Nội Dung Chính

1. Itthivimānaṃ

1. Pīṭhavaggo

1. Paṭhamapīṭhavimānavaṇṇanā

Tattha paṭhamavatthussa ayaṃ aṭṭhuppatti – bhagavati sāvatthiyaṃ viharante jetavane anāthapiṇḍikassa ārāme raññā pasenadinā kosalena buddhappamukhassa bhikkhusaṅghassa sattāhaṃ asadisadāne pavattite tadanurūpena anāthapiṇḍikena mahāseṭṭhinā tayo divase, tathā visākhāya mahāupāsikāya mahādāne dinne asadisadānassa pavatti sakalajambudīpe pākaṭā ahosi. Atha mahājano tattha tattha kathaṃ samuṭṭhāpesi ‘‘kiṃ nu kho evaṃ uḷāravibhavapariccāgeneva dānaṃ mahapphalataraṃ bhavissati, udāhu attano vibhavānurūpapariccāgenāpī’’ti. Bhikkhū taṃ kathaṃ sutvā bhagavato ārocesuṃ. Bhagavā ‘‘na, bhikkhave, deyyadhammasampattiyāva dānaṃ mahapphalataraṃ bhavissati, atha kho cittapasādasampattiyā ca khettasampattiyā ca, tasmā kuṇḍakamuṭṭhimattampi pilotikāmattampi tiṇapaṇṇasanthāramattampi pūtimuttaharītakamattampi vippasannena cetasā dakkhiṇeyyapuggale patiṭṭhāpitaṃ, tampi mahapphalataraṃ bhavissati mahājutikaṃ mahāvipphāra’’nti āha. Tathā hi vuttaṃ sakkena devānamindena –

‘‘Natthi citte pasannamhi, appikā nāma dakkhiṇā;

Tathāgate vā sambuddhe, atha vā tassa sāvake’’ti. (vi. va. 804);

Sā panesā kathā sakalajambudīpe vitthārikā ahosi. Manussā samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ yathāvibhavaṃ dānāni denti, gehaṅgaṇe pānīyaṃ upaṭṭhapenti, dvārakoṭṭhakesu āsanāni ṭhapenti. Tena ca samayena aññataro piṇḍapātacāriko thero pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno piṇḍāya caranto upakaṭṭhe kāle aññataraṃ gehaṃ sampāpuṇi. Tatthekā kuladhītā saddhā pasannā theraṃ passitvā sañjātagāravabahumānā uḷārapītisomanassaṃ uppādetvā gehaṃ pavesetvā pañcapatiṭṭhitena vanditvā attano pīṭhaṃ paññāpetvā tassa upari pītakaṃ maṭṭhavatthaṃ attharitvā adāsi. Atha there tattha nisinne ‘‘idaṃ mayhaṃ uttamaṃ puññakkhettaṃ upaṭṭhita’’nti pasannacittā yathāvibhavaṃ āhārena parivisi, bījaniñca gahetvā bīji. So thero katabhattakicco āsanadānabhojanadānādipaṭisaṃyuttaṃ dhammiṃ kathaṃ kathetvā pakkāmi. Sā itthī taṃ attano dānaṃ tañca dhammakathaṃ paccavekkhantī pītiyā nirantaraṃ phuṭṭhasarīrā hutvā taṃ pīṭhampi therassa adāsi.

Tato aparena samayena aññatarena rogena phuṭṭhā kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kanakavimāne nibbatti. Accharāsahassaṃ cassā parivāro ahosi, pīṭhadānānubhāvena cassā yojaniko kanakapallaṅko nibbatti ākāsacārī sīghajavo upari kūṭāgārasaṇṭhāno, tena taṃ ‘‘pīṭhavimāna’’nti vuccati. Tañhi suvaṇṇavaṇṇaṃ vatthaṃ attharitvā dinnattā kammasarikkhataṃ vibhāventaṃ suvaṇṇamayaṃ ahosi, pītivegassa balavabhāvena sīghajavaṃ, dakkhiṇeyyassa cittarucivasena dinnattā yathārucigāmī , pasādasampattiyā uḷāratāya sabbasova pāsādikaṃ sobhātisayayuttañca ahosi.

Athekasmiṃ ussavadivase devatāsu yathāsakaṃ dibbānubhāvena uyyānakīḷanatthaṃ nandanavanaṃ gacchantīsu sā devatā dibbavatthanivatthā dibbābharaṇavibhūsitā accharāsahassaparivārā sakabhavanā nikkhamitvā taṃ pīṭhavimānaṃ abhiruyha mahatiyā deviddhiyā mahantena sirisobhaggena samantato cando viya sūriyo viya ca obhāsentī uyyānaṃ gacchati. Tena ca samayena āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ upagato tassā devatāya avidūre attānaṃ dassesi. Atha sā devatā taṃ disvā samuppannabalavapasādagāravā sahasā pallaṅkato oruyha theraṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha namassamānā aṭṭhāsi. Thero kiñcāpi tāya aññehi ca sattehi yathūpacitaṃ kusalākusalaṃ attano yathākammūpagañāṇānubhāvena hatthatale ṭhapitaāmalakaṃ viya paññābalabhedena paccakkhato passati, tathāpi yasmā devatānaṃ upapattisamanantarameva ‘‘kuto nu kho ahaṃ cavitvā idhūpapannā, kiṃ nu kho kusalakammaṃ katvā imaṃ sampattiṃ paṭilabhāmī’’ti atītabhavaṃ yathūpacitañca kammaṃ uddissa yebhuyyena dhammatāsiddhā upadhāraṇā , tassā ca yāthāvato ñāṇaṃ uppajjati, tasmā tāya devatāya katakammaṃ kathāpetvā sadevakassa lokassa kammaphalaṃ paccakkhaṃ kātukāmo –

1.

‘‘Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;

Alaṅkate malyadhare suvatthe, obhāsasi vijjurivabbha kūṭaṃ.

2.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

3.

