Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Mahāvaggaṭīkā

1. Maggasaṃyuttaṃ

1. Avijjāvaggo

1-2. Avijjāsuttādivaṇṇanā

1-2.Pubbaṅgamāti pubbecarā. Avijjā hi aññāṇalakkhaṇā sammuyhanākārena ārammaṇe pavattatīti sampayuttadhammānampi tadākārānuvidhānatāya paccayo hoti. Tathā hi te aniccāsubhadukkhānattasabhāvepi dhamme niccādito gaṇhanti, ayamassā tesaṃ sahajātavasena pubbaṅgamatā. Yaṃ pana mohena abhibhūto pāpakiriyāya ādīnavaṃ apassanto pāṇaṃ hanati, adinnaṃ ādiyati, kāmesu micchā carati, musā bhaṇati, aññampi vividhaṃ dussīlyaṃ ācarati, ayamassa sahajātavasena ca upanissayavasena ca pubbaṅgamatā. Samāpajjanāyāti tabbhāvāpajjanāya akusalappattiyā. Sabhāvapaṭilābhāyāti attalābhāya. Tenāha ‘‘uppattiyā’’ti. Sā panesā vuttākārena akusalānaṃ pubbaṅgamabhūtā avijjā uppajjatīti sambandho. Yadetanti yaṃ etaṃ pāpājigucchanatāya pāpato alajjanākārasaṇṭhitaṃ ahirikaṃ, pāpānutrāsatāya pāpato abhāyanākārasaṇṭhitañca anottappaṃ, etaṃ dvayaṃ anudeva anvāgatameva. Anu-saddena cettha etanti upayogavacanaṃ. Anudevāti etassa attho saheva ekatoti. Ettha avijjāya vuttanayānusārena tappaṭipakkhato ca attho veditabbo. Ayaṃ pana viseso – tattha yathā akusalakammapathavasena pavattiyaṃ pubbaṅgamatā avijjāya, evaṃ kusalakammapathavasena puññakiriyavatthuvasena ca pavattiyaṃ vijjāya pubbaṅgamatā vattabbā. Vīmaṃsādhipativasena pavattiyaṃ ādhipaccākāravasena ca pubbaṅgamatā veditabbā. Dvīhevāti ca avadhāraṇaṃ ādhipaccākārassa sahajāteneva saṅgahetabbato.

Lajjanākārasaṇṭhitāti pāpato jigucchanākārasaṇṭhitā. Bhāyanākārasaṇṭhitanti uttasanākārasaṇṭhitaṃ. Etthāti hiriottappe. Vidati, vindatīti vā vijjā. Viddasūti ca sappaññapariyāyoti āha ‘‘viddasunoti viduno’’ti. Yāthāvadiṭṭhīti aviparītā diṭṭhi, saṃkilesato niyyānikadiṭṭhi. Sammādiṭṭhi pahotīti ettha sā vijjā sammādiṭṭhi veditabbā. Na ekato sabbāni labbhanti sammāvācākammantājīvānaṃ pubbābhisaṅkhārassa anekarūpattā. Lokuttaramaggakkhaṇe ekato labbhanti kiccato bhinnānampi tāsaṃ tattha sarūpato abhinnattā. Ekā eva hi virati maggakkhaṇe tissannampi viratīnaṃ kiccaṃ sādhentī pavattati, yathā ekā eva sammādiṭṭhi parijānanādivasena catubbidhakiccaṃ sādhentī pavattati. Tāni ca kho sabbāni aṭṭhapi paṭhamajjhānike magge labbhantīti yojanā. Paṭhamajjhāniketi paṭhamajhānavante.

Tathābhūtassāti ariyamaggasamaṅgino. Yasmā mahāsaḷāyatanasutte vuttaṃ ‘‘sammādiṭṭhiādīnaṃ pañcannaṃ eva aṅgānaṃ vasenā’’ti, tasmā pañcaṅgiko lokuttaramaggo hoti. ‘‘Pubbeva kho panā’’ti hi vacanaṃ tadā maggakkhaṇe viratīnaṃ abhāvaṃ ñāpeti, tasmā kāmāvacaracittesu viya lokuttaracittesu virati aniyatāti adhippāyo. Parisuddhabhāvadassananti parisuddhasīlabhāvadassanatthaṃ. Ayamattho dīpito, na ariyamagge viratīnaṃ abhāvo.

Yadi evaṃ kasmā abhidhamme maggavibhaṅge pañcaṅgikavāro āgatoti āha ‘‘yampi abhidhamme’’tiādi. Tanti ‘‘pañcaṅgiko maggo hotī’’ti vacanaṃ. ‘‘Ekaṃkiccantaraṃ dassetuṃ vutta’’nti vatvā taṃ dassetuṃ ‘‘yasmiñhi kāle’’tiādi vuttaṃ. Yasmiñhi kāleti lokiyakāle . Tena ‘‘ekaṃ kiccantara’’nti vuttaṃ aṭṭhaṅgikakiccaṃ dasseti. Viratiuppādanena micchāvācādīni puggalena maggasamaye pajahāpentīti sammādiṭṭhiādīni ‘‘pañca kārakaṅgānī’’ti vuttāni. Sammāvācādikiriyā hi virati, tañca etāni kārāpentīti. Virativasenāti viramaṇakiriyāvasena kārāpakabhāvena, kattubhāvena vāti attho. ‘‘Viratittayavasenā’’ti vā pāṭho.

Sammākammanto pūratīti imehi sammādiṭṭhiādīhi sammākammantakiccaṃ pūrati nāma tehi vīriyādikehi tadatthasiddhito. Tampi sandhāya ‘‘ekaṃ kiccantaraṃ dassetu’’nti vuttaṃ. Imaṃ kiccantaraṃ dassetunti lokuttaramaggakkhaṇepi imāneva pañca sammāvācādiviratittayassa ekakkhaṇe kārāpakaṅgānīti dassetuṃ. Evaṃ vuttanti ‘‘tasmiṃ samaye pañcaṅgiko maggo hotī’’ti (vibha. 494) evaṃ vuttaṃ. Lokiyamaggakkhaṇe pañceva honti, virati pana aniyatā, tasmā ‘‘chaaṅgiko’’ti avatvā ‘‘pañcaṅgiko’’icceva vuttaṃ. Tayidaṃ abhidhamme pañcaṅgikavāradesanāya kāraṇakittanamaggo, ariyamaggo pana aṭṭhaṅgikovāti dassetuṃ, ‘‘yā ca, bhikkhave’’tiādimāha, taṃ suviññeyyameva. Micchādiṭṭhiādikā dasa, tappaccayā akusalā ca dasāti vīsati akusalapakkhiyā, sammādiṭṭhiādikā dasa, tappaccayā kusalā ca dasāti vīsati kusalapakkhiyā mahācattārīsakasutte vuttā. Mahācattārīsakanti tassetaṃ nāmaṃ. Missakova kathito lokuttarassapi idha labbhamānattā.

