃ jarāmaraṇapaccayabhāvesu. Tehi tehi paccayehīti yāvatakehi paccayehi yaṃ phalaṃ uppajjamānārahaṃ, avikalehi teheva tassa uppatti, na ūnādhikehīti. Tenāha ‘‘anūnādhikehevā’’ti. Yathā taṃ cakkhurūpālokamanasikārehi cakkhuviññāṇassa sambhavoti. Tena taṃtaṃphalanipphādane tassā paccayasāmaggiyā tappakāratā tathatāti vuttāti dasseti. Sāmagginti samodhānaṃ, samavāyanti attho. Asambhavābhāvatoti anuppajjanassa abhāvato. Tathāvidhapaccayasāmaggiyañhi satipi phalassa anuppajjane tassāvitathatā siyā. Aññadhammapaccayehīti aññassa phaladhammassa paccayehi. Aññadhammānuppattitoti tato aññassa phaladhammassa anuppajjanato. Na hi kadāci cakkhurūpālokamanasikārehi sotaviññāṇassa sambhavo atthi. Yadi siyā, tassā sāmaggiyā aññathatā nāma siyā, na cetaṃ atthīti ‘‘anaññathatā’’ti vuttaṃ. Paccayatoti paccayabhāvato. Paccayasamūhatoti etthāpi eseva nayo. Idappaccayā eva idappaccayatāti -saddena padaṃ vaḍḍhitaṃ yathā ‘‘devoyeva devatā’’ti, idappaccayānaṃ samūho idappaccayatāti samūhattho saddo yathā ‘‘janānaṃ samūho janatā’’ti imamatthaṃ sandhāyāha ‘‘lakkhaṇaṃ panettha saddasatthato veditabba’’nti.

Na niccaṃ sassatanti aniccaṃ. Jarāmaraṇaṃ na aniccaṃ saṅkhārānaṃ vikārabhāvato anipphannattā, tathāpi ‘‘anicca’’nti pariyāyena vuttaṃ. Esa nayo saṅkhatādīsupi. Samāgantvā kataṃ sahiteheva paccayehi nibbattetabbato yathāsabhāvaṃ samecca sambhuyya paccayehi katanti saṅkhataṃ. Paccayārahaṃ paccayaṃ paṭicca na vinā tena sahitasametameva uppannanti paṭiccasamuppannaṃ. Tenāha ‘‘paccaye nissāya uppanna’’nti. Khayasabhāvanti bhijjanasabhāvaṃ. Vigacchanakasabhāvanti sakabhāvato apagacchanakasabhāvaṃ. Virajjanakasabhāvanti palujjanakasabhāvaṃ. Nirujjhanakasabhāvanti khaṇabhaṅgavasena pabhaṅgusabhāvaṃ. Vuttanayenāti jarāya vuttanayena. Janakappaccayānaṃ kammādīnaṃ. Kiccānubhāvakkhaṇeti ettha kiccānubhāvo nāma yathā pavattamāne paccaye tassa phalaṃ uppajjati, tathā pavatti, evaṃ santassa pavattanakkhaṇe. Idaṃ vuttaṃ hoti – yasmiṃ khaṇe paccayo attano phaluppādanaṃ pati byāvaṭo nāma hoti, imasmiṃ khaṇe ye dhammā rūpādayo upalabbhanti tato pubbe, pacchā ca anupalabbhamānā, tesaṃ tato uppatti niddhārīyati, evaṃ jātiyāpi sā niddhāretabbā taṃkhaṇūpaladdhatoti. Yadi evaṃ nippariyāyatova jātiyā kutoci uppatti siddhi, atha kasmā ‘‘ekena pariyāyenā’’ti vuttanti? Jāyamānadhammānaṃ vikārabhāvena upaladdhabbattā. Yadi nipphannadhammā viya jāti upalabbheyya, nippariyāyatova tassā kutoci uppatti siyā, na cevaṃ upalabbhati, atha kho anipphannattā vikārabhāvena upalabbhati. Tasmā ‘‘ekena pariyāyenettha aniccātiādīni yujjantī’’ti vuttaṃ. Na pana jarāmaraṇe, janakappaccayānaṃ kiccānubhāvakkhaṇe tassa alabbhanato. Teneva ‘‘ettha ca aniccanti…pe… aniccaṃ nāma jāta’’nti vuttaṃ.

Savipassanāyāti ettha saha-saddo appadhānabhāvadīpano ‘‘samakkhikaṃ, samakasa’’ntiādīsu viya. Appadhānabhūtā hi vipassanā, yathābhūtadassanamaggapaññā pajānāti. ‘‘Purimaṃ anta’’nti vuccamāne paccuppannabhāvassapi gahaṇaṃ siyāti ‘‘purimaṃ antaṃ atīta’’nti vuttaṃ. Vijjamānatañca avijjamānatañcāti sassatāsaṅkaṃ nissāya ‘‘ahosiṃ nu kho ahamatītamaddhāna’’nti atīte attano vijjamānataṃ, adhiccasamuppattiāsaṅkaṃ nissāya ‘‘yato pabhuti ahaṃ, tato pubbe na nu kho ahosi’’nti atīte attano avijjamānatañca kaṅkhati. Kasmā? Vicikicchāya ākāradvayāvalambanato. Tassā pana atītavatthutāya gahitattā sassatādhiccasamuppattiākāranissitatā dassitā eva. Āsappanaparisappanapavattikaṃ katthacipi appaṭivattihetubhūtaṃ vicikicchaṃ kasmā uppādetīti na vicāretabbametanti dassento āha ‘‘kiṃkāraṇanti na vattabba’’nti . Kāraṇaṃ vā vicikicchāya ayonisomanasikāro, tassa andhabālaputhujjanabhāvo, ariyānaṃ adassāvitā cāti daṭṭhabbaṃ. Jātiliṅgupapattiyoti khattiyabrāhmaṇādijātiṃ, gahaṭṭhapabbajitādiliṅgaṃ, devamanussādiupapattiñca. Nissāyāti upādāya. Tasmiṃ kāle yaṃ santānaṃ majjhimaṃ pamāṇaṃ, tena yutto pamāṇiko, tadabhāvato adhikabhāvato vā ‘‘appamāṇiko’’ti veditabbo. Kecīti sārasamāsācariyā. Te hi ‘‘kathaṃ nu kho’’ti issarena vā brahmunā vā pubbakatena vā ahetuto vā nibbattoti cintetīti vadanti. Ahetuto nibbattikaṅkhāpi hi hetuparāmasanamevāti. Paramparanti pubbāparappavattiṃ. Addhānanti kālādhivacanaṃ, tañca bhummatthe upayogavacanaṃ daṭṭhabbaṃ. Vijjamānatañca avijjamānatañcāti sassatāsaṅkaṃ nissāya ‘‘bhavissāmi nu kho ahaṃ anāgatamaddhāna’’nti anāgate attano vijjamānataṃ, ucchedāsaṅkaṃ nissāya ‘‘yasmiñca attabhāve ucchedanakaṅkhā, tato paraṃ nu kho bhavissāmī’’ti anāgate attano avijjamānatañca kaṅkhatīti heṭṭhā vuttanayena yojetabbaṃ.

Paccuppannaṃ addhānanti addhāpaccuppannassa idhādhippetattā ‘‘paṭisandhimādiṃ katvā’’tiādi vuttaṃ. ‘‘Idaṃ kathaṃ, idaṃ katha’’nti pavattanato kathaṃkathā, vicikicchā, sā assa atthīti kathaṃkathī. Tenāha ‘‘vicikicchī’’ti. Kā ettha cintā? Ummattako viya bālaputhujjanoti paṭikacceva vuttanti adhippāyo. Taṃ mahāmātāya puttaṃ. Muṇḍesunti muṇḍena anicchantaṃ jāgaraṇakāle na sakkāti suttaṃ muṇḍesuṃ kuladhammavasena yathā ekacce kulatāpasā. Rājabhayenāti ca vadanti. Sītibhūtanti idaṃ madhurakabhāvappattiyā kāraṇavacanaṃ. ‘‘Setabhūta’’ntipi pāṭho, udake ciraṭṭhānena setabhāvaṃ pattanti attho.

Attano khattiyabhāvaṃ kaṅkhati kaṇṇo viya sūtaputtasaññī, sūtaputtasaññīti sūriyadevaputtassa puttasaññī. Jātiyā vibhāviyamānāya ‘‘aha’’nti tassa attano parāmasanaṃ sandhāyāha ‘‘evampi siyā kaṅkhā’’ti. Manussāpi ca rājāno viyāti manussāpi ca keci ekacce rājāno viyāti adhippāyo. Vuttanayameva ‘‘saṇṭhānākāraṃ nissāyā’’tiādinā. Etthāti ‘‘kathaṃ nu khosmī’’ti pade. Abbhantare jīvoti paraparikappitaṃ antarattānaṃ vadati. Soḷasaṃsādīnanti ādi-saddena sarīraparimāṇaaṅguṭṭha-yavaparamāṇuparimāṇatādike saṅgaṇhāti. Sattapaññatti jīvavisayāti diṭṭhigatikānaṃ matimattaṃ, paramatthato pana sā attabhāvavisayāvāti āha ‘‘attabhāvassa āgatigatiṭṭhāna’’nti. Yatāyaṃ āgato, yattha ca gamissati, taṃ ṭhānanti attho. Sotāpanno adhippeto vicikicchāpahānassa diṭṭhattā. Itarepi tayoti sakadāgāmīādayo avāritā eva. ‘‘Ayañca…pe… sudiṭṭhā’’ti nippadesato saccasaṃpaṭivedhassa jotitattā.

Paccayasuttavaṇṇanā niṭṭhitā.

Āhāravaggavaṇṇanā niṭṭhitā.

3. Dasabalavaggo

1. Dasabalasuttavaṇṇanā

21.Paṭhamaṃdutiyasseva saṅkhepo paṭhamasutte saṅkhepavuttassa atthassa vitthāravasena dutiyasuttassa desitattā, tañca pana bhagavā paṭhamasuttaṃ saṅkhepato desesi, dutiyaṃ tato vitthārato. Paṭhamaṃ vā saṃkhittarucīnaṃ puggalānaṃ ajjhāsayena saṅkhepato desesi, dutiyaṃ pana attano ruciyā tato vitthārato. Sīhasamānavuttikā hi buddhā bhagavanto, te attano ruciyā kathentā attano thāmaṃ dassentāva kathenti, tasmā dutiyasuttavasena cettha atthavaṇṇanaṃ karissāma, tasmiṃ saṃvaṇṇite paṭhamaṃ saṃvaṇṇitameva hotīti adhippāyo.

Dasabalasuttavaṇṇanā niṭṭhitā.

2. Dutiyadasabalasuttavaṇṇanā

22.Tatthāti dutiyasutte. Dasahi balehīti dasahi anaññasādhāraṇehi ñāṇabalehi, tāni tathāgatasseva balānīti tathāgatabalānīti vuccanti. Kāmañca tāni ekaccānaṃ sāvakānampi uppajjanti, yādisāni pana buddhānaṃ ṭhānāṭṭhānañāṇādīni uppajjanti, na tādisāni tadaññesaṃ kadācipi uppajjantīti. Hatthikulānusārenāti vakkhamānahatthikulānusārena. Kāḷāvakanti kulasaddāpekkhāya napuṃsakaniddeso. Esa nayo sesesupi. Pakatihatthikulanti giricaranadicaravanacarādippabhedā gocariyakāḷāvakanāmā sabbāpi balena pākatikā hatthijāti. Dasannaṃ purisānanti thāmamajjhimānaṃ dasannaṃ purisānaṃ. Ekassa tathāgatassa kāyabalanti ānetvā sambandho. Ekassāti ca tathā heṭṭhākathāyaṃ āgatattā desanāsotena vuttaṃ. Nārāyanasaṅghātabalanti ettha nārā vuccanti rasmiyo, tā bahū nānāvidhā ito uppajjantīti nārāyanaṃ, vajiraṃ, tasmā nārāyanasaṅghātabalanti vajirasaṅghātabalanti attho. Tathāgatassa kāyabalanti tathāgatassa pākatikakāyabalaṃ. Saṅgahaṃ na gacchati attano balābhāvato, tato evassa bāhirakatā lāmakatā ca. Tadubhayaṃ panassa kāraṇena dassetuṃ ‘‘etañhi nissāyā’’tiādi vuttaṃ. Aññanti kāyabalato aññaṃ tato visuṃyeva. Dasasu ṭhānesu dasasu ñātabbaṭṭhānesu. Yāthāvapaṭivedhato sayañca akampayaṃ, puggalañca taṃsamaṅgiṃ neyyesu adhibalaṃ karotīti āha ‘‘akampanaṭṭhena upatthambhanaṭṭhena cā’’ti.

Ṭhānañcaṭhānatoti kāraṇañca kāraṇato. Kāraṇañhi yasmā phalaṃ tiṭṭhati tadāyattavuttitāya uppajjati ceva pavattati ca, tasmā ‘‘ṭhāna’’nti vuccati. Vipariyāyena aṭṭhānanti akāraṇaṃ veditabbaṃ. Tadubhayaṃ bhagavā yena ñāṇena ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ, ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhānanti pajānāti. Taṃ sandhāyāha ‘‘ṭhānañca…pe… jānanaṃ eka’’nti. Kammasamādānānanti kammaṃ samādiyitvā katānaṃ kusalākusalakammānaṃ, kammaññeva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ca hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ, kammaṃ hetu. Sabbatthagāminīpaṭipadājānananti sabbagatigāminiyā agatigāminiyā ca paṭipadāya maggassa jānanaṃ, bahūsupi manussesu ekameva pāṇaṃ hanantesu ‘‘imassa cetanā nirayagāminī bhavissati, imassa tiracchānayonigāminī’’ti iminā nayena ekavatthusmimpi kusalākusalacetanāsaṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvajānanaṃ . Anekadhātunānādhātulokajānananti cakkhudhātuādīhi kāmadhātuādīhi vā bahudhātuno, tāsaṃyeva dhātūnaṃ viparītatāya nānappakāradhātuno khandhāyatanadhātulokassa jānanaṃ. Parasattānanti paresaṃ sattānaṃ. Nānādhimuttikatājānananti hīnādīhi adhimuttīhi nānādhimuttikabhāvassa jānanaṃ. Tesaṃyevāti parasattānaṃyeva. Indriyaparopariyattajānananti saddhādīnaṃ indriyānaṃ parabhāvassa aparabhāvassa vuddhiyā ceva hāniyā ca jānanaṃ. Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ, ‘‘rūpī rūpāni passatī’’tiādīnaṃ aṭṭhannaṃ vimokkhānaṃ, savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ, paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṃkilesavodānavuṭṭhānajānananti hānabhāgiyassa, visesabhāgiyassa ‘‘vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti (vibha. 828) evaṃ vuttapaguṇajjhānassa ceva bhavaṅgaphalasamāpattīnañca jānanaṃ. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā vodānampi ‘‘vuṭṭhāna’’nti vuccati. Bhavaṅgena pana sabbajhānehi vuṭṭhānaṃ hoti. Phalasamāpattiyā nirodhasamāpattito vuṭṭhānameva sandhāya ‘‘tamhā tamhā samādhimhā vuṭṭhāna’’nti vuttaṃ. Pubbenivāsajānananti pubbenivāsānussatiñāṇena nivuṭṭhakkhandhānaṃ jānanaṃ. Cutūpapātajānananti sattānaṃ cutiyā upapattiyā ca yāthāvato jānanaṃ. Ayamettha saṅkhepo, vitthāro pana visuddhimagge vuttanayeneva veditabbo. Āsavakkhayajānanaṃ āsavakkhayañāṇaṃ, maggañāṇanti attho. Yattha panetāni vitthārato āgatāni saṃvaṇṇitāni, tāni dassento ‘‘abhidhamme panā’’tiādimāha.

Byāmohabhayavasena saraṇapariyesanaṃ sārajjanaṃ sārado, byāmohabhayaṃ. Vigato sārado etassāti visārado, tassa bhāvo vesārajjaṃ. Taṃ pana ñāṇasampadaṃ pahānasampadaṃ desanāvisesasampadaṃ khemaṃ nissāya pavattaṃ catubbidhaṃ paccavekkhaṇāñāṇaṃ. Tenāha ‘‘catūsu ṭhānesū’’tiādi. Catūsūti paraparikappitesu vatthūsu. Paraparikappitesu vā vatthumattesu codanākāraṇesu. Sammāsambuddhassa te paṭijānatoti ‘‘ahaṃ sammāsambuddho’’ti evaṃ paṭijānantena tayā. Ime dhammāti ‘‘idaṃ pañcamaṃ ariyasaccaṃ, ayaṃ chaṭṭho upādānakkhandho, idaṃ terasamaṃ āyatana’’nti veditabbā ime dhammā. Anabhisambuddhā appaṭividdhattāti.

Tatrāti tasmiṃ anabhisambuddhadhammasaṅkhāte codanāvatthusmiṃ. Kocīti samaṇādīhi añño vā yo koci. Saha dhammenāti saha hetunā. ‘‘Dhammapaṭisambhidā’’tiādīsu viya hetupariyāyo idha dhamma-saddo. Hetūti ca uppattisādhanahetu veditabbo, na kārako sampāpako vā. Nimittanti kāraṇaṃ, taṃ panettha codanāvatthumeva. Na samanupassāmi sammāsambuddhabhāvato. Khemappattoti akhemappattarūpāya codanāya anupaddavaṃ patto niccalabhāvappatto. Vesārajjappattoti visāradabhāvappatto. Sesesupi eseva nayo. Ayaṃ pana viseso – ime āsavāti kāmāsavādīsu ime nāma āsavā na parikkhīṇāti āsavakkhayavacanenettha sabbakilesappahānaṃ vuttaṃ. Na hi so kileso atthi, yo sabbaso āsavesu khīṇesu nappahīyeyya. Antarāyikāti antarāyakarā, saggavimokkhādhigamassa antarāyakarāti attho. Dhammo hi yo saṃkilesato niyyāti, so ‘‘niyyāniko’’ti vutto. Dhamme niyyante taṃsamaṅgīpuggalo niyyānikoti voharito hotīti tassa paṭikkhipanto ‘‘so na niyyātī’’ti āha. Kathaṃ pana desanādhammo niyyātīti vuccati? Niyyānatthasamādhānato, so abhedopacārena ‘‘niyyātī’’ti vutto. Atha vā ‘‘dhammo desito’’ti ariyadhammassa adhippetattā na koci virodho.

Usabhassa idanti āsabhaṃ, asantasanaṭṭhena āsabhaṃ viyāti āsabhaṃ, seṭṭhaṭṭhānaṃ sabbaññutaṃ. Āsabhaṭṭhānaṭṭhāyitāya āsabhā nāma pubbabuddhā. Sabbaññutapaṭijānanavasena abhimukhaṃ gacchanti, catasso vā parisā upasaṅkamantīti āsabhā. Catassopi hi parisā buddhābhimukhā evaṃ tiṭṭhanti, na tiṭṭhanti parammukhā. Idampīti ‘‘usabho’’ti idampi padaṃ. Tassāti nisabhassa. Yesaṃ baluppādāvaṭṭhānānaṃ vasena usabhassa āsabhaṇṭhānaṃ icchitaṃ, tato sātisayānaṃ eva tesaṃ vasena āsabhaṇṭhānaṃ hotīti daṭṭhabbaṃ. Yaṃ kiñci loke upamaṃ nāma buddhaguṇānaṃ nidassanabhāvena vuccati, sabbaṃ taṃ nihīnameva. Tiṭṭhamāno cāti atiṭṭhantopi tiṭṭhamāno eva paṭijānāti nāma. Upagacchatīti anujānāti.

Aṭṭhakho imāti idaṃ vesārajjañāṇassa baladassanaṃ. Yathā hi byattaṃ parisaṃ ajjhogāhetvā viññūnaṃ cittaṃ ārādhanasamatthāya kathāya dhammakathikassa chekabhāvo paññāyati, evaṃ imā aṭṭha parisā patvā satthu vesārajjañāṇassa balaṃ pākaṭaṃ hoti. Tena vuttaṃ ‘‘parisāsū’’ti. Khattiyaparisāti khattiyānaṃ sannipatitānaṃ samūho. Esa nayo sabbattha. Māraparisāti mārakāyikānaṃ sannipatitānaṃ samūho. Mārasadisānaṃ mārānaṃ parisāti māraparisā. Sabbā cetā parisā uggaṭṭhānadassanavasena gahitā. Manussā hi ‘‘ettha rājā nisinno’’ti vutte pakativacanampi vattuṃ na sakkonti, kacchehi sedā muccanti, evaṃ uggā khattiyaparisā, brāhmaṇā tīsu vedesu kusalā honti, gahapatayo nānāvohāresu ca akkharacintāya ca kusalā, samaṇā sakavādaparavādesu kusalā, tesaṃ majjhe dhammakathākathanaṃ nāma ativiya bhāriyaṃ. Devānaṃ uggabhāve vattabbameva natthi. Amanussoti hi vuttamatte manussānaṃ sakalasarīraṃ kampati, tesaṃ rūpaṃ disvāpi saddaṃ sutvāpi sattā visaññitāpi honti. Evaṃ amanussaparisā uggā. Iti cetā parisā uggaṭṭhānadassanavasena vuttā. Kasmā panettha yāmādiparisā na gahitāti? Bhusaṃ kāmābhigiddhatāya yonisomanasikāravirahato. Yāmādayo hi uḷāruḷāre kāme paṭisevantā tatthābhigiddhatāya dhammassavanāya sabhāvena cittampi na uppādenti, mahābodhisattānaṃ pana buddhānañca ānubhāvena ākaḍḍhiyamānā kadāci nesaṃ payirupāsanādīni karonti tādise mahāsamaye. Teneva hi vimānavatthudesanāpi taṃnimittā bahulā nāhosi. Seṭṭhanādanti kenaci appaṭihatabhāvena uttamanādaṃ. Abhītanādanti vesārajjayogato kutoci nibbhayanādaṃ. Sīhanādasuttenāti khandhiyavagge āgatena sīhanādasuttena. Sahanatoti khamanato. Hananatoti vidhamanato viddhaṃsanato. Yathā vātiādi ‘‘sīhanādasadisaṃ vā nādaṃ nadatī’’ti saṅkhepato vuttassa atthassa viññāpanaṃ.

Etanti ‘‘brahmacakka’’nti etaṃ padaṃ. Paññāpabhāvitanti cirakālaparibhāvitāya pāramitāpaññāya vipassanāpaññāya ca uppāditaṃ. Karuṇāpabhāvitanti ‘‘kicchaṃ vatāyaṃ loko āpanno’’tiādinayappavattāya mahākaruṇāya uppāditaṃ. Yathā abhinikkhamanato pabhuti mahābodhisattānaṃ ariyamaggādhigamanavirodhinī paṭipatti natthi, evaṃ tusitabhavanato niyatabhāvāpattito ca paṭṭhāyāti dutiyatatiyanayā ca gahitā. Phalakkhaṇeti aggaphalakkhaṇe. Paṭivedhaniṭṭhattā arahattamaggañāṇaṃ vajirūpamatāyeva sātisayo paṭivedhoti ‘‘phalakkhaṇe uppannaṃ nāmā’’ti vuttaṃ. Tena paṭiladdhassapi desanāñāṇassa kiccanipphatti parassa bujjhanamattena hotīti ‘‘aññāsikoṇḍaññassa sotāpatti…pe… phalakkhaṇe pavattanaṃ nāmā’’ti vuttaṃ. Tato paraṃ pana yāva parinibbānā desanāñāṇappavatti, tasseva pavattitassa dhammacakkassa ṭhānanti veditabbaṃ pavattitacakkassa cakkavattino cakkaratanassa ṭhānaṃ viya. Ubhayampīti pi-saddena lokiyadesanāñāṇassa itarena anaññasādhāraṇatāvasena samānataṃ sampiṇḍeti. Urasi jātatāya uraso sambhūtanti orasaṃ ñāṇaṃ.

Iti rūpanti ettha iti-saddo anavasesato rūpassa sarūpanidassanatthoti tassa ‘‘idaṃ rūpa’’nti etena sādhāraṇato ca sarūpanidassanamāha. Ettakaṃ rūpanti etena anavasesato ‘‘ito uddhaṃ rūpaṃ natthī’’ti nimittassa aññassa abhāvaṃ. Idāni tamatthaṃ vitthārato dassetuṃ ‘‘ruppanasabhāvañcevā’’tiādi vuttaṃ. Tattha ruppanaṃ sītādivirodhipaccayasamavāye visadisuppatti. Ādi-saddena ajjhattikabāhirādibhedaṃ saṅgaṇhāti. Lakkhaṇa…pe… vasenāti kakkhaḷattādilakkhaṇavasena sandhāraṇādirasavasena sampaṭicchanādipaccupaṭṭhānavasena bhūtattayādipadaṭṭhānavasena ca. Evaṃ pariggahitassāti evaṃ sādhāraṇato ca lakkhaṇādito ca pariggahitassa. Avijjāsamudayāti avijjāya uppādā, atthibhāvāti attho. Nirodhavirodhī hi atthibhāvo hoti, tasmā nirodhe asati atthibhāvo hoti, tasmā purimabhave siddhāya avijjāya sati imasmiṃ bhave rūpassa samudayo rūpassa uppādo hotīti attho. Taṇhāsamudayā kammasamudayāti etthāpi eseva nayo. Avijjādīhi ca tīhi atītakālikattā tesaṃ sahakārīkāraṇabhūtaṃ upādānampi gahitamevāti veditabbaṃ. Pavattipaccayesu kabaḷīkāraāhārassa balavatāya, so eva gahito, ‘‘āhārasamudayā’’ti pana gahitena pavattipaccayatāmattena utucittānipi gahitāneva hontīti dvādasasamuṭṭhānikaṃ rūpassa paccayato dassanampi bhavitabbamevāti daṭṭhabbaṃ. Nibbattilakkhaṇantiādinā kālavasena udayadassanamāha. Tattha bhūtavasena magge udayaṃ passitvā ṭhito idha santativasena anukkamena khaṇavasena passati. Avijjānirodhā rūpanirodhoti aggamaggañāṇena avijjāya anuppādanirodhato anāgatassa anuppādanirodho hoti paccayābhāve abhāvato. Paccayanirodhenāti avijjāsaṅkhātassa paccayassa nirodhabhāvena. Taṇhānirodhāti etthāpi eseva nayo. Āhāranirodhāti pavattipaccayassa kabaḷīkārāhārassa abhāvā. Rūpanirodhāti taṃsamuṭṭhānarūpassa abhāvo hoti. Sesaṃ heṭṭhā vuttanayānusārena veditabbaṃ. Vipariṇāmalakkhaṇanti bhavakālavasena hetudvayadassanaṃ. Tasmā taṃ padaṭṭhānavasena pageva passitvā ṭhito idha santativasena disvā anukkamena khaṇavasena passati.