‘‘Pucchāmi taṃ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. āha –

4.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

5.

‘‘Ahaṃ manussesu manussabhūtā, abbhāgatānāsanakaṃ adāsiṃ;

Abhivādayiṃ añjalikaṃ akāsiṃ, yathānubhāvañca adāsi dānaṃ.

6.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

7.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

1. Tattha pīṭhanti yaṃkiñci tādisaṃ dārukkhandhampi āpaṇampi balikaraṇapīṭhampi vettāsanampi masārakādivisesanāmaṃ dārumayādiāsanampi vuccati. Tathā hi ‘‘pādapīṭhaṃ pādakathalika’’nti (mahāva. 209; cūḷava. 75) ettha pādaṭhapanayoggaṃ pīṭhādikaṃ dārukkhandhaṃ vuccati, ‘‘pīṭhasappī’’ti (mi. pa. 5.3.1) ettha hatthena gahaṇayoggaṃ. ‘‘Pīṭhikā’’ti pana ekaccesu janapadesu desavohārena āpaṇaṃ. ‘‘Bhūtapīṭhikā devakulapīṭhikā’’ti ettha devatānaṃ balikaraṇaṭṭhānabhūtaṃ pīṭhaṃ. ‘‘Bhaddapīṭha’’nti ettha vettalatādīhi upari vītaṃ āsanaṃ, yaṃ sandhāya vuttaṃ ‘‘bhaddapīṭhaṃ upānayī’’ti . ‘‘Supaññattaṃ mañcapīṭhaṃ. Mañcaṃ vā pīṭhaṃ vā kārayamānenā’’ti (pāci. 522) ca ādīsu masārakādibhedaṃ dārumayādiāsanaṃ. Idha pana pallaṅkākārasaṇṭhitaṃ devatāya puññānubhāvābhinibbattaṃ yojanikaṃ kanakavimānaṃ veditabbaṃ.

Teti te-saddo ‘‘na te sukhaṃ pajānanti, ye na passanti nandana’’ntiādīsu (saṃ. ni. 1.11, 226) ta-saddassa vasena paccattabahuvacane āgato. ‘‘Namo te purisājañña, namo te purisuttama (dī. ni. 3.278; su. ni. 549). Namo te buddha vīratthū’’ti (saṃ. ni. 1.90) ca ādīsu tumha-saddassa vasena sampadāne, tuyhanti attho. ‘‘Kiṃ te diṭṭhaṃ kinti te sutaṃ. Upadhī te samatikkantā, āsavā te padālitā’’ti (ma. ni. 2.400; su. ni. 551) ca ādīsu karaṇe. ‘‘Kiṃ te vataṃ kiṃ pana brahmacariya’’ntiādīsu (vi. va. 1251; jā. 1.10.92) sāmiatthe. Idhāpi sāmiatthe daṭṭhabbo. Tavāti hi attho.

Sovaṇṇamayanti ettha suvaṇṇa-saddo ‘‘suvaṇṇe dubbaṇṇe sugate duggate’’ti (ma. ni. 1.148) ca ‘‘suvaṇṇatā susaratā’’ti (khu. pā. 8.11) ca evamādīsu chavisampattiyaṃ āgato. ‘‘Kākaṃ suvaṇṇā parivārayantī’’tiādīsu (jā. 1.1.77) garuḷe. ‘‘Suvaṇṇavaṇṇo kañcanasannibhattaco’’tiādīsu (dī. ni. 3.200) jātarūpe. Idhāpi jātarūpe eva daṭṭhabbo. Tañhi buddhānaṃ samānavaṇṇatāya sobhano vaṇṇo etassāti suvaṇṇanti vuccati. Suvaṇṇameva sovaṇṇaṃ yathā ‘‘vekataṃ vesama’’nti ca. Maya-saddo ca ‘‘anuññātapaṭiññātā, tevijjā mayamasmubho’’tiādīsu (su. ni. 599; ma. ni. 2.455) asmadatthe āgato. ‘‘Mayaṃ nissāya hemāya, jātamaṇḍo darī subhā’’ti ettha paññattiyaṃ. ‘‘Manomayā pītibhakkhā sayaṃpabhā’’tiādīsu (dī. ni. 1.39; 3.38) nibbattiatthe, bāhirena paccayena vinā manasāva nibbattāti manomayāti vuttā. ‘‘Yaṃnūnāhaṃ sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ kareyya’’ntiādīsu (pārā. 84) vikāratthe. ‘‘Dānamayaṃ sīlamaya’’ntiādīsu (dī. ni. 3.305) padapūraṇamatte. Idhāpi vikāratthe, padapūraṇamatte vā daṭṭhabbo. Yadā hi suvaṇṇena nibbattaṃ sovaṇṇamayanti ayamattho, tadā suvaṇṇassa vikāro sovaṇṇamayanti vikāratthe maya-saddo daṭṭhabbo, ‘‘nibbattiatthe’’tipi vattuṃ vaṭṭatiyeva. Yadā pana suvaṇṇena nibbattaṃ sovaṇṇanti ayamattho, tadā sovaṇṇameva sovaṇṇamayanti padapūraṇamatte maya-saddo daṭṭhabbo.

Uḷāranti paṇītampi seṭṭhampi mahantampi. Uḷāra-saddo hi ‘‘pubbenāparaṃ uḷāraṃ visesaṃ adhigacchatī’’tiādīsu (saṃ. ni. 5.376) paṇīte āgato. ‘‘Uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī’’tiādīsu (ma. ni. 1.288) seṭṭhe. ‘‘Uḷārabhogā uḷārayasā oḷārika’’nti ca ādīsu (dha. sa. 894, 896; ma. ni. 1.244) mahante. Tampi ca vimānaṃ manuññabhāvena upabhuñjantānaṃ atittikaraṇatthena paṇītaṃ, samantapāsādikatādinā pasaṃsitatāya seṭṭhaṃ, pamāṇamahantatāya ca mahagghatāya ca mahantaṃ, tīhipi atthehi uḷāramevāti vuttaṃ uḷāranti.