Yasmā kosalasaṃyuttepi idha ca therena ‘‘upaḍḍhamidaṃ, bhante, brahmacariyassā’’tiādinā vuttaṃ ‘‘mā hevaṃ ānandā’’tiādinā paṭikkhipitvā ‘‘sakalamevidaṃ ānandā’’tiādinā bhagavatā desitaṃ suttaṃ āgataṃ. Tassattho kosalasaṃyuttavaṇṇanāyaṃ vutto, tasmā vuttaṃ ‘‘kosalasaṃyutte vuttatthamevā’’ti.

Avijjāsuttādivaṇṇanā niṭṭhitā.

3. Sāriputtasuttavaṇṇanā

3. Sāvakabodhi sāvakapāramiyo, tappariyāpannaṃ ñāṇaṃ sāvakapāramiñāṇaṃ, taṃ pana dvinnaṃ aggasāvakānaṃ tatthapi dhammasenāpatino eva savisesaṃ matthakaṃ pattaṃ, na itaresanti āha – ‘‘sāvaka…pe… appattatāyā’’ti. Tasmā tassa matthakappattiyā maggabrahmacariye ijjhante tassa ekadeso idha ijjhati, na sakalanti. Na hi addhabrahmacariyaṃ nāma atthi, tasmā vuttaṃ, ‘‘sakalampi…pe… labbhatī’’ti, taṃ pana bhaṇḍāgāriko nāññāsi ñāṇassa sāvakavisayepi sappadesikattā, dhammasenāpati pana ñāṇassa tattha nippadesikattā aññāsīti. Tenāha – ‘‘ānandatthero…pe… aññāsī’’ti. Evamāhāti ‘‘sakalamidaṃ, bhante’’ti evaṃ avoca.

Sāriputtasuttavaṇṇanā niṭṭhitā.

4. Jāṇussoṇibrāhmaṇasuttavaṇṇanā

4.Vaḷavābhi-saddo vaḷavāpariyāyoti āha ‘‘catūhi vaḷavāhi yuttarathenā’’ti. Yodharathoti yodhehi yujjhanatthaṃ ārohitabbaratho. Alaṅkāraratho maṅgaladivasesu alaṅkatapaṭiyattehi ārohitabbaratho. Ghanadukulena parivāritoti rajatapaṭṭavaṇṇena setadukulena paṭicchādito. Paṭicchādanattho hi idha parivārasaddo. Rajatapanāḷisuparikkhittā setabhāvakaraṇatthaṃ.

Channaṃ channaṃ māsānanti niddhāraṇe sāmivacanaṃ. Ekavāraṃ nagaraṃ padakkhiṇaṃ karotīti idaṃ tasmiṃ ṭhānantare ṭhitena kātabbaṃ cārittaṃ. Nagarato na pakkantāti nagarato bahi na gatā. Maṅgalavacane niyuttā maṅgalikā, suvatthivacane niyuttā sovatthikā. Ādi-saddena thutimāgadhavandikācariyake saṅgaṇhāti. Sukapattasadisāni vaṇṇato.

Vaṇṇagītanti thutigītaṃ. Brahmabhūtaṃ seṭṭhabhūtaṃ yānaṃ, brahmabhūtānaṃ seṭṭhabhūtānaṃ yānanti vā brahmayānaṃ. Vijitattā visesena jinanato. Rāgaṃ vinayamānā pariyosāpetīti sabbampi rāgaṃ samucchedavinayavasena vineti, attano kiccaṃ pariyosāpeti. Kiccapariyosāpaneneva hi sayampi pariyosānaṃ nipphattiṃ upagacchati. Tenāha ‘‘pariyosānaṃ gacchati nipphajjatī’’ti.

Dhuranti bhummatthe upayogavacananti āha ‘‘tatramajjhattatāyuge yuttā’’ti. Īsāti yugasandhārikā dāruyugaḷā. Yathā vā bāhiraṃ yugaṃ dhāreti, tassā ṭhitāya eva kiccasiddhi, evaṃ kiriyāvasena laddhabalena tatramajjhattatāyuge thiraṃ dhāreti, teheva ariyamaggarathassa pavattanaṃ. Hiriggahaṇena cettha taṃsahacaraṇato ottappampi gahitaṃyeva hoti. Tenāha ‘‘attanā saddhi’’ntiādi. Nāḷiyā minamāno puriso viya ārammaṇaṃ minātīti mano. Kataraṃ pana taṃ mano, kathañcassa yottasadisatāti āha ‘‘vipassanācitta’’ntiādi. Tena yottaṃ viyāti yottanti dasseti. Lokiyavipassanācittaṃ atirekapaññāsa kusaladhamme ekābaddhe ekasaṅgahite karotīti sambandho. Te pana ‘‘phasso hoti…pe… avikkhepo hotī’’ti cittaṅgavasena dhammasaṅgahe (dha. sa. 1) āgatanayeneva veditabbā. Lokuttaravipassanācittanti maggacittaṃ āha. Atirekasaṭṭhīti te eva sammākammantājīvehi anaññātaññassāmītindriyādīhi ca saddhiṃ atirekasaṭṭhi kusaladhamme. Ekābaddheti ekasmiṃ eva ārammaṇe ābaddhe. Ekasaṅgaheti tatheva vipassanākiccavasena ekasaṅgahe karoti. Pubbaṅgamabhāvena ārakkhaṃ sāretīti ārakkhasārathī. ‘‘Yathā hi rathassa…pe… sārathī’’ti vatvā taṃ dassetuṃ ‘‘yoggiyo’’ti vuttaṃ. Dhuraṃ vāheti yogge. Yojeti yogge samagatiyañca. Akkhaṃ abbhañjati sukhappavattanatthaṃ. Rathaṃ peseti yoggacodanena. Nibbisevane karoti gamanavīthiyaṃ paṭipādanena sanniyojeti. Ārakkhapaccupaṭṭhānāti ārakkhaṃ paccupaṭṭhapeti asammosasabhāvattā. Gatiyoti pavattiyo, nipphattiyo vā. Samanvesatīti gavesati.

Ariyapuggalassa nibbānaṃ paṭimukhaṃ sampāpane ratho viyāti ratho. Parikaroti vibhūsayatīti parikkhāro, vibhūsanaṃ, sīlañca ariyamaggassa vibhūsanaṭṭhāniyaṃ. Tena vuttaṃ ‘‘catupārisuddhisīlālaṅkāro’’ti, sīlabhūsanoti attho. Vipassanāsampayuttānanti lokiyāya lokuttarāya ca vipassanāya sampayuttānaṃ. Vidhinā īretabbato pavattetabbato vīriyaṃ, sammāvāyāmo. Samaṃ sammā ca dhiyatīti samādhi, dhurañca taṃ samādhi cāti dhurasamādhi, upekkhā dhurasamādhi etassāti upekkhādhurasamādhi, ariyamaggo upekkhāsaṅkhātadhurasamādhīti attho. Aṭṭhakathāyaṃ pana byañjanaṃ anādiyitvā dhurasamādhisaddānaṃ bhinnādhikaraṇatā vuttā. Payogamajjhatteti vīriyasamatāya. Anicchāti icchāpaṭipakkhā. Tenāha ‘‘alobhasaṅkhātā’’ti. Parivāraṇanti parivāro, paricchadoti attho.