Iti vedanātiādīsupi vuttanayena attho veditabbo. Sukhādibhedanti sukhadukkhaadukkhamasukhādivibhāgaṃ. Rūpasaññādibhedanti rūpasaññā, sadda… gandha… rasa… phoṭṭhabba … dhammasaññādivibhāgaṃ. Phassādibhedanti phassacetanāmanasikārādivibhāgaṃ. Lakkhaṇa…pe… vasenāti iṭṭhānubhavanalakkhaṇādilakkhaṇavasena iṭṭhākārasambhogarasādirasavasena kāyikaassādādipaccupaṭṭhānavasena iṭṭhārammaṇādipadaṭṭhānavasena. ‘‘Phuṭṭho vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī’’ti (saṃ. ni. 4.93) vacanato tīsu vedanādīsu khandhesu phassasamudayāti vattabbaṃ. Viññāṇappaccayā nāmarūpa’’nti vacanato viññāṇakkhandhe nāmarūpasamudayāti vattabbaṃ. Tesaṃyeva vasenāti ‘‘avijjānirodho vedanānirodho’’tiādinā tesaṃyeva avijjādīnaṃ vasena yojetabbaṃ.

Upādānakkhandhānaṃ samudayatthaṅgamavasena titthiyānaṃ avisayopi sappadeso sīhanādo dassito. Idāni nippadeso anulomapaṭilomavasena saṅkhepato vitthārato paccayākāravisayo anaññasādhāraṇo dassīyatīti āha, ‘‘ayampi aparo sīhanādo’’ti. Tassāti ‘‘imasmiṃ satī’’tiādinā saṅkhepato vuttapaṭiccasamuppādapāḷiyā. Ettha ca ‘‘imasmiṃ sati idaṃ hoti, imassa nirodhā idaṃ nirujhtī’’ti avijjādīnaṃ bhāve saṅkhārādīnaṃ bhāvassa, avijjādīnaṃ nirodhe saṅkhārādīnaṃ nirodhassa kathanena purimasmiṃ paccayalakkhaṇe niyamo dassito ‘‘imasmiṃ sati eva, nāsati, imassa uppādā eva, nānuppādā, nirodhā eva, nānirodhā’’ti. Tenedaṃ lakkhaṇaṃ antogadhaniyamaṃ idha paṭiccasamuppādassa vuttanti daṭṭhabbaṃ. Nirodhoti ca avijjādīnaṃ virāgā vigamena āyatiṃ anuppādo appavatti. Tathā hi vuttaṃ ‘‘avijjāya tveva asesavirāganirodhā’’tiādi. Nirodhavirodhī ca uppādo, yena so uppādanirodhavibhāgena vutto ‘‘imassa nirodhā idaṃ nirujjhatī’’ti. Tenetaṃ dasseti ‘‘asati nirodhe uppādo nāma, so cettha atthibhāvoti vuccatī’’ti. ‘‘Imasmiṃ sati idaṃ hotī’’ti idameva hi lakkhaṇaṃ. Pariyāyantarena ‘‘imassa uppādā idaṃ uppajjatī’’ti vadantena parena purimaṃ visesitaṃ hoti. Tasmā na vattamānaṃyeva sandhāya ‘‘imasmiṃ satī’’ti vuttaṃ, atha kho maggena anirujjhanasabhāvañcāti viññāyati. Yasmā ca ‘‘imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatī’’ti dvidhāpi uddiṭṭhassa lakkhaṇassa niddesaṃ vadantena bhagavatā ‘‘avijjāya tveva asesavirāganirodhā saṅkhāranirodho’’tiādinā nirodhova vutto, tasmā natthibhāvopi nirodho evāti natthibhāvaviruddho atthibhāvo anirodhoti dassitaṃ hoti. Tena anirodhasaṅkhātena atthibhāvena uppādaṃ viseseti. Tato idha na kevalaṃ atthibhāvamattaṃ uppādoti attho adhippeto, atha kho anirodhasaṅkhāto atthibhāvo cāti ayamattho vibhāvito hoti. Evametaṃ lakkhaṇadvayavacanaṃ aññamaññaṃ visesanavisesitabbabhāvena sātthakanti veditabbaṃ. Ko panāyaṃ anirodho nāma, yo ‘‘atthibhāvo, uppādo’’ti ca vuttoti? Appahīnabhāvo ca anibbattitaphalabhāvena phaluppādanārahatā cāti ayamettha saṅkhepo. Vitthāro pana paramatthadīpaniyaṃ udānaṭṭhakathāyaṃ (udā. aṭṭha. 1). Vuttanayena veditabbo.

Pañcakkhandhavibhajanādivasenāti pañcannaṃ upādānakkhandhānaṃ dvādasapadikassa paccayākārassa vibhajanavasena. Imasmiñhi dasabalasutte dhammassa desitākāro pañcakkhandhapaccayākāramatto. Tenāha ‘‘pañcakkhandhapaccayākāradhammo’’ti. Ācariyamuṭṭhiyā akaraṇena vibhūto, so pana atthato ca saddato ca pihito heṭṭhāmukhajāto vā na hotīti āha ‘‘anikujjito’’ti. Vivaṭoti vibhāvito. Tenāha ‘‘vivaritvā ṭhapito’’ti . Pakāsitoti ñāṇobhāsena obhāsito ādīpitoti āha ‘‘dīpito jotito’’ti. Tattha tattha chinnabhinnaṭṭhāne. Sibbitagaṇṭhitanti vākaṃ gahetvā sibbitaṃ, sibbituṃ asakkuṇeyyaṭṭhāne vākena gaṇṭhitañca. Chinnapilotikābhāvena vigatapilotiko dhammo, tassa chinnapilotikassa paṭilomatā chinnabhinnatābhāvenāti dassento ‘‘na hetthā’’tiādimāha. Nivāsanapārupanaṃ pariggahaṇaṃ. Sayaṃ paṭibhānaṃ kappetvā. Vaḍḍhentā attano samayaṃ. Samaṇakacavaranti samaṇavesadhāraṇavasena samaṇapaṭirūpatāya samaṇānaṃ kacavarabhūtaṃ. Attano rūpapavattiyā karaṇḍaṃ kucchitaṃ dhuttaṃ vāti pavattetīti kāraṇḍavo, dussīlo. Taṃ kāraṇḍavaṃ. Niddhamathāti nīharatha. Kasambunti samaṇakasaṭaṃ. Apakassathāti apakaḍḍhatha nanti attho. Palāpeti palāpasadise. Tathā hi taṇḍulasārarahito dhaññapaṭirūpako thusamattako palāpoti vuccati, evaṃ sīlādisārarahito samaṇapaṭirūpako palāpo viyāti palāpo, dussīlo. Te palāpe. Vāhethāti apanetha. Patissatāti bāḷhasatitāya patissatā hothāti.

Saddhāya pabbajitenāti rājūpaddavādīhi anupaddutena ‘‘evañhi taṃ otiṇṇaṃ jātiādisaṃsārabhayaṃ vijinissāmī’’ti vaṭṭanissaraṇatthaṃ āgatāya saddhāya vasena pabbajitena. Ācārakulaputtoti ācārena abhijāto. Tenāha ‘‘yato kutocī’’tiādi. Jātikulaputtoti jātisampattiyā abhijāto. Viññuppasatthāni aṅgāni sammāpadhāniyaṅgabhāvena, kāye ca jīvite ca nirapekkhabhāvena vīriyaṃ ārabhantassa tathāpavattavīriyavasena ‘‘taco ekaṃ aṅga’’nti vuttaṃ. Esa nayo sesesupi. Navasu ṭhānesu samādhātabbanti ‘‘kālavasena pañcasu, iriyāpathavasena catūsū’’ti evaṃ navasu ṭhānesu vīriyaṃ samādhātabbaṃ pavattetabbaṃ.

So dukkhaṃ viharatīti kusītapuggalo niyyānikasāsane vīriyārambhassa akaraṇena sāmaññatthassa anuppattiyā dukkhaṃ viharati. Sakaṃ vā atthaṃ sadatthaṃ ka-kārassa da-kāraṃ katvā . Kusītassa atthaparihāyanaṃ mūlato paṭṭhāya dassetuṃ ‘‘cha dvārānī’’tiādi vuttaṃ. Nisajjāvasena pīṭhamaddanato pīṭhamaddano, nirassanavacanaṃ tassa, kassacipatthassa adhāraṇato kevalaṃ pīṭhabhārabhūtoti adhippāyo. Aññattha pana ‘‘makhamaddano’’ti vuccati, tattha dānamicchāya paresaṃ makhaṃ passantoti attho. Laṇḍapūrakoti kucchipūraṃ bhuñjitvā vaccakuṭipūrako.

‘‘Āraddhavīriyo’’tiādīsu ‘‘kusīto puggalo’’ti ettha vuttavipariyāyena attho veditabbo, āsīsāya vasena thomito. Āraddhavīriyeti paggahitavīriye. Pahitatteti nibbānaṃ patipesitacitte. Etena sāvakānaṃ sammāpaṭipattiṃ satthuvandanānisaṃsañca dassesi.

Hīnenāti vaṭṭanissitena dhammena. Tenāha ‘‘hīnāya saddhāyā’’tiādi. Aggenāti seṭṭhena vivaṭṭanissitena dhammena, īsakampi katakālusiyavigataṭṭhena maṇḍaṭṭhena ca pasannampi surādi na pātabbaṃ. Sāsananti pariyattipaṭipattipaṭivedhalakkhaṇaṃ sāsanaṃ. Pasannaṃ vigatadosamalattā pasādaniyattā ca. Pātabbañca pattena viya sukhena paribhuñjitabbato duccaritasabbakilesakasāvamalapaṅkadosarahitattā ca.

Maṇḍabhūtā bodhipakkhiyadhammadesanāpi desanāmaṇḍo. Tassa ekasseva pana desanāmaṇḍassa paṭiggāhakā suppaṭipannā dosarahitā catasso parisā paṭiggahamaṇḍo. Maggabrahmacariyaṃ taggatikattā sakalopi bodhipakkhiyadhammarāsi brahmacariyamaṇḍo. Tenāha ‘‘katamo desanāmaṇḍo’’tiādi. Tattha viññātāroti saccānaṃ abhisametāvino. Tathā hi ādito ‘‘catunnaṃ ariyasaccānaṃ ācikkhaṇā’’tiādi vuttaṃ. Pubbabhāge ‘‘atthi ayaṃ loko’’tiādinā idhalokaparalokagatasammosavigamena pavatto adhimokkhova adhimokkhamaṇḍo. Chaḍḍetvā samucchedavasena vijahitvā. Catubhūmakassa saddhindriyassa adhimokkhamaṇḍena maṇḍabhūtaṃ adhimokkhaṃ. Ādi-saddena ‘‘paggahamaṇḍo vīriyindriyaṃ kosajjakasaṭa’’ntiādiṃ pāḷisesaṃ saṅgaṇhāti. Etthāti etasmiṃ sāsane, ‘‘maṇḍasmi’’nti vā vacane. Kāraṇavacanaṃ, tena ‘‘satthā sammukhībhūto’’ti sammukhabhāvanāyogo nirāsaṅkaphalāvahoti dasseti. Tenāha ‘‘asammukhā’’tiādi. Pamāṇanti anurūpaṃ bhesajjassa pamāṇaṃ. Uggamananti bhesajjassa vamanaṃ virecanaṃ, tassa vā vasena dosadhātūnaṃ vamanaṃ virecanaṃ. Evamevāti yathā bhesajjamaṇḍaṃ vejjasammukhā nirāsaṅkā pivanti, evameva ‘‘satthā sammukhībhūto’’ti nirāsaṅkā vīriyaṃ katvā, maṇḍapeyya sāsanaṃ pivathāti yojanā. Abhiññāsamāpattipaṭilābhena sānisaṃsā. Maggaphalādhigamanena savaḍḍhi. Paratthanti attano diṭṭhānugatiāpattiyā, tathā sammāpaṭipajjantānaṃ paresaṃ atthanti evamettha attho daṭṭhabbo.

Dutiyadasabalasuttavaṇṇanā niṭṭhitā.

3. Upanisasuttavaṇṇanā

23.Jānato passatoti ettha dassanaṃ paññācakkhunāva dassanaṃ adhippetaṃ, na maṃsacakkhunāti āha ‘‘dvepi padāni ekatthānī’’ti. Evaṃ santepīti padadvayassa ekatthattepi ñāṇalakkhaṇañāṇappabhāvavisayasssa tathādassanabhāvāvirodhanāti attho. Tenāha ‘‘jānanalakkhaṇañhi ñāṇa’’ntiādi. Ñāṇappabhāvanti ñāṇānubhāvena ñāṇakiccavisayobhāsanti attho. Tenāha ‘‘ñāṇena vivaṭṭe dhamme passatī’’ti. Jānato passatoti ca jānanadassanamukhena puggalādhiṭṭhānā desanā pavattāti āha – ‘‘ñāṇalakkhaṇaṃ upādāyā’’tiādi. Jānatoti vā pubbabhāgañāṇena jānato, aparabhāgena ñāṇena passato. Jānatoti vā vatvā na jānanaṃ anussavākāraparivitakkamattavasena idhādhippetaṃ, atha kho rūpāni viya cakkhuviññāṇena rūpādīni tesañca samudayādike paccakkhe katvā dassananti vibhāvetuṃ ‘‘passato’’ti vuttanti evaṃ vā ettha attho.

Āsavānaṃ khayanti āsavānaṃ accantappahānaṃ. So pana tesaṃ anuppādanirodho sabbena sabbaṃ abhāvo evāti āha ‘‘asamuppādo khīṇākāro natthibhāvo’’ti. Āsavakkhayasaddassa khīṇākārādīsu āgataṭṭhānaṃ dassetuṃ ‘‘āsavānaṃ khayā’’tiādi vuttaṃ. Ujumaggānusārinoti kilesavaṅkakāyavaṅkādīnaṃ pahānena ujubhūte savipassanāheṭṭhimamaggadhamme anussarantassa. Yadeva hissa parikkhīṇaṃ. Khayasmiṃ paṭhamaṃ ñāṇaṃ ‘‘tato aññā anantarā’’ti khayasaṅkhāte aggamagge tappariyāpannameva ñāṇaṃ paṭhamaṃ uppajjati, tadanantaraṃ pana aññā arahattanti. Yadipi gāthāya ‘‘khayasmiṃ’’icceva vuttaṃ, samucchedavasena pana ‘‘āsave khīṇe maggo khayo’’ti vuccatīti āha ‘‘maggo āsavakkhayoti vutto’’ti. Samaṇoti samitapāpo adhippeto, so pana khīṇāsavo hotīti. ‘‘Āsavānaṃ khayā’’ti idha phalaṃ, pariyāyena pana āsavakkhayo maggo, tena pattabbato phalaṃ. Eteneva nibbānassapi āsavakkhayabhāvo vuttoti veditabbo.

Jānato eva passato evāti evamettha niyamo icchito, na aññathā visesābhāvato aniṭṭhāpannovāti tassa niyamassa phalaṃ dassetuṃ ‘‘no ajānato no apassato’’ti vuttanti āha ‘‘yo pana na jānāti, na passati, tassa no vadāmīti attho’’ti. Iminā khandhānaṃ pariññā āsavakkhayassa ekantikakāraṇanti dasseti. Etenāti ‘‘no ajānato, no apassato’’ti etena vacanena. Te paṭikkhittāti ke pana teti? ‘‘Bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti (dī. ni. 1.168; ma. ni. 2.228) ahetū appaccayā sattā visujjhantī’’ti (dī. ni. 1.168; ma. ni. 2.101, 227) evamādivādā. Tesu keci abhijātisaṅkantimattena saṃsārasuddhiṃ paṭijānanti, aññe issarapajāpatikāraṇādivasena. Tayidaṃ sabbaṃ saṃsārādīhīti ettheva saṅgahitanti daṭṭhabbaṃ. Purimena padadvayenāti ‘‘jānato passato’’ti iminā padadvayena. Upāyo vutto ‘‘āsavakkhayā’’ti adhikārato. Imināti ‘‘no ajānato, no apassato’’ti iminā padadvayena. Anupāyo hoti esa āsavānaṃ khayassa, yadidaṃ pañcannaṃ khandhānaṃ apariññāti ‘‘jānato passato’’ti imināva aniyamavacanena anupāyapaṭisedhopi atthato bodhito hotīti. Tameva hi atthato bodhitabhāvaṃ vibhāvetuṃ evaṃ saṃvaṇṇanā katāti daṭṭhabbaṃ.

Dabbajātikoti dabbarūpo. So hi ‘‘drabyo’’ti vuccati ‘‘drabyaṃ vinassati nādrabya’’ntiādīsu. Dabbajātiko vā sārasabhāvo, sāruppasīlācāroti attho. Yathāha ‘‘na kho dabba dabbā evaṃ nibbeṭhentī’’ti (pārā. 384). Vattasīse ṭhatvāti vattaṃ uttamaṃ dhuraṃ katvā. Yo hi parisuddhājīvo kātuṃ ajānantānaṃ sabrahmacārīnaṃ attano vā vassavātādipaṭibāhanatthaṃ chattādīni karoti, so vattasīse ṭhatvā karoti nāma. Padaṭṭhānaṃ na hotīti na vattabbaṃ nāthakaraṇadhammabhāvena maggaphalādhigamassa upanissayabhāvato. Vuttañhi ‘‘yāni tāni sabrahmacārīnaṃ uccāvacāni kiccakaraṇīyāni, tattha dakkho hotī’’tiādi (dī. ni. 3.345). Evaṃ jānatoti evaṃ vejjakammādīnaṃ jānanahetu micchājīvapaccayā kāmāsavādayo āsavā vaḍḍhantiyeva, na pahīyanti. ‘‘Evaṃ kho…pe… āsavānaṃ khayo hotī’’ti imāya pāḷiyā arahattasseva gahaṇaṃ yuttaṃ phalaggahaṇena hetuno avuttasiddhattā. Tenāha ‘‘āsavānaṃ khayante jātattā’’ti.

Āgamanaṃ āgamo, taṃ āvahatīti āgamanīyā, pubbabhāgapaṭipadā. Khayasminti bhāvenabhāvalakkhaṇe bhummaṃ, khayeti pana visaye. Tenāha ‘‘āsavakkhayasaṅkhāte’’ti. Upanisīdati phalaṃ etthāti kāraṇaṃ upanisā. Arahattaphalavimutti ukkaṭṭhaniddesato. ti vimutti. Assāti paccavekkhaṇañāṇassa. Manasmiṃ vivaṭṭanissite pana anantarūpanissayāpi paccayā sambhavantīti ‘‘labbhamānavasena paccayabhāvo veditabbo’’ti vuttaṃ.

Virajjati asesasaṅkhārato etenāti virāgo, maggo. Nibbindati etāyāti nibbidā, balavavipassanā. Tenāha ‘‘etenā’’tiādi. Paṭisaṅkhānupassanāpi muccitukamyatāpakkhikā evāti adhippāyena ‘‘catunnaṃ ñāṇānaṃ adhivacana’’nti vuttaṃ. ‘‘Yāva maggāmaggañāṇadassanavisuddhi, tāva taruṇavipassanā’’ti hi vacanato upakkilesavimuttaudayabbayañāṇato paraṃ balavavipassanā. Rūpārūpadhammānaṃ visesabhūto sāmaññabhūto ca yo yo sabhāvo yathāsabhāvo, tassa jānanaṃ yathāsabhāvajānanaṃ. Tadeva dassanaṃ. Paccakkhakaraṇatthena ñātapariññā tīraṇapariññā ca gahitā hoti. Tenāha ‘‘taruṇavipassana’’ntiādi. Saṅkhāraparicchedeñāṇanti nāmarūpapariggahañāṇaṃ vadati. Kaṅkhāvitaraṇaṃ paccayapariggaho dhammaṭṭhitiñāṇantipi vuccati. Nayavipassanādikaṃ anupassanāñāṇaṃ sammasanaṃ. Maggāmaggeñāṇanti maggāmaggaṃ vavatthapetvā ṭhitaṃ ñāṇaṃ. So hi pādakajjhānasamādhi taruṇavipassanāya paccayo hoti. ‘‘Samāhito yathābhūtaṃ pajānāti passatī’’ti (saṃ. ni. 3.5.; 4.99; 5.1071) hi vuttaṃ.

Pubbabhāgasukhanti upacārajjhānasahitasukhaṃ. Daratha paṭippassaddhīti kāmacchandādikilesadarathassa paṭipassambhanaṃ. ‘‘Sukhaṃpāhaṃ, bhikkhave, saupanisaṃ vadāmī’’ti ettha adhippetasukhaṃ dassetuṃ ‘‘appanāpubbabhāgassa sukhassā’’ti vuttaṃ. ‘‘Passaddhakāyo sukhaṃ vedetī’’ti (dī. ni. 1.466;3.359; a.ni. 1.3.96) vuttaappanāsukhassa passaddhiyā paccayatte vattabbameva natthi. Sukhanti etthāpi eseva nayo. Balavapītīti pharaṇalakkhaṇappattā pīti. Tādisā hi vitakkavicārasukhasamādhīhi laddhappaccayā nīvaraṇaṃ vikkhambhantī taṃnimittaṃ darathaṃ pariḷāhaṃ paṭipassambheti. Tenāha ‘‘sā hi darathappassaddhiyā paccayo hotī’’ti. Dubbalapītīti taruṇapīti. Tenāha ‘‘sā hi balavapītiyā paccayo hotī’’ti. Saddhāti ratanattayaguṇānaṃ kammaphalassa ca saddahanavasena pavatto adhimokkho, sā pana yasmā attano visaye punappunaṃ uppajjati, na ekavārameva, tasmā āha ‘‘aparāparaṃ uppajjanasaddhā’’ti. Yasmā saddahanto saddheyyavatthusmiṃ pamudito hoti, tasmā āha ‘‘sā hi dubbalapītiyā paccayo hotī’’ti. Dukkhadukkhādibhedassa sabbassapi dukkhassa vaṭṭadukkhantogadhattā tassa ca idhādhippetattā vuttaṃ ‘‘dukkhanti vaṭṭadukkha’’nti. Jarāmaraṇadukkhanti keci, sokādayo cāti apare. Tadubhayassapi saṅgaṇhanato paṭhamo evattho yutto. Yasmā dukkhappatto kammassa phalāni saddahati, ratanattaye ca pasādaṃ uppādeti, tasmā vuttaṃ ‘‘tañhi aparāparasaddhāya paccayo hotī’’ti. Yasmā ‘‘ācariyānaṃ santike dhammaṃ sutvā pavattidukkha’’nti cintayato ‘‘ekantato ayaṃ dhammo imassa dukkhassa samatikkamāya hotī’’ti saddhā uppajjati. Tenāha ‘‘dhammaṃ sutvā tathāgate saddhaṃ paṭilabhatī’’tiādi (dī. ni. 1.191). Savikārāti uppādavikārena savikārā khandhajāti jāyanaṭṭhena. Jātiyā pana asati tattha tattha bhave natthi dukkhassa sambhavoti āha ‘‘sā hi vaṭṭadukkhassa paccayo’’ti. Kammabhavoti kammabhavādiko tividhopi kammabhavo. So hi upapattibhavassa paccayo. Evamādiṃ sandhāyāha ‘‘etenupāyenā’’ti. Sesapadānīti upādānādipadāni. Anulomañāṇaṃ saṅkhārupekkhāpakkhikattā nibbānaggahaṇena gahitaṃ, gotrabhuñāṇaṃ paṭhamamaggassa āvajjanaṃ. So hi tena vipassanāya kiñci kiñci visesaṭṭhānaṃ kayiratīti taṃ anāmasitvā nibbidūpaniso virāgoti ‘‘virāgo’’icceva vuttaṃ.

Kena udakena vidārayitvā gatapadesoti katvā kandaro. Nitambotipi udakassa. Yathā ninnaṃ udakaṃ pavattati, tathā nivattanabhāvena nadīkuñchotipi vuccati. Hemantagimhautuvasena aṭṭha māse pavatto pathavīvivaroti katvā padaro. Khuddikā udakavāhiniyo sākhā viyāti sākhā, khuddakā sobbhā kusubbhā o-kārassa u-kāraṃ katvā. Evameva khotiādi ‘‘seyyathāpi, bhikkhave’’tiādinā upanītāya upamāya upameyyena saṃsandananti, taṃ yojetvā dassetuṃ ‘‘avijjā pabbatoti daṭṭhabbā’’tiādi vuttaṃ. Tattha avijjā ca santānavasena ciraṃtanakālappavattanato pacurajanehi duppajahanato ‘‘pabbato’’ti vuttā. Lokattayābhibyāpanato abhisandanato ca abhisaṅkhārā meghasadisā. Abhisaṅkhārā meghoti daṭṭhabbāti ānetvā sambandho. Tathā sesapadadvayepi. Viññāṇādivaṭṭaṃ anupavattito paramparapaccayato ca kandarādisadisā. Vimutti ekarasattā, hānivuddhiabhāvato ca sāgarasadisāti upamāsaṃsandanaṃ.

Tattha yasmā purimasiddhāya avijjāya sati abhisaṅkhārā, nāsati, tasmā te uparipabbate pavattā viya hontīti vuttaṃ ‘‘avijjā…pe… vassanaṃ veditabba’’nti. Assutavā hītiādi vuttasseva atthassa samatthanaṃ. Taṇhāya abhilāsaṃ katvāti etena sabbassapi abhisaṅkhāravuṭṭhitemanatthaṃ dīpeti. Taṇhā hi ‘‘sneho’’ti vuttā. Antimabhavikassa antabhavanibbattako abhisaṅkhāro nibbānaṃ na patto, tadantassa bhāgassa nibbānaṃ āhacca ṭhito viya hotīti ‘‘mahāsamuddaṃ āhacca ṭhitakālo viyā’’ti upamānidassanaṃ kataṃ. Viññāṇādivaṭṭaṃ pūretvāpi imināpi hi antimabhavikasseva viññāṇappavatti dassitā. Sā hi pūritāti vattabbā tato paraṃ viññāṇādivaṭṭasseva abhāvato. Jātassa puggalassa jātipaccayavaṭṭadukkhavedanāya dhammassavanaṃ icchitabbaṃ, taṃ pana yadipi imasmiṃ sutte na āgataṃ, suttantaresu pana āgatamevāti tato āharitvā taṃ vattabbanti dassento ‘‘buddhavacanaṃ panā’’tiādimāha. Tayidaṃ sāvakabodhisattānaṃ vasenāyaṃ desanāti katvā vuttaṃ. Itaresaṃ pana vasena vuccamānaṃ suttantaraggahaṇatthaṃ payojanaṃ natthīti ‘‘yā hī’’tiādimāha. Pāḷiyā vasena gahitamevāti saṅkhepato vuttaatthassa vitthārato dassanaṃ. Nibbattīti nibbattamānā khandhā gahitāti āha ‘‘savikārā’’ti. Aniccatālakkhaṇādidīpanato lakkhaṇāhaṭaṃ. Kammākammanti vinicchayaṃ. Nijjaṭanti niggumbaṃ, suddhanti attho. Pathavīkasiṇādīsu kammaṃ ārabhatītiādi pāḷiyaṃ samathapubbaṅgamā vipassanā dassitāti katvā vuttaṃ . Evañhi pāmojjādidassanaṃ sambhavatīti. Devassāti meghassa. Kasmā panettha ‘‘khīṇāsavassa…pe… ṭhitakālo veditabbo’’ti vuttaṃ, nanu pubbe devaṭṭhāniyo abhisaṅkhāro vutto, na abhisaṅkhāro khīṇāsavoti? Nāyaṃ doso, kāraṇūpacārena phalassa vuttattā. Abhisaṅkhāramūlako hi khandhasantāno khandhasantāne ca ucchinnasaṃyoge khīṇāsavasamaññāti.