Manojavanti ettha manoti cittaṃ. Yadipi mano-saddo sabbesampi kusalākusalābyākatacittānaṃ sādhāraṇavācī, ‘‘manojava’’nti pana vuttattā yattha katthaci ārammaṇe pavattanakassa kiriyamayacittassa vasena veditabbaṃ. Tasmā manaso viya javo etassāti manojavaṃ yathā oṭṭhamukhoti, ativiya sīghagamananti attho. Mano hi lahuparivattitāya atidūrepi visaye khaṇeneva nipatati, tenāha bhagavā – ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ lahuparivattaṃ, yathayidaṃ, bhikkhave, citta’’nti (a. ni. 1.48) ‘‘dūraṅgamaṃ ekacara’’nti (dha. pa. 37) ca. Gacchatīti tassā devatāya vasanavimānato uyyānaṃ uddissa ākāsena gacchati.

Yenakāmanti ettha kāma-saddo ‘‘kāmā hi citrā madhurā manoramā, virūparūpena mathenti citta’’ntiādīsu (su. ni. 50; theragā. 787) manāpiye rūpādivisaye āgato. ‘‘Chando kāmo rāgo kāmo’’tiādīsu (vibha. 564; mahāni. 1; cūḷani. 8 ajitamāṇavapucchāniddesa) chandarāge. ‘‘Kilesakāmo kāmupādāna’’ntiādīsu (dha. sa. 1219; mahāni. 2) sabbasmiṃ lobhe. ‘‘Attakāmapāricariyāya vaṇṇaṃ bhāseyyā’’tiādīsu (pārā. 291) gāmadhamme. ‘‘Santettha tayo kulaputtā attakāmarūpā viharantī’’tiādīsu (ma. ni. 1.325; mahāva. 466) hitacchande. ‘‘Attādhīno aparādhīno bhujisso yenakāmaṃgamo’’tiādīsu (dī. ni. 1.221; ma. ni. 1.426) seribhāve. Idhāpi seribhāve eva daṭṭhabbo, tasmā yenakāmanti yathāruci, devatāya icchānurūpanti attho.

Alaṅkateti alaṅkatagatte, nānāvidharaṃsijālasamujjalavividharatanavijjotitehi hatthūpagapādūpagādibhedehi saṭṭhisakaṭabhāraparimāṇehi dibbālaṅkārehi vibhūsitasarīreti attho. Sambodhane cetaṃ ekavacanaṃ. Malyadhareti kapparukkhapāricchattakasantānakalatādisambhavehi, suvisuddhacāmīkaravividharatanamayapattakiñjakkhakesarehi, samantato vijjotamānavipphurantakiraṇanikararucirehi dibbakusumehi sumaṇḍitakesahatthāditāya mālābhārinī. Suvattheti kappalatānibbattānaṃ, nānāvirāgavaṇṇavisesānaṃ suparisuddhabhāsurappabhānaṃ nivāsanuttariyapaṭicchadādīnaṃ dibbavatthānaṃ vasena sundaravatthe. Obhāsasīti vijjotasi. Vijjurivāti vijjulatā viya. Abbhakūṭanti valāhakasikhare. Bhummatthe hi etaṃ upayogavacanaṃ. Obhāsasīti vā antogadhahetuatthavacanaṃ, obhāsesīti attho. Imasmiṃ pakkhe ‘‘abbhakūṭa’’nti upayogatthe eva upayogavacanaṃ daṭṭhabbaṃ.

Ayañhettha attho – yathā nāma sañjhāpabhānurañjitaṃ rattavalāhakasikharaṃ pakatiyāpi obhāsamānaṃ samantato vijjotamānā vijjulatā niccharantī visesato obhāseti, evamevaṃ suparisuddhatapanīyamayaṃ nānāratanasamujjalaṃ pakatipabhassaraṃ imaṃ vimānaṃ tvaṃ sabbālaṅkārehi vibhūsitā sabbaso vijjotayantīhi attano sarīrappabhāhi vatthābharaṇobhāsehi ca visesato obhāsesīti.

Ettha hi ‘‘pīṭha’’nti nidassetabbavacanametaṃ , ‘‘abbhakūṭa’’nti nidassanavacanaṃ. Tathā ‘‘te’’ti nidassetabbavacanaṃ. Tañhi ‘‘pīṭha’’nti idaṃ apekkhitvā sāmivacanena vuttampi ‘‘alaṅkate malyadhare suvatthe obhāsasī’’ti imāni padāni apekkhitvā paccattavasena pariṇamati, tasmā ‘‘tva’’nti vuttaṃ hoti. ‘‘Vijjurivā’’ti nidassanavacanaṃ. ‘‘Obhāsasī’’ti idaṃ dvinnampi upameyyupamānānaṃ sambandhadassanaṃ. ‘‘Obhāsasī’’ti hi idaṃ ‘‘tva’’nti padaṃ apekkhitvā majjhimapurisavasena vuttaṃ, ‘‘pīṭha’’nti idaṃ apekkhitvā paṭhamapurisavasena pariṇamati. Ca-saddo cettha luttaniddiṭṭho daṭṭhabbo. ‘‘Gacchati yenakāmaṃ obhāsasī’’ti ca ‘‘vijjulatobhāsitaṃ abbhakūṭaṃ viyā’’ti paccattavasena cetaṃ upayogavacanaṃ pariṇamati. Tathā ‘‘pīṭha’’nti visesitabbavacanametaṃ, ‘‘te sovaṇṇamayaṃ uḷāra’’ntiādi tassa visesanaṃ.