Mettāti mettācetovimutti. Tathā karuṇā. Pubbabhāgoti ubhinnampi upacāro. Dvepi kāyacittavivekā viya pubbabhāgadhammavasena vuttā. Ariyamaggaratheti parisuddhamaggasaṅkhāte rathe. Ariyamaggaratho ca maggaratho cāti ariyamaggaratho, evaṃ ekasesanayena vā attho veditabbo. Tenāha ‘‘imasmiṃ lokiyalokuttaramaggarathe ṭhito’’ti. Sannaddhacammoti yogāvacarassa paṭimukkacammaṃ. Na naṃ te vijjhantīti vacanapathā na naṃ vijjhanti. Dhammabhedanavasena na bhañjati, tassa ariyamaggassa rathassa sammā yojitassa antarā bhaṅgo natthīti attho.

Attano purisakāraṃ nissāya laddhattā attano santāneti adhippāyo. Anuttaranti uttararahitaṃ. Tato eva seṭṭhayānaṃ, nassa kenaci sadisanti asadisaṃ. Dhitisampannatāya dhīrā paṇḍitapurisālokamhā niyyanti gacchanti. ‘‘Jayaṃ jaya’’nti gāthāyaṃ vacanavipallāsena vuttanti āha ‘‘jinantā jinantā’’ti.

Jāṇussoṇibrāhmaṇasuttavaṇṇanā niṭṭhitā.

5-6. Kimatthiyasuttādivaṇṇanā

5-6.Niyamatthoti avadhāraṇattho. Tena niyamena avadhāraṇena – aññaṃ maggaṃ paṭikkhipati ito aññassa niyyānikamaggassa abhāvato. ‘‘Dukkhassa pariññattha’’nti vuttattā vaṭṭadukkhaṃ kathitaṃ. Ariyamagge gahite tassa pubbabhāgamaggo vipassanāya gahito evāti ‘‘missakamaggo kathito’’ti vuttaṃ. Uttānameva apubbassa abhāvā. Ayaṃ pana viseso ‘‘rāgakkhayo’’tiādīhi yadipi nibbānaṃ vuttaṃ. Tathāpi arahattaṃ viya brahmacariyampi. Tena nibbānaṃ eva vuccati ‘‘idaṃ brahmacariyapariyosāna’’nti.

Kimatthiyasuttādivaṇṇanā niṭṭhitā.

7. Dutiyaaññatarabhikkhusuttavaṇṇanā

7.Rāgavinayādipadehi nibbānaṃ vāpi vucceyya arahattaṃ vāpi. Yasmā so bhikkhu ubhayatthapi niviṭṭhabuddhi, tasmā bhagavā tassa ajjhāsayavasena ‘‘nibbānadhātuyā kho eta’’ntiādinā nibbānadhātuṃ vissajjetvā puna ‘‘āsavānaṃ khayo tena vuccatī’’ti āha. Yasmā ariyamaggo rāgādike samucchedavasena vineti, āsavañca sabbaso khepeti, tena ca vuttaṃ nibbānaṃ arahattañca, tasmā tadubhayaṃ ‘‘rāgavinayotiādi nāmamevā’’ti vuttaṃ. Anusandhikusalatāya pucchanto etaṃ avocāti iminā ‘‘pucchānusandhi idha labbhatī’’ti dīpitaṃ, ajjhāsayānusandhipi ettha labbhatevāti daṭṭhabbaṃ.

Dutiyaaññatarabhikkhusuttavaṇṇanā niṭṭhitā.

8. Vibhaṅgasuttavaṇṇanā

8.Ekena pariyāyena aṭṭhaṅgikamaggaṃ vibhajitvāti ‘‘sammādiṭṭhī’’tiādinā ekena pariyāyena ariyaṃ aṭṭhaṅgikaṃ maggaṃ vibhāgena dassetvā ‘‘katamā ca, bhikkhave, sammādiṭṭhī’’tiādinā puna aparena pariyāyena vibhajitukāmo. Uggahadhāraṇaparicayañāṇānipi savanañāṇe eva avarodhaṃ gacchantīti ‘‘savanasammasanapaṭivedhapaccavekkhaṇavasenā’’ti vuttaṃ.

Kammaṭṭhānābhinivesoti kammaṭṭhānapaṭipatti. Purimāni dve saccāni uggaṇhitvāti sambandho. Iṭṭhaṃ kantaṃ manāpanti nirodhamaggesu ninnabhāvaṃ dasseti, na abhinandanaṃ, tanninnabhāvo eva ca tattha kammakaraṇaṃ daṭṭhabbaṃ. Ekenevākārena saccānaṃ paṭivedhanimittatā, so eva abhimukhabhāvo tesaṃ samāgamoti ekābhisamayo.

Assāti ñāṇassa, yogino vā. Ettha ca keci ‘‘lokiyañāṇampi paṭivedho sabbassa yāthāvabodhabhāvato’’ti vadanti. Nanu uggahādipaṭivedho ca paṭivedhova, na ca so lokuttaroti? Taṃ na, kevalena paṭivedha-saddena uggahādipaṭivedhānaṃ avacanīyattā, paṭivedhanimittattā vā uggahādivasena pavattaṃ dukkhādīsu pubbabhāge ñāṇaṃ ‘‘paṭivedho’’ti vuccati, na paṭivedhattā, paṭivedhabhūtameva pana ñāṇaṃ ujukaṃ paṭivedhoti vattabbataṃ arahati. Kiccatoti pariññādikiccato. Ārammaṇapaṭivedhoti sacchikiriyāpaṭivedhamāha. Kiccatoti asammohapaṭivedhaṃ. Uggahādīhi saccassa pariggaṇhanaṃ pariggaho.

Duddasattāti anadhigatañāṇena yāthāvasarasalakkhaṇato daṭṭhuṃ asakkuṇeyyattā uppattito pākaṭānipi. Tenāha ‘‘dukkhasaccaṃ hī’’tiādi. Ubhayanti purimaṃ saccadvayaṃ. Payogoti kiriyā, vāyāmo vā. Tassa mahantatarassa icchitabbataṃ dukkarataratañca upamāhi dasseti ‘‘bhavaggaggahaṇattha’’ntiādinā. Yathā purimaṃ saccadvayaṃ viya kenaci pariyāyena apākaṭatāya paramagambhīrattā uggahādivasena pubbabhāge pavattibhedaṃ gahetvā ‘‘dukkhe ñāṇa’’ntiādinā catubbidhaṃ katvā vuttaṃ. Ekameva taṃ ñāṇaṃ hoti ekābhisamayavaseneva pavattanato.