Upanisasuttavaṇṇanā niṭṭhitā.

4. Aññatitthiyasuttavaṇṇanā

24.Soti sāriputtatthero. Yadi na tāva paviṭṭho, kasmā ‘‘pāvisī’’ti vuttanti āha ‘‘pavisissāmī’’tiādi. Tena avassambhāvini bhūte viya upacāro hotīti dasseti. Idāni tamatthaṃ upamāya vibhāvento ‘‘yathā ki’’ntiādimāha. Atippagoyeva nikkhantadivasoti pakatiyā bhikkhācaraṇavelāya ativiya pāto eva vihārato nikkhantadivasabhāgo. Etadahosīti etaṃ ‘‘atippago kho’’tiādikaṃ cintanaṃ ahosi. Dakkhiṇadvārassāti rājagahanagare dakkhiṇadvārassa veḷuvanassa ca antarā ahosi, tasmā ‘‘tenupasaṅkamissa’’nti cintanā ahosīti adhippāyo. Kiṃ vādīti catūsu vādesu kataraṃ vādaṃ vadasi. Kimakkhāyīti tasseva vevacanaṃ. Kiṃ vadatīti pana cattāro vāde sāmaññato gahetvā napuṃsakaliṅgena vadati yathā kiṃ te jātaliṅgaṃ. Sabbanāmañhetaṃ, yadidaṃ napuṃsakaliṅgaṃ. Vadati etenāti vādo, dassanaṃ. Taṃ sandhāyāha ‘‘kiṃ ettha…pe… dassananti pucchantī’’ti. ‘‘Dhammapaṭisambhidā’’tiādīsu viya dhamma-saddo hetuatthoti āha ‘‘yaṃ vuttaṃ kāraṇaṃ, tassa anukāraṇa’’nti. Vādassa vacanassa anuppatti vādappavatti.

Idaṃ vacananti ‘‘ekamidāha’’ntiādivacanaṃ. ti ‘‘eke samaṇabrāhmaṇā kammavādā’’ti evaṃ pavattakathā. Accharaṃ aṅguliphoṭanaṃ arahatīti acchariyaṃ. Abbhutanti niruttinayena padasiddhi daṭṭhabbā. Sabbavādānanti sabbesaṃ catubbidhavādānaṃ. Paṭhamo hettha sassatavādo, dutiyo ucchedavādo, tatiyo ekaccasassatavādo, catuttho adhiccasamuppannavādo, tesaṃ sabbesaṃ paṭikkhepato paṭikkhepakāraṇaṃ vuttaṃ. Paṭiccasamuppādakittanaṃ vā pacurajanañāṇassa alabbhaneyyapatiṭṭhatāya gambhīrañceva, tathā avabhāsanato cetasi upaṭṭhānato gambhīrāvabhāsañca karonto. Tadeva padanti phassapadaṃyeva ādibhūtaṃ gahetvā.

Aññatitthiyasuttavaṇṇanā niṭṭhitā.

5. Bhūmijasuttavaṇṇanā

25.Purimasutteti anantare purime sutte. Vuttanayeneva veditabbanti padatthe tato visiṭṭhaṃ aniddisitvā itaraṃ atthato vibhāvetuṃ ‘‘ayaṃ pana viseso’’tiādimāha. Na kevalaṃ phassapaccayā uppajjati, atha kho phassassa sahakārīkāraṇabhūtaaññapaccayā ca uppajjatīti. Kāyenāti copanakāyena, kāyaviññattiyāti attho. Sā hi kāmaṃ paṭṭhāne āgatesu catuvīsatiyā paccayesu kenaci paccayena cetanāya paccayo na hoti. Yasmā pana kāye sati eva kāyakammaṃ nāma hoti, nāsati, tasmā sā tassā sāmaggiyabhāvena icchitabbāti vuttaṃ ‘‘kāyenapi kariyamānaṃ karīyatī’’ti. Tenāha bhagavā ‘‘kāye vā, hānanda, sati kāyasañcetanāhetu uppajjati ajjhattaṃ sukhaṃ dukkha’’nti. Vācāyapīti etthāpi eseva nayo. Manasāti pātubhūtena manasā, na manamattenāti. Attanā parehi anussāhitena. Parenāti parena anussāhena. Sampajānenāti ñāṇasampayuttacittavasena pajānantena. Asampajānenāti tathā na sampajānantena. Tassāti sukhadukkhassa. Kāyasañcetanāhetūti kāyakammanimittaṃ, kāyikassa kammassa katattā upacitattāti attho. Esa nayo sesasañcetanāsupi. Uddhaccasahagatacetanā pavattiyaṃ vipākaṃ detiyevāti ‘‘vīsati cetanā labbhantī’’ti vuttaṃ. Tathā vacīdvāreti ettha ‘‘kāmāvacarakusalākusalavasena vīsati cetanā labbhantī’’ti idaṃ tathā-saddena upasaṃharati. Rūpārūpacetanāhīti rūpāvacarārūpāvacarakusalacetanāhi. Tappaccayaṃ yathārahanti adhippāyo. Tāpi cetanāti yathāvuttā ekūnavīsati cetanā avijjāpaccayā honti kusalānampi pageva itarādhiṭṭhahitāvijjasseva uppajjanato, aññathā anuppajjanato. Yathāvuttacetanābhedanti yathāvuttaṃ kāyacetanādivibhāgaṃ. Parehi anussāhito saraseneva pavattamāno. Parehi kāriyamānoti parehi ussāhito hutvā kayiramāno. Jānantopīti anussavādivasena jānantopi. Kammameva jānantoti tadā attanā kariyamānakammameva jānanto.

Catūsūti ‘‘sāmaṃ vā pare vā sampajāno vā asampajāno vā’’ti evaṃ vuttesu catūsu ṭhānesu. Yathāvutte ekūnavīsaticetanādhamme asaṅkhārikasasaṅkhārikabhāvena sampajānakatāsampajānakatabhāvena catuguṇe katvā vuttaṃ ‘‘chasattati dvesatā cetanādhammā’’ti. Yesaṃ sahajātakoṭi labbhati, tesampi upanissayakoṭi labbhatevāti ‘‘upanissayakoṭiyā anupatitā’’tiicceva vuttā. Teti yathāvuttā sabbepi dhammā. So kāyo na hotīti ettha pasādakāyopi gahetabbo. Tenāha ‘‘yasmiṃ kāye satī’’tiādi. So kāyo na hotīti so kāyo paccayanirodhena na hoti. Vācāti saddavācā. Manoti yaṃ kiñci viññāṇaṃ. Idāni kammavaseneva yojetuṃ ‘‘apicā’’tiādi vuttaṃ. Eseva nayo ‘‘vācāpi dvārabhūtā manopi dvārabhūto’’ti. Khīṇāsavassa kathaṃ kāyo na hoti, na tassa kāyakammādhiṭṭhānanti adhippāyo. Avipākattāti avipākadhammattāti attho. Kāyo na hotīti vuttaṃ akammakaraṇabhāvato.

Tanti kammaṃ. Khettaṃ na hotīti tassa dukkhassa aviruhanaṭṭhānattā. Viruhanaṭṭhānādayo byatirekavasena vuttā. Tenāha ‘‘na hotī’’ti. Kāraṇaṭṭhenāti ādhārabhūtakāraṇabhāvena. Sañcetanāmūlakanti sañcetanānimittaṃ. Viruhanādīnaṃ atthānanti ‘‘viruhanaṭṭhenā’’tiādinā vuttānaṃ atthānaṃ. Iminā viruhanādibhāvena vedanā ‘‘sukhadukkhavedanā’’ti kathitā, nayidha jeṭṭhalakkhaṇaṃ sukhadukkhaṃ nippayojakassa sukhassa dukkhassa ca adhippetattā. Upekkhāvedanāpettha sukhasaṇhasabhāvavipākabhūtā vedanāva.

Bhūmijasuttavaṇṇanā niṭṭhitā.

6. Upavāṇasuttavaṇṇanā

26.Vaṭṭadukkhamevakathitaṃ itaradukkhassapi vipākassa saṅgaṇhanato.

Upavāṇasuttavaṇṇanā niṭṭhitā.

7. Paccayasuttavaṇṇanā

27.Paṭipāṭiyāti paṭipāṭiyā ṭhapanena. Catusaccayojanaṃ dassetuṃ pariyosāna…pe… ādi vuttaṃ. Dukkhasaccavasenāti pariññeyyabhāvavasena. Jarāmaraṇāpadesena hi pañcupādānakkhandhā vuttā, te cassa attano phalassa paccayā na honti. Taṃ sandhāya vuttaṃ ‘‘paccayaṃ jānātī’’ti. Vineyyajjhāsayavasena hettha desanā pavattā. Sampannoti samannāgato. Āgatoti upagato, adhigatoti attho. Passatīti paccavekkhaṇañāṇena paccakkhato passati, maggapaññāya evaṃ asammohapaṭivedhavasena passati. Maggañāṇeneva, na phalañāṇena. Dhammasotaṃ samāpannoti ariyadhammasotaṃ sammadeva āpanno patto. Anaye nairiyanato, aye ca iriyanato, sadevakena ca lokena ‘‘saraṇa’’nti akaraṇīyato ariyapakkhaṃ bhajanto puthujjanabhūmiṃ atikkanto. Nibbedhikapaññāyāti catunnaṃ ariyasaccānaṃ nibbijjhanakapaññāya. Āhacca tiṭṭhati maggakkhaṇe, phalakkhaṇe pana āhacca ṭhito nāma.

Paccayasuttavaṇṇanā niṭṭhitā.

8. Bhikkhusuttavaṇṇanā

28.Uttānameva sabbasova sattame āgatanayattā, vineyyajjhāsayavasena hi idaṃ suttaṃ satthārā aññasmiṃ āsane desitaṃ, parisāya vivaṭṭena sātthikāti satthu desanā āgatāti ayaṃ paṭiggāhakādhīnā hotīti dhammagāravena saṅgahaṃ āropentiyeva.

Bhikkhusuttavaṇṇanā niṭṭhitā.

9. Samaṇabrāhmaṇasuttavaṇṇanā

29.Akkharabhāṇakānanti akkhararucīnaṃ. Upasaggena padavaḍḍhanampi ruccanti. Tenāha ‘‘te hī’’tiādi.

Samaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.

10. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

30.Dvīsu suttesūti navamadasamasuttesu.

Dutiyasamaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.

Dasabalavaggavaṇṇanā niṭṭhitā.

4. Kaḷārakhattiyavaggo

1. Bhūtasuttavaṇṇanā

31.Ajitamāṇavenāti soḷasasu bāvariyabrāhmaṇaparicārakesu ‘‘ajito’’ti laddhanāmena māṇavena. Saṅkhā vuccati paññā, saṅkhātā pariññātā dhammā yesaṃ te saṅkhātadhammā, paṭividdhasaccā khīṇāsavā. Sekkhā pana vipākassa apariññātattā ‘‘saṅkhātadhammā’’ti na vuccanti. Sekkhadhammasamannāgamena te sekkhā. Te pana kāmaṃ puggalapaṭilābhavasena anekasahassāva honti, catumaggaheṭṭhimaphalattayassa pana vasena taṃsamaṅgitāsāmaññena na sattajanato uddhanti āha ‘‘satta jane’’ti niyametvā viseseti. Saṃkilesavajjaṃ, tato vā attānaṃ viya vineyyalokaṃ nipāti rakkhatīti nipako, tassa bhāvo nepakkaṃ, ñāṇanti āha ‘‘nepakkaṃ vuccati paññā, tāya samannāgatattā nipako’’ti.

‘‘Ko nu kho imassa pañhassa attho’’ti cintento pañhāya kaṅkhati nāma. ‘‘Kathaṃ byākaramāno nu kho satthu ajjhāsayaṃ na virodhemī’’ti cintento ajjhāsayaṃ kaṅkhati nāma. Sujānanīyatthaparicchedaṃ katvā cintanā hettha ‘‘kaṅkhā’’ti adhippetā, na vicikicchāti. Pahīnavicikiccho hi mahāthero āyasmato assajimahātherassa santikeyeva, vicinanabhūtaṃ kukkuccasadisaṃ panetaṃ vīmaṃsanamattanti daṭṭhabbaṃ. Pattaṃ ādāya carantoti pabbajitabhāvalakkhaṇaṃ. Dhammasenāpatibhāvena vā mama pattadhammadesanāvāraṃ ādāya carantoti evaṃ vā ettha attho daṭṭhabbo.

Jātanti yathārahaṃ paccayato uppannaṃ, saṅkhatanti attho. Pañhabyākaraṇaṃ upaṭṭhāsīti pañhassa byākaraṇatā paṭibhāsi. ‘‘Sammappaññāya passatī’’ti pāṭho, aṭṭhakathāyaṃ pana ‘‘sammappaññāya passato’’ti padaṃ uddharitvā ‘‘passantassā’’ti attho vutto. Taṃ ‘‘bhūtanti…pe… paṭipanno hotī’’ti imāya pāḷiyā na sameti, tasmā yathādassitapāṭho eva yutto. Yāva arahattamaggā nibbidādīnaṃ atthāyāti samitāpekkhadhammavasā padaṃ vadanti. Āhārasambhavanti paccayahetukaṃ. Sekkhapaṭipadā kathitā ‘‘nibbidāya virāgāya nirodhāya paṭipanno hotī’’ti vacanato. Esa nayo nirodhavārepi. Nibbidāti karaṇe paccattavacanaṃ, virāgā nirodhāti karaṇe nissakkavacananti āha ‘‘sabbāni kāraṇavacanānī’’ti. Anupādāti anupādāya. Bhūtamidantiādimāha sabbasuttaṃ āhaccabhāsitaṃ jinavacanameva karonto.

Bhūtasuttavaṇṇanā niṭṭhitā.

2. Kaḷārasuttavaṇṇanā

32.Tassa therassa nāmaṃ jātisamudāgataṃ. Nivattoti pubbe vaṭṭasotassa paṭisotaṃ gantuṃ āraddho, taṃ avisahanto anusotameva gacchanto, tato nivatto pariklesavidhame asaṃsaṭṭho viyutto hoti. Ettha cetanāti vā assāso. Hīnāyāvattanaṃ nāma kāmesu sāpekkhatāya, tattha ca nirapekkhatā tatiyamaggādhigamenāti dassento ‘‘tayo magge’’tiādimāha. Sāvakapāramīñāṇaṃ therassa arahattādhigamena nipphannaṃ, tasmā tassa taṃ uparimakoṭiyā assāso vutto. Ugghāṭitāti vivaṭā, vūpasamitāti attho. Tatthāti arahattappattiyaṃ. Vicikicchābhāvanti nibbematikataṃ.

Naevaṃ byākatāti ‘‘khīṇā jātī’’tiādikā evaṃ uttānakaṃ na byākatā, pariyāyena pana byākatā. Kenacīti kenacipi kāraṇena. Evaṃ uttānakaṃ byākarissati.

Tassa paccayassa khayāti tassa kammabhavasaṅkhātassa paccayassa avijjāya sahakāritāyaṃ saṅgahitassa khayā anuppādā nirodhā. Khīṇasminti khīṇe. Anuppādanirodhena niruddhe jātiyā yathāvutte paccaye. Jātisaṅkhātaṃ phalaṃ khīṇaṃ anuppattidhammataṃ āpāditanti. Viditaṃ ñātaṃ. Ājānāti catusaccaṃ heṭṭhimamaggehi ñātaṃ anatikkamitvāva paṭivijjhatīti aññā aggamaggo. Tadupacārena aggaphalaṃ idha ‘‘aññā’’ nāma. Paccayoti bhavūpapattiyā paccayo paṭiccasamuppādo.

Meti mayā. Aññāsi ākāraggahaṇena cittācāraṃ jānāti. Tenāti bhagavatā. Byākaraṇaṃ anumoditaṃ pañhabyākaraṇassa visayakatabhāvato.

Ayamassa visayoti ayaṃ vedanā assa sāriputtattherassa savisayo tattha visayabhāvena pavattattā. Kiñcāpīti kiñcāpi sukhā vedanā ṭhitisukhā dukkhā vedanā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇasukhā. Vipariṇāmakoṭiyāti aniccabhāvena sabbāva vedanā dukkhā nāma. Sukhapaṭikkhepatopi hi sukhapītiyā pharaṇatāya sukhāti tikkhamattena vipariṇāmadukkhāti vipariṇāmato abhāvādhigamena sukhanirodhakkhaṇamattena. Tathā hi vuttaṃ papañcasūdaniyaṃ ‘‘sukhāya vedanāya atthibhāvo sukha’’nti. Sukhakāmo dukkhaṃ titikkhati. Apariññātavatthukānañhi sukhavedanuparamo dukkhato upaṭṭhāti, tasmāyamattho viyogena dīpetabbo. ‘‘Dukkhā vipariṇāmasukhā’’ti etthāpi eseva nayo. Tathācāha papañcasūdaniyaṃ ‘‘dukkhāya vedanāya natthibhāvo sukha’’nti. Dukkhavedanuparamo hi vuttānaṃ sukhato upaṭṭhāti evāti vadanti. Tassa yogassa vūpasamena ‘‘aho sukhaṃ jāta’’nti majjhattavedanāya jānanabhāvo yāthāvato avabujjhanaṃ sukhaṃ. Adukkhamasukhāpi vedanā vijānantassa sukhaṃ hoti tassa sukhumatāya viññeyyabhāvato. Yathā rūpārūpadhammānaṃ salakkhaṇato sāmaññalakkhaṇato ca sammadeva avabodho paramaṃ sukhaṃ. Tenāha –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374);

Aññāṇadukkhāti ajānanabhāvo adukkhamasukhāvedanāya dukkhaṃ. Sammā vibhāgajānanasabhāvo ñāṇassa sambhavo. Ñāṇasampayuttā hi ñāṇūpanissayā adukkhamasukhā vedanā pasatthākārā, yato sā iṭṭhā ceva iṭṭhaphalā cāti. Ajānanabhāvoti ettha vuttavipariyāyena attho veditabbo. ‘‘Dukkhanti vidito’’ti pāḷi, aṭṭhakathāyaṃ pana viditanti paduddhāro kato, taṃ atthadassanamattanti daṭṭhabbaṃ.

Vedanāparicchedajānaneti ‘‘tisso imā vedanā’’ti evaṃ paricchedato jānane. Aññāsīti kadā aññāsi? Imasmiṃ desanākāleti vadanti, paṭivedhakāleti pana yuttaṃ. Yathāpaṭividdhā hi vedanā idha therena desitāti. Iminā kāraṇenāti ‘‘yadaniccaṃ taṃ dukkha’’nti vedanānaṃ aniccatāya dukkhabhāvajānanasaṅkhātena kāraṇena. Taṃnimittaṃ hissa vedanāsu taṇhā na uppajjati. Atippapañcoti ativitthāro. Dukkhasmiṃ antogadhaṃ dukkhapariyāpannattā. Dukkhanti sabbaṃ vedayitaṃ dukkhaṃ saṅkhāradukkhabhāvato. Ñātamatteti yāthāvato avabujjhanamatte. Taṇhā na tiṭṭhatīti na santiṭṭhati nappavattati.

Kathaṃ vimokkhāti ajjhattabahiddhābhedesu vimuttā. Hetumhi cetaṃ nissakkavacananti hetuatthena karaṇavacanena atthamāha ‘‘katarena vimokkhenā’’ti. Karaṇatthepi vā etaṃ nissakkavacananti tathā vuttaṃ. Abhinivesoti vipassanārambho. Bahiddhādhammāpi daṭṭhabbāyeva sabbassapi pariññeyyassa parijānitabbato. Ñāṇaṃ pavattetvā. Teti ajjhattasaṅkhāre. Vavatthapetvāti salakkhaṇato paricchinditvā. Bahiddhā otāretīti bahiddhāsaṅkhāresu ñāṇaṃ otāreti. Ajjhattaṃ otāretīti ajjhattasaṅkhāre sammasati. Tatra tasmiṃ catukke. Tesaṃ vavatthānakāleti tesaṃ ajjhattasaṅkhārānaṃ vipassanākāle.

Sabbupādānakkhayāti sabbaso upādānānaṃ khayā. Kāmaṃ diṭṭhisīlabbataattavādupādānāni paṭhamamaggeneva khīyanti, kāmupādānaṃ pana aggamaggenāti tassa vasena ‘‘sabbupādānakkhayā’’ti vadanto thero attano arahattapattiṃ byākaroti. Tenāha ‘‘āsavā nānussavantī’’ti. Satoti iminā sativepullappattiṃ dasseti. Cakkhuto rūpe savantīti cakkhuviññāṇavīthiyaṃ tadanugatamanoviññāṇavīthiyañca rūpārammaṇā āsavā pavattantīti. Kiñcāpi tattha kusalādīnampi pavatti atthi, kāmāsavādayo eva vaṇato yūsaṃ viya paggharaṇakaasucibhāvena sandanti, tathā sesavāresu. Tenāha ‘‘eva’’ntiādi, tasmā te eva ‘‘āsavā’’ti vuccanti. Tattha hi paggharaṇakaasucimhi niruḷho āsavasaddo. ‘‘Attānaṃ nāvajānāmī’’ti vuttattā ‘‘omānapahānaṃ kathita’’nti āha. Tena āsavesu samudāyupalakkhaṇaṃ kathitanti daṭṭhabbaṃ. Na hi seyyamānādippahānena vinā hīnamānaṃyeva pajahati. Pajānanāti ‘‘nāparaṃ itthattāyā’’ti vuttapajānanasampanno hotīti.

Sarūpabhedatopīti ‘‘cattāro’’ti evaṃ parimāṇaparicchedatopi. Idaṃ bhagavā dassento āhāti sambandho. Idanti ca ‘‘ayampi kho’’tiādivacanaṃ sandhāyāha.

Asambhinnāya evāti yathānisinnāya eva, avuṭṭhitāya evāti attho. Puggalathomanatthanti desanākusalānaṃ ānandattherādīnaṃ puggalānaṃ pasaṃsanatthaṃ ukkaṃsanatthaṃ. Dhammathomanatthanti paṭipattidhammassa pasaṃsanatthaṃ. Tepīti ānandattherādayo bhikkhūpi. Dhammapaṭiggāhakā bhikkhū. Attheti sīlādiatthe. Dhammeti pāḷidhamme.

Assāti bhagavato. Ānubhāvaṃ karissati ‘‘divasañcepi bhagavā’’tiādinā. Nanti sāriputtattheraṃ. Ahampi tatheva thomessāmi ‘‘sā hi bhikkhū’’tiādinā. Evaṃ cintesīti evaṃ vakkhamānena dhammadāyādadesanāya cintitākārena cintesi. Tenāha ‘‘yathā’’tiādi. Ekajjhāsayāyāti samānādhippāyāya. Matiyāti paññāya. Ayaṃ desanā aggāti bhagavā dhammasenāpatiṃ guṇato evaṃ paggaṇhātīti katvā vuttaṃ.

Pakāsetvāti guṇato pākaṭaṃ paññātaṃ katvā sabbasāvakehi seṭṭhabhāve ṭhapetukāmo. Cittagatiyā cittavasena kāyassa pariṇāmanena ‘‘ayaṃ kāyo idaṃ cittaṃ viya hotū’’ti kāyasamānagatikattādhiṭṭhānena. Kathaṃ pana kāyo dandhappavattiko lahuparivattena cittena samānagatiko hotīti? Na sabbathā samānagatiko. Yatheva hi kāyavasena cittavipariṇāmane cittaṃ sabbathā kāyena samānagatikaṃ hoti. Na hi tadā cittaṃ sabhāvasiddhena attano khaṇena avattitvā dandhavuttikassa rūpadhammassa khaṇena vattituṃ sakkoti, ‘‘idaṃ cittaṃ ayaṃ kāyo viya hotū’’ti panādhiṭṭhānena dandhagatikassa kāyassa anuvattanato yāva icchitaṭṭhānappatti hoti, tāva kāyagatianulomeneva hutvā santānavasena pavattamānaṃ cittaṃ kāyagatiyā pariṇāmitaṃ nāma hoti, evaṃ ‘‘ayaṃ kāyo idaṃ cittaṃ viya hotū’’ti adhiṭṭhānena pageva sukhalahusaññāya sampāditattā abhāvitiddhipādānaṃ viya dandhaṃ avattitvā yathā lahukatipayacittavāreheva icchitaṭṭhānappati hoti, evaṃ pavattarūpatā viññāyatīti.

Adhippāyānurūpameva tassa bhagavato thomanāya katattā. Idaṃ nāma atthajātaṃ bhagavā pucchissatīti pubbe mayā aviditaṃ apassaṃ. Āsayajānanatthanti ‘‘evaṃ byākarontena satthu ajjhāsayo gahito hotī’’ti evaṃ satthu ajjhāsayajānanatthaṃ. Dutiyaṃ pañhaṃ pucchanto bhagavā paṭhamaṃ pañhaṃ anumodi dutiyaṃ pañhaṃ pucchanteneva paṭhamapañhavissajjanassa sampaṭicchitabhāvato.

Etaṃ ahosīti etaṃ parivitakkanaṃ ahosi. Assāti kaḷārakhattiyassa bhikkhuno. Dhamme dahatīti dhammadhātu, sāvakapāramīñāṇaṃ, sāvakavisaye dhamme dahati yāthāvato ajite katvā ṭhapetīti attho. Tenāha ‘‘dhammadhātū’’tiādi. Sabbaññutaññāṇagatikameva visaye. Gocaradhammeti gocarabhūte ñeyyadhamme.

Kaḷārasuttavaṇṇanā niṭṭhitā.

3. Ñāṇavatthusuttavaṇṇanā

33.Ñāṇameva ñāṇavatthu sampattīnaṃ kāraṇabhāvato. Catūsūti catusaccassa bodhanavasena vuttesu catūsu ñāṇesu. Paṭhamanti ‘‘jarāmaraṇe ñāṇa’’nti evaṃ vuttaṃ ñāṇaṃ, yena dhāraṇaparicayamanasikāravasena pavattaṃ sabbaṃ gaṇhi. Sannicayañāṇamayaṃ savanamayaṃ nāmatveva veditabbaṃ. Sabhāvato paccayato cassa pariggaṇhanañāṇaṃ sammasanañāṇaṃtveva veditabbaṃ. Jarāmaraṇasīsena cettha jarāmaraṇavantova dhammā gahitā. Paṭivedhañāṇanti asammohato paṭivijjhanañāṇaṃ. Iminā dhammenāti hetumhi karaṇavacanaṃ. Imassa hi dhammassa adhigamahetu ayaṃ ariyo atītānāgate nayenapi catusaccadhamme abhisambujjhati. Maggañāṇameva pana atītānāgate nayanasadisaṃ katvā dassetuṃ ‘‘maggañāṇadhammena vā’’ti dutiyavikappo vutto. Evañhi ‘‘akālika’’nti samatthitaṃ hoti.