Nanu ca ‘‘sovaṇṇamaya’’nti vatvā suvaṇṇassa aggalohatāya seṭṭhabhāvato dibbassa ca idhādhippetattā ‘‘uḷāra’’nti na vattabbanti? Na, kiñci visesasabbhāvato. Yatheva hi manussaparibhogasuvaṇṇavikatito rasaviddhaṃ seṭṭhaṃ suvisuddhaṃ, tato ākaruppannaṃ, tato yaṃkiñci dibbaṃ seṭṭhaṃ, evaṃ dibbasuvaṇṇepi cāmīkaraṃ, cāmīkarato sātakumbhaṃ, sātakumbhato jambunadaṃ, jambunadato siṅgīsuvaṇṇaṃ. Tañhi sabbaseṭṭhaṃ. Tenāha sakko devānamindo –

‘‘Mutto muttehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā’’ti. (mahāva. 58);

Tasmā ‘‘sovaṇṇamaya’’nti vatvāpi ‘‘uḷāra’’nti vuttaṃ. Atha vā ‘‘uḷāra’’nti idaṃ na tassa seṭṭhapaṇītabhāvameva sandhāya vuttaṃ, atha kho mahantabhāvampīti vuttovāyamattho . Ettha ca ‘‘pīṭha’’ntiādi phalassa kammasarikkhatādassanaṃ. Tatthāpi ‘‘sovaṇṇamaya’’nti iminā tassa vimānassa vatthusampadaṃ dasseti, ‘‘uḷāra’’nti iminā sobhātisayasampadaṃ, ‘‘manojava’’nti iminā gamanasampadaṃ. ‘‘Gacchati yenakāma’’nti iminā sīghajavatāya pīṭhasampattibhāvasampadaṃ dasseti.

Atha vā ‘‘sovaṇṇamaya’’nti iminā tassa paṇītabhāvaṃ dasseti, ‘‘uḷāra’’nti iminā vepullamahattaṃ. ‘‘Manojava’’nti iminā ānubhāvamahattaṃ. ‘‘Gacchati yenakāma’’nti iminā vihārasukhattaṃ dasseti. ‘‘Sovaṇṇamaya’’nti vā iminā tassa abhirūpataṃ vaṇṇapokkharatañca dasseti, ‘‘uḷāra’’nti iminā dassanīyataṃ pāsādikatañca dasseti, ‘‘manojava’’nti iminā sīghasampadaṃ, ‘‘gacchati yenakāma’’nti iminā katthaci appaṭihatacārataṃ dasseti.

Atha vā taṃ vimānaṃ yassa puññakammassa nissandaphalaṃ, tassa alobhanissandatāya sovaṇṇamayaṃ, adosanissandatāya uḷāraṃ, amohanissandatāya manojavaṃ gacchati yenakāmaṃ. Tathā tassa kammassa saddhānissandabhāvena sovaṇṇamayaṃ, paññānissandabhāvena uḷāraṃ, vīriyanissandabhāvena manojavaṃ, samādhinissandabhāvena gacchati yenakāmaṃ. Saddhāsamādhinissandabhāvena vā sovaṇṇamayaṃ, samādhipaññānissandabhāvena uḷāraṃ, samādhivīriyanissandabhāvena manojavaṃ, samādhisatinissandabhāvena gacchati yenakāmanti veditabbaṃ.

Tattha yathā ‘‘pīṭha’’ntiādi vimānasampattidassanavasena tassā devatāya puññaphalavibhavasampattikittanaṃ, evaṃ ‘‘alaṅkate’’tiādi attabhāvasampattidassanavasena puññaphalavibhavasampattikittanaṃ. Yathā hi susikkhitasippācariyaviracitopi rattasuvaṇṇālaṅkāro vividharaṃsijālasamujjalamaṇiratanakhacito eva sobhati, na kevalo, evaṃ sabbaṅgasampanno caturassasobhanopi attabhāvo sumaṇḍitapasādhitova sobhati, na kevalo. Tenassā ‘‘alaṅkate’’tiādinā āharimaṃ sobhāvisesaṃ dasseti, ‘‘obhāsasī’’ti iminā anāharimaṃ. Tathā purimena vattamānapaccayanimittaṃ sobhātisayaṃ dasseti, pacchimena atītapaccayanimittaṃ. Purimena vā tassā upabhogavatthusampadaṃ dasseti, pacchimena upabhuñjanakavatthusampadaṃ.

Etthāha ‘‘kiṃ pana taṃ vimānaṃ yuttavāhaṃ, udāhu ayuttavāha’’nti? Yadipi devaloke rathavimānāni yuttavāhānipi honti ‘‘sahassayuttaṃ ājaññaratha’’nti (saṃ. ni. 1.264) ādivacanato, te pana devaputtā eva kiccakaraṇakāle vāharūpena attānaṃ dassenti yathā erāvaṇo devaputto kīḷanakāle hatthirūpena. Idaṃ pana aññañca edisaṃ ayuttavāhaṃ daṭṭhabbaṃ.

Yadi evaṃ kiṃ tassa vimānassa abbhantarā vāyodhātu gamane visesapaccayo, udāhu bāhirāti? Abbhantarāti gahetabbaṃ. Yathā hi candavimānasūriyavimānādīnaṃ desantaragamane tadupajīvīnaṃ sattānaṃ sādhāraṇakammanibbattaṃ ativiya sīghajavaṃ mahantaṃ vāyumaṇḍalaṃ tāni pelentaṃ pavatteti, na evaṃ taṃ peletvā pavattentī bāhirā vāyodhātu atthi. Yathā ca pana cakkaratanaṃ antosamuṭṭhitāya vāyodhātuyā vasena pavattati. Na hi tassa candavimānādīnaṃ viya bāhirā vāyodhātu peletvā pavattikā atthi rañño cakkavattissa cittavasena ‘‘pavattatu bhavaṃ cakkaratana’’ntiādivacanasamananantarameva pavattanato, evaṃ tassā devatāya cittavasena attasannissitāya vāyodhātuyā gacchatīti veditabbaṃ. Tena vuttaṃ ‘‘manojavaṃ gacchati yenakāma’’nti.