Kāmapaccanīkaṭṭhenāti kāmānaṃ ujupaccanīkabhāvena. Kāmato nissaṭabhāvenāti kāmehi visaṃyuttabhāvena. Kāmaṃ sammasantassāti duvidhampi kāmaṃ aniccādito sammasantassa. Pajjati pavattati etenāti padaṃ, kāmassa padanti kāmapadaṃ, kāmassa uppattikāraṇassa ghāto samugghāto, taṃ kāmapadaghātaṃ. Tenāha ‘‘kāmavūpasama’’nti. Kāmehi vivittaṃ kāmavivittaṃ. So eva ca nesaṃ anto samucchedaviveketi katvā tasmiṃ sādhetabbe uppannoti vuttaṃ ‘‘kāmavivittante uppanno’’ti. Kāmato nikkhamatīti nikkhamo, so eva nekkhammasaṅkappo. Imasmiñca nekkhammasaṅkappassa saddatthavibhāvena yathāvutto kāmapaccanīkaṭṭhādiko atthaniddhāraṇaviseso antogadho.

Eseva nayoti iminā byāpādapaccanīkaṭṭhena vihiṃsāya paccanīkaṭṭhenātiādikaṃ abyāpādāvihiṃsāsaṅkappānaṃ atthuddhāraṇavidhiṃ atidisati. Nekkhammasaṅkappādayoti ādi-saddena abyāpādaavihiṃsāsaṅkappe eva saṅgaṇhāti. Kāma…pe… saññānanti kāmavitakkādiviratisampayuttānaṃ nekkhammādisaññānaṃ. Nānattāti nānākhaṇikattā. Tīsu ṭhānesūti tippakāresu kāraṇesu. Uppannassāti uppajjanārahassa. Bhūmiladdhauppannaṃ idhādhippetaṃ. Esa nayo ito paresupi. Padacchedatoti kāraṇupacchedato. Padanti hi uppattikāraṇanti vuttovāyamattho. Anuppattisādhanavasenāti yathā saṅkappo āyatiṃ nuppajjati, evaṃ anuppattisādhanavasena. Sammādiṭṭhi viya ekova kusalasaṅkappo uppajjati.

Catūsu ṭhānesūti visaṃvādanādīsu catūsu vītikkamaṭṭhānesu. Pabbajitānaṃ micchājīvo nāma āhāranimittakoti āha ‘‘khādanīyabhojanīyādīnaṃ atthāyā’’ti. Sabbaso anesanāya pahānaṃ sammāājīvoti āha ‘‘buddhappasatthena ājīvenā’’ti. Kammapathapattānaṃ vasena ‘‘sattasu ṭhānesū’’ti vuttaṃ. Akammapathapattāya hi anesanāya so padaghātaṃ karotiyeva.

Tathārūpe vā ārammaṇeti yasmiṃ ārammaṇe imassa pubbe kilesā na uppannā, tasmiṃ eva. Anuppannānanti anuppādassapi patthanāvasena anuppannānaṃ. Vīriyacchandanti vīriyassa nibbattetukāmatāchandaṃ. ‘‘Chandasampayuttavīriyañcā’’ti vadanti. Vīriyameva pana anuppannākusalānuppādane labbhamānachandatāya dhurasampaggahatāya chandapariyāyena vuttaṃ. Tathā hi vīriyaṃ – ‘‘anikkhittachandatā anikkhittadhuratā’’ti (dha. sa. 26) niddiṭṭhaṃ. Kosajjapakkhe patituṃ adatvā cittaṃ paggahitaṃ karoti. Padhānanti padhānabhūtavīriyaṃ.

Uppattipabandhavasenāti nirantaruppādanavasena. Catūsu ṭhānesu kiccasādhanavasenāti yathāvuttesu catūsu ṭhānesu padhānakiccassa nipphādanavasena anuppādanādivasena. Kiccasādhanavasenāti kāyavedanācittadhammesu subhasukhaniccaattagāhavidhamanavasena asubhadukkhāniccānattasādhanavasena.

Ayanti yathāvutto sadisāsadisatāviseso. Assāti maggassa. Ettha kathanti yadi rūpāvacaracatutthajjhānato paṭṭhāya yāva sabbabhavaggā jhānaṅgamaggaṅgabojjhaṅgānaṃ sadisatā, evaṃ sante ‘‘āruppe catukkapañcakajjhānaṃ uppajjati, tañca lokuttara’’nti ettha kathaṃ attho gahetabboti āha ‘‘etthāpī’’tiādi. Taṃjhānikāvāti paṭhamajjhānādīsu yaṃ jhānaṃ maggapaṭilābhassa pādakabhūtaṃ, taṃjhānikāva assa ariyassa uparipi tayo maggā. Evanti vuttākārena. Pādakajjhānameva niyameti āruppe catukkapañcakajjhānuppattiyaṃ. Vipassanāya ārammaṇabhūtā khandhāti sammasitakhandhe vadanti. Puggalajjhāsayo niyameti pādakasammasitajjhānānaṃ bhede. Yasmā saṅkhārupekkhāñāṇameva ariyamaggassa bojjhaṅgādivisesaṃ niyameti, tato dutiyādipādakajjhānato uppannassa saṅkhārupekkhāñāṇassa pādakajjhānātikkantānaṃ aṅgānaṃ asamāpajjitukāmatāvirāgabhāvato itarassa ca atabbhāvato tīsupi vādesu vipassanāva niyametīti veditabbo, tasmā vipassanāniyameneva hi paṭhamavādepi apādakajjhānādipādakāpi maggā paṭhamajjhānikā honti. Itarehi ca pādakajjhānehi vipassanāniyamehi taṃtaṃjhānikāva. Evaṃ sesavādesu vipassanāniyamo yathāsambhavaṃ yojetabbo. Dutiyavāde taṃtaṃjhānikatā sammasitasaṅkhāravipassanāniyamehi hoti. Tatra hi vipassanā taṃtaṃvirāgabhāvanā bhāvetabbā, na somanassasahagatā upekkhāsahagatā hutvā jhānaṅgādiniyamaṃ maggassa karotīti evaṃ vipassanāniyamo vuttanayeneva veditabbo. Imasmiñca vāde pādakasammasitajjhānupanissayasabbhāve ajjhāsayo ekantena hotīti ‘‘puggalajjhāsayo niyametīti vadantī’’ti vuttaṃ, aṭṭhakathāyaṃ pana visuddhimaggassa etissā aṭṭhakathāya ekasaṅgahitattā ‘‘tesaṃ vādavinicchayo…pe… veditabbo’’ti vuttaṃ. Pubbabhāgeti vipassanākkhaṇe.