Ñāṇacakkhunā diṭṭhenāti dhammacakkhubhūtena ñāṇacakkhunā asammohapaṭivedhavasena paccakkhato diṭṭhena. Paññāya viditenāti maggapaññāya tatheva viditena. Yasmā tathā diṭṭhaṃ viditaṃ sabbaso pattaṃ mahāupāyo hoti, tasmā vuttaṃ ‘‘pariyogāḷhenā’’ti. Diṭṭhenāti vā dassanena, dhammaṃ passitvā ṭhitenāti attho. Viditenāti cattāri saccāni viditvā pākaṭāni katvā ṭhitena. Akālikenāti na kālantaravipākadāyinā. Pattenāti cattāri saccāni patvā ṭhitattā dhammaṃ pattena. Pariyogāḷhenāti catusaccadhamme pariyogāhitvā ṭhitena. Atītānāgate nayaṃ netīti atīte ca anāgate ca nayaṃ neti harati peseti. Idaṃ pana paccavekkhaṇañāṇassa kiccaṃ, satthārā pana maggañāṇaṃ atītānāgate nayanasadisaṃ kataṃ taṃmūlakattā. Atītamaggassa hi paccavekkhaṇaṃ nāma hoti, tasmā maggañāṇaṃ nayanasadisaṃ kataṃ nāma hoti, paccavekkhaṇañāṇena pana nayaṃ neti. Tenāha ‘‘ettha cā’’tiādi. Yathā pana tena nayaṃ neti. Taṃ ākāraṃ dassetuṃ ‘‘ye kho kecī’’tiādi vuttaṃ. Ettha ca nayanuppādanaṃ nayañāṇasseva pavattiviseso. Tena vuttaṃ ‘‘paccavekkhaṇañāṇassa kicca’’nti. Kiñcāpi ‘‘imināti maggañāṇadhammena vā’’ti vuttaṃ, duvidhaṃ pana maggaphalañāṇaṃ sammasanañāṇapaccavekkhaṇāya mūlakāraṇaṃ, na nayanassāti duvidhena ñāṇadhammenāti na na yujjati. Tathā catusaccadhammassa ñātattā maggaphalasaṅkhātassa vā dhammassa saccapaṭivedhasampayogaṃ gatattā ‘‘nayanaṃ hotū’’ti tena ‘‘iminā dhammenā’’ti ñāṇassa visayabhāvena ñāṇasampayogena tadañātenāti ca attho na na yujjati. Anuayeti dhammañāṇassa anurūpavasena aye bujjhanañāṇe diṭṭhānaṃ adiṭṭhānayanato adiṭṭhassa diṭṭhatāya ñāpanato ca. Tenāha ‘‘dhammañāṇassa anugamane ñāṇa’’nti. Khīṇāsavassa sekkhabhūmi nāma aggamaggakkhaṇo . Kasmā panetaṃ evaṃ vuttanti ce? ‘‘Evaṃ jarāmaraṇaṃ pajānātī’’tiādinā vattamānavasena desanāya pavattattā.

Ñāṇavatthusuttavaṇṇanā niṭṭhitā.

4. Dutiyañāṇavatthusuttavaṇṇanā

34.Sattarīti ta-kārassa ra-kārādesaṃ vuttaṃ. Sattatisaddena vā samānattho sattarisaddo. Byañjanarucivasena byañjanaṃ bhaṇantīti byañjanabhāṇakā. Tenāha ‘‘bahubyañjanaṃ katvā’’tiādi. Tiṭṭhati tattha phalaṃ tadāyattavuttitāyāti ṭhiti, paccuppannalakkhaṇassa dhammassa ṭhiti dhammaṭṭhiti. Atha vā dhammoti kāraṇaṃ, paccayoti attho. Dhammassa yo ṭhitisabhāvo, sova dhammato añño natthīti dhammaṭṭhiti, paccayo. Tattha ñāṇaṃ dhammaṭṭhitiñāṇaṃ. Tenāha āyasmā dhammasenāpati – ‘‘paccayapariggahe paññā dhammaṭṭhitiñāṇa’’nti (paṭi. ma. mātikā 4). Tathā cāha ‘‘paccayākāre ñāṇa’’ntiādi. Tattha dhammānanti paccayuppannadhammānaṃ. Pavattiṭṭhitikāraṇattāti pavattisaṅkhātāya ṭhitiyā kāraṇattā. ‘‘Jātipaccayā jarāmaraṇa’’ntiādinā addhattaye anvayabyatirekavasena pavattiyā chabbidhassa ñāṇassa. Khayo nāma vināso, sova bhedoti. Virajjanaṃ palujjanaṃ. Nirujjhanaṃ antaradhānaṃ. Ekekasminti jarāmaraṇādīsu ekekasmiṃ. Pubbe ‘‘yathābhūtañāṇa’’nti taruṇavipassanaṃ āha. Tasmā idhāpi dhammaṭṭhitiñāṇaṃ vipassanāti gahetvā ‘‘vipassanāpaṭivipassanā kathitā’’ti vuttaṃ.

Dutiyañāṇavatthusuttavaṇṇanā niṭṭhitā.

5. Avijjāpaccayasuttavaṇṇanā

35.Desanaṃ osāpesīti yathāraddhakathaṃ ṭhapesi. Tattha nisinnassa diṭṭhigatikassa laddhiyā bhindanavasena upari kathetukāmo. Buddhānañhi desanāvāraṃ pacchindāpetvā pucchituṃ samattho nāma koci natthi. Tenāha ‘‘diṭṭhigatikassa okāsadānattha’’nti. Duppañho eso sattūpaladdhiyā pucchitattā . Sattūpaladdhivādapadenāti ‘‘satto jīvo upalabbhatī’’ti evaṃ pavattadiṭṭhidīpakapadavasena. Vadanti etenāti vādo. Diṭṭhi-saddo pana dvayasaṅgahito, brahmacariyavāso pana paramatthato ariyamaggabhāvanāti āha ‘‘ariyamaggavāso’’ti. Ayaṃ diṭṭhīti anaññe sarīrajīvāti diṭṭhi. ‘‘Jīvo’’ti ca jīvitameva vadanti. Vaṭṭanti duvidhaṃ vaṭṭaṃ. Nirodhentoti anuppattidhammataṃ āpādento. Samucchindantoti appavattiyaṃ pāpanena upacchindanto. Tadetaṃ maggena nirodhetabbaṃ vaṭṭaṃ nirujjhatīti yojanā. ‘‘Ayaṃ satto vināsaṃ abhāvaṃ patvā sabbaso ucchijjatī’’ti evaṃ ucchedadiṭṭhiyā gahitākārassa sambhave saccabhāve sati. Na hotīti sātthako na hoti.

Gacchatīti sarīrato nikkhamitvā gacchati. Vivaṭṭentoti appavattiṃ karontoti attho. Vivaṭṭetuṃ na sakkoti niccassa appavattiṃ pāpetuṃ asakkuṇeyyattā. Micchādiṭṭhi sammādiṭṭhiṃ vijjhati asamāhitapuggalasevanavasena tathā pavattituṃ appadānavasena ca pajahitabbāpajahanavasena sammādiṭṭhiṃ vijjhati. Visūkamivāti kaṇḍako viya. Na kevalaṃ ananuvattakova, atha kho virodhopi ‘‘nicca’’ntiādinā pavattanadhammatāya viññāpanato. Virūpaṃ bībhacchaṃ phanditaṃ vipphanditaṃ. Paṇṇapupphaphalapallavānaṃ avatthubhūto tālo eva tālāvatthu ‘‘asive sivā’’ti vohāro viya. Keci pana ‘‘tālavatthukatānī’’ti paṭhanti, avatthubhūtatāya tālo viya katānīti attho. Tenāha ‘‘matthakacchinnatālo viyā’’ti. Anuabhāvanti vināsaṃ.

Avijjāpaccayasuttavaṇṇanā niṭṭhitā.

6. Dutiyaavijjāpaccayasuttavaṇṇanā

36.Iti vāti evaṃ vā. Jarāmaraṇassa ceva jarāmaraṇasāmikassa ca khaṇavasena yo vadeyya. Avisāradadhātuko pucchituṃ acchekatāya maṅkubhāvena jāto. Tenāha ‘‘pucchituṃ na sakkotī’’ti.

Dutiyaavijjāpaccayasuttavaṇṇanā niṭṭhitā.

7. Natumhasuttavaṇṇanā

37.Natumhākanti kāyassa anattaniyabhāvadassanameva panetanti yā tassa anattaniyatā, taṃ dassetuṃ ‘‘attani hī’’tiādi vuttaṃ. Yadi na attaniyaṃ, parakiyaṃ nāma siyāti, tampi natthīti dassento ‘‘nāpi aññesa’’nti āha. Nayidaṃ purāṇakammamevāti ‘‘idaṃ kāyo’’ti vuttasarīraṃ purāṇakammameva na hoti. Na hi kāyo vedanāsabhāvo. Paccayavohārenāti kāraṇopacārena. Abhisaṅkhatantiādi napuṃsakaliṅgavacanaṃ. Purimaliṅgasabhāgatāyāti ‘‘purāṇamidaṃ kamma’’nti evaṃ vuttapurimanapuṃsakaliṅgasabhāgatāya. Aññamaññābhimukhehi samecca paccayehi kato abhisaṅkhatoti āha ‘‘paccayehi katoti daṭṭhabbo’’ti. Abhisañcetayitanti tathā abhisaṅkhatattasaṅkhātena abhimukhabhāvena cetayitaṃ pakappitaṃ, pavattitanti attho. Cetanāvatthukoti cetanāhetuko. Vedaniyanti vedanāya hitaṃ vatthārammaṇabhāvena vedanāya paccayabhāvato. Tenāha ‘‘vedaniyavatthū’’ti.

Natumhasuttavaṇṇanā niṭṭhitā.

8. Cetanāsuttavaṇṇanā

38.Yañcāti ettha ca-saddo aṭṭhāne. Tena cetanāya viya pakappānānusayānampi viññāṇassa ṭhitiyā vakkhamānaṃyeva avisiṭṭhaṃ ārammaṇabhāvaṃ joteti. Kāmaṃ tīsupi padesu ‘‘pavatteti’’icceva attho vutto, vattanattho pana cetanādīnaṃ yathākkamaṃ cetayanapakappanānusayanarūpo visiṭṭhaṭṭho daṭṭhabbo. Tebhūmakakusalākusalacetanā gahitā kammaviññāṇassa paccayaniddhāraṇametanti. Taṇhādiṭṭhikappā gahitā yathārahanti adhippāyo. Aṭṭhasupi hi lobhasahagatacittesu taṇhākappo, tattha catūsveva diṭṭhikappoti. Kāmaṃ anusayā lokiyakusalacetanāsupi anusentiyeva, akusalesu pana pavatti pākaṭāti ‘‘dvādasannaṃ cetanāna’’nti vuttaṃ. Sahajātakoṭiyāti idaṃ paccuppannāpi kāmarāgādayo anusayāva vuccanti taṃsadisatāyāti vuttaṃ. Na hi kālabhedena lakkhaṇappabhedo atthīti. Anāgatā eva hi kāmarāgādayo nippariyāyato ‘‘anusayā’’ti vattabbataṃ arahanti. Paccayuppanno vaṭṭatīti āha ‘‘ārammaṇaṃ paccayo’’ti. Kammaviññāṇassa ṭhitatthanti kammaviññāṇasseva pavattiyā. Tasmiṃ paccaye satīti tasmiṃ cetanāpakappanānusayasaññite paccaye sati patiṭṭhā viññāṇassa hoti. Santāne phaladānasamatthatāyeva hotīti ‘‘patiṭṭhā hoti, tasmiṃ patiṭṭhite’’ti vuttaṃ. Sanniṭṭhāpakacetanāvasena viruḷheti. Patiṭṭhiteti hi iminā kammassa katabhāvo vutto, ‘‘viruḷhe’’ti iminā upacitabhāvo. Tenāha ‘‘kammaṃ javāpetvā’’tiādi. Tattha puretaraṃ uppannāhi kammacetanāhi laddhapaccayattā balappattāya sanniṭṭhāpakacetanāya kammaviññāṇaṃ laddhapatiṭṭhaṃ viruḷhamūlañca hotīti vuttaṃ ‘‘nibbattamūle jāte’’ti. Tathā hi sanniṭṭhāpakacetanā vipākaṃ dentaṃ anantare jātivasena deti upapajjavedanīyakammanti.

Tebhūmakacetanāyāti tebhūmakakusalākusalacetanāya. Appavattanakkhaṇoti idha pavattanakkhaṇo jāyamānakkhaṇo. Na jāyamānakkhaṇo appavattanakkhaṇo na kevalaṃ bhaṅgakkhaṇo appahīnānusayassa adhippetattā. Appahīnakoṭiyāti asamucchinnabhāvena. Tadidaṃ tebhūmakakusalākusalacetanāsu appavattamānāsu anusayānaṃ sahajātakoṭiādinā pavatti nāma natthi, vipākādīsu appahīnakoṭiyā pavattati karontassa abhāvatoti imamatthaṃ sandhāya vuttaṃ. Avāritattāti paṭipakkheti avāritabbattā. Paccayova hoti viññāṇassa ṭhitiyā.

Paṭhamadutiyavārehi vaṭṭaṃ dassetvā tatiyavāre ‘‘no ce’’tiādinā vivaṭṭaṃ dassitanti ‘‘paṭhamapade tebhūmakakusalākusalacetanā nivattā’’tiādi vuttaṃ. Tattha nivattāti akaraṇato appavattiyā apagatā. Taṇhādiṭṭhiyo nivattāti yojanā. Vuttappakāresūti ‘‘tebhūmakavipākesū’’tiādinā vuttappakāresu.

Etthāti imasmiṃ sutte. Ettha cetanāpakappanānaṃ pavattanavasena dhammaparicchedo dassitoti ‘‘cetetīti tebhūmakakusalākusalacetanā gahitā’’tiādinayo idheva hotīti dassito. Catassoti paṭighadvayamohamūlasamāgatā catasso akusalacetanā. Catūsu akusalacetanāsūti yathāvuttāsu eva catūsu akusalacetanāsu, itarā pana ‘‘na pakappetī’’ti iminā paṭikkhepena nivattāti. Sutte āgataṃ vāretvāti ‘‘no ca pakappetī’’ti evaṃ paṭikkhepavasena sutte āgataṃ vajjetvā. ‘‘Na pakappetī’’ti hi iminā aṭṭhasu lobhasahagatacittesu sahajātakoṭiyā pavattaanusayo nivattito tesaṃ cittānaṃ appavattanato, tasmā taṃ ṭhānaṃ ṭhapetvāti attho. Purimasadisova purimanayesu vuttanayena gahetabbo dhammaparicchedattā.

Tadappatiṭṭhiteti samāsabhāvato vibhattilopo, sandhivasena da-kārāgamo, tassa appatiṭṭhitaṃ tadappatiṭṭhitaṃ, tasmiṃ tadappatiṭṭhiteti evamettha samāsapadasiddhi daṭṭhabbā. Etthāti etasmiṃ tatiyavāre arahattamaggassa kiccaṃ kathitaṃ sabbaso anusayanibbattibhedanato. Khīṇāsavassa kiccakaraṇantipi vattuṃ vaṭṭati sabbaso vedanādīnaṃ paṭikkhepabhāvato. Nava lokuttaradhammātipi vattuṃ vaṭṭati maggapaṭipāṭiyā anusayasamugghāṭanato maggānantarāni phalāni, tadubhayārammaṇañca nibbānanti. Viññāṇassāti kammaviññāṇassa. Punabbhavasīsena anantarabhavasaṅgahitaṃ nāmarūpaṃ paṭisandhiviññāṇameva vā gahitanti āha ‘‘punabbhavassa ca antare eko sandhī’’ti. Bhavajātīnanti ettha ‘‘dutiyabhavassa tatiyabhave jātiyā’’ti evaṃ paramparavasena gahetabbaṃ. Āyatiṃ punabbhavābhinibbattigahaṇena pana nānantariyato kammabhavo gahito, jātihetuphalasiddhipettha vuttā evāti veditabbaṃ. Ettha ca ‘‘no ce, bhikkhave, ceteti no ca pakappeti, atha kho anusetī’’ti evaṃ bhagavatā dutiyanaye pubbabhāge bhavanibbattakakusalākusalāyūhanaṃ, pakappanañca vināpi bhavesu diṭṭhādīnavassa yogino anusayapaccayā vipassanācetanāpi paṭisandhijanakā hotīti dassanatthaṃ kusalākusalassa appavatti cepi, tadā vijjamānatebhūmakavipākādidhammesu appahīnakoṭiyā anusayitakilesappaccayā bhavavajjassa kammaviññāṇassa patiṭṭhitatā hotīti dassanatthañca vutto. ‘‘Na ceteti pakappeti anusetī’’ti ayaṃ nayo na gahito cetanaṃ vinā pakappanassa abhāvato.

Cetanāsuttavaṇṇanā niṭṭhitā.

9. Dutiyacetanāsuttavaṇṇanā

39.Viññāṇanāmarūpānaṃantare eko sandhīti hetuphalasandhi viññāṇaggahaṇena kammaviññāṇassa gahitattā. Nāmarūpaṃ pana vipākanāmarūpamevāti pākaṭameva. Sesaṃ suviññeyyameva.

Dutiyacetanāsuttavaṇṇanā niṭṭhitā.

10. Tatiyacetanāsuttavaṇṇanā

40.Rūpādīsu chasu ārammaṇesu. Tena cettha bhavattayaṃ saṅgaṇhāti chaḷārammaṇapariyāpannattā. Tasseva bhavattayassa patthanā paṇidhānādivasena nati nāma. Āgatimhi gatīti paccupaṭṭhānavasena abhimukhaṃ gati pavatti etasmāti āgati, kammādinimittaṃ. Tasmiṃ paṭisandhiviññāṇassa gati pavatti nibbatti hoti. Tenāha ‘‘āgate’’tiādi. Cutūpapātoti cavanaṃ cuti, maraṇaṃ. Upapajjanaṃ nibbatti, upapāto. Cutito upapāto punaruppādo. Tenāha ‘‘evaṃ viññāṇassā’’tiādi. Itoti nibbattabhavato. Tatthāti punabbhavasaṅkhāte āyatibhave. Ekova sandhīti eko hetuphalasandhi eva kathito.

Tatiyacetanāsuttavaṇṇanā niṭṭhitā.

Kaḷārakhattiyavaggavaṇṇanā niṭṭhitā.

5. Gahapativaggo

1. Pañcaverabhayasuttavaṇṇanā

41.Yatoti yasmiṃ kāle. Ayañhi to-saddo dā-saddo viya idha kālavisayo. Tenāha ‘‘yadā’’ti. Bhayaveracetanāyoti bhāyitabbaṭṭhena bhayaṃ, verapasavanaṭṭhena veranti ca laddhanāmā cetanāyo. Pāṇātipātādayo hi yassa pavattanti, yañca uddissa pavattiyanti, ubhaye sabhayabheravāti te eva bhāyitabbabhayaverajanakāvāti. Sotassa ariyamaggassa ādito paṭṭhāya paṭipattiadhigamo sotāpatti , tadatthāya tattha patiṭṭhitassa ca aṅgāni sotāpattiyaṅgāni, tadubhayaṃ sandhāyāha ‘‘duvidhaṃ sotāpattiyā aṅga’’nti, sotāpattiatthaṃ aṅganti attho. Yaṃ pubbabhāgeti yaṃ sayaṃ sotāpattimaggaphalapaṭilābhato pubbabhāge tadatthāya saṃvattati. Kiṃ pana tanti āha ‘‘sappurisasaṃsevo’’tiādi. Sappurisānaṃ buddhādīnaṃ ariyañāṇasaññāṇajātā payirupāsanā, saddhammassavanaṃ catusaccadhammassavanaṃ, yoniso upāyena aniccādito manasi karaṇaṃ yoniso manasikāro, ussukkāpentena dhammassa nibbānassa anudhammapaṭipajjanaṃ dhammānudhammapaṭipattīti etāni sotāpattiyā aṅgāni. Aṭṭhakathāyaṃ pana sotāpattiaṅganti padaṃ apekkhitvā ‘‘evaṃ āgata’’nti vuttaṃ. Ṭhitassa puggalassa aṅgaṃ. Sotāpanno aṅgīyati ñāyati etenāti sotāpannassa aṅgantipi vuccati. Idaṃ pacchā vuttaṃ aṅgaṃ. Dosehi ārakāti ariyoti āha ‘‘niddoso’’ti. Kathaṃ avijjā saṅkhārānaṃ paccayotiādinā kenacipi anupārambhiyattā nirupārambho. Ñāṇaṃ sandhāya ‘‘niddoso’’ti vuttaṃ, paṭiccasamuppādaṃ sandhāya ‘‘nirupārambho’’ti vadanti. Ubhayampi pana sandhāya ubhayaṃ vuttanti apare. Paṭiccasamuppādo ettha adhippeto. Tathā hi vuttaṃ ‘‘aparāparaṃ uppannāya vipassanāpaññāyā’’ti. Na hi maggañāṇaṃ vipassanāpaññāti. Sammā upāyattā tassa paṭiccasamuppanne yāthāvato ñāyatīti ñāyo, paṭiccasamuppādo. Ñāṇaṃ pana ñāyati so etenāti ñāyo.

Tatthāti niraye. Maggasotanti maggassa sotaṃ. Āpannoti adhigato. Apāyesu uppajjanasaṅkhāto vinipātadhammo etassāti vinipātadhammo, na vinipātadhammo avinipātadhammo. Paraṃ ayananti ativiya savisaye ayitabbaṃ bujjhitabbaṃ. Yesañhi dhātūnaṃ gatiattho, buddhipi tesaṃ attho. Tenāha ‘‘avassaṃ abhisambujjhanako’’ti.

Pāṇātipātakammakāraṇāti pāṇātipātasaṅkhātassa pāpakammassa karaṇahetu. Veraṃ vuccati virodho, tadeva bhāyitabbato bhayanti āha ‘‘bhayaṃ veranti atthato eka’’nti. Idaṃ bāhiraṃ veraṃ nāma tassa verassa mūlabhūtato verakārapuggalato bahibhāvattā. Teneva hi tassa verakārapuggalassa uppannaṃ veraṃ sandhāya ‘‘idaṃ ajjhattikaveraṃ nāmā’’ti vuttaṃ, tannissitassa verassa mūlabhūtā verakārapuggalacetanā uppajjati paharituṃ asamatthassapīti adhippāyo. Na hi nerayikā nirayapālesu paṭipaharituṃ sakkonti. Nirayapālassa cetanā uppajjatīti etena ‘‘atthi niraye nirayapālā’’ti dasseti. Yaṃ panetaṃ bāhiraveranti yamidaṃ diṭṭhadhammikaṃ samparāyikañca bāhiraṃ veraṃ. Puggalaveranti vuttaṃ attakiccaṃ sādhetuṃ asakkonto kevalaṃ parapuggale uppannamattaṃ veranti katvā. Atthato ekameva ‘‘cetasika’’nti visesetvā vuttattā. Sesapadesūti ‘‘adinnādānapaccayā’’tiādinā āgatesu sesakoṭṭhāsesu. Attho bhaggoti attho dhaṃsito . Adhigatenāti maggena adhigatena. ‘‘Abhigatenā’’tipi pāṭho, adhivuttenāti attho. Tenāha ‘‘acalappasādenā’’ti.

Pañcaverabhayasuttavaṇṇanā niṭṭhitā.

2. Dutiyapañcaverabhayasuttavaṇṇanā

42.Bhikkhūnaṃ kathitabhāvamattameva visesoti etena yā satthārā ekaccānaṃ desitadesanā, puna tadaññesaṃ veneyyadamakusalena kālantare teneva desitā, sā dhammasaṃgāhakehi ‘‘mā no satthudesanā sampaṭiggahaṃ vinā nassatū’’ti visuṃ saṅgahaṃ āropitāti dasseti.

Dutiyapañcaverabhayasuttavaṇṇanā niṭṭhitā.

3. Dukkhasuttavaṇṇanā

43. Samudayanaṃ samudayo, samudeti etamhāti samudayo, evaṃ ubhinnaṃ samudayānamatthatopi bhedo veditabbo. Paccayāva paccayasamudayo. Āraddhavipassako ‘‘imañca imañca paccayasāmaggiṃ paṭicca ime dhammā khaṇe khaṇe uppajjantī’’ti passanto ‘‘paccayasamudayaṃ passantopi bhikkhu khaṇikasamudayaṃ passatī’’ti vutto paccayadassanamukhena nibbattikkhaṇassa dassanato. So pana khaṇe khaṇe saṅkhārānaṃ nibbattiṃ passituṃ āraddho ‘‘imehi nāma paccayehi nibbattatī’’ti passati. ‘‘So khaṇikasamudayaṃ passanto paccayaṃ passatī’’ti vadanti. Yasmā pana paccayato saṅkhārānaṃ udayaṃ passanto khaṇato tesaṃ udayadassanaṃ hoti, khaṇato etesaṃ udayaṃ passato pageva paccayānaṃ suggahitattā paccayato dassanaṃ sukhena ijjhati, tasmā vuttaṃ ‘‘paccayasamudayaṃ passantopī’’tiādi. Atthaṅgamadassanepi eseva nayo. Accantatthaṅgamoti appavatti nirodho nibbānanti. Bhedatthaṅgamoti khaṇikanirodho. Tadubhayaṃ pubbabhāge uggahaparipucchādivasena passanto aññatarassa dassane itaradassanampi siddhameva hoti, pubbabhāge ca ārammaṇavasena khayato vayasammasanādikāle bhedatthaṅgamaṃ passanto atirekavasena anussavādito accantaṃ atthaṅgamaṃ passati. Maggakkhaṇe panārammaṇato accantaatthaṅgamaṃ passati, asammohato itarampi passati. Taṃ sandhāyāha ‘‘accantatthaṅgamaṃ passantopī’’tiādi. Samudayatthaṅgamaṃ nibbattibhedanti samudayasaṅkhātaṃ nibbattiṃ atthaṅgamasaṅkhātaṃ bhedañca. Nissayavasenāti cakkhussa sannissayavasena paccayaṃ katvā. Ārammaṇavasenāti rūpe ārammaṇaṃ katvā. Yaṃ panettha vattabbaṃ, taṃ madhupiṇḍikasuttaṭīkāyaṃ vuttanayena veditabbaṃ. Tiṇṇaṃ saṅgati phassoti ‘‘cakkhu rūpāni viññāṇa’’nti imesaṃ tiṇṇaṃ saṅgati samāgame nibbatti phassoti vuttoti āha ‘‘tiṇṇaṃ saṅgatiyā phasso’’ti. Tiṇṇanti ca pākaṭapaccayavasena vuttaṃ, tadaññepi pana manasikārādayo phassapaccayā hontiyeva. Evanti taṇhādīnaṃ asesavirāganirodhakkamena. Bhinnaṃ hotīti anuppādanirodhena niruddhaṃ hoti. Tenāha ‘‘appaṭisandhiya’’nti.

Dukkhasuttavaṇṇanā niṭṭhitā.

4. Lokasuttavaṇṇanā

44.Ayamettha visesoti ‘‘ayaṃ lokassā’’ti samudayatthaṅgamānaṃ visesadassanaṃ. Ettha catutthasutte tatiyasuttato viseso.

Lokasuttavaṇṇanā niṭṭhitā.