2. Evaṃ paṭhamagāthāya tassā devatāya puññaphalasampattiṃ kittetvā idāni tassā kāraṇabhūtaṃ puññasampadaṃ vibhāvetuṃ ‘‘kena tetādiso vaṇṇo’’tiādi gāthādvayaṃ vuttaṃ. Tattha kenāti kiṃ-saddo ‘‘kiṃ rājā yo lokaṃ na rakkhati, kiṃ nu kho nāma tumhe maṃ vattabbaṃ maññathā’’tiādīsu (pārā. 424) garahaṇe āgato. ‘‘Yaṃkiñci rūpaṃ atītānāgatapaccuppanna’’ntiādīsu (ma. ni. 1.244; saṃ. ni. 3.59) aniyame. ‘‘Kiṃ sūdha vittaṃ purisassa seṭṭha’’ntiādīsu (su. ni. 183; saṃ. ni. 1.73) pucchāyaṃ. Idhāpi pucchāyameva daṭṭhabbo. ‘‘Kenā’’ti ca hetuatthe karaṇavacanaṃ, kena hetunāti attho. Teti tava. Etādisoti ediso, etarahi yathādissamānoti attho. Vaṇṇoti vaṇṇa-saddo ‘‘kadā saññūḷhā pana te, gahapati, ime samaṇassa gotamassa vaṇṇā’’tiādīsu (ma. ni. 2.77) guṇe āgato. ‘‘Anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsatī’’tiādīsu (dī. ni. 1.4) thutiyaṃ. ‘‘Atha kena nu vaṇṇena, gandhathenoti vuccatī’’tiādīsu (saṃ. ni. 1.234; jā. 1.6.116) kāraṇe. ‘‘Tayo pattassa vaṇṇā’’tiādīsu (pārā. 602) pamāṇe. ‘‘Cattārome, bho gotama, vaṇṇā’’tiādīsu (dī. ni. 3.115; ma. ni. 2.379-380) jātiyaṃ. ‘‘Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā’’tiādīsu saṇṭhāne. ‘‘Suvaṇṇavaṇṇosi bhagavā, susukkadāṭhosi vīriyavā’’tiādīsu (ma. ni. 2.399; su. ni. 553) chavivaṇṇe. Idhāpi chavivaṇṇe eva daṭṭhabbo. Ayañhettha attho – kena kīdisena puññavisesena hetubhūtena devate, tava etādiso evaṃvidho dvādasayojanāni pharaṇakappabho sarīravaṇṇo jātoti?

Kena te idha mijjhatīti kena puññātisayena te idha imasmiṃ ṭhāne idāni tayi labbhamānaṃ uḷāraṃ sucaritaphalaṃ ijjhati nipphajjati. Uppajjantīti nibbattanti, avicchedavasena uparūpari vattantīti attho. Bhogāti paribhuñjitabbaṭṭhena ‘‘bhogā’’ti laddhanāmā vatthābharaṇādivittūpakaraṇavisesā. Yeti sāmaññena aniyamaniddeso, kecīti pakārabhedaṃ āmasitvā aniyamaniddeso, ubhayenāpi paṇītapaṇītatarādibhede tattha labbhamāne tādise bhoge anavasesato byāpetvā saṅgaṇhāti. Anavasesabyāpako hi ayaṃ niddeso yathā ‘‘ye keci saṅkhārā’’ti. Manaso piyāti manasā piyāyitabbā, manāpiyāti attho.

Ettha ca ‘‘etādiso vaṇṇo’’ti iminā heṭṭhā vuttavisesā tassā devatāya attabhāvapariyāpannā vaṇṇasampadā dassitā. ‘‘Bhogā’’ti iminā upabhogaparibhogavatthubhūtā dibbarūpasaddagandharasaphoṭṭhabbabhedā kāmaguṇasampadā. ‘‘Manaso piyā’’ti iminā tesaṃ rūpādīnaṃ iṭṭhakantamanāpatā. ‘‘Idha mijjhatī’’ti iminā pana dibbaāyuvaṇṇayasasukhaādhipateyyasampadā dassitā. ‘‘Ye keci manaso piyā’’ti iminā yāni ‘‘so aññe deve dasahi ṭhānehi adhiggaṇhāti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehī’’ti (saṃ. ni. 4.341) sutte āgatāni dasa ṭhānāni. Tesaṃ idha anavasesato saṅgaho dassitoti veditabbo.

3.Pucchāmīti pañhaṃ karomi, ñātumicchāmīti attho. Kāmañcetaṃ ‘‘kena tetādiso vaṇṇo, kena te idha mijjhati. Kimakāsi puññaṃ, kenāsi evaṃ jalitānubhāvā’’ti ca kiṃ-saddaggahaṇeneva atthantarassa asambhavato pucchāvasena gāthāttayaṃ vuttanti viññāyati. Pucchāvisesabhāvañāpanatthaṃ pana ‘‘pucchāmī’’ti vuttaṃ. Ayañhi pucchā adiṭṭhajotanā tāva na hoti edisassa atthassa mahātherassa adiṭṭhabhāvābhāvato, vimaticchedanāpi na hoti sabbaso samugghātitasaṃsayattā, anumatipucchāpi na hoti ‘‘taṃ kiṃ maññasi rājaññā’’tiādīsu (dī. ni. 2.413) viya anumatigahaṇākārena appavattattā, kathetukamyatāpucchāpi na hoti tassā devatāya kathetukamyatāvasena therena apucchitattā. Visesena pana diṭṭhasaṃsandanāti veditabbā. Svāyamattho heṭṭhā aṭṭhuppattikathāyaṃ ‘‘thero kiñcāpī’’tiādinā vibhāvito eva. Tanti tvaṃ. Tayidaṃ pubbāparāpekkhaṃ, pubbāpekkhatāya upayogekavacanaṃ, parāpekkhatāya pana paccattekavacanaṃ daṭṭhabbaṃ.