Vibhaṅgasuttavaṇṇanā niṭṭhitā.

9. Sūkasuttavaṇṇanā

9.Sūkanti sāliyavādīnaṃ vālamāha. So hi nikantakasadiso paṭimukhagataṃ hatthaṃ vā pādaṃ vā bhindati, tasmā bhedaṃ icchantena uddhaggaṃ katvā ṭhapitaṃ sammāpaṇihitaṃ nāma, tathā aṭṭhapitaṃ micchāpaṇihitaṃ nāmāti vuttaṃ. Micchāpaṇihitāyāti kammassakatapaññāya micchāṭhapanaṃ nāma – ‘‘ime sattā kammavasena sukhadukkhaṃ paccanubhavanti, taṃ pana kammaṃ issarassa icchāvasena brahmā nimminātī’’tiādinā micchāpakappanaṃ. Keci pana ‘‘natthi dinnantiādinā nayena pavatti, tassa vā ñāṇassa appavattī’’ti vadanti. Maggabhāvanāyāti etthāpi micchāmaggassa pavattanaṃ, ariyamaggassa vā appavattanaṃ micchāṭhapanaṃ. Tenāha ‘‘appavattitattā’’ti. Avijjaṃ bhindissatīti avijjaṃ samucchindissati. Magganissitaṃ katvā magge eva pakkhipitvā. Tañhi ñāṇaṃ maggassa mūlakāraṇaṃ magge siddhe tassa kiccassa matthakappattito. ‘‘Sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāyā’’ti vuttattā missakamaggo kathito. Chavibhedasadiso cettha avijjābhedo, lohituppādasadiso lokuttaramaggabhāvo daṭṭhabbo.

Sūkasuttavaṇṇanā niṭṭhitā.

10. Nandiyasuttavaṇṇanā

10.Channaparibbājako vatthacchādiyā channaṅgaparibbājako, na naggaparibbājako.

Avijjāvaggavaṇṇanā niṭṭhitā.

2. Vihāravaggo

1. Paṭhamavihārasuttavaṇṇanā

11.Aḍḍhamāsanti accantasaṃyoge upayogavacanaṃ. Paṭisallīyitunti yathāvuttaṃ kālaṃ paṭi divase divase samāpattiyaṃ dhammacintāyaṃ cittaṃ nilīyituṃ. Vinetabboti samucchedavinayena vinetabbo ariyamaggādhigantabbo. Tanti diṭṭhānugatiāpajjanaṃ. Assāti janatāya. Apagacchatīti satthu santikato apeti. ti nipātamattaṃ.

Padesenāti ekadesena. Saha padesenāti sapadeso. Svāyaṃ sapadeso yasmā vedanāvaseneva pāḷiyaṃ āgato, tasmā paramatthadhammakoṭṭhāse vedanā anavasesato labbhati, te gaṇhanto ‘‘khandhapadeso’’tiādimāha. Taṃ sabbanti khandhapadesādikaṃ sabbampi. ‘‘Sammasanto’’ti padassa atthadassanavasena ‘‘paccavekkhanto’’ti āha. Paccavekkhaṇā idha sammasanaṃ nāma, na vipassanā. Vipassanāsammasanaṃ pana bhagavato visākhapuṇṇamāyaṃ eva nipphannaṃ, tasmā bhagavato aññabhūmikāpi vedanā aññabhūmikānaṃ sattānaṃ viruddhā uppajjatevāti vuttaṃ ‘‘yāva bhavaggā pavattā sukhā vedanā’’ti. Sabbākārenāti sarūpato samudayato atthaṅgamato assādāditoti sabbākārena. Pariggaṇhanto upaparikkhanto.

Nippadesāneva anavasesāneva. Indriyasatipaṭṭhānapadeso suviññeyyoti anuddhato. Assāti bhagavato. Ṭhāneti tasmiṃ tasmiṃ paccavekkhitabbasaṅkhāte okāse. Sā sā ca vihārasamāpattīti khandhavasena āyatanādivasena ca pavattitvā tesaṃ ekadesabhūtaṃ vedanaṃyeva pariggahetvā taṃ sammasitvā anukkamena samāpannā jhānasamāpatti phalasamāpatti ca. Phalasamāpatti hi tathā sammasitvā punappunaṃ samāpajjanavasena atthato abhinnāpi adhiṭṭhānabhūtadhammabhedena bhinnā viya vuccati, yato catuvīsatikoṭisatasahassabhedā devasikaṃ vaḷañjanasamāpattiyo aṭṭhakathāyaṃ vuttā. Kāmaṃ aññadhammavasenapi jātā eva, vedanāvasena panettha abhiniveso kato vedanānubhāvena jātā. Kasmā evaṃ jātāti? Buddhānaṃ ñāṇapadassa antaravibhāgattā. Tathā hi bhagavā sakalampi aḍḍhamāsaṃ vedanāvaseneva sammasanaṃ pavatteti, tadanusārena ca tā vihārasamāpattiyo samāpajji. Tayidaṃ acchariyaṃ anaññasādhāraṇaṃ bhikkhū pavedento satthā – ‘‘yena svāha’’ntiādimavoca.

Akusalāvāti pāṇātipāta-adinnādāna-kāmesumicchācāra-musāvāda-pisuṇavācāsamphappalāpa-abhijjhā-byāpādavasena taṃtaṃmicchādassanavasena ca akusalā vedanā eva hoti. Brahmalokādīsu uppajjitvā tattha niccā dhuvā bhavissāmāti evaṃ diṭṭhiṃ upanissāyāti yojetabbaṃ. Devakulādīsu devapūjatthaṃ, sabbajanaparibhogatthaṃ vā mālāvacchaṃ ropenti. Vadhabandhanādīnīti ādi-saddena adinnādāna-micchācāra-musāvāda-pisuṇavācā-samphappalāpādīnaṃ saṅgaho daṭṭhabbo. Diṭṭhadhammavipākassa apacurattā apākaṭattā ca ‘‘bhavantaragatāna’’nti vuttaṃ.

Iti nesanti ettha iti-saddo ādiattho, pakārattho vā. Tena yathā pharusavācāvasena, evaṃ tadaññesampi akusalakammānaṃ vasena sammādiṭṭhipaccayā akusalavedanāppavatti yathārahaṃ nīharitvā vattabbā. Eseva nayoti iminā yathā micchādiṭṭhipaccayā sammādiṭṭhipaccayā ca kusalākusalavipākavedanā sahajātakoṭiyā upanissayakoṭiyā ca vasena yathārahaṃ yojetvā dassitā, evaṃ micchāsaṅkappapaccayādīsupi yathārahaṃ yojetvā dassetabbāti imamatthaṃ atidisati. Chandapaccayāti ettha taṇhāchandasahito kattukāmatāchando adhippetoti āha ‘‘chandapaccayātiādīsu pana chandapaccayā aṭṭhalobhasahagatacittasampayuttā vedanā veditabbā’’ti. Vitakkapaccayāti ettha appanāppattova vitakko adhippetoti vuttaṃ ‘‘vitakkapaccayā paṭhamajjhānavedanāvā’’ti. Vitakkapaccayā paṭhamajjhānavedanāya gahitattā ‘‘ṭhapetvā paṭhamajjhāna’’nti. Upari tisso rūpāvacarā, heṭṭhā tisso arūpāvacarā evaṃ sesā cha saññāsamāpattivedanā.