5. Ñātikasuttavaṇṇanā

45. Aññamaññaṃ dvinnaṃ ñātīnaṃ gāmo ñātikoti vuttoti āha ‘‘dvinnaṃ ñātakānaṃ gāme’’ti. Giñjakā vuccanti iṭṭhakā, giñjakāhi eva kato āvasatho giñjakāvasatho. So kira āvāso yathā sudhāparikammena payojanaṃ natthi, evaṃ iṭṭhakāhi eva cinitvā chādetvā kato. Tādisañhi chadanaṃ sandhāya bhagavatā iṭṭhakāchadanaṃ anuññātaṃ. Tena vuttaṃ ‘‘iṭṭhakāhi kate mahāpāsāde’’ti. Tattha dvārabandhakavāṭaphalakādīni pana dārumayāniyeva. Pariyāyati attano phalaṃ pariggahetvā vattatīti pariyāyo, kāraṇanti āha ‘‘dhammapariyāyanti dhammakāraṇa’’nti, pariyattidhammabhūtaṃ visesādhigamassa hetunti attho. Upecca suyyati etthāti upassutīti vuttaṃ ‘‘upassutīti upassutiṭṭhāna’’nti. Attano kammanti yadatthaṃ tattha gato, taṃ pariveṇasamajjanakiriyaṃ. Pahāyāti akatvā. Evaṃ mahatthañhi vimuttāyatanasīse ṭhatvā suṇantassa mahato atthāya saṃvattati. Ekaṅgaṇaṃ ahosīti sabbaṃ vivaṭaṃ ahosi. Tīsu hi bhavesu saṅkhāragataṃ paccayuppannavasena manasikaroto bhagavato kiñci asesetvā sabbampi taṃ ñāṇamukhe āpāthaṃ upagacchi. Tena vuttaṃ ‘‘yāvabhavaggā ekaṅgaṇaṃ ahosī’’ti. Tantivasena tamatthaṃ vācāya nicchārento ‘‘vacasā sajjhāyaṃ karonto’’ti vutto. Paccayapaccayuppannavasena ca atthaṃ āharitvā tesaṃ nirodhena vivaṭṭassa āhatattā ‘‘yathānusandhinā’’ti vuttaṃ. Addasa ñāṇacakkhunā.

Manasā sajjhāyaṃ karonto ‘‘tuṇhībhūtova paguṇaṃ karonto’’ti vutto. Padānupadanti padañca anupadañca. Purimañhi padaṃ nāma, tadanantaraṃ anupadaṃ. Ghaṭetvā sambandhaṃ katvā avicchinditvā. Pariyāpuṇātīti ajjhayati. Ādhārappattanti ādhāraṃ cittasantānappattaṃ appamuṭṭhaṃ gatattā ādhārappattaṃ nāma. Kāraṇanissitoti lokuttaradhammassa kāraṇasannissito. Ādibrahmacariyakoti ādibrahmacariyaṃ, tadeva ādibrahmacariyakaṃ. Dhammapariyāyāpekkhāya pulliṅganiddeso. Tīsupi imesūti tatiyacatutthapañcamesu tīsu suttesu.

Ñātikasuttavaṇṇanā niṭṭhitā.

6. Aññatarabrāhmaṇasuttavaṇṇanā

46.Nāmavasenāti gottanāmavasena ca kittivasena ca apākaṭo, tasmā ‘‘jātivasena brāhmaṇo’’ti vuttaṃ.

Aññatarabrāhmaṇasuttavaṇṇanā niṭṭhitā.

7. Jāṇussoṇisuttavaṇṇanā

47.Evaṃladdhanāmoti ‘‘jāṇussoṇī’’ti evaṃladdhanāmo rañño santikā adhigatanāmo.

Jāṇussoṇisuttavaṇṇanā niṭṭhitā.

8. Lokāyatikasuttavaṇṇanā

48. Āyatiṃ hitaṃ tena loko na yatati na īhatīti lokāyataṃ. Na hi taṃ laddhiṃ nissāya sattā puññakiriyāya cittampi uppādenti, kuto payogo, taṃ etassa atthi, tattha vā niyuttoti lokāyatiko. Paṭhamasaddo ādiatthavācakattā jeṭṭhavevacanoti āha ‘‘paṭhamaṃ lokāyata’’nti. Sādhāraṇavacanopi lokasaddo visiṭṭhavisayo idhādhippetoti āha ‘‘bālaputhujjanalokassā’’ti. Ittarabhāvena lakuṇḍakabhāvena tassa vipulādibhāvena bālānaṃ upaṭṭhānamattanti dassento ‘‘āyataṃ mahanta’’ntiādimāha. Parittanti khuddakaṃ. Ekasabhāvanti ekaṃ sabhāvaṃ. Avipariṇāmadhammatāyāti āha ‘‘niccasabhāvamevāti pucchatī’’ti. Purimasabhāvena nānāsabhāvanti purimasabhāvato bhinnasabhāvaṃ. Pacchā na hotīti pacchā kiñci na hoti sabbaso samucchijjanato. Tenāha ‘‘ucchedaṃ sandhāya pucchatī’’ti. Ekattanti sabbakālaṃ attasambhavaṃ. Tathā ceva gahaṇena dvepi vādā sassatadiṭṭhiyo honti. Natthi na hoti. Puthuttaṃ nānāsabhāvaṃ, ekarūpaṃ na hotīti vā gahaṇena dvepi vādā ucchedadiṭṭhiyoti.

Lokāyatikasuttavaṇṇanā niṭṭhitā.

9. Ariyasāvakasuttavaṇṇanā

49.Saṃsayuppattiākāradassananti ‘‘kasmiṃ sati kiṃ hotī’’ti kāraṇassa phalassa ca paccāmasanena vinā kevalaṃ idappaccayatāya saṃsayassa uppajjanākāradassanaṃ. Samudayati samudetīti atthoti āha ‘‘uppajjatī’’ti.

Ariyasāvakasuttavaṇṇanā niṭṭhitā.

10. Dutiyaariyasāvakasuttavaṇṇanā

50.Dvepi nayā ekato vuttāti idaṃ ‘‘viññāṇe sati nāmarūpaṃ hotī’’tiādinā navame vuttassa nayassa ‘‘avijjāya sati saṅkhārā hontī’’tiādinā dasame vuttanaye antogadhattā. Nānattanti purimato navamato dasamassa nānattaṃ.

Dutiyaariyasāvakasuttavaṇṇanā niṭṭhitā.

Gahapativaggavaṇṇanā niṭṭhitā.

6. Dukkhavaggo

1. Parivīmaṃsanasuttavaṇṇanā

51.Upaparikkhamānoti pavattipavattihetuṃ, nivattinivattihetuñca paritulento. Kuto panetanti? ‘‘Sammā dukkhakkhayā’’ti vacanato. Na hi sabbadukkhaparivīmaṃsaṃ vinā sammā dukkhakkhayo sambhavati. Kasmātiādinā jarāmaraṇasseva gahaṇe kāraṇaṃ pucchati. Jātiādīnampi pavatti dukkhabhāvinīti adhippāyo. Yasmā jarāmaraṇe gahite sati jātipi gahitā hoti, tassā abhāve jarāmaraṇasseva abhāvato. Esa nayo bhavādīsupi. Evaṃ yāva jātidhammo jarāmaraṇe gahite gahitova hoti, jarāmaraṇapadesena tabbikāravanto sabbe tebhūmakā saṅkhārā gahitāti evampi jarāmaraṇaggahaṇena sabbampi vaṭṭadukkhaṃ gahitameva hoti. Tenāha ‘‘tasmiṃ gahite sabbadukkhassa gahitattā’’ti. Anekavidhanti bahuvidhaṃ bahukoṭṭhāsaṃ. ‘‘Aneka’’nti vā pāṭho . Anekanti bahulavacanaṃ. Vidhanti khaṇḍiccapāliccādivasena viparītakoṭṭhāsaṃ. Nānappakārakanti tato eva nānappakāraṃ. Nhatvā ṭhitaṃ purisaṃ viyāti bālānaṃ attabhāvassa subhākārena upaṭṭhānaṃ sandhāyāha.

‘‘Sāruppabhāvenā’’ti vuttaṃ, kiṃ sabbathā sāruppabhāvenāti āha ‘‘nikkilesatāya parisuddhatāyā’’ti. Na hi tassesā asaṅkhatatādibhāvena sadisā. Paṭipannoti paṭimukho abhisaṅkhāramukho hutvā panno adhigato. Anugatanti anucchavikabhāvena gataṃ, yathā ca nibbānassa adhigamo hoti, evaṃ tadanurūpabhāvena gataṃ. Ettha ca pāḷiyaṃ ‘‘pajānātī’’ti pubbabhāgavasena pajānanā vuttā, ‘‘tathā paṭipanno ca hotī’’ti niyatavasena. ‘‘Aparabhāgavasenā’’ti apare. Keci pana ‘‘yathā paṭipannassa jarāmaraṇaṃ nirujjhati, tathā paṭipanno’’ti vadanti. Padavīmaṃsanā pubbabhāgavasena veditabbā, na maggakkhaṇavasena. Saṅkhāranirodhāyāti ettha nayidaṃ avijjāpaccayasaṅkhāraggahaṇaṃ, atha kho saṅkhatasaṅkhāraggahaṇanti āha ‘‘saṅkhāradukkhassa nirodhatthāyā’’ti. Tenāha ‘‘ettāvatā yāva arahattā desanā kathitā’’ti.

‘‘Paccattaṃyeva parinibbāyatī’’tiādinā arahattaphalapaccavekkhaṇaṃ, ‘‘so sukhañca vedanaṃ vedayatī’’tiādinā satatavihārañca dassetvā desanā sabbathāva vaṭṭadesanāto nivattetabbā siyā. Avijjāgatoti ettha iti-saddo ādiattho, tena evamādikaṃ idaṃ vaṭṭavivaṭṭakathanaṃ puna gaṇhāti. Puggalasaddo itarāsaṃ dvinnaṃ pakatīnaṃ vācakoti tato visesetvā gahaṇe paṭhamapakatimeva dassento ‘‘purisapuggalo’’ti avocāti āha ‘‘purisoyeva puggalo’’ti. Ubhayenāti purisapuggalaggahaṇena. Sammutiyā avijjamānāya kathā desanā sammutikathā. Paramatthassa kathā desanā paramatthakathā. Tatthāti sammutiparamatthakathāsu, na sammutiparamatthesu. Tenāha ‘‘evaṃ pavattā sammutikathā nāmā’’tiādi. Tatridaṃ sammutiparamatthānaṃ lakkhaṇaṃ – yasmiṃ bhinne buddhiyā vā avayavavinibbhoge kate na taṃsamaññā, sā ghaṭapaṭādippabhedā sammuti, tabbipariyāyato paramattho. Na hi kakkhaḷaphusanādisabhāve ayaṃ nayo labbhati. Tattha rūpādidhammaṃ samūhasantānavasena pavattamānaṃ upādāya ‘‘satto’’tiādi vohāroti āha ‘‘satto naro…pe… sammutikathā nāmā’’ti . Yasmā rūpādayo paramatthadhammā ‘‘khandhā dhātuyo’’tiādinā vuccanti, na vohāramattaṃ, tasmā ‘‘khandhā…pe… paramatthakathā nāmā’’ti vuttaṃ. Nanu khandhakathāpi sammutikathāva, sammuti hi saṅketo khandhaṭṭho rāsaṭṭho vā koṭṭhāsaṭṭho vāti? Saccametaṃ, ayaṃ pana khandhasamaññā phassādīsu tajjāpaññatti viya paramatthasannissayā tassa āsannatarā puggalasamaññādayo viya na dūreti paramatthasaṅgahatā vuttā. Khandhasīsena vā tadupādānā sabhāvadhammā eva gahitā. Nanu ca sabbepi sabhāvadhammā sammutimukheneva desanaṃ ārohanti, na sammukhenāti sabbāpi desanā sammutidesanāva siyāti? Nayidamevaṃ desetabbadhammavibhāgena desanāvibhāgassa adhippetattā, na ca saddo kenaci pavattinimittena vinā atthaṃ pakāsetīti. Tenāha ‘‘paramatthaṃ kathentāpi sammutiṃ amuñcitvāva kathentī’’ti. Saccameva aviparītameva kathenti.

Sammutīti samaññā. Paramo uttamo atthoti paramattho, dhammānaṃ yathābhūtasabhāvo. Taṃ paramatthaṃ, sammuti pana lokassa saṅketamattasiddhā. Yadi evaṃ kathaṃ sammutikathāya saccatāti āha ‘‘lokasammutikāraṇa’’nti lokasamaññaṃ nissāya pavattanato. Lokasamaññāya hi abhinivesanaṃ vinā paññāpanā ekaccassa sutassa sāvanā viya, na musā anatikkamitabbato tassā. Tenāha bhagavā ‘‘janapadaniruttiṃ nābhiniveseyya, samaññaṃ nātidhāveyyā’’ti. Dhammānaṃ sabhāvadhammānaṃ. Bhūtalakkhaṇaṃ bhāvassa lakkhaṇaṃ dīpentīti katvā.

Terasacetanābhedanti aṭṭhakāmāvacarakusalacetanāpañcarūpāvacarakusalacetanābhedaṃ. Attano santānassa punanato pujjabhavaphalassa abhisaṅkharaṇato puññābhisaṅkhāraṃ. Kammapuññenāti kammabhūtena. Vipākapuññenāti vipākasaṅkhātena. Puññaphalampi hi uttarapadalopena ‘‘puñña’’nti vuccati ‘‘evamidaṃ puññaṃ pavaḍḍhatī’’tiādīsu viya. ‘‘Apuññūpagaṃ hoti viññāṇa’’nti idaṃ ‘‘puññūpagaṃ hoti viññāṇa’’nti ettha vuttanayamevāti na uddhataṃ. Apuññaphalaṃ uttarapadalopena ‘‘apuñña’’nti vuccati. Saṅkhāranti saṅkhārassa gahitattā ‘‘avijjāgatoya’’nti iminā saṅkhārassa paccayo gahito, ‘‘puññūpagaṃ hoti viññāṇa’’ntiādinā paccayuppannaṃ viññāṇaṃ. Tasmiñca gahite nāmarūpādi sabbaṃ gahitameva hoti. Tenāha ‘‘dvādasapadiko paccayākāro gahitova hotī’’ti.

Vijjāti arahattamaggañāṇaṃ ukkaṭṭhaniddesena. Tassā hi uppādā sabbaso avijjā pahīnā hoti. Paṭhamamevāti idaṃ avijjāpahānavijjuppādānaṃ samānakālatādassanaṃ. Tenāha ‘‘yathā panā’’tiādi. Padīpujjalenāti padīpujjalanahetunā saheva. Vijjuppādāti vijjuppādahetu, evaṃ satīpi samakālatteti adhippāyo. Na gaṇhātīti ‘‘etaṃ mamā’’tiādinā na gaṇhāti. Na taṇhāyati na bhāyati taṇhāvuttino abhāvā, tato eva bhayavatthuno ca abhāvā.

Gilitvā pariniṭṭhāpetvāti gilitvā viya aññassa avisayaṃ viya karaṇena pariniṭṭhāpetvā. Sāmisasukhassa anekadukkhānubandhabhāvato, sukhābhinandassa dukkhahetubhāvato ca sukhaṃ abhinandantoyeva dukkhaṃ abhinandati nāma aggisantāpasukhaṃ icchanto dhūmadukkhānuññāto viya. Dukkhaṃ patvā sukhaṃ patthanatoti ettha dubbalagahaṇikādayo nidassanabhāvena veditabbā. Te hi yāva sāyanhasamayāpi abhutvā sāyamāsādīni karonto jighacchādiṃ uppādetvā bhuñjanādīni karonti. Sukhassa vipariṇāmadukkhato sukhaṃ abhinandanto dukkhaṃ abhinandati nāmāti yojanā. Keci pana dukkhassa abhāvato vipariṇāmasukhato taṃ sukhaṃ abhinandanto dukkhaṃ abhinandatīti vadanti. Taṃ na, na hi tādisaṃ sukhanimittaṃ koci dukkhaṃ abhinandanto diṭṭho, dukkhahetuṃ pana sāmisaṃ sukhaṃ abhinandanto diṭṭho. Dukkhahetuṃ sāmisaṃ sukhaṃ abhinandanto atthato dukkhaṃ abhinandati nāmāti vuttovāyamattho. Kāyoti pañcadvārakāyo, so pariyanto avasānaṃ etassāti kāyapariyantikaṃ. Tenāha ‘‘yāva pañcadvārakāyo pavattati, tāva pavatta’’nti. Jīvitapariyantikanti etthāpi eseva nayo.

Pacchā uppajjitvā paṭhamaṃ nirujjhatīti ekasmiṃ attabhāve manodvārikavedanāto pacchā uppajjitvā tato paṭhamaṃ nirujjhati, tato eva siddhamatthaṃ sarūpeneva dassetuṃ ‘‘manodvārikavedanā paṭhamaṃ uppajjitvā pacchā nirujjhatī’’ti vuttaṃ. Idāni tameva saṅkhepena vuttaṃ vivarituṃ ‘‘sā hī’’tiādimāha. Yāva tettiṃsavassāpi paṭhamavayo. Paṇṇāsavassakāleti paṭhamavayato yāva paññāsavassakālā, tāva ṭhitā hotīti vuḍḍhihāniyo anupagantvā sarūpeneva ṭhitā hoti. Mandāti mudukā atikhiṇā. Tadāti asītinavutivassakāle. Tathā ciraparivitakkepi. Bhaggā nittejā bhaggavibhaggā dubbalā. Hadayakoṭiṃyevāti cakkhādivatthūsu avattetvā tesaṃ khīṇattā koṭibhūtaṃ hadayavatthuṃyeva. Yāva esā vedanā vattati.

Vāpiyāti mahātaḷākena. Pañcaudakamaggasampannanti pañcahi udakassa pavisananikkhamanamaggehi yuttaṃ. Tato tato vissandamānaṃ sabbaso puṇṇattā.

Paṭhamaṃdeve vassantetiādi upamāsaṃsandanaṃ. Imaṃ vedanaṃ sandhāyāti imaṃ yathāvuttaṃ pariyosānappattaṃ manodvārikavedanaṃ sandhāya.

Kāyassa bhedāti attabhāvassa vināsato. ‘‘Uddhaṃ jīvitapariyādānā’’ti pāḷi, aṭṭhakathāyaṃ pana jīvitapariyādānā uddhanti paduddhāro kato. Paralokavasena agantvā. Vedanānaṃ sītibhāvo nāma saṅkhāradarathapariḷāhabhāvo, so panāyaṃ appavattivasenāti āha ‘‘pavatti…pe… bhavissantī’’ti. Dhātusarīrānīti aṭṭhikaṅkalasaṅkhātadhātusarīrāni. Sarīrekadese hi sarīrasamaññā.

Kumbhakārapākāti kumbhakārapākato. Ettha paccatīti pāko, pacanaṭṭhānaṃ. Tadeva pācanavasena āvasanti etthāti āvāso, tasmā kumbhakārāvāsato. Avigatavūpasamaṃ saṅkharitaṃ kumbhaṃ uddharitvā ṭhapento chārikāya sati pidhānavasena ṭhapeti. Tathā ṭhapanaṃ pana sandhāya vuttaṃ ‘‘paṭisisseyyā’’ti. Kumbhassa padesabhūtatāya ābaddhā avayavā ‘‘kumbhakapālānī’’ti adhippetāni, na chinnabhinnāni. Avayavamukhena hi samudāyo vutto. Tattha kapālasamudāyo hi ghaṭo. Tenāha ‘‘mukhavaṭṭiyā ekabaddhānī’’ti. Avasisseyyunti vaṇṇavisesauṇhabhāvāpagatā ghaṭakārāneva tiṭṭheyyunti. Āditta…pe… tayo bhavā daṭṭhabbā ekādasahi aggīhi ādittabhāvato. Yathā kumbhakāro kumbhakārāvāsaṃ ādittaṃ paccavekkhati, evaṃ āraddhavipassakopesa bhavattayaṃ rāgādīhi ādittanti āha ‘‘kumbhakāro viya yogāvacaro’’ti. Nīharaṇadaṇḍakoviya arahattamaggañāṇaṃ bhavattayapākato nīharaṇato. Samo bhūmibhāgo viya nibbānatalaṃ sabbavisamā nivattanato.

‘‘Ādānanikkhepanato, vayovuddhatthaṅgamato, āhāramayato, utumayato, cittasamuṭṭhānato, kammajato, dhammatārūpato’’ti (visuddhi. 2.706) imehi sattahi ākārehi sammasanto rūpasattakaṃ vipassati nāma. ‘‘Kalāpato, yamakato, khaṇikato, paṭipāṭito, diṭṭhiugghāṭanato, mānasamugghāṭato, nikantipariyādānato’’ti (visuddhi. 2.717) imehi sattahi ākārehi sammasanto arūpasattakaṃ vipassati nāma, tasmā yathāvuttaṃ imaṃ rūpasattakaṃ arūpasattakañca nīharitvā vipassantassa. Yadipi arahato attabhāvo sabbabhavehipi uddhaṭo, yāva pana anupādisesaparinibbānaṃ na pāpuṇāti, tāva tasmimpi sugatibhave ṭhitoyevāti vattabbataṃ labbhatīti ‘‘catūhi apāyehi attabhāvaṃ uddharitvā’’icceva vuttaṃ. Tenāha ‘‘khīṇāsavo panā’’tiādi. Tathā ca vakkhati ‘‘anupādisesāya nibbānadhātuyā parinibbutassa vaṭṭavūpasamo veditabbo’’ti. Na parinibbāti anupādisesāya nibbānadhātuyāti adhippāyo, saupādisesāya pana nibbānadhātuyā parinibbānaṃ arahattappattiyeva. Abhisaṅkhārahetuto hettha pariḷāhavūpasamassa upasamabhāvena adhippetattā uṇhakumbhanibbānanidassanampi na virujjhati. Anupādinnakasarīrānīti utusamuṭṭhānikarūpakalāpe vadanti. Bhikkhaveti ettha iti-saddo ādiattho. Idaṃ pana vacanaṃ. Anuyogāropanatthanti kāyapariyantikaṃ vedanaṃ vedayamāno khīṇāsavo api nu puññābhisaṅkhārādikammaṃ kareyyāti pañhaṃ kātuṃ. Atha vā anuyogāropanatthanti ‘‘api nu kho khīṇāsavo bhikkhu puññābhisaṅkhāraṃ vā abhisaṅkhareyyā’’tiādinā anuyogaṃ āropetuṃ vuttaṃ, na tāva yathāraddhadesanaṃ niṭṭhāpetunti attho.

Paṭisandhiviññāṇe siddhe tasmiṃ bhave uppajjanārahānaṃ viññāṇānaṃ siyā sambhavo, nāsatīti vuttaṃ ‘‘viññāṇaṃ paññāyethāti paṭisandhiviññāṇaṃ paññāyethā’’ti. Sabbaso saṅkhāresu asantesu paṭisandhiviññāṇaṃ api nu kho paññāyeyya. Tasmiñhi apaññāyamāne sabbaṃ viññāṇaṃ na paññāyeyya. Therānanti ‘‘bhikkhave’’ti ālapitattherānaṃ . Pañhabyākaraṇaṃ sampahaṃsati tassa sabbaññutaññāṇena saṃsandanato. Appaññāṇanti appaññāyanaṃ. Ādi-saddena viññāṇe asati nāmarūpassa appaññāṇanti evamādiṃ saṅgaṇhāti. Sanniṭṭhānasaṅkhātanti saddahanākārena pavattasanniṭṭhānasaṅkhātaṃ. Adhimokkhanti nicchayākāravimokkhaṃ saddhāvimokkhañca. Tenāha pāḷiyaṃ ‘‘saddahatha metaṃ, bhikkhave’’ti. Saddhāsahitañhi nicchayākāravimokkhaṃ sandhāyāha ‘‘sanniṭṭhānasaṅkhātaṃ adhimokkha’’nti. Antoti pariyanto. Parito chijjati etthāti paricchedo.

Parivīmaṃsanasuttavaṇṇanā niṭṭhitā.

2. Upādānasuttavaṇṇanā

52. Ārammaṇādibhāvena saṃvattanato upādānānaṃ hitāni upādāniyāni, tesu upādāniyesu. Tenāha ‘‘catunnaṃ upādānānaṃ paccayesū’’ti. Assādaṃ anupassantassāti asādetabbaṃ micchāñāṇena anupassato. Tadāhāroti soḷasa vā vīsaṃ tiṃsaṃ cattālīsaṃ paññāsaṃ vā āhāro paccayo etassāti tadāhāro. Aggikkhandho viya tayo bhavā ekādasahi aggīhi ādittabhāvato etadeva bhavattayaṃ. Aggi…pe… puthujjano aggikkhandhasadisassa bhavattayassa paribandhanato.

Kammaṭṭhānassāti vipassanākammaṭṭhānassa. Tenāha ‘‘tebhūmakadhammesū’’ti. Dhammapāsādanti lokuttaradhammapāsādaṃ. So hi accuggataṭṭhena ‘‘pāsādo’’ti vuccati. Satipaṭṭhānamahāvīthiyaṃ phalakkhaṇe pavattāyāti.

Upādānasuttavaṇṇanā niṭṭhitā.

3-4. Saṃyojanasuttadvayavaṇṇanā

53-54. Mahantavaṭṭappabandhaopammabhāvena telapadīpassa āhatattā ‘‘mahantañca vaṭṭikapālaṃ gahetvā’’ti vuttaṃ. Purimanayenevāti purimasmiṃ upādāniyasutte vuttanayeneva. Tathā vinetabbānaṃ puggalānaṃ ajjhāsayavasena hi imesaṃ suttānaṃ evaṃ vacanaṃ evaṃ desanā. Esa nayo ito paresupi.

Saṃyojanasuttadvayavaṇṇanā niṭṭhitā.

5-6. Mahārukkhasuttadvayavaṇṇanā

55-56.Ojaṃ abhiharantīti rasaharaṇiyo viya purisassa sarīre rukkhamūlāni rukkhassa pathavīāporase upari āropenti. Tesaṃ tathā āropanaṃ ‘‘ojāyā’’tiādinā vibhāveti. Hatthasatubbedhamassāti hatthasatubbedho, hatthasataṃ ubbiddhassapi. Etthāti etissaṃ vaṭṭakathāyaṃ. Kammārohananti kammapaccayo.

Puna etthāti etissaṃ vivaṭṭakathāyaṃ. Vaṭṭadukkhaṃ nāsetukāmassa daḷhaṃ uppannasaṃvegañāṇaṃ sandhāya ‘‘kuddālo viyā’’ti āha. Tato nibbattitañāṇaṃ samādhipacchiyā ṭhitaṃ nissāya pavattetabbavipassanārambhañāṇaṃ. Rukkhacchedanapharasu viyāti evaṃbhūtassa vipassanā ekantato vaṭṭacchedāya hotiyevāti āha ‘‘rukkhassa…pe… manasikarontassa paññā’’ti. Tattha kammaṭṭhānanti vipassanākammaṭṭhānaṃ. Taṃ catubbidhavavatthānavasena vīsati pathavīkoṭṭhāsā, dvādasa āpokoṭṭhāsā, cattāro tejokoṭṭhāsā, cha vāyokoṭṭhāsāti dvecattālīsāya koṭṭhāsesu. Viññāṇassa cāti iti-saddo ādiattho pakārattho ca. Tena bhūtarūpāni viññāṇasampayuttadhamme ca saṅgaṇhāti. Sattasu sappāyesu yassa alabhantassa kammaṭṭhānaṃ vibhūtaṃ hutvā na upaṭṭhāti, taṃ sandhāyāha ‘‘aññataraṃ sappāya’’nti. Sesaṃ suviññeyyameva.

Mahārukkhasuttadvayavaṇṇanā niṭṭhitā.