Devīti ettha deva-saddo ‘‘imāni te deva caturāsīti nagarasahassāni kusavatīrājadhānipamukhāni, ettha, deva, chandaṃ karohi jīvite apekkha’’nti ca ādīsu (dī. ni. 2.266) sammutidevavasena āgato, ‘‘tassa devātidevassa, sāsanaṃ sabbadassino’’tiādīsu visuddhidevavasena. Visuddhidevānañhi bhagavato atidevabhāve vutte itaresaṃ vutto eva hotīti. ‘‘Cātumahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā’’tiādīsu (dī. ni. 3.337) upapattidevavasena. Idhāpi upapattidevavaseneva veditabbo. Padatthato pana – dibbati attano puññiddhiyā kīḷati laḷati pañcahi kāmaguṇehi ramati, atha vā heṭṭhā vuttanayena jotati obhāsati, ākāsena vimānena ca gacchatīti devī. ‘‘Tvaṃ devī’’ti sambodhane cetaṃ ekavacanaṃ. Mahānubhāveti uḷārappabhāve, so panassānubhāvo heṭṭhā dvīhi gāthāhi dassitoyeva.

Manussabhūtāti ettha manassa ussannatāya manussā, satisūrabhāvabrahmacariyayogyatādiguṇavasena upacitamānasā ukkaṭṭhaguṇacittā. Ke pana te? Jambudīpavāsino sattavisesā. Tenāha bhagavā –

‘‘Tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? Sūrā, satimanto, idha brahmacariyavāso’’ti (a. ni. 9.21).

Tathā hi buddhā bhagavanto paccekabuddhā aggasāvakā mahāsāvakā cakkavattino aññe ca mahānubhāvā sattā ettheva uppajjanti. Tehi samānarūpāditāya pana saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi ‘‘manussā’’tveva paññāyiṃsūti eke.

Apare pana bhaṇanti – lobhādīhi alobhādīhi ca sahitassa manassa ussannatāya manussā. Ye hi sattā manussajātikā, tesu visesato lobhādayo alobhādayo ca ussannā, te lobhādiussannatāya apāyamaggaṃ, alobhādiussannatāya sugatimaggaṃ nibbānagāmimaggañca pūrenti, tasmā lobhādīhi alobhādīhi ca sahitassa manassa ussannatāya parittadīpavāsīhi saddhiṃ catumahādīpavāsino sattavisesā ‘‘manussā’’ti vuccantīti.

Lokiyā pana ‘‘manuno apaccabhāvena manussā’’ti vadanti. Manu nāma paṭhamakappiko lokamariyādāya ādibhūto hitāhitavidhāyako sattānaṃ pituṭṭhāniyo, yo sāsane ‘‘mahāsammato’’ti vuccati. Paccakkhato paramparāya ca tassa ovādānusāsaniyaṃ ṭhitā sattā puttasadisatāya ‘‘manussā’’ti vuccanti. Tato eva hi te māṇavā ‘‘manujā’’ti ca voharīyanti. Manussesu bhūtā jātā, manussabhāvaṃ vā pattāti manussabhūtā.

Kimakāsi puññanti kiṃ dānasīlādippabhedesu kīdisaṃ pujjabhāvaphalanibbattanato, yattha sayaṃ uppannaṃ, taṃ santānaṃ punāti visodhetīti ca ‘‘puñña’’nti laddhanāmaṃ sucaritaṃ kusalakammaṃ akāsi, upacini nibbattesīti attho. Jalitānubhāvāti sabbaso vijjotamānapuññiddhikā.

Kasmā panettha ‘‘manussabhūtā kimakāsi puñña’’nti vuttaṃ, kiṃ aññāsu gatīsu puññakiriyā natthīti? No natthi. Yasmā nirayepi nāma kāmāvacarakusalacittapavatti kadāci labbhateva, kimaṅgaṃ panaññattha, nanu avocumhā ‘‘diṭṭhasaṃsandanā pucchā’’ti. Tasmā mahāthero manussattabhāve ṭhatvā puññakammaṃ katvā uppannaṃ taṃ disvā bhūtatthavasena pucchanto ‘‘manussabhūtā kimakāsi puñña’’nti avoca.

Atha vā aññāsu gatīsu ekantasukhatāya ekantadukkhatāya dukkhabahulatāya ca puññakiriyāya okāso na sulabharūpo sappurisūpanissayādipaccayasamavāyassa sudullabhabhāvato. Kadāci uppajjamānopi yathāvuttakāraṇena uḷāro vipulo na ca hoti, manussagatiyaṃ pana sukhabahulatāya puññakiriyāya okāso sulabharūpo sappurisūpanissayādipaccayasamavāyassa yebhuyyena sulabhabhāvato. Yañca tattha dukkhaṃ uppajjati, tampi visesato puññakiriyāya upanissayo hoti. Dukkhūpanissayā hi saddhāti. Yathā hi ayoghanena satthake nipphādiyamāne tassa ekantato na aggimhi tāpanaṃ udakena vā temanaṃ chedanakiriyāsamatthatāya visesapaccayo, tāpetvā pana pamāṇayogato udakatemanaṃ tassā visesapaccayo, evameva sattasantānassa ekantadukkhasamaṅgitā dukkhabahulatā ekantasukhasamaṅgitā ca puññakiriyāya na visesapaccayo hoti. Sati pana dukkhasantāpane pamāṇayogato sukhūpabrūhane ca laddhūpanissayā puññakiriyā uppajjati, uppajjamānā ca mahājutikā mahāvipphārā paṭipakkhachedanasamatthā ca hoti, tasmā manussabhāvo puññakiriyāya visesapaccayo . Tena vuttaṃ ‘‘manussabhūtā kimakāsi puñña’’nti. Sesaṃ suviññeyyameva.