Tiṇṇanti chandavitakkasaññānaṃ. Avūpasameti paṭipakkhena avūpasamite. Tiṇṇañhi tesaṃ sahabhāvena paccayatā aṭṭhalobhasahagatacittesu eva. Tattha yaṃ vattabbaṃ taṃ vuttameva. Chandamattassāti tesu tīsu chandamattassa. Vūpasame paṭhamajjhānavedanāva appanāppattassa adhippetattā. Chandavitakkānaṃ vūpasame dutiyajjhānādivedanā adhippetā saññāya avūpasantattā. Dutiyajjhānādivedanāgahaṇena hi sabbā saññāsamāpattiyo ca gahitāva honti. Tiṇṇampi vūpasameti chandavitakkasaññānaṃ vūpasame nevasaññānāsaññāyatanavedanā adhippetā. Bhavaggappattasaññā hi vūpasamanti chandasaṅkappānaṃ accantasukhumabhāvappattiyā. Heṭṭhā ‘‘sammādiṭṭhipaccayā’’ti ettha sammādiṭṭhiggahaṇena heṭṭhimamaggasammādiṭṭhipi gahitāva hotīti āha – ‘‘appattassa pattiyāti arahattaphalassa pattatthāyā’’ti. Atha vā heṭṭhimamaggādhigamena vinā aggamaggo natthīti heṭṭhimamaggādhigamaṃ atthāpannaṃ katvā ‘‘arahattaphalassa pattatthāyā’’ti vuttaṃ. Āyameti phalena missito hoti etenāti āyāmo, sammāvāyāmoti āha ‘‘atthi āyāmanti atthi vīriya’’nti. Tassa vīriyārambhassāti aññādhigamakāraṇassa sammāvāyāmassa vasena. Pāḷiyaṃ ṭhāna-saddo kāraṇapariyāyoti āha – ‘‘arahattaphalassa kāraṇe’’ti. Tappaccayāti ettha taṃ-saddena ‘‘ṭhāne’’ti vuttakāraṇameva paccāmaṭṭhanti āha – ‘‘arahattassa ṭhānapaccayā’’ti. Catumaggasahajātāti etena ‘‘arahattaphalassa pattatthāyā’’ti ettha heṭṭhimamaggānaṃ atthāpattivasena gahitabhāvameva joteti. Keci pana ‘‘catumaggasahajātāti vatvā nibbattitalokuttaravedanāti bhūtakathanaṃ visesanaṃ. Nibbattitalokuttaravedanāti paṭhamaṃ apekkhitabbaṃ, pacchā catumaggasahajātā’’ti vadanti.

Paṭhamavihārasuttavaṇṇanā niṭṭhitā.

2. Dutiyavihārasuttavaṇṇanā

12. Micchādiṭṭhi vūpasamati sabbaso pahīyati etenāti micchādiṭṭhivūpasamo. ‘‘Micchādiṭṭhivūpasamo nāma sammādiṭṭhi. Bhavantare uppajjanto atidūreti maññamāno vipākavedanaṃ na gaṇhātī’’ti aṭṭhakathāyaṃ vuttaṃ. ‘‘Iminā nayenā’’ti atidisitvāpi tamatthaṃ pākaṭataraṃ kātuṃ ‘‘yassa yassā’’tiādiṃ vatvā eva sāmaññavasena vuttamatthaṃ pacchimesu tīsu padesu sarūpatova dassetuṃ ‘‘chandavūpasamapaccayā’’tiādimāha, taṃ suviññeyyameva. Vuttatthāneva anantarasutte.

Dutiyavihārasuttavaṇṇanā niṭṭhitā.

3-7. Sekkhasuttādivaṇṇanā

13-17. Tissannampi sikkhānaṃ sikkhanaṃ sīlaṃ etassāti sikkhanasīlo. Sikkhatītipi vā sekkho. Vuttañhetaṃ ‘‘sikkhatīti kho, bhikkhave, tasmā sekkhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhatī’’tiādi (a. ni. 3.86). Tīhi phalehi heṭṭhā. Sāpi catutthamaggena saddhiṃ uppannasikkhāpi. Maggakkhaṇe hi sikkhākiccaṃ na niṭṭhitaṃ vippakatabhāvato, phalakkhaṇe pana niṭṭhitaṃ nāma. Uttānatthāneva heṭṭhā vuttanayattā.

Sekkhasuttādivaṇṇanā niṭṭhitā.

Vihāravaggavaṇṇanā niṭṭhitā.

3. Micchattavaggavaṇṇanā

21-30.Micchāsabhāvanti ayāthāvasabhāvaṃ aniyyānikasabhāvaṃ. Sammāsabhāvanti yāthāvasabhāvaṃ niyyānikasabhāvaṃ. Micchāpaṭipattādhikaraṇahetūti ettha adhi-saddo anatthakoti āha – ‘‘micchāpaṭipattikaraṇahetū’’ti. Ñāyati paṭividdhavasena nibbānaṃ gacchatīti ñāyo. So eva taṃsamaṅgīnaṃ vaṭṭadukkhapātato dhāraṇaṭṭhena dhammoti āha – ‘‘ñāyaṃ dhammanti ariyamaggadhamma’’nti. Ñāṇassa micchāsabhāvo nāma natthīti viññāṇamevettha paccavekkhaṇavasena pavattaṃ ñāṇa-saddena vuccatīti āha ‘‘micchāviññāṇo’’ti. Micchāpaccavekkhaṇoti kiñci pāpaṃ katvā ‘‘aho mayā kataṃ sukata’’nti evaṃ pavatto micchāpaccavekkhaṇo. Gosīlagovatādipūraṇaṃ muttīti evaṃ gaṇhato micchāvimutti nāma. Micchāpaṭipadādīhi vivaṭṭanti evaṃ vaṭṭavivaṭṭaṃ kathitaṃ. Puggalo pucchitoti nigamito ca ‘‘ayaṃ vuccati, bhikkhave, asappuriso’’tiādinā. Kiñcāpi ‘‘micchādiṭṭhiko hotī’’tiādinā puggalova niddiṭṭho, tathāpi puggalasīsenāyaṃ dhammadesanāti āha ‘‘dhammo vibhatto’’ti. Tenevāha ‘‘dhammena puggalo dassito’’ti. Dhammenāti micchādiṭṭhiādikena dhammena. Kalyāṇaputhujjanato paṭṭhāya sabbaso sappurisā nāma, khīṇāsavo sappurisataro. Suppavattaniyoti sukhena pavattetuṃ sakkuṇeyyo. Dhāvatīti gacchati. Paccayuppannena upecca nissitabbato upanisā, paccayo, ekassa sa-kārassa lopaṃ katvā vāti āha – ‘‘saupanisaṃ sapaccaya’’nti. Parikaraṇato parikkhāro, parivāroti āha – ‘‘saparikkhāraṃ saparivāra’’nti. Sahajātavasena upanissayavasena ca sapaccayatā kiccasādhane nipphādane sahāyabhāvūpagamane ca saparivāratā daṭṭhabbā.