7. Taruṇarukkhasuttavaṇṇanā

57-59.Palimajjeyyāti allakaraṇavasena parito pāḷiṃ bandheyya. Tathā karonto yasmā ca tattha tiṇagacchādīnaṃ mūlasantānaggahaṇena taṃ ṭhānaṃ sodheti nāma, tasmā vuttaṃ ‘‘sodheyyā’’ti. Paṃsunti assa pavaḍḍhakārakaṃ, āgantukaṃ paṃsunti attho. Dadeyyāti pakkhipeyya. Tenāha ‘‘thaddha’’ntiādi. Vuttanayenevāti ‘‘rukkhaṃ nāsetukāmo puriso viyā’’tiādinā pañcamasutte vuttanayena. Aṭṭhamanavamāni uttānatthāneva vuttanayattā.

Taruṇarukkhasuttavaṇṇanā niṭṭhitā.

10. Nidānasuttavaṇṇanā

60.Bahuvacanavasenāti kurū nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīvasena ‘‘kurū’’ti evaṃ bahuvacanavasena. Yattha bhagavato vasanokāsabhūto koci vihāro na hoti, tattha kevalaṃ gocaragāmakittanaṃ nidānakathāya pakati yathā ‘‘sakkesu viharati devadahaṃ nāma sakyānaṃ nigamo’’ti. ‘‘Āyasmā’’ti vā ‘‘devānaṃ piyo’’ti vā bhavanti vā piyasamudāhāro esoti āha ‘‘āyasmāti piyavacanameta’’nti. Tayidaṃ piyavacanaṃ gāravavasena vuccatīti āha ‘‘garuvacanameta’’nti. Atidūraṃ accāsannaṃ atisammukhā atipacchato uparivāto unnatappadesoti ime cha nisajjadosā. Nīlapītalohitodātamañjiṭṭhapabhassaravasena chabbaṇṇānaṃ.

Kulasaṅgahatthāyāti kulānuddayatāvasena kulānuggaṇhanatthāya. Sahassabhaṇḍikaṃ nikkhipanto viya bhikkhāpaṭiggaṇhanena tesaṃ abhivādanādisampaṭicchanena ca puññābhisandassa jananena. Paṭisammajjitvāti antevāsikehi sammaṭṭhaṭṭhānaṃ sakkaccakāritāya puna sammajjitvā. Ubhayantato paṭṭhāya majjhanti ādito paṭṭhāya vedanaṃ, jarāmaraṇato paṭṭhāya ca vedanaṃ pāpetvā sammasanamāha. Tikkhattunti ‘‘ādito paṭṭhāya anta’’ntiādinā vuttacaturākārupasaṃhite tayo vāre. Tena dvādasakkhattuṃ sammasanamāha. Amhākaṃ bhagavatā gambhīrabhāveneva kathitattā sesabuddhehipi evameva kathitoti dhammanvaye ṭhatvā vuttaṃ ‘‘sabbabuddhehi…pe… kathito’’ti.

Pamāṇātikkameti aparimāṇatthe ‘‘yāvañcidaṃ tena bhagavatā’’tiādīsu (dī. ni. 1.3) viya. Atirekabhāvajotano hi yaṃ yāva-saddo. Tenāha ‘‘atigambhīroti attho’’ti. Avabhāsati khāyati upaṭṭhāti ñāṇassa. Tathā upaṭṭhānañhi sandhāya ‘‘dissatī’’ti vuttaṃ. Nanu esa paṭiccasamuppādo ekantagambhīrova, atha kasmā gambhīrāvabhāsatā jotitāti? Saccametaṃ, ekantagambhīratādassanatthameva panassa gambhīrāvabhāsaggahaṇaṃ, tasmā aññattha labbhamānaṃ cātukoṭikaṃ byatirekamukhena nidassetvā tamevassa ekantagambhīrataṃ vibhāvetuṃ ‘‘ekaṃ hī’’tiādi vuttaṃ. Etaṃ natthīti agambhīro agambhīrāvabhāso cāti etaṃ dvayaṃ natthi. Tena yathādassite cātukoṭike pacchimā ekakoṭi labbhatīti dasseti. Tenāha ‘‘ayaṃ hī’’tiādi.

Yehi gambhīrabhāvehi paṭiccasamuppādo ‘‘gambhīro’’ti vuccati, te catūhi upamāhi ulliṅgento ‘‘bhavaggaggahaṇāyā’’tiādimāha. Yathā bhavaggaggahaṇatthaṃ hatthaṃ pasāretvā gahetuṃ na sakkā dūrabhāvato, evaṃ saṅkhārādīnaṃ avijjādipaccayasambhūtasamudāgatattho pakatiñāṇena gahetuṃ na sakkā. Yathā sineruṃ bhinditvā miñjaṃ pabbatarasaṃ pākatikapurisena nīharituṃ na sakkā, evaṃ paṭiccasamuppādagate dhammatthādike pakatiñāṇena bhinditvā vibhajja paṭivijjhanavasena jānituṃ na sakkā. Yathā mahāsamuddaṃ pakatipurisassa bāhudvayavasena pāraṃ tarituṃ na sakkā. Evaṃ vepullaṭṭhena mahāsamuddasadisaṃ paṭiccasamuppādaṃ pakatiñāṇena desanāvasena pariharituṃ na sakkā. Yathā pathaviṃ parivattetvā pākatikapurisassa pathavojaṃ gahetuṃ na sakkā, evaṃ itthaṃ avijjādayo saṅkhārādīnaṃ paccayā hontīti tesaṃ paṭiccasamuppādasabhāvo pākatikañāṇena nīharitvā gahetuṃ na sakkoti, evaṃ catubbidhagambhīratāvasena catasso upamā yojetabbā. Pākatikañāṇavasena cāyamatthayojanā katā diṭṭhasaccānaṃ tattha paṭivedhasabbhāvato, tathāpi yasmā sāvakānaṃ paccekabuddhānañca tattha sappadesameva ñāṇaṃ, buddhānaṃyeva nippadesaṃ. Tasmā vuttaṃ ‘‘buddhavisayaṃ pañha’’nti.

ti paṭisedhe nipāto. Svāyaṃ ‘‘uttānakuttānako viya khāyatī’’ti vacanaṃ sandhāya vuttoti āha ‘‘mā bhaṇīti attho’’ti. Ussādentoti paññāvasena ukkaṃsantoti attho. Apasādentoti nibbhacchanto, niggaṇhantoti attho. Tenāti mahāpaññabhāvena.

Tatthāti therassa satipi uttānabhāve paṭiccasamuppādassa aññesaṃ gambhīrabhāve. Subhojanarasapuṭṭhassāti sundarena bhojanarasena positassa. Katayogassāti nibbuddhapayoge kataparicayassa. Mallapāsāṇanti mallehi mahābaleheva khipitabbapāsāṇaṃ. Kuhiṃ imassa bhāriyaṭṭhānanti kasmiṃ passe imassa pāsāṇassa garutarapadesoti tassa sallahukabhāvaṃ dīpento vadati.

Timirapiṅgalenevadīpenti tassa mahāvipphārabhāvato. Tenāha ‘‘tassa kirā’’tiādi. Pakkuthatīti pakkuthantaṃ viya parivattati parito vattati. Lakkhaṇavacanañhetaṃ. Piṭṭhiyaṃ sakalikaaṭṭhikā piṭṭhipattaṃ. Kāyūpapannassāti mahatā kāyena upetassa, mahākāyassāti attho. Piñcha vaṭṭīti piñcha kalāpo. Supaṇṇavātanti nāgaggahaṇādīsu pakkhapapphoṭanavasena uppajjanakavātaṃ.

‘‘Pubbūpanissayasampattiyā’’tiādinā uddiṭṭhakāraṇāni vitthārato vivarituṃ ‘‘ito kirā’’tiādi vuttaṃ. Tattha itoti ito bhaddakappato. Satasahassimeti satasahassame. Haṃsavatī nāma nagaraṃ ahosi jātanagaraṃ. Dhurapattānīti bāhirapattāni, yāni dīghatamāni.

Kaniṭṭhabhātāti vemātikabhātā kaniṭṭho yathā amhākaṃ bhagavato nandatthero. Buddhānañhi sahodarā bhātaro nāma na honti. Tattha jeṭṭhā tāva nuppajjanti, kaniṭṭhānaṃ pana asambhavo eva. Bhoganti vibhavaṃ. Upasantoti corajanitasaṅkhobhavūpasamena upasanto janapado.

Dvesāṭake nivāsetvāti sāṭakadvayameva attano kāyaparihāriyaṃ katvā, itaraṃ sabbasambhāraṃ attanā mocetvā.

Pattaggahaṇatthanti antopakkhittauṇhabhojanattā pattassa aparāparaṃ hatthe parivattentassa sukhena pattaggahaṇatthaṃ. Uttarisāṭakanti attano uttariyaṃ sāṭakaṃ. Etāni pākaṭaṭṭhānānīti etāni yathāvuttāni bhagavato desanāya pākaṭāni buddhe buddhasāvake ca uddissa therassa puññakaraṇaṭṭhānāni, paccekabuddhaṃ pana bodhisattañca uddissa therassa puññakaraṇaṭṭhānāni bahūniyeva.

Paṭisandhiṃ gahetvāti amhākaṃ bodhisattassa paṭisandhiggahaṇadivaseyeva paṭisandhiṃ gahetvā.

Uggahanaṃ pāḷiyā uggaṇhanaṃ, savanaṃ atthasavanaṃ, paripucchanaṃ gaṇṭhiṭṭhānesu atthaparipucchanaṃ, dhāraṇaṃ pāḷiyā pāḷiatthassa ca citte ṭhapanaṃ. Sabbañcetaṃ idha paṭiccasamuppādavasena veditabbaṃ, sabbassapi buddhavacanassa vasenātipi vaṭṭati. Sotāpannānañca…pe… upaṭṭhāti tattha sammohavigamena ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti attapaccakkhavasena upaṭṭhānato . Nāmarūpaparicchedoti saha paccayena nāmarūpassa paricchijja avabodho. Catūhīti dhammagambhīrādīhi catūhi gambhīratāhi sabbāpi gambhīratā.

Sāvakehi desitā desanāpi pana satthu eva desanāti āha ‘‘mayā dinnanaye ṭhatvā’’ti. ‘‘Sekkhena nāma nibbānaṃ sabbākārena paṭividdhaṃ na hotī’’ti na tassa gambhīratāti tassa gambhīrassa upādānassa gambhīratā viya suṭṭhu diṭṭhā nāma hoti. Tasmā āha ‘‘idaṃ nibbānameva gambhīraṃ, paccayākāro pana uttānako jāto’’ti. Nibbānañhi sabbepi asekkhā sabbaso paṭivijjhanti nippadesattā, paccayākāraṃ pana sammāsambuddhāyeva anavasesato paṭivijjhanti, na itare. Tasmā paccayavasena ‘‘idaṃ aparaddha’’nti vuttaṃ theraṃ apasādentena. Tameva hissa anavasesato paṭivedhābhāvaṃ vibhāvetuṃ ‘‘atha kasmā’’tiādi vuttaṃ. Asatipi dhammato bhede saṃyojanatthaanusayatthavasena pana tesaṃ labbhamānabhedaṃ gahetvā ‘‘ime cattāro kilese’’ti vuttaṃ. Añño hi tesaṃ bandhanattho, añño thāmagamanaṭṭhoti. Esa nayo sesesupi. Iti imesaṃ kilesānaṃ appahīnattā tathārūpaṃ upanissayasampadaṃ abhāvayatova anuttānameva dhammaṃ uttānanti na vattabbamevāti adhippāyo. Cattāri aṭṭha soḷasa vā asaṅkhyeyyānīti idaṃ mahābodhisattānaṃ santāne bodhiparipācakadhammānaṃ tikkhamajjhimamudubhāvasiddhakālavisesadassanaṃ, tañca kho mahābhinīhārato paṭṭhāyāti vadanti. Etehīti yathāvuttabuddhasāvakaaggasāvakapaccekabuddhasammāsambuddhānaṃ visesādhigamehi. Paccanīkanti paṭikkūlaṃ viruddhaṃ. Sabbathā paccayākārapaṭivedho nāma sammāsambodhiyādhigamo evāti vuttaṃ ‘‘paccayākāraṃ paṭivijjhituṃ vāyamantassevā’’ti. Navahi ākārehīti uppādādīhi navahi paccayākārehi. Vuttañhetaṃ paṭisambhidāyaṃ (paṭi. ma. 1.45) –

‘‘Avijjāsaṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saṃyogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca, imehi navahākārehi avijjā paccayo, saṅkhārā paccayasamuppannā’’tiādi.

Tattha navahākārehīti navahi paccayabhāvūpagamanehi ākārehi. Uppajjati etasmā phalanti uppādo, phaluppattiyā kāraṇabhāvo. Sati ca avijjāya saṅkhārā uppajjanti, nāsati, tasmā avijjā saṅkhārānaṃ uppādo hoti. Tathā avijjāya sati saṅkhārā pavattanti ca nimiyanti ca. Yathā ca bhavādīsu khipanti, evaṃ tesaṃ avijjā paccayo hoti, tathā āyūhanti phaluppattiyā ghaṭenti saṃyujjanti attano phalena. Yasmiṃ santāne sayaṃ uppannā, taṃ palibundhanti paccayantarasamavāye udayanti uppajjanti, hinoti ca saṅkhārānaṃ kāraṇabhāvaṃ upagacchati. Paṭicca avijjaṃ saṅkhārā ayanti pavattantīti evaṃ avijjāya saṅkhārānaṃ kāraṇabhāvūpagamanavisesā uppādādayo veditabbāti. Uppādaṭṭhitīti ca tiṭṭhati etenāti ṭhiti, kāraṇaṃ. Uppādo eva ṭhiti uppādaṭhiti. Esa nayo sesesupi. Idañca paccayākāradassanaṃ yathā purimehi mahābodhimūle pavattitaṃ, tathā amhākaṃ bhagavatāpi pavattitanti acchariyavegābhihatā dasasahassilokadhātu saṅkampi sampakampīti dassento ‘‘diṭṭhamatte’’tiādimāha.

Etassa dhammassāti etassa paṭiccasamuppādasaññitassa dhammassa. So pana yasmā atthato hetuppabhavānaṃ hetu. Tenāha ‘‘etassa paccayadhammassā’’ti . Jātiādīnaṃ jarāmaraṇapaccayatāyāti attho. Nāmarūpaparicchedo tassa ca paccayapariggaho na paṭhamābhinivesamattena hoti, atha kho tattha aparāparaṃ ñāṇuppattisaññitena anu anu bujjhanena. Tadubhayabhāvaṃ pana dassento ‘‘ñātapariññāvasena ananubujjhanā’’ti āha. Niccasaññādīnaṃ pajahanavasena pavattamānā vipassanādhamme paṭivijjhati eva nāma hoti paṭipakkhavikkhambhanena tikkhavisadabhāvāpattito, tadadhiṭṭhānabhūtā ca tīraṇapariññā ariyamaggo ca pariññāpahānābhisamayavasena pavattiyā tīraṇappahānapariññāsaṅgaho cāti tadubhayapaṭivedhābhāvaṃ dassento ‘‘tīraṇappahānapariññāvasena appaṭivijjhanā’’ti āha. Tantaṃ vuccati paṭavīnanatthaṃ tantavāyeti tantaṃ āvañchitvā pasāritasuttavaṭṭitaṃ nīyatīti katvā, taṃ pana tantākulatāya nidassanabhāvena ākulameva gahitanti āha ‘‘tantaṃ viya ākulajātā’’ti. Saṅkhepato vuttamatthaṃ vitthārato dassento ‘‘yathā nāmā’’tiādi vuttaṃ. Samānetunti pubbenāparaṃ samaṃ katvā ānetuṃ, avisamaṃ ujuṃ kātunti attho. Tantameva vā ākulaṃ tantākulaṃ, tantākulaṃ viya jātā bhūtā tantākulakajātā. Majjhimaṃ paṭipadaṃ anupagantvā antadvayapakkhandena paccayākāre khalitvā ākulabyākulā honti, teneva antadvayapakkhandena taṃtaṃdiṭṭhiggāhavasena paribbhamantā ujukaṃ dhammaṭṭhititantaṃ paṭivijjhituṃ na jānanti. Tenāha ‘‘na sakkonti paccayākāraṃ ujuṃ kātu’’nti. Dve bodhisatteti paccekabodhisattamahābodhisatte. Attano dhammatāyāti attano sabhāvena, paropadesena vināti attho. Tattha tattha guḷakajātanti tasmiṃ tasmiṃ ṭhāne jātaguḷakaṃ piṇḍisuttaṃ. Tato eva gaṇṭhibaddhanti vuttaṃ. Paccayesu pakkhalitvāti aniccadukkhānattādisabhāvesu paccayadhammesu niccādibhāvavasena pakkhalitvā. Paccaye ujuṃ kātuṃ asakkontoti tasseva niccādigāhassa avissajjanato paccayadhammanimittaṃ attano dassanaṃ ujuṃ kātuṃ asakkonto idaṃsaccābhinivesakāyaganthavasena gaṇṭhikajātā hontīti āha ‘‘dvāsaṭṭhi…pe… gaṇṭhibaddhā’’ti.

Ye hi keci samaṇā vā brāhmaṇā vā sassatadiṭṭhiādi diṭṭhiyo nissitā allīnā, vinanato kulāti itthiliṅgavasena laddhanāmassa tantavāyassa gaṇṭhikaṃ nāma ākulabhāvena aggato vā mūlato vā duviññeyyāvayavaṃ khalitabandhasuttanti āha ‘‘kulāgaṇṭhikaṃ vuccati pesakārakañjiyasutta’’nti. Sakuṇikāti vaṭṭacāṭakasakuṇikā. Sā hi rukkhasākhāsu olambanakulāvakā hoti. Tañhi sā kulāvakaṃ tato tato tiṇahīrādike ānetvā tathā tathā vinandhati, yathā tesaṃ pesakārakañjiyasuttaṃ viya aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ vivecetuṃ vā na sakkā. Tenāha ‘‘yathā’’tiādi. Tadubhayampīti kulāgaṇṭhikanti vuttaṃ kañjiyasuttaṃ kulāvakañca. Purimanayenevāti ‘‘evameva sattā’’tiādinā pubbe vuttanayeneva.

Kāmaṃ muñjapabbajatiṇāni yathājātānipi dīghabhāvena patitvā araññaṭṭhāne aññamaññaṃ vinandhitvā ākulāni hutvā tiṭṭhanti, tāni pana tathā dubbiveciyāni yathā rajjubhūtānīti dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Sesamettha heṭṭhā vuttanayameva.

Apāyoti ayena sukhena, sukhahetunā vā virahito. Dukkhassa gatibhāvatoti apāyikassa dukkhassa pavattiṭṭhānabhāvato. Sukhasamussayatoti ‘‘abbhudayato vinipatitattā’’ti virūpaṃ nipatitattā yathā tenattabhāvena sukhasamussayo na hoti, evaṃ nipatitattā. Itaroti saṃsāro nanu ‘‘apāya’’ntiādinā vuttopi saṃsāro evāti? Saccametaṃ, nirayādīnaṃ pana adhimattadukkhabhāvadassanatthaṃ apāyādiggahaṇaṃ gobalibaddañāyena ayamattho veditabbo. Khandhānañca paṭipāṭīti pañcannaṃ khandhānaṃ hetuphalabhāvena aparāparuppatti. Abbhocchinnaṃ vattamānāti avicchedena pavattamānā.

Taṃ sabbampīti taṃ ‘‘apāya’’ntiādinā vuttaṃ sabbaṃ apāyadukkhañceva vaṭṭadukkhañca. Mahāsamudde vātakkhittā nāvā viyāti idaṃ paribbhamanaṭṭhānassa mahantabhāvadassanatthañceva paribbhamanassa anavattitadassanatthañca veditabbaṃ. Sesaṃ vuttanayameva.

Nidānasuttavaṇṇanā niṭṭhitā.

Dukkhavaggavaṇṇanā niṭṭhitā.

7. Mahāvaggo

1. Assutavāsuttavaṇṇanā

61.‘‘Assutavā’’ti sotadvārānusārena upadhāritaṃ, upadhāraṇaṃ vā sutaṃ assa atthīti sutavā, tappaṭikkhepena na sutavāti assutavā. Vā-saddo cāyaṃ pasaṃsāyaṃ, atisayassa vā bodhanako, tasmā yassa pasaṃsitaṃ, atisayena vā sutaṃ atthi, so ‘‘sutavā’’ti saṃkilesaviddhaṃsanasamattho pariyattidhammaparicayo ‘‘taṃ sutvā tathattāya paṭipatti ca sutavā’’ti iminā padena pakāsito. Atha vā sotabbayuttaṃ sutvā kattabbanipphattiṃ suṇīti sutavā. Tappaṭikkhepena na sutavāti assutavā. Tenāhu porāṇā ‘‘āgamādhigamābhāvā, ñeyyo assutavā itī’’ti. Tathā cāha ‘‘khandhadhātu…pe… vinicchayarahito’’ti. Tattha vācuggatakaraṇaṃ uggaho, tattha paripucchanaṃ paripucchā, kusalehi saha codanāpariharaṇavasena vinicchayassa kāraṇaṃ vinicchayo. Puthūnanti bahūnaṃ. Kilesādīnaṃ kilesābhisaṅkhārānaṃ vitthāretabbaṃ paṭisambhidāmagganiddesesu (mahāni. 51, 94) āgatanayena. Andhaputhujjano gahito ‘‘nālaṃ nibbinditu’’ntiādivacanato. Āsannapaccakkhavācī idaṃ-saddoti āha ‘‘imasminti paccuppannapaccakkhakāyaṃ dassetī’’ti. Catūsu mahābhūtesu niyuttoti cātumahābhūtiko. Yathā pana mahāmattikāya nibbattaṃ mattikāmayaṃ, evamayaṃ catūhi mahābhūtehi nibbatto ‘‘catumahābhūtamayo’’ti vuttaṃ. Nibbindeyyāti nibbindanampi āpajjeyya. Nibbindanā nāma ukkaṇṭhanā anabhiratibhāvatoti vuttaṃ ‘‘ukkaṇṭheyyā’’ti. Virajjeyyāti vītarāgo bhaveyya. Tenāha ‘‘na rajjeyyā’’ti. Vimucceyyāti idha pana accantāya vimuccanaṃ adhippetanti āha ‘‘muccitukāmo bhaveyyā’’ti. Catūhi ca rūpajanakapaccayehi āgato cayoti, ācayo, vuddhi. Cayato apakkamoti apacayo, parihāni. Ādānanti gahaṇaṃ, paṭisandhiyā nibbatti. Bhedoti khandhānaṃ bhedo. So hi kaḷevarassa nikkhepoti vuttoti āha ‘‘nikkhepananti bhedo’’ti.

Paññāyantīti pakārato ñāyanti. Rūpaṃ pariggahetuṃ pariggaṇhanavasenapi rūpaṃ ālambituṃ. Ayuttarūpaṃ katvā taṇhādīhi pariggahetuṃ arūpaṃ pariggaṇhituṃ yuttarūpaṃ karoti tesaṃ bhikkhūnaṃ sappāyabhāvato. Tenāha ‘‘kasmā’’tiādi. Nikkaḍḍhantoti tato gāhato nīharanto.

Manāyatanassevanāmaṃ, na samādhipaññattīnaṃ ‘‘cittaṃ paññañca bhāvayaṃ (saṃ. ni. 1.23, 192; peṭako. 22; mi. pa. 1.9.9), citto gahapatī’’tiādīsu (dha. pa. aṭṭha. 74) viya. Cittīkātabbabhūtaṃ vatthu etassāti cittavatthu, tassa bhāvo cittavatthutā, tena kāraṇena cittabhāvamāha. Cittagocaratāyāti cittavicittavisayatāya. Sampayuttadhammacittatāyāti rāgādisaddhādisampayuttadhammavasena cittasabhāvattā. Tena cittatāya cittattamāha. Vijānanaṭṭhenāti bujjhanaṭṭhena. Ajjhositanti ajjhosābhūtāya taṇhāya gahitaṃ. Tenāha ‘‘taṇhāyā’’tiādi. Parāmasitvāti dhammasabhāvaṃ aniccatādiṃ atikkamitvā parato niccādito āmasitvā. Aṭṭhasatanti aṭṭhādhikaṃ sataṃ. Nava mānāti seyyassa ‘‘seyyohamasmī’’tiādinā āgatā navavidhamānā. Brahmajāle āgatā sassatavādādayo dvāsaṭṭhidiṭṭhiyo. Evanti vuttākārena. Yasmā taṇhāmānadiṭṭhiggāhavasena puthujjanena daḷhaggāhaṃ gahitaṃ, tasmā so tattha nibbindituṃ nibbidāñāṇaṃ uppādetuṃ na samattho.

Bhikkhaveti ettha iti-saddo ādiattho, tena ‘‘vara’’nti evamādikaṃ saṅgaṇhāti. Idaṃ anusandhivacanaṃ ‘‘kasmā āhā’’ti kathetukāmatāya kāraṇaṃ pucchati. Tenāha ‘‘paṭhamaṃ hī’’tiādi. Assutavatā puthujjanena. Tenāti bhagavatā. Ayuttarūpaṃ kataṃ ‘‘nibbindeyyā’’tiādinā ādīnavassa vibhāvitattā. Arūpe pana tathā ādīnavassa avibhāvitattā vuttaṃ ‘‘arūpaṃ pariggahetuṃ yuttarūpa’’nti, yuttarūpaṃ viya katanti adhippāyo. Gāhoti taṇhāmānadiṭṭhiggāho. ‘‘Nikkhamitvā arūpaṃ gato’’ti idaṃ bhagavatā ādīnavaṃ dassetvā rūpe gāho paṭikkhitto, na arūpe, tasmā ‘‘kātabbo nu kho so tatthā’’ti micchāgaṇhantānaṃ so tato rūpato nikkhamitvā arūpaṃ gato viya hotīti katvā vuttaṃ. Tiṭṭhamānanti tiṭṭhantaṃ. ‘‘Āpajjitvā viya hotī’’ti sabhāvena pavattamānaṃ ‘‘paṭhamavaye’’tiādinā rūpassa bhedaṃ vayādīhi vibhajitvā dasseti.

Pādassa uddharaṇeti yathā ṭhapitassa pādassa ukkhipane. Atiharaṇanti yathāuddhataṃ yathāṭṭhitaṭṭhānaṃ atikkamitvā haraṇaṃ. Vītiharaṇanti uddhato pādo yathāṭṭhitaṃ pādaṃ yathā na ghaṭṭeti, evaṃ thokaṃ passato pariṇāmetvā haraṇaṃ. Vossajjananti tathā parapādaṃ vītisāretvā bhūmiyaṃ nikkhipanatthaṃ avossajjanaṃ. Sannikkhepananti vossajjetvā bhūmiyaṃ samaṃ nikkhipanaṃ ṭhapanaṃ. Sannirujjhananti nikkhittassa sabbaso nirujjhanaṃ uppīḷanaṃ. Tattha tatthevāti tasmiṃ tasmiṃ paṭhamavayādike eva. Avadhāraṇena tesaṃ koṭṭhāsantarasaṅkamanābhāvamāha. Odhīti bhāvo, pabbanti sandhi. Paṭhamavayādayo eva hettha odhi pabbanti ca adhippetā. Paṭapaṭāyantāti ‘‘paṭapaṭā’’iti karontā viya, tena nesaṃ pavattikkhaṇassa ittarataṃ dasseti. Etanti etaṃ rūpadhammānaṃ yathāvuttaṃ tattha tattheva bhijjanaṃ evaṃ vuttappakārameva. Vaṭṭippadesanti vaṭṭiyā pulakaṃ barahaṃ. Tañhi vaṭṭiyā pulakaṃ anatikkamitvāva sā dīpajālā bhijjati. Paveṇisambandhavasenāti santativasena.