4. Evaṃ pana therena pucchitā sā devatā pañhaṃ vissajjesi. Tamatthaṃ dassetuṃ ‘‘sā devatā attamanā’’ti gāthā vuttā. Kena panāyaṃ gāthā vuttā? Dhammasaṅgāhakehi. Tattha ti yā pubbe ‘‘pucchāmi taṃ devi mahānubhāve’’ti vuttā, sā. Devatāti devaputtopi brahmāpi devadhītāpi vuccati. ‘‘Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā’’tiādīsu (saṃ. ni. 1.1; khu. pā. 5.1) hi devaputto ‘‘devatā’’ti vutto devoyeva devatāti katvā. Tathā ‘‘tā devatā sattasatā uḷārā, brahmavimānā abhinikkhamitvā’’tiādīsu brahmāno.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā’’ti. (vi. va. 75) –

Ādīsu devadhītā. Idhāpi devadhītā eva daṭṭhabbā. Attamanāti tuṭṭhamanā pītisomanassehi gahitamanā. Pītisomanassasahagatañhi cittaṃ domanassassa anokāsato tehi taṃ sakaṃ katvā gahitaṃ viya hoti. Attamanāti vā sakamanā. Anavajjapītisomanassasampayuttañhi cittaṃ sampati āyatiñca taṃsamaṅgino hitasukhāvahato ‘‘saka’’nti vattabbataṃ labhati, na itaraṃ.

Moggallānenāti moggallānagottassa brāhmaṇamahāsālassa puttabhāvato so mahāthero gottavasena ‘‘moggallāno’’ti paññāto, tena moggallānena . Pucchitāti diṭṭhasaṃsandanavasena pucchitā, attamanā sā devatā pañhaṃ byākāsīti yojanā. Attamanatā cassā ‘‘tampi nāma parittakampi kammaṃ evaṃ mahatiyā dibbasampattiyā kāraṇaṃ ahosī’’ti pubbepi sā attano puññaphalaṃ paṭicca antarantarā somanassaṃ paṭisaṃvedeti, idāni pana ‘‘aññatarassa therassa katopi nāma kāro evaṃ uḷāraphalo, ayaṃ pana buddhānaṃ aggasāvako uḷāraguṇo mahānubhāvo , imampi passituṃ nipaccakārañca kātuṃ labhāmi, mama puññaphalapaṭisaṃyuttameva ca pucchaṃ karotī’’ti dvīhi kāraṇehi uppannā. Evaṃ sañjātabalavapītisomanassā sā therassa vacanaṃ sirasā sampaṭicchitvā pañhaṃ puṭṭhā byākāsi.

Pañhanti ñātuṃ icchitaṃ taṃ atthaṃ viyākāsi kathesi vissajjesi. Kathaṃ pana byākāsi? Puṭṭhāti puṭṭhākārato, pucchitākārenevāti attho. Ettha hi ‘‘pucchitā’’ti vatvā puna ‘‘puṭṭhā’’ti vacanaṃ visesatthaniyamanaṃ daṭṭhabbaṃ. Siddhe hi sati ārambho visesatthañāpakova hoti. Ko paneso visesattho? Byākaraṇassa pucchānurūpatā. Yañhi kammaphalaṃ dassetvā tassa kāraṇabhūtaṃ kammaṃ pucchitaṃ, tadubhayassa aññamaññānurūpabhāvavibhāvanā. Yena ca ākārena pucchā pavattā atthato ca byañjanato ca, tadākārassa byākaraṇassa pucchānurūpatā, tathā ceva vissajjanaṃ pavattaṃ. Iti imassa visesassa ñāpanatthaṃ ‘‘pucchitā’’ti vatvā puna ‘‘puṭṭhā’’ti vuttaṃ.

‘‘Pucchitā’’ti vā tāya devatāya visesanamukhena puṭṭhabhāvassa pañhabyākaraṇassa ca kāraṇakittanaṃ. Idaṃ vuttaṃ hoti – ‘‘kena tetādiso vaṇṇo’’tiādinā therena pucchīyatīti pucchā, tāya devatāya katakammaṃ, tassā pucchāya kāritā ācikkhitā vāti sā devatā ‘‘pucchitā’’ti vuttā. Yasmā pucchitā pucchiyamānassa kammassa kāritā, tasmā pañhaṃ puṭṭhā. Yasmā ca pucchitā pucchiyamānassa kammassa ācikkhanasabhāvā, tasmā pañhaṃ byākāsīti. Yassa kammassidaṃ phalanti idaṃ ‘‘pañha’’nti vuttassa atthassa sarūpadassanaṃ. Ayaṃ cettha attho – idaṃ pucchantassa pucchiyamānāya ca paccakkhabhūtaṃ anantaraṃ vuttappakāraṃ puññaphalaṃ, yassa kammassa taṃ ñātuṃ icchitattā pañhanti vuttaṃ puññakammaṃ byākāsīti.

5.Ahaṃ manussesūtiādi pañhassa byākaraṇākāro. Tattha ahanti devatā attānaṃ niddisati. ‘‘Manussesū’’ti vatvā puna ‘‘manussabhūtā’’ti vacanaṃ tadā attani manussaguṇānaṃ vijjamānatādassanatthaṃ. Yo hi manussajātikova samāno pāṇātipātādiṃ akattabbaṃ katvā daṇḍāraho tattha tattha rājādito hatthacchedādikammakāraṇaṃ pāpuṇanto mahādukkhaṃ anubhavati, ayaṃ manussanerayiko nāma. Aparo manussajātikova samāno pubbekatakammunā ghāsacchādanampi na labhati, khuppipāsābhibhūto dukkhabahulo katthaci patiṭṭhaṃ alabhamāno vicarati, ayaṃ manussapeto nāma. Aparo manussajātikova samāno parādhīnavutti paresaṃ bhāraṃ vahanto bhinnamariyādo vā anācāraṃ ācaritvā parehi santajjito maraṇabhayabhīto gahananissito dukkhabahulo vicarati hitāhitaṃ ajānanto niddājighacchādukkhavinodanādiparo, ayaṃ manussatiracchāno nāma. Yo pana attano hitāhitaṃ jānanto kammaphalaṃ saddahanto hirottappasampanno dayāpanno sabbasattesu saṃvegabahulo akusalakammapathe parivajjento kusalakammapathe samācaranto puññakiriyavatthūni paripūreti, ayaṃ manussadhamme patiṭṭhito paramatthato manusso nāma. Ayampi tādisā ahosi. Tena vuttaṃ ‘‘manussesu manussabhūtā’’ti. Manusse sattanikāye manussabhāvaṃ pattā manussadhammañca appahāya ṭhitāti attho.