Micchattavaggavaṇṇanā niṭṭhitā.

4. Paṭipattivaggavaṇṇanā

31-40.Ayāthāvapaṭipatti, na yathāpaṭipatti, hetumhipi phalepi ayāthāvavatthusādhanato. Ekaṃ suttaṃ dhammavasena kathitaṃ paṭipattivasena. Ekaṃ suttaṃ puggalavasena kathitaṃ paṭipannakavasena. Saṃsāramahoghassa paratīrabhāvato yo naṃ adhigacchati, taṃ pāreti gametīti pāraṃ, nibbānaṃ, tabbidhuratāya natthi ettha pāranti apāraṃ, saṃsāroti vuttaṃ – ‘‘apārāpāranti vaṭṭato nibbāna’’nti. Pāraṅgatāti asekkhe sandhāya. Yepi gacchantīti sekkhe. Yepi gamissantīti kalyāṇaputhujjane. Pāragāminoti ettha kita-saddo tikālavācīti evaṃ vuttaṃ.

Tīranti orimatīramāha. Tena vuttaṃ ‘‘vaṭṭameva anudhāvatī’’ti. Ekantakāḷakattā cittassa apabhassarabhāvakaraṇato kaṇhābhijātihetuto ca vuttaṃ ‘‘kaṇhanti akusaladhamma’’nti. Vodānabhāvato cittassa pabhassarabhāvakaraṇato sukkābhijātihetuto ca vuttaṃ – ‘‘sukkanti kusaladhamma’’nti. Kilesamāra-abhisaṅkhāramāra-maccumārānaṃ pavattiṭṭhānatāya okaṃ vuccati vaṭṭaṃ, tabbidhuratāya anokanti nibbānanti āha – ‘‘okā anokanti vaṭṭato nibbāna’’nti.

Paramatthato samaṇā vuccanti ariyā, samaṇānaṃ bhāvo sāmaññaṃ, ariyamaggo, tena araṇīyato upagantabbato sāmaññattho nibbānanti āha – ‘‘sāmaññatthanti nibbānaṃ, taṃ hī’’tiādi. Brahmaññatthanti etthāpi iminā nayena attho veditabbo. Brahmaññena ariyamaggena. Rāgakkhayoti ettha iti-saddo ādisaddattho. Tena ‘‘dosakkhayo mohakkhayo’’ti padadvayaṃ saṅgaṇhāti. Vaṭṭatiyevāti vadanti ‘‘rāgakkhayo’’ti. Pariyāyena hi arahattassa vattabbattāti.

Paṭipattivaggavaṇṇanā niṭṭhitā.

5. Aññatitthiyapeyyālavaggavaṇṇanā

41-48. Aparāparaṃ parivattamānena vattasampannena saṃsāraddhānapariññāvaseneva nibbānassa pattabbattā vuttaṃ – ‘‘nibbānaṃ patvā pariññātaṃ nāma hotī’’ti. Nibbānaṃ patvāti nibbānappattihetu. Hetuattho hi ayaṃ tvā-saddo yathā – ‘‘ghataṃ pivitvā balaṃ hoti, sīhaṃ disvā bhayaṃ hotī’’ti. Tasmāti yasmā apariññeyyaparijānanakiccena nibbānassa pattiyā addhānapariññāsiddhi ñāyati, tasmā upacāravasena nibbānaṃ ‘‘addhānapariññā’’ti vuccati yathā ‘‘himasanti sūriyaṃ uggametī’’ti. Vijjāvimuttiphalasacchikiriyatthanti ettha vijjāti aggamaggavijjā. Vimuttīti aggamaggasamādhi adhippeto . Tesaṃ phalaṃ aññāti āha – ‘‘vijjāvimuttiphalena arahattaṃ kathita’’nti. Yāthāvato jānanato paccakkhato dassanato ca ñāṇadassananti idha phalanibbānapaccavekkhaṇā adhippetāti āha – ‘‘ñāṇadassanena paccavekkhaṇā kathitā’’ti. Sesehīti rāga-virāga-saṃyojanappahāna-anusayasamugghāta-addhānapariññā- āsavakkhaya-vijjā-vimutti-phalasacchikiriyā-ñāṇadassana-anupādāparinibbānapadehi.

Aññatitthiyapeyyālavaggavaṇṇanā niṭṭhitā.

6. Sūriyapeyyālavaggavaṇṇanā

49-62. Yathā aruṇuggaṃ sūriyuggamanassa ekantikaṃ pubbanimittaṃ, evaṃ kalyāṇamittatā ariyamaggapātubhāvassāti sadisūpamā aruṇuggaṃ kalyāṇamittatāya. Kalyāṇamittoti cettha ariyo, ariyamaggo vā daṭṭhabbo sūriyapātubhāvo viya tena vidhūpanīyandhakāravidhamanato. Kusalakattukamyatāchando chandasampadā itarachandato sampannattā. Kārāpakaappamādassāti saccapaṭivedhassa kārāpakassa. Evaṃ sabbattheva sampadāsaddā visesādhigamahetutāya veditabbā. Aññenapi ākārenāti ‘‘vivekanissita’’ntiādiākārato aññena ‘‘rāgavinayapariyosāna’’ntiādinā ākārena.

Sūriyapeyyālavaggavaṇṇanā niṭṭhitā.

7. Ekadhammapeyyālavaggādivaṇṇanā

63-138.Tathātathā vutte bujjhanakānaṃ ajjhāsayavasena kathito, tasmā ‘‘vutto eva attho, kasmā puna vutto’’ti na codetabbaṃ.

Ekadhammapeyyālavaggādivaṇṇanā niṭṭhitā.

8. Appamādapeyyālavaggo

1. Tathāgatasuttavaṇṇanā

139.Kārāpakaappamādo nāma ‘‘ime akusalā dhammā pahātabbā, ime kusalā dhammā uppādetabbā’’ti vuttavajjetabbavajjanasampādetabbasampādanavasena pavatto appamādo. Esāti appamādo. Lokiyova. Na lokuttaro. Ayanti esāti ca appamādameva vadati. Tesanti catubhūmakadhammānaṃ. Paṭilābhakaṭṭhenāti paṭilābhāpanaṭṭhena.