Rattinti rattiyaṃ. Bhummatthe hetaṃ upayogavacanaṃ. Evaṃ pana attho na gahetabbo anuppannassa nirodhābhāvato. Purimapaveṇitoti rūpe vuttapaveṇito. Anekāni cittakoṭisatasahassāni uppajjantīti vuttamatthaṃ theravādena dīpetuṃ ‘‘vuttampi ceta’’ntiādi vuttaṃ. Aḍḍhacūḷanti thokena ūnaṃ upaḍḍhaṃ, tassa pana upaḍḍhaṃ adhikārato vāhasatassāti viññāyati. ‘‘Aḍḍhacuddasa’’nti keci, ‘‘aḍḍhacatuttha’’nti apare. ‘‘Sādhikaṃ diyaḍḍhasataṃ vāhā’’ti daḷhaṃ katvā vadantīti vīmaṃsitabbaṃ. Catunāḷiko tumbo. Mahāraññatāya pavaddhaṃ vanaṃ pavananti āha ‘‘pavaneti mahāvane’’ti. Tanti paṭhamaṃ gahitasākhaṃ. Ayamatthoti ayaṃ bhūmiṃ anotaritvā ṭhitasākhāya eva gahaṇasaṅkhāto attho. Etadatthameva hi bhagavā ‘‘araññe’’ti vatvāpi ‘‘pavane’’ti āha.

Araññamahāvanaṃ viyāti araññaṭṭhāne brahāraññe viya. Ārammaṇolambananti ārammaṇassa avalambanaṃ. Na vattabbaṃ ārammaṇapaccayena vinā anuppajjanato. Ekajātiyanti rūpādinīlādiekasabhāvaṃ. ‘‘Dissati, bhikkhave, imassa cātumahābhūtikassa kāyassa ācayopi apacayopī’’ti vadantena rūpato nīharitvā arūpe gāho patiṭṭhāpito nāma, ‘‘varaṃ, bhikkhave, assutavā puthujjano’’tiādiṃ vadantena arūpato nīharitvā rūpe gāho patiṭṭhāpito nāma.

Nanti gāhaṃ. Ubhayatoti rūpato ca arūpato ca. Harissāmīti nīharissāmi. Parivattetvāti mantaṃ jappitvā. Kaṇṇe dhumetvāti kaṇṇe dhametvā. Assāti visassa. Nimmathetvāti nimmadditvā, nīharitvāti adhippāyo.

Maggoti lokuttaramaggo. ‘‘Nibbinda’’nti iminā balavavipassanā kathitā.

Assutavāsuttavaṇṇanā niṭṭhitā.

2. Dutiyaassutavāsuttavaṇṇanā

62. Paccayabhāvena sukhavedanāya hitanti sukhavedaniyaṃ. Tenāha ‘‘sukhavedanāya paccaya’’nti. Paccayabhāvo ca upanissayakoṭiyā, na sahajātakoṭiyā. Tenāha ‘‘nanu cā’’tiādi. Javanavedanāyāti javanacittasahagatāya vedanāya. Taṃ sandhāyāti taṃ upanissayapaccayataṃ sandhāya. Etanti etaṃ ‘‘sukhavedanāya paccaya’’nti vacanaṃ vuttaṃ. Eseva nayoti iminā ‘‘nanu ca sotasamphasso sukhavedanāya paccayo na hotī’’ti evamādiṃ atidisati. So samphasso jāti uppattiṭṭhānaṃ etassāti tajjātikaṃ, vedayitaṃ. Taṃ pana yasmā tassa phassassa anucchavikameva hoti, tasmā tassāruppaṃ tassa phassassa anurūpanti ca attho vutto. Vuttanayenāti ‘‘sukhavedanāya paccayo’’tiādinā vuttavidhianusārena. Adharāraṇiyaṃ uttarāraṇiyā mantanavasena ghaṭṭanaṃ iva saṅghaṭṭanaṃ phassena yugaggāho, tassa pana ghaṭṭanassa nirantarappavattiyā piṇḍitabhāvo idha samodhānaṃ, na kesañci dvinnaṃ tiṇṇaṃ vā sahāvaṭṭhānanti vuttaṃ ‘‘saṅghaṭṭanasampiṇḍanenāti attho’’ti. Aggicuṇṇoti vipphuliṅgaṃ. Vatthūti cakkhādivatthu visayasaṅghaṭṭanato. Labbhamānova dhammo saṅghaṭṭanaṃ viya gayhatīti vuttaṃ ‘‘saṅghaṭṭanaṃ viya phasso’’ti. Usmādhātu viya vedanā dukkhasabhāvattā.

Dutiyaassutavāsuttavaṇṇanā niṭṭhitā.

3. Puttamaṃsūpamasuttavaṇṇanā

63.Vuttanayamevāti heṭṭhā āhāravaggassa paṭhamasutte vuttanayameva. Lābhasakkārenāti lābhasakkārasaṅkhātāya aṭṭhuppattiyāti keci. Lābhasakkāre vā aṭṭhuppattiyāti apare. Yo hi lābhasakkāranimittaṃ paccayesu gedhena bhikkhūnaṃ apaccavekkhitaparibhogo jāto, taṃ aṭṭhuppattiṃ katvā bhagavā imaṃ desanaṃ nikkhipi. Yamakamahāmeghoti heṭṭhā olambanaupariuggamanavasena satapaṭalasahassapaṭalo yugaḷamahāmegho.

Tiṭṭhanti ceva bhagavati katthaci nibaddhavāsaṃ vasante, cārikampi gacchante anubandhanti ca. Bhikkhūnampi yebhuyyena kappasatasahassaṃ tato bhiyyopi pūritadānapāramisañcayattā tadā mahālābhasakkāro uppajjatīti vuttaṃ ‘‘evaṃ bhikkhusaṅghassapī’’ti. Sakkatoti sakkārappatto. Garukatoti garukārappatto. Mānitoti bahumato manasā piyāyito ca. Pūjitoti mālādipūjāya ceva catupaccayābhipūjāya ca pūjito. Apacitoti apacāyanappatto. Yassa hi cattāro paccaye sakkatvā suabhisaṅkhate paṇītapaṇīte upanenti, so sakkato. Yasmiṃ garubhāvaṃ paccupaṭṭhapetvā denti, so garukato. Yaṃ manasā piyāyanti bahumaññanti, so bahumato. Yassa sabbametaṃ pūjāvasena karonti, so pūjito. Yassa abhivādanapaccuṭṭhānañjalikammādivasena paramanipaccakāraṃ karonti, so apacito. Bhagavati bhikkhusaṅghe ca loko evaṃ paṭipanno. Tena vuttaṃ ‘‘tena kho pana samayena…pe… parikkhārāna’’nti (udā. 14; saṃ. ni. 2.70). Lābhaggayasaggappattanti lābhassa ca yasassa ca aggaṃ ukkaṃsaṃ pattaṃ.

Paṭhamāhāravaṇṇanā

Assāti bhagavato. Dhammasabhāvacintāvasena pavattaṃ sahottappañāṇaṃ dhammasaṃvego. Dhuvapaṭisevanaṭṭhānañhetaṃ sattānaṃ, yadidaṃ āhāraparibhogo, tasmā na tattha apaccavekkhaṇamattena pārājikaṃ paññapetuṃ sakkāti adhippāyo. Āhārāti ‘‘paccayā’’tiādinā pubbe āhāresu vuttavidhiṃ sandhāya āha ‘‘āhārā’’tiādi. Idāni tattha kattabbaṃ atthavaṇṇanaṃ sandhāya ‘‘heṭṭhā vuttatthamevā’’ti vuttaṃ.

Ādīnavanti dosaṃ. Jāyāti bhariyā. Patīti bhattā. Apekkhāsaddā cete pitāputtasaddā viya, pāḷiyaṃ pana ā-kārassa rassattaṃ sānunāsikañca katvā vuttaṃ ‘‘jāyampatikā’’ti. Sammā phalaṃ vahatīti sambalaṃ, sukhāvahanti attho. Tathā hi taṃ ‘‘pathe hitanti pātheyya’’nti vuccati. Maggassa kantārapariyāpannattā vuttaṃ ‘‘kantārabhūtaṃ magga’’nti. Dullabhatāya taṃ udakaṃ tattha tāretīti kantāraṃ, nirudakaṃ mahāvanaṃ. Ruḷhīvasena itarampi mahāvanaṃ tathā vuccatīti āha ‘‘corakantāra’’ntiādi. Pararājūnaṃ veriādīnañca vasena sappaṭibhayampi araññaṃ ettheva saṅgahaṃ gacchatīti vuttaṃ ‘‘pañcavidha’’nti.

Ghanaghanaṭṭhānatoti maṃsassa bahalabahalaṃ thūlathūlaṃ hutvā ṭhitaṭṭhānato. ‘‘Tādisañhi maṃsaṃ gahetvā sukkhāpitaṃ vallūraṃ. Sūle āvunitvā pakkamaṃsaṃ sūlamaṃsaṃ. Viraḷacchāyāyaṃ nisīdiṃsu gantuṃ asamattho hutvā. Govatakukkuravatadevatāyācanādīhīti govatakukkuravatādivatacaraṇehi ceva devatāyācanādīhi paṇidhikammehi ca mahantaṃ dukkhaṃ anubhūtaṃ.

Yasmā pana sāsane sammāpaṭipajjantassa bhikkhuno āhāraparibhogassa opammabhāvena tesaṃ jāyampatikānaṃ puttamaṃsaparibhogo idha bhagavatā ānīto, tasmāssa nānākārehi opammattaṃ vibhāvetuṃ ‘‘tesaṃ so puttamaṃsāhāro’’tiādi āraddhaṃ. Tattha sajātimaṃsatāyāti samānajātikamaṃsabhāvena, manussamaṃsabhāvenāti attho. Masussamaṃsañhi kulappasutamanussānaṃ amanuññaṃ hoti aparicitabhāvato gārayhabhāvato ca, tato eva ñātiādimaṃsatāyātiādi vuttaṃ. Taruṇamaṃsatāyātiādi pana sabhāvato anabhisaṅkhārato ca amanuññāti katvā vuttaṃ. Adhūpitatāyāti adhūpitabhāvato. Majjhattabhāveyeva ṭhitā. Tato eva nicchandarāgaparibhoge ṭhitāti vuttaṃ kantārato nittharaṇajjhāsayatāya. Idāni ye ca te anapanītāhāro, na yāvadatthaparibhogo vigatamaccheramalatā sammohābhāvo āyatiṃ tattha patthanābhāvo sannidhikārābhāvo apariccajanamadatthābhāvo ahīḷanā avivādaparibhogo cāti upamāyaṃ labbhamānā pakāravisesā, te tathā nīharitvā upameyye yojetvā dassetuṃ ‘‘naaṭṭhinhārucammanissitaṭṭhānānī’’tiādi vuttaṃ. Taṃ kāraṇanti taṃ tesaṃ jāyampatīnaṃ yāvadeva kantāranittharaṇatthāya puttamaṃsaparibhogasaṅkhātaṃ kāraṇaṃ.

Nissandapāṭikulyataṃ paccavekkhantopi kabaḷīkārāhāraṃ parivīmaṃsati. Yathā te jāyampatikātiādipi opammasaṃsandanaṃ. ‘‘Paribhuñjitabbo āhāro’’ti padaṃ ānetvā sambandhitabbaṃ. Esa nayo ito paresupi. Apaṭikkhipitvāti anapanetvā. Vaṭṭakena viya kukkuṭena viya cāti visadisūdāharaṇaṃ. Odhiṃ adassetvāti mahantaggahaṇavasena odhiṃ akatvā. Sīhena viyāti sadisūdāharaṇaṃ. So kira sapadānameva khādati.

Agadhitaamucchitādibhāvena paribhuñjitabbato ‘‘amaccharāyitvā’’tiādi vuttaṃ. Abbhantare attā nāma atthīti diṭṭhi attūpaladdhi, taṃsahagatena sammohena attā āhāraṃ paribhuñjatīti. Satisampajaññavasenapīti ‘‘asite pīte khāyite sāyite sampajānakārī hotī’’ti ettha vuttasatisampajaññavasenapi.

‘‘Aho vata mayaṃ…pe… labheyya’’nti patthanaṃ vā, ‘‘hiyyo viya…pe… na laddha’’nti anusocanaṃ vā akatvāti yojanā.

‘‘Sannidhiṃ na akaṃsu, bhūmiyaṃ vā nikhaṇiṃsu, agginā vā jhāpayiṃsū’’ti na-kāraṃ ānetvā yojanā. Evaṃ sabbattha.

Piṇḍapātaṃ vā ahīḷentena dāyakaṃ vā ahīḷentena paribhuñjitabboti yojanā. Sa pattapāṇīti so pattahattho. Nāvajāniyāti na avajāniyā. Atimaññatīti atikkamitvā maññati, avajānātīti attho.

‘‘Tīhi pariññāhi pariññāte’’ti vatvā tāhi kabaḷīkārāhārassa parijānanavidhiṃ dassento ‘‘katha’’ntiādimāha. Tattha savatthukavasenāti sasambhāravasena, sabhāvato pana rūpāharaṇaṃ ojamattaṃ hoti. Idañhi kabaḷīkārāhārassa lakkhaṇaṃ. Kāmaṃ rasārammaṇaṃ jivhāpasāde paṭihaññati, tena pana avinābhāvato sampattavisayagāhitāya ca jivhāpasādassa ‘‘ojaṭṭhamakarūpaṃ kattha paṭihaññatī’’ti vuttaṃ. Tassāti jivhāpasādassa . Ime dhammāti ime yathāvuttabhūtupādāyadhammā. Tanti rūpakhandhaṃ. Pariggaṇhatoti pariggaṇhantassa. Uppannā phassapañcamakā dhammāti sabbepi ye yathāniddhāritā, tehi sahappavattāva sabbepi ime. Sarasalakkhaṇatoti attano kiccato lakkhaṇato ca. Tesaṃ nāmarūpabhāvena vavatthapitānaṃ pañcannaṃ khandhānaṃ paccayo viññāṇaṃ. ‘‘Tassa saṅkhārā tesaṃ avijjā’’ti evaṃ uddhaṃ ārohanavasena paccayaṃ. Adhoorohanavasena pana saḷāyatanādike pariyesanto anulomapaṭilomaṃ paṭiccasamuppādaṃ passati. Saḷāyatanādayopi hi rūpārūpadhammānaṃ yathārahaṃ paccayabhāvena vavatthapetabbāti. Yāthāvato diṭṭhattāti ‘‘idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito bhiyyo, idaṃ nāmaṃ, ettakaṃ nāmaṃ, na ito bhiyyo’’ti ca yathābhūtaṃ diṭṭhattā. Aniccānupassanā, dukkhānupassanā, anattānupassanā, nibbidānupassanā, virāgānupassanā, nirodhānupassanā, paṭinissaggānupassanāti imāsaṃ sattannaṃ anupassanānaṃ vasena. Soti kabaḷīkārāhāro. Tilakkhaṇa…pe… saṅkhātāyāti aniccatādīnaṃ tiṇṇaṃ lakkhaṇānaṃ paṭivijjhanavasena lakkhaṇavantasammasanavasena ca pavattañāṇasaṅkhātāya. Pariññāto hoti anavasesato nāmarūpassa ñātattā tappariyāpannattā ca āhārassa. Tenāha ‘‘tasmiṃ yevā’’tiādi. Chandarāgāvakaḍḍhanenāti chandarāgassa pajahanena.

Pañca kāmaguṇā kāraṇabhūtā etassa atthīti pañcakāmaguṇiko. Tenāha ‘‘pañcakāmaguṇasambhavo’’ti. Ekissā taṇhāya pariññā ekapariññā. Sabbassa pañcakāmaguṇikassa rāgassa pariññā, sabbapariññā. Tadubhayassapi mūlabhūtassa āhārassa pariññā mūlapariññā. Idāni imā tissopi pariññāyo vibhāgena dassetuṃ ‘‘yo bhikkhū’’tiādi āraddhaṃ. Jivhādvāre ekarasataṇhaṃ parijānātīti jivhāya rasaṃ sāyitvā iti paṭisañcikkhati ‘‘yo yamettha raso, so vatthukāmavasena ojaṭṭhamakarūpaṃ hoti jivhāyatanaṃ pasādo. So kiṃ nissito? Catumahābhūtanissito. Taṃsahajāto vaṇṇo gandho raso ojā jīvitindriyanti ime dhammā rūpakkhandho nāma. Yo tasmiṃ rase assādo, ayaṃ rasataṇhā. Taṃsahagatā phassādayo dhammā cattāro arūpakkhandhā’’tiādivasena. Sabbaṃ aṭṭhakathāyaṃ āgatavasena veditabbaṃ. Tenāha ‘‘tena pañcakāmaguṇiko rāgo pariññātova hotī’’ti. Tattha tenāti yo bhikkhu jivhādvāre rasataṇhaṃ parijānāti, tena. Kathaṃ pana ekasmiṃ dvāre taṇhaṃ parijānato pañcasu dvāresu rāgo pariññāto hotīti āha ‘‘kasmā’’tiādi. Tassāyevāti taṇhāya eva taṇhāsāmaññato ekattanayavasena vuttaṃ. Tatthāti pañcasu dvāresu. Uppajjanatoti rūparāgādibhāvena uppajjanato. Lobho eva hi taṇhāyanaṭṭhena ‘‘taṇhā’’tipi, rajjanaṭṭhena ‘‘rāgo’’tipi vuccati. Tenāha ‘‘sāyeva hī’’tiādi. Idāni vuttamevatthaṃ ‘‘yathā’’tiādinā upamāya sampiṇḍeti. Pañcamagge hanatoti pañcasu maggesu sañcarittaṃ karontena maggagāmino hananto ‘‘magge hanato’’ti vutto.

Sabyañjane piṇḍapātasaññite bhattasamūhe manuññe rūpe rūpasaddādayo labbhanti, tattha pañcakāmaguṇarāgassa sambhavaṃ dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Satisampajaññena pariggahetvāti sabbabhāgiyena kammaṭṭhānaparipālakena pariggahetvā. Nicchandarāgaparibhogenāti maggādhigamasiddhena nicchandarāgaparibhogena paribhutte. Soti kāmaguṇiko rāgo.

Tasmiṃ satīti kabaḷīkārāhāre sati. Tassāti pañcakāmaguṇikarāgassa. Uppattitoti uppajjanato. Na hi āhārālābhena jighacchādubbalyaparetassa kāmaparibhogicchā sambhavati. Upanijjhānacittanti rāgavasena aññamaññaṃ olokanacittaṃ.

Natthi taṃ saṃyojananti pañcavidhampi uddhambhāgiyasaṃyojanaṃ sandhāya vuttaṃ. Tenāha ‘‘tena rāgena…pe… natthī’’ti. Tenāti kāmarāgena. Ettakenāti yathāvuttāya desanāya. Kathetuṃ vaṭṭatīti imaṃ paṭhamāhārakathaṃ kathentena dhammakathikena.

Paṭhamāhāravaṇṇanā niṭṭhitā.

Dutiyāhāravaṇṇanā

Dutiyeti dutiye āhāre. Uddālitacammāti uppāṭitacammā, sabbaso apanītacammāti attho. Na sakkoti dubbalabhāvato, tathā hi itthī ‘‘abalā’’ti vuccati. Silākuṭṭādīnanti ādi-saddena iṭṭhakakuṭṭamattikākuṭṭādīnaṃ saṅgaho. Uṇṇanābhīti makkaṭakaṃ. Sarabūti gharagoḷikā . Uccāliṅgapāṇakā nāma lomasā pāṇakā. Ākāsanissitāti ākāsacārino. Luñcitvāti uppāṭetvā.

Tisso pariññāti heṭṭhā vuttā ñātapariññādayo tisso pariññā. Tammūlakattāti phassamūlakattā. Desanā yāva arahattā kathitā sabbaso vedanāsu pariññātāsu kilesānaṃ lesassapi abhāvato.

Dutiyāhāravaṇṇanā niṭṭhitā.

Tatiyāhāravaṇṇanā

Aṅgārakāsunti aṅgārarāsiṃ. Phuṇantīti attano upari sayameva ākirantīti attho. Tenāha ‘‘narā rudantā paridaḍḍhagattā’’ti. Narāti purisāti attho, na manussā. Bhayañhi maṃ vindatīti bhayassa vasena karonto bhayaṃ labhati nāma. Santaramānovāti suṭṭhu taramāno eva hutvā. Porisaṃ vuccati purisappamāṇaṃ, tasmā atirekaporisā purisappamāṇato adhikā. Tenāha ‘‘pañcaratanappamāṇā’’ti. Assāti kāsuyā. Tadabhāveti tesaṃ jālādhūmānaṃ abhāve. Ārakāvassāti ārakā eva assa.

Aṅgārakāsu viya tebhūmakavaṭṭaṃ ekādasannaṃ aggīnaṃ vasena mahāpariḷāhato. Jivi…pe… puthujjano tehi aggīhi dahitabbato. Dve bala…pe… kammaṃ anicchantasseva tassa vaṭṭadukkhe pātanato. Āyūhanūpakaḍḍhanānaṃ kālabhedo na cintetabbo ekantabhāvino phalassa nipphāditattāti āha ‘‘kammaṃ hī’’tiādi.

Phasse vuttanayenevāti tattha ‘‘phasso saṅkhārakkhandho’’ti vuttaṃ, idha ‘‘manosañcetanā saṅkhārakkhandho’’ti vattabbaṃ. Sesaṃ vuttanayamevāti. ‘‘Taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo’’ti vacanato manosañcetanāya taṇhā mūlakāraṇanti āha ‘‘taṇhāmūlakattā manosañcetanāyā’’ti. Tenāha ‘‘na hī’’tiādi. Keci pana yasmā manosañcetanāya phalabhūtaṃ vedanaṃ paṭicca taṇhā uppajjati, tasmā evaṃ vuttanti vadanti.

Tatiyāhāravaṇṇanā niṭṭhitā.

Catutthāhāravaṇṇanā

Aniṭṭhapāpanavasena taṃsamaṅgīpuggalaṃ āgacchatīti āgu, pāpaṃ, taṃ carati sīlenāti āgucārī. Tenāha ‘‘pāpacāri’’nti.

Rājā viya kammaṃ paramissarabhāvato. Āgucārī puriso viya…pe… puthujjano dukkhavatthubhāvato. Ādinnappahāravaṇāni tīṇi sattisatāni viya puthujjanassa āturamānamahādukkhapatiṭṭhaṃ paṭisandhiviññāṇaṃ. Tenāha satti…pe… dukkhanti.

Tammūlakattāti paṭisandhiviññāṇamūlakattā ito paraṃ pavattanāmarūpassa.

Catutthāhāravaṇṇanā niṭṭhitā.

Puttamaṃsūpamasuttavaṇṇanā niṭṭhitā.

4. Atthirāgasuttavaṇṇanā

64. Catutthe soti lobho. Rañjanavasenāti raṅgajātaṃ viya tassa cittassa anurañjanavasena. Nandanavasenāti sappītikatāya ārammaṇassa abhinandanavasena. Taṇhāyanavasenāti visayakattukāmatāya vasena. Eko eva hi lobho pavattiākāravasena tathā vutto. Patiṭṭhitanti laddhasabhāvaṃ. Tatthāti vaṭṭe. Āhāreti keci. Viññāṇanti abhisaṅkhāraviññāṇaṃ. Viruḷhanti phalanibbattiyā viruḷhippattaṃ. Tenāha ‘‘kammaṃ javāpetvā’’tiādi. Tattha javāpetvāti phalaṃ gāhāpetvā. Abhisaṅkhāraviññāṇañhi attanā sahajātānaṃ sahajātādipaccayehi ceva āhārapaccayena ca paccayo hutvā tassa attano phaluppādane sāmatthiyattā viruḷhippattaṃ. Tenāha ‘‘kammaṃ santāne laddhabhāvaṃ viruḷhippattañcassa hotī’’ti. Vaṭṭakathā esāti katvā ‘‘yatthāti tebhūmakavaṭṭe bhumma’’nti vuttaṃ. Sabbatthāti sabbesu. Purimapade etaṃ bhummanti ‘‘yattha tatthā’’ti āgataṃ etaṃ bhummavacanaṃ purimasmiṃ purimasmiṃ pade visayabhūte. Tañhi ārabbha etaṃ ‘‘yattha tatthā’’ti bhummavacanaṃ vuttaṃ. Imasmiṃ vipākavaṭṭeti paccuppanne vipākavaṭṭe. Āyatiṃ vaṭṭahetuke saṅkhāre sandhāya vuttaṃ ‘‘yattha atthi āyatiṃ punabbhavābhinibbattī’’ti vacanato . Punabbhavābhinibbattīti ca paṭisandhi adhippetāti vuttaṃ ‘‘yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇa’’nti. Jātīti cettha mātukucchito nikkhamanaṃ adhippetaṃ. Yasmiṃ ṭhāneti yasmiṃ kāraṇe sati.

Kāraṇañcettha saṅkhārā veditabbā. Te hi āyatiṃ punabbhavābhinibbattiyā hetū, taṇhāavijjāyo, kālagatiādayo ca kammassa sambhārā. Keci pana kilesavaṭṭakammagatikālā cāti adhippāyena ‘‘kālagatiādayo ca kammassa sambhārā’’ti vadanti. Taṃtaṃbhavapatthanāya tathā tathā gato tividho bhavova tebhūmakavaṭṭaṃ. Tenāha ‘‘yatthāti tebhūmakavaṭṭe’’ti. Tathā cāha ‘‘sasambhārakakammaṃ bhavesu rūpaṃ samuṭṭhāpetī’’ti. Rūpanti attabhāvaṃ.

Saṅkhipitvāti tīsu akatvā viññāṇena ekasaṅkhepaṃ katvāti attho. Eko sandhīti eko hetuphalasandhi. Vipākavidhinti saḷāyatanādikaṃ vedanāvasānaṃ vipākavidhiṃ. ‘‘Nāmarūpena saddhi’’nti padaṃ ānetvā sambandho. Nāmarūpenāti vā sahayoge karaṇavacanaṃ. Idha eko sandhīti eko hetuphalasandhi. Āyatibhavassāti āyatiṃ upapattibhavassa. Tena cettha eko sandhi hetuphalasandhi veditabbo.

Khīṇāsavassa aggamaggādhigamanatova pavattakammassa maggena sahāyavekallassa katattā avijjamānaṃ. Sūriyarasmisamanti tato eva vuttanayeneva appatiṭṭhitasūriyarasmisamaṃ. ti rasmi. Kāyādayoti kāyadvārādayo. Katakammanti paccayehi katabhāvaṃ upādāya vuttaṃ, na kammalakkhaṇapattato. Tenāha ‘‘kusalākusalaṃ nāma na hotī’’ti. Kiriyamatteti avipākadhammattā kāyikādipayogamatte ṭhatvā. Avipākaṃ hoti tesaṃ avipākadhammattā.