Tathāgatasuttavaṇṇanā niṭṭhitā.

2. Padasuttavaṇṇanā

140.Jaṅgalānanti jaṅgalavāsīnaṃ. Jaṅgala-saddo cettha thaddhabhāvasāmaññena pathavīpariyāyo, na anupaṭṭhānavidūradesavācī. Tenāha – ‘‘pathavītalavāsīna’’nti. Padānaṃ vuccamānattā ‘‘sapādakapāṇāna’’nti visesetvā vuttaṃ. Samodhānanti antogadhabhāvaṃ. Tenāha – ‘‘odhānaṃ upakkhepa’’nti, upanetvā pakkhipitabbanti attho.

Padasuttavaṇṇanā niṭṭhitā.

3-10. Kūṭasuttādivaṇṇanā

141-148. Vassikāya pupphaṃ vassikaṃ yathā ‘‘āmalakiyā phalaṃ āmalaka’’nti. Mahātalasminti uparipāsāde. ‘‘Yāni kānicī’’ti padehi itarāni samānādhikaraṇāni bhavituṃ yuttānīti ‘‘paccatte sāmivacana’’nti vatvā tathā vibhattivipariṇāmo kato. ‘‘Tantāvutāna’’nti padaṃ niddhāraṇe sāmivacananti tattha ‘‘vatthānī’’ti vacanasesena atthaṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ.

Kūṭasuttādivaṇṇanā niṭṭhitā.

Appamādavaggavaṇṇanā niṭṭhitā.

9. Balakaraṇīyavaggo

1. Balasuttavaṇṇanā

149. Kammāniyeva kammantā yathā suttantā. Ariyaṃ aṭṭhaṅgikaṃ magganti ettha nānantariyakatāya vipassanāpi gahitā eva hotīti vuttaṃ ‘‘sahavipassana’’nti.

2. Bījasuttavaṇṇanā

150. Pañcavidhampi samūhaṭṭhena bījagāmo nāma. Tadevāti mūlabījādi eva. Sampannanti sahajātamūlavantaṃ. Nīlabhāvato paṭṭhāyāti nīlabhāvāpattito paṭṭhāya.

3. Nāgasuttavaṇṇanā

151.Balaṃ gāhentīti attano sarīrabalaṃ gāhenti. Taṃ pana nāgānaṃ balappatti evāti āha – ‘‘balaṃ gaṇhantī’’ti. Sambhejjamukhadvāranti mahāsamuddena sambhedagatamahānadīnaṃ mukhadvāraṃ. Nāgā kāyaṃ vaḍḍhentītiādi yasmā ca bhagavatā upamāvasena ābhataṃ, tasmā evameva khoti etthātiādinā upamaṃ saṃsandati. Āgatesūtiādīsu tīsu padesu bhāvenabhāvalakkhaṇe.

5. Kumbhasuttavaṇṇanā

153.Napatiāvamatīti ca nikujjitabhāvena udakavamano ghaṭo, na taṃ puna mukhena gaṇhāti. Tenāha ‘‘na anto pavesetī’’ti.

7. Ākāsasuttavaṇṇanā

155.Tenetaṃ vuttanti tena ariyamaggassa ijjhanena etesaṃ sabbesaṃ bodhipakkhiyadhammānaṃ ijjhanaṃ vuttaṃ.

8-9-10. Paṭhamameghasuttādivaṇṇanā

156-158.Paṃsurajojallanti bhūmireṇusahajātamalaṃ. Vāṇijakopameti vāṇijakopamapaṭhamasutte cāpi.

11-12. Āgantukasuttādivaṇṇanā

159-160. Sahavipassanassa ariyamaggassa bhāvanāya ijjhanena etaṃ abhiññāpariññeyyādidhammānaṃ abhiññāparijānanādīnaṃ ijjhanaṃ vuttaṃ khattiyādīnaṃ visayaādikaṃ karontassa kathāya sajjitattā.

Balakaraṇīyavaggavaṇṇanā niṭṭhitā.

10. Esanāvaggo

1. Esanāsuttavaṇṇanā

161.Kāmānanti vatthukāmakilesakāmānaṃ. Kilesakāmopi hi kāmitanti parikappitena vidhinā ca adhikarāgehi esanīyo. Bhavānanti tiṇṇaṃ gatīnaṃ. Diṭṭhigatikaparikappitassa brahmacariyassa nimittabhāvato micchādiṭṭhi ‘‘brahmacariya’’nti adhippetā.

2-11. Vidhāsuttādivaṇṇanā

162-171. Seyyohamasmītiādinā taṃtaṃvibhāgena dhīyanti vidhīyantīti vidhā, mānakoṭṭhāsā, mānaṭṭhapanā vā. Nīhanantīti vibādhenti.

Esanāvaggavaṇṇanā niṭṭhitā.

11. Oghavaggo

1-2. Oghasuttādivaṇṇanā

172-173. Vaṭṭe ohananti osīdāpentīti oghā. Rūpārūpabhaveti rūpabhave ca arūpabhave ca rūpārūpataṇhopanissayā rūpārūpāvacarakammanibbattā khandhā. Yojanaṭṭhena yogo.

3-4. Upādānasuttādivaṇṇanā

174-175. Kāmanavasena upādiyanato kāmupādānaṃ. Tenāha ‘‘kāmaggahaṇa’’nti. Nāmakāyassāti vedanādīnaṃ catunnaṃ arūpakkhandhānaṃ. Ghaṭanapabandhanakilesoti hetunā phalassa kammavaṭṭassa vipākavaṭṭena dukkhappabandhasaññitassa ghaṭanassa sambajjhanassa nibbattakakileso. Antaggāhikadiṭṭhi sassatucchedagāho.

Upādānasuttādivaṇṇanā niṭṭhitā.

5-10. Anusayasuttādivaṇṇanā

176-181.Thāmagataṭṭhenāti sattasantāne thirabhāvūpagamanabhāvena. Thāmagatanti ca aññehi asādhāraṇo kāmarāgādīnaṃyeva āveṇiko sabhāvo daṭṭhabbo. Kāmarāgovāti kāmarāgo eva appahīno. So sati paccayalābhe uppajjanārahatāya santāne anusetīti anusayo. Sesesupīti paṭighānusayādīsu. Orambhāgo vuccati kāmadhātu rūpārūpabhāvato heṭṭhābhūtattā. Tattha pavattiyā paccayabhāvato orambhāgiyāni yathā ‘‘pacchiyo goduhako’’ti. Saṃyojentīti saṃyojanāni, heṭṭhā viya attho vattabbo. Uddhambhāgo mahaggatabhāgo, tassa hitānīti sabbaṃ heṭṭhā vuttanayattā na vuttanti adhippāyo.

Anusayasuttādivaṇṇanā niṭṭhitā.

Oghavaggavaṇṇanā niṭṭhitā.

Maggasaṃyuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app