Atthirāgasuttavaṇṇanā niṭṭhitā.

5. Nagarasuttavaṇṇanā

65. Pañcamasutte ‘‘pubbeva me, bhikkhave, sambodhā’’tiādi heṭṭhā saṃvaṇṇitamevāti avuttameva saṃvaṇṇetuṃ ‘‘nāmarūpe kho satī’’ti āraddho . Tattha dvādasapadike paṭiccasamuppāde imasmiṃ sutte yāni dve padāni aggahitāni, nesaṃ aggahaṇe kāraṇaṃ pucchitvā vissajjetukāmo tesaṃ gahetabbakāraṇaṃ tāva dassento ‘‘etthā’’tiādimāha. Paccakkhabhūtaṃ paccuppannaṃ bhavaṃ paṭhamaṃ gahetvā tadanantaraṃ anāgatassa ‘‘dutiya’’nti gahaṇe atīto tatiyo hotīti āha ‘‘avijjāsaṅkhārā hi tatiyo bhavo’’ti. Nanu cettha anāgatassa bhavassa gahaṇaṃ na sambhavati paccuppannabhavavasena abhinivesassa jotitattāti? Saccametaṃ, kāraṇe pana gahite phalaṃ gahitameva hotīti tathā vuttanti daṭṭhabbaṃ. Apicettha anāgato addhā atthato saṅgahito eva yato ‘‘nāmarūpapaccayā saḷāyatana’’ntiādinā anāgataddhasaṃgāhitā desanā pavattā, catuvokāravasena viññāṇapaccayā nāmanti viseso atthi. Tasmā ‘‘pañcavokāravasenā’’ti vuttaṃ. Tehīti avijjāsaṅkhārehi ārammaṇabhūtehi. Ayaṃ vipassanāti addhāpaccuppannavasena udayabbayaṃ passantassa pavattavipassanā. Na ghaṭīyatīti na samijjhati. Mahā…pe… abhiniviṭṭhoti na ghaṭane kāraṇamāha, heṭṭhā gahitattā pāṭiyekkaṃ sammasanīyaṃ na hotīti adhippāyo.

Adiṭṭhesūti anavabuddhesu. Catusaccassa anubodhena na bhavitabbanti āha ‘‘na sakkā buddhena bhavitu’’nti. Imināti mahāsattena. Teti avijjāsaṅkhārā. Bhavaupādānataṇhāvasenāti bhavaupādānataṇhādassanavasena. Diṭṭhāva ‘‘taṃsahagatā’’ti samānayogakkhamattā. Na parabhāgaṃ khaneyya attanā icchitassa gahitattā parabhāge aññassa abhāvato ca. Tenāha ‘‘kassaci natthitāyā’’ti. Paṭinivattesīti paṭisaṃhari. Paṭinivattane pana kāraṇaṃ dassetuṃ ‘‘tadeta’’ntiādi vuttaṃ. Abhinnaṭṭhānanti akhaṇitaṭṭhānaṃ.

Paccayatoti hetuto, saṅkhāratoti attho. ‘‘Kimhi nu kho sati jarāmaraṇaṃ hotī’’tiādinā hetuparamparavasena phalaparamparāya kittamānāya, kimhi nu kho sati viññāṇaṃ hotīti ca vicāraṇāya saṅkhāre kho sati viññāṇassa visesato kāraṇabhūto saṅkhāro aggahito, tato viññāṇaṃ paṭinivattati nāma, na sabbapaccayato. Tenevāha ‘‘nāmarūpe kho sati viññāṇaṃ hotī’’ti. Kiṃ nāma hettha sahajātādivaseneva paccayabhūtaṃ adhippetaṃ, na kammūpanissayavasena paccuppannavasena abhinivesassa jotitattā. Ārammaṇatoti avijjāsaṅkhārasaṅkhātaārammaṇato, atītabhavasaṅkhātaārammaṇato. Atītaddhapariyāpannā hi avijjāsaṅkhārā. Tato paṭinivattamānaṃ viññāṇaṃ atītabhavopi paṭinivattati nāma. Ubhayampīti paṭisandhiviññāṇaṃ vipassanāviññāṇampi. Nāmarūpaṃ na atikkamatīti paccayabhūtaṃ ārammaṇabhūtañca nāmarūpaṃ na atikkamati tena vinā avattanato. Tenāha ‘‘nāmarūpato paraṃ na gacchatī’’ti. Viññāṇe nāmarūpassa paccaye honteti paṭisandhiviññāṇe nāmarūpassa paccaye honte. Nāmarūpe viññāṇassa paccaye honteti nāmarūpe paṭisandhiviññāṇassa paccaye honte. Catuvokārapañcavokārabhavavasena yathārahaṃ yojanā veditabbā. Dvīsupi aññamaññaṃ paccayesu hontesūti pana pañcavokārabhavavasena. Ettakenāti evaṃ viññāṇanāmarūpānaṃ aññamaññaṃ upatthambhavasena pavattiyā. Jāyetha vā upapajjetha vāti ‘‘satto jāyati upapajjatī’’ti samaññā hoti viññāṇanāmarūpavinimuttassa sattapaññattiyā upādānabhūtassa dhammassa abhāvato. Tenāha ‘‘ito hī’’tiādi. Etadevāti ‘‘viññāṇaṃ nāmarūpa’’nti etaṃ dvayameva.

Aparāparacutipaṭisandhīhīti aparāparacutipaṭisandhidīpakehi ‘‘cavati, upapajjatī’’ti dvīhi padehi. Pañca padānīti ‘‘jāyetha vā’’tiādīni pañca padāni. Nanu tattha paṭhamatatiyehi catutthapañcamāni atthato abhinnānīti? Saccaṃ, viññāṇanāmarūpānaṃ aparāparuppattidassanatthaṃ evaṃ vuttaṃ. Tenāha ‘‘aparāparacutipaṭisandhīhī’’ti. Ettāvatāti vuttamevatthanti yo ‘‘ettāvatā’’ti padena pubbe vutto, tameva yathāvuttamatthaṃ ‘‘yadida’’ntiādinā niyyātento puna vatvā. Anulomapaccayākāravasenāti paccayadhammadassanapubbakapaccayuppannadhammadassanavasena. Paccayadhammānañhi attano paccayuppannassa paccayabhāvo idappaccayatā paccayākāro, so ca ‘‘avijjāpaccayā saṅkhārā’’tiādinā vutto saṅkhāruppattiyā anulomanato anulomapaccayākāro, tassa vasena.

Āpatoti parikhāgataudakato. Dvārasampattiyā tattha vasantānaṃ pavesananiggamanaphāsutāya upabhogaparibhogavatthusampattiyā sarīracittasukhatāya nagarassa manuññatāti vuttaṃ ‘‘samantā …pe… ramaṇīya’’nti. Pubbe suññabhāvena araññasadisaṃ hutvā ṭhitaṃ janavāsaṃ karonte nagarassa lakkhaṇappattaṃ hotīti vuttaṃ ‘‘taṃ aparena samayena iddhañceva assa phītañcā’’ti.

‘‘Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo ca suparisuddho’’ti vacanato tīhi viratīhi saddhiṃ pubbabhāgamaggopi aṭṭhaṅgikavohāraṃ laddhuṃ arahatīti vuttaṃ ‘‘aṭṭhaṅgikassa vipassanāmaggassā’’ti. Vipassanāya ciṇṇanteti vipassanāya sañcaritatāya tattha tattha tāya vipassanāya tīrite pariyesite. Lokuttaramaggadassananti anumānādivasena lokuttaramaggassa dassanaṃ. Tathā hi nibbānanagarassa dassanaṃ daṭṭhabbaṃ. Diṭṭhakāloti adhigamavasena diṭṭhakālo. Maggaphalavasena uppannā paropaṇṇāsa anavajjadhammā, paccavekkhaṇañāṇaṃ pana tesaṃ vavatthāpakaṃ. Yāpetvāti carāpetvā.

Avattamānakaṭṭhenāti buddhasuññe loke kassaci santāne appavattanatova uppādādivasena vattamānavasena. Tathā hi bhagavā ‘‘anuppannassa maggassa uppādetā, asañjātassa sañjanetā’’tiādikehi thomito. Pubbakehi mahesīhi paṭipanno hi ariyamaggo itarehi antarā kehici avaḷañjitoti vuttaṃ ‘‘avaḷañjanaṭṭhena purāṇamaggo’’ti. Jhānassādenāti jhānasukhena jhānapītiyā. Subhikkhaṃ paṇītadhammāmatatāya tittiāvahaṃ. Pupphitaṃ upasobhitaṃ. Yāva dasasahassacakkavāḷeti vuttaṃ ‘‘ekissā lokadhātuyā’’ti paricchinnabuddhakhettattā. Tassa atthitāya hi paricchedo atthi. Etasmiṃ antareti etasmiṃ okāse.

Nagarasuttavaṇṇanā niṭṭhitā.

6. Sammasasuttavaṇṇanā

66. Chaṭṭhe assāti bhagavato. Saṇhasukhumadhammaparidīpanato sukhumā. Tīhi lakkhaṇehi aṅkiyattā tilakkhaṇāhatā, aniccādilakkhaṇaparidīpinīti attho. Ariyadhammādhigamassa upanissayabhūtena hetunā sahetukā. Tihetukapaṭisandhipaññāya pāṭihāriyapaññāya ca atthitāya paññavanto na kevalaṃ ajjhattikaaṅgasampattiyeva, bāhiraṅgasampattipi nesamatthīti dassetuṃ ‘‘siniddhānī’’tiādi vuttaṃ. Abbhantaranti ajjhattaṃ. Paccayasammasananti paccayuppannānaṃ paccayavīmaṃsaṃ.

Ārambhānurūpā anusandhi yathānusandhi. Na gatāti na sampattā. Asambhinnapadanti avomissakapadaṃ, aññattha evaṃ anāgataṃ vākyanti attho. Tenāha ‘‘aññattha hi evaṃ vuttaṃ nāma natthī’’ti. Evanti ‘‘tenahānandā’’ti ekavacanaṃ, ‘‘suṇātha manasi karothā’’ti bahuvacanaṃ katvā vuttaṃ nāma natthīti attho. Keci pana ‘‘tenahānandā’’ti idhāpi bahuvacanameva katvā paṭhanti ‘‘sādhu anuruddhā’’tiādīsu viya. Upadhīti adhippetaṃ upadhīyati ettha dukkhanti. Uppajjati uppādakkhaṇaṃ udayaṃ paṭilabhati ‘‘pākaṭabhāvo ṭhitiko, attalābho udayo’’ti. Nivisati nivesaṃ okāsaṃ paṭilabhati. Ekavārameva hi uppannamattassa dhammassa dubbalattena okāse viya patiṭṭhahanaṃ natthi, punappunaṃ ārammaṇe pavattamānaṃ niviṭṭhaṃ patiṭṭhitaṃ nāma hoti. Tenāha ‘‘nivisatīti punappunaṃ pavattivasena patiṭṭhahatī’’ti.

Piyasabhāvanti piyāyitabbajātikaṃ. Madhurasabhāvanti iṭṭhajātikaṃ. Abhiniviṭṭhāti taṇhābhinivesena otiṇṇā. Sampattiyanti bhavasampattiyaṃ. Nimittaggahaṇānusārenāti paṭibimbaggahaṇānusārena. Kaṇṇassa chiddapadesaṃ rajatanāḷikaṃ viya, kaṇṇabaddhaṃ pana pāmaṅgasuttaṃ viya. Tuṅgā uccā dīghā nāsikā tuṅganāsā. Evaṃ laddhavohāraṃ attano ghānaṃ. ‘‘Laddhavohārā’’ti vā pāṭho. Tasmiṃ sati tuṅgā nāsā yesaṃ te tuṅganāsā. Evaṃ laddhavohārā sattā attano ghānanti yojanā vaṇṇasaṇṭhānato rattakambalapaṭalaṃ viya. Samphassato mudusiniddhaṃ kiccato siniddhamadhurarasadaṃ. Sālalaṭṭhinti sālakkhandhaṃ.

Addasaṃsūti passiṃsu. Evaṃ vuttanti ‘‘kaṃse’’ti evaṃ vuttaṃ adhiṭṭhānavohārena.

Sampattinti vaṇṇādiguṇaṃ. Ādīnavanti maraṇaggatato.

Sattupānīyenāti sattuṃ pakkhipitvā ālolitapānīyena. Cattāri pānāni viya cattāro maggā taṇhāpipāsāvūpasamanato.

Sammasasuttavaṇṇanā niṭṭhitā.

7. Naḷakalāpīsuttavaṇṇanā

67. Sattame kasmā pucchatīti mahākoṭṭhikatthero sayaṃ tattha nikkaṅkho samāno kasmā pucchatīti adhippāyo. Ajjhāsayajānanatthanti idampi tassa mahāsāvakassa paracittajānanena appāṭihīraṃ siyā, tena taṃ aparitussanto ‘‘apicā’’tiādimāha. Tattha dve aggasāvakāti sīlādiguṇehi uttamasāvakāti attho, na hi mahākoṭṭhikatthero aggasāvakalakkhaṇappatto, atha kho mahāsāvakalakkhaṇappatto. Idāneva kho mayantiādi heṭṭhā paccayuppannaṃ anāloḷentena dassetvā desanā āhaṭā, na aññamaññapaccayatāvasena, idha pana yenādhippāyena taṃ āloḷetvā nivattetvā kathitaṃ mahātherena, tamevassa adhippāyaṃ teneva pakāsetukāmo mahākoṭṭhikatthero āha ‘‘idāneva kho maya’’ntiādi. Tenāha ‘‘idaṃ thero’’tiādi.

Ettake ṭhāneti ‘‘kiṃ nu kho āvuso’’tiādinā paṭhamārambhato paṭṭhāya yāva ‘‘nirodho hotī’’ti padaṃ, ettake ṭhāne. Avijjāsaṅkhāre aggahetvā ‘‘nāmarūpapaccayā viññāṇa’’nti desanāya pavattattā ‘‘paccayuppannapañcavokārabhavavasena desanā kathitā’’ti vuttaṃ. ‘‘Phale gahite kāraṇaṃ gahitamevā’’ti viññāṇe gahite saṅkhārā, tesañca kāraṇabhūtā avijjā gahitā eva hotīti vuttaṃ ‘‘heṭṭhā vissajjitesu dvādasasu padesū’’ti. Ekekasminti ekekasmiṃ pade. Tiṇṇaṃ tiṇṇaṃ vasenāti ‘‘nirodhāya dhammaṃ desesi, nirodhāya paṭipanno hoti, nirodhā anupādāvinimutto hotī’’ti evamāgatānaṃ tiṇṇaṃ tiṇṇaṃ vārānaṃ vasena. ‘‘Aṭṭhārasahi vatthūhī’’tiādīsu (mahāva. 468) viya idha vatthusaddo kāraṇapariyāyoti āha ‘‘chattiṃsāya kāraṇehī’’ti. Paṭhamo anumodanāvidhi. Dhammakathikaguṇoti vipassanāvisayo abhedopacārena vutto. Sesadvayesupi eseva nayo. Dutiyo anumodanā, tatiyaṃ anumodananti abhidheyyānurūpaṃ vattabbaṃ. Desanāsampatti kathitā ‘‘nibbidāya…pe… dhammaṃ desetī’’ti vuttattā. Sekkhabhūmi kathitā ‘‘nibbidāya…pe… paṭipanno hotī’’ti vuttattā. Asekkhabhūmi kathitā ‘‘nibbidā …pe… anupādāvimutto hotī’’ti vuttattā.

Naḷakalāpīsuttavaṇṇanā niṭṭhitā.

8. Kosambisuttavaṇṇanā

68. Aṭṭhame parassa saddahitvāti parassa vacanaṃ saddahitvā. Tenāha ‘‘yaṃ esa bhaṇati, taṃ bhūtanti gaṇhātī’’ti. Parapattiyo hi eso paraneyyabuddhiko. Yaṃ kāraṇanti yaṃ attanā cintitavatthu. Ruccatīti ‘‘evametaṃ bhavissati, na aññathā’’ti attano matiyā cintentassa ruccati. Ruciyā gaṇhātīti parapattiyo ahutvā sayameva tathā rocento gaṇhāti. Anussavoti ‘‘anu anu suta’’nti evaṃ cirakālagatāya anussutiyā labbhamānaṃ ‘‘kathamidaṃ siyā, kasmā bhūtameta’’nti anussavena gaṇhāti. Vitakkayatoti ‘‘evametaṃ siyā’’ti parikappentassa. Ekaṃ kāraṇaṃ upaṭṭhātīti yathāparikappitavatthu cittassa upaṭṭhāti. Ākāraparivitakkenāti attanā kappitākārenā taṃ gaṇhāti. Ekā diṭṭhi uppajjatīti ‘‘yathāparikappitaṃ kiñci atthaṃ evametaṃ, nāññathā’’ti abhinivisantassa eko abhiniveso uppajjati. Yāyassāti yāya diṭṭhiyā assa puggalassa. Nijjhāyantassāti paccakkhaṃ viya nirūpetvā cintentassa. Khamatīti tathā gahaṇakkhamo hoti. Tenāha ‘‘so…pe… gaṇhātī’’ti. Etānīti saddhādīni. Tāni hi saddheyyānaṃ vatthūnaṃ gahaṇahetubhāvato ‘‘kāraṇānī’’ti vuttāni. Bhavanirodho nibbānanti navavidhopi bhavo nirujjhati ettha etasmiṃ adhigateti bhavanirodho, nibbānaṃ. Svāyaṃ bhavo pañcakkhandhasaṅgaho tabbinimutto natthīti āha ‘‘pañcakkhandhanirodho nibbāna’’nti. Bhavanirodho nibbānaṃ nāmāti ‘‘nibbānaṃ nāma bhavanirodho’’ti esa pañho sekkhehipi jānitabbo, na asekkheheva. Imaṃ ṭhānanti imaṃ yāthāvakāraṇaṃ.

Suṭṭhu diṭṭhanti ‘‘bhavanirodho nibbāna’’nti mayā suṭṭhu yāthāvato diṭṭhaṃ, bhavassa pīḷanasaṅkhatasantāpavipariṇāmaṭṭhānaṃ, bhavanirodhassa ca nissaraṇavivekāsaṅkhatāmataṭṭhānaṃ yathābhūtaṃ sammappaññāya diṭṭhattā. Anāgāmiphale ṭhito hi anāgāmimagge ṭhito eva nāma uparimaggassa anadhigatattāti vuttaṃ ‘‘anāgāmimagge ṭhitattā’’ti. Nibbānaṃ ārabbha pavattampi therassetaṃ ñāṇaṃ ‘‘nibbānaṃ paccavekkhatī’’ti vuttañāṇaṃ viya na hotīti vuttaṃ ‘‘ekūnavīsatiyā…pe… paccavekkhaṇañāṇa’’nti. Etena etaṃ nibbānapaccavekkhaṇā viya na hoti sappadesabhāvatoti dasseti. Evañca katvā idha udapānanidassanampi samatthitanti daṭṭhabbaṃ. Paccavekkhaṇañāṇenāti avasesakilesānaṃ, nibbānasseva vā paccavekkhaṇañāṇena. Upari arahattaphalasamayoti upari sijjhanato arahattapaṭilābho tathā atthi. ‘‘Yenāhaṃ taṃ pariyesato nibbānaṃ sacchikarissāmī’’ti jānāti.

Kosambisuttavaṇṇanā niṭṭhitā.

9. Upayantisuttavaṇṇanā

69. Navame udakavaḍḍhanasamayeti sabbadivasesu mahāsamuddassa anto mahantacandakantamaṇipabbatānaṃ juṇhasamphassena pahatattā jalābhisandanavasena udakassa vaḍḍhanasamaye. Upari gacchantoti pakatiyā udakassa tiṭṭhaṭṭhānassa tato upari gacchantoti attho. Upari yāpetīti udakaṃ tattha uparūpari vaḍḍheti. Tathābhūto ca taṃ brūhento pūrentoti vuccatīti āha ‘‘vaḍḍheti pūretīti attho’’ti. Yasmā paccayadhammā attano phalasamavāyapaccaye honte tassa upari ṭhito viya hoti tassa attano vase vattāpanato, tasmā vuttaṃ ‘‘avijjā upari gacchantī’’ti. Paccayabhāvena hi sā tathā vuccati. Tenāha ‘‘saṅkhārānaṃ paccayo bhavituṃ sakkuṇantī’’ti. Apagacchanto yāyanto. Tenāha ‘‘osaranto’’ti, avaḍḍhanto parihīyamānoti attho.

Upayantisuttavaṇṇanā niṭṭhitā.

10. Susimasuttavaṇṇanā

70. Dasame garukatoti garubhāvahetūnaṃ uttamaguṇānaṃ matthakappattiyā anaññasādhāraṇena garukārena garukato. Mānitoti sammāpaṭipattiyā mānito. Tāya hi viññūnaṃ manāpatāti āha ‘‘manena piyāyito’’ti. Catupaccayapūjāya ca pūjitoti idaṃ atthavacanaṃ. Yadatthaṃ saṃgītikārehi ‘‘tena kho pana samayena bhagavā sakkato hotī’’tiādinā imassa suttassa nidānaṃ nikkhittaṃ, tassa atthassa ulliṅgavasena vuttanti daṭṭhabbaṃ. Esa nayo sesapadesupi. Aṃsakūṭatoti uttarāsaṅgena ubho aṃsakūṭe paṭicchādetvā ṭhitā dakkhiṇaaṃsakūṭato, ubhayato vā apanenti. Paricitaganthavasena paṇḍitaparibbājako, yato pacchā visesabhāgī jāto. Vicittanayāya dhammakathāya kathanato ‘‘kaviseṭṭho’’ti āhaṃsu.

Tejussadoti mahātejo. Purebhattakiccādīnaṃ niyatabhāvena niyamamanuyutto. Vipassanālakkhaṇamhīti ñāṇaṃ tattha kathitaṃ. Dhammanti tassaṃ tassaṃ parisāyaṃ therassa asammukhā desitaṃ dhammaṃ. Āharitvā katheti tathā varassa dinnattā.

Kiñcāpi susimo pūraṇādayo viya satthupaṭiñño na hoti, titthiyehi pana ‘‘ayaṃ brāhmaṇapabbajito paññavā vedaṅgakusalo’’ti gaṇācariyaṭṭhāne ṭhapito, tathā cassa sambhāvito. Tena vuttaṃ ‘‘ahaṃ satthāti paṭijānanto’’ti, na sassatadiṭṭhikattā. Tathā hesa bhagavato sammukhā upagantuṃ asakkhi.

Aññāti arahattassa nāmaṃ aññindriyassa ciṇṇante pavattattā. Taṃ pavattinti yaṃ aññabyākaraṇaṃ vuttaṃ, taṃ sutvā. Assa susimassa, paramappamāṇanti uttamakoṭi. Ācariyamuṭṭhīti ācariyassa muṭṭhikatadhammo.

Aṅgasantatāyāti nīvaraṇādīnaṃ paccanīkadhammānaṃ vidūrabhāvena jhānaṅgānaṃ vūpasantatāya. Nibbutasabbadarathapariḷāhatāya hi tesaṃ jhānānaṃ paṇītatarabhāvo. Ārammaṇasantatāyāti rūpapatibhāgavigamena saṇhasukhumādibhāvappattassa ārammaṇassa santabhāvena. Yadaggena hi tesaṃ bhāvanātisayasambhāvitasaṇhasukhumappakārāni ārammaṇāni santāni, tadaggena jhānaṅgānaṃ santatā veditabbā. Ārammaṇasantatāya vā tadārammaṇadhammānaṃ santatā lokuttaradhammārammaṇāhi paccavekkhaṇāhi dīpetabbā. Āruppavimokkhāti arūpajjhānasaññāvimokkhā. Paññāmatteneva vimuttā, na ubhatobhāgavimuttā. Dhammānaṃ ṭhitatā taṃsabhāvatā dhammaṭṭhiti, aniccadukkhānattatā, tattha ñāṇaṃ dhammaṭṭhitiñāṇanti āha ‘‘vipassanāñāṇa’’nti. Evamāhāti ‘‘pubbe kho, susima, dhammaṭṭhitiñāṇaṃ, pacchā nibbāne ñāṇa’’nti evamādi.

Vināpisamādhinti samathalakkhaṇappattaṃ purimasiddhaṃ vināpi samādhinti vipassanāyānikaṃ sandhāya vuttaṃ. Evanti vuttākārena. Na samādhinissando anupubbavihārā viya. Na samādhiānisaṃso lokiyābhiññā viya. Na samādhissa nipphatti sabbabhavaggaṃ viya. Vipassanāya nipphatti maggo vā phalaṃ vāti yojanā.

Rūpādīsu cetesu tiṇṇaṃ lakkhaṇānaṃ parivattanavasena desanā teparivaṭṭadesanā. Anuyogaṃ āropentoti nanu vuttaṃ, susima, idāni arahattādhigamena sabbaso paccayākāraṃ paṭivijjhitvā tattha vigatasammohoti anuyogaṃ karonto. Pākaṭakaraṇatthanti yathā tvaṃ, susima, nijjhānako sukkhavipassako ca hutvā āsavānaṃ khayasammasane suppatiṭṭhito, evametepi bhikkhū, tasmā ‘‘api pana tumhe āyasmanto’’tiādinā na te tayā anuyuñjitabbāti.

Susimasuttavaṇṇanā niṭṭhitā.

Mahāvaggavaṇṇanā niṭṭhitā.

8. Samaṇabrāhmaṇavaggo

1. Jarāmaraṇasuttādivaṇṇanā

71-72.Ekekaṃ suttaṃ katvā ekādasa suttāni vuttāni avijjāya vasena desanāya anāgatattā, tathānāgamanañcassā catusaccavasena ekekassa padassa uddhaṭattā. Kāmañca ‘‘āsavasamudayā avijjāsamudayo’’ti attheva aññattha suttapadaṃ, idha pana veneyyajjhāsayavasena tathā na vuttanti daṭṭhabbaṃ.

Jarāmaraṇasuttādivaṇṇanā niṭṭhitā.

Samaṇabrāhmaṇavaggavaṇṇanā niṭṭhitā.

9. Antarapeyyālavaggo

1. Satthusuttādivaṇṇanā

73.Ayaṃsatthā nāmāti ayaṃ ariyamaggassa atthāya sāsati vimuttidhammaṃ anusāsatīti satthā nāma. Adhisīlādivasena tividhāpi sikkhā. Yogoti bhāvanānuyogo. Chandoti niyyānetā kattukamyatākusalacchando. Sabbaṃ bhāvanāya parissayaṃ sahati, sabbaṃ vāssa upakārāvahaṃ sahati vāhetīti sabbasahaṃ. Appaṭivānīti na paṭinivattatīti appaṭivānī. Antarāya sahanaṃ mohanāsanavīriyaṃ ātappati kileseti ātappaṃ. Vidhinā īretabbattā pavattetabbattā vīriyaṃ. Satataṃ pavattiyamānabhāvanānuyogakammaṃ sātaccanti āha ‘‘satatakiriya’’nti. Tādisamevāti yādisī sati vuttā, tādisameva ñāṇaṃ, jarāmaraṇādivasena catusaccapariggāhakaṃ ñāṇanti attho.

Antarapeyyālavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Nidānasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app