Abbhāgatānanti abhiāgatānaṃ, sampattaāgantukānanti attho. Duvidhā hi āgantukā atithi abbhāgatoti. Tesu kataparicayo āgantuko atithi, akataparicayo abbhāgato. Kataparicayo akataparicayopi vā puretaraṃ āgato atithi, bhojanavelāyaṃ upaṭṭhito sampati āgato abbhāgato. Nimantito vā bhattena atithi, animantito abbhāgato. Ayaṃ pana akataparicayo animantito sampati āgato ca, taṃ sandhāyāha ‘‘abbhāgatāna’’nti, garukārena panettha bahuvacanaṃ vuttaṃ. Āsati nisīdati etthāti āsanaṃ. Yaṃkiñci nisīdanayoggaṃ, idha pana pīṭhaṃ adhippetaṃ, tassa ca appakattā anuḷārattā ca ‘‘āsanaka’’nti āha. Adāsinti ‘‘idamassa therassa dinnaṃ mayhaṃ mahapphalaṃ bhavissati mahānisaṃsa’’nti sañjātasomanassā kammaṃ kammaphalañca saddahitvā tassa therassa paribhogatthāya adāsiṃ, nirapekkhapariccāgavasena pariccajinti attho.

Abhivādayinti abhivādanamakāsiṃ, pañcapatiṭṭhitena dakkhiṇeyyapuggale vandinti anto. Vandamānā hi taṃ tāyeva vandanakiriyāya vandiyamānaṃ ‘‘sukhinī hohi, arogā hohī’’tiādinā āsivādaṃ atthato vadāpesi nāma. Añjalikaṃ akāsinti dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi paggaṇhantī guṇavisiṭṭhānaṃ apacāyanaṃ akāsinti attho. Yathānubhāvanti yathābalaṃ, tadā mama vijjamānavibhavānurūpanti attho. Adāsi dānanti annapānādideyyadhammapariccāgena dakkhiṇeyyaṃ bhojentī dānamayaṃ puññaṃ pasaviṃ.

Ettha ca ‘‘aha’’nti idaṃ kammassa phalassa ca ekasantatipatitatādassanena sambandhabhāvadassanaṃ, ‘‘manussesu manussabhūtā’’ti idaṃ tassā puññakiriyāya adhiṭṭhānabhūtasantānavisesadassanaṃ, ‘‘abbhāgatāna’’nti idaṃ cittasampattidassanañceva khettasampattidassanañca dānassa viya paṭiggahaṇassa ca kiñci anapekkhitvā pavattitabhāvadīpanato. ‘‘Āsanakaṃ adāsiṃ yathānubhāvañca adāsi dāna’’nti idaṃ bhogasāradānadassanaṃ, ‘‘abhivādayiṃ añjalikaṃ akāsi’’nti idaṃ kāyasāradānadassanaṃ.

6.Tenāti tena yathāvuttena puññena hetubhūtena. Meti ayaṃ me-saddo ‘‘kicchena me adhigataṃ, halaṃ dāni pakāsitu’’ntiādīsu (dī. ni. 2.65; ma. ni. 1.281; saṃ. ni. 1.172) karaṇe āgato, mayāti attho. ‘‘Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 3.182; a. ni. 4.257) sampadāne, mayhanti attho. ‘‘Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato’’tiādīsu (ma. ni. 1.206; saṃ. ni. 4.14; a. ni. 3.104) sāmiatthe āgato, idhāpi sāmiatthe eva, mamāti attho. Svāyaṃ me-saddo tena me puññenāti ca me etādisoti ca ubhayattha sambandhitabbo. Sesaṃ vuttanayameva.

Evaṃ tāya devatāya pañhe byākate āyasmā mahāmoggallāno vitthārena dhammaṃ desesi. Sā desanā saparivārāya tassā devatāya sātthikā ahosi. Thero tato manussalokaṃ āgantvā sabbaṃ taṃ pavattiṃ bhagavato ārocesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Gāthā eva pana saṅgahaṃ āruḷhāti.

Paṭhamapīṭhavimānavaṇṇanā niṭṭhitā.

2. Dutiyapīṭhavimānavaṇṇanā

Pīṭhaṃte veḷuriyamayanti dutiyapīṭhavimānaṃ. Tassa aṭṭhuppatti ca atthavaṇṇanā ca paṭhame vuttanayeneva veditabbā. Ayaṃ pana viseso – sāvatthivāsinī kira ekā itthī attano gehaṃ piṇḍāya paviṭṭhaṃ ekaṃ theraṃ passitvā pasannacittā tassa āsanaṃ dentī attano pīṭhaṃ upari nīlavatthena attharitvā adāsi. Tena tassā devaloke nibbattāya veḷuriyamayaṃ pallaṅkavimānaṃ nibbattaṃ. Tena vuttaṃ –

8.

‘‘Pīṭhaṃ te veḷuriyamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;

Alaṅkate malyadhare suvatthe, obhāsasi vijjurivabbha kūṭaṃ.

9.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

10.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

11.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

12.

‘‘Ahaṃ manussesu manussabhūtā, abbhāgatānāsanakaṃ adāsiṃ;

Abhivādayiṃ añjalikaṃ akāsiṃ, yathānubhāvañca adāsi dānaṃ.

13.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

14.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

8. Tattha veḷuriyamayanti veḷuriyamaṇimayaṃ. Veḷuriyamaṇi nāma viḷūrapabbatassa viḷūragāmassa ca avidūre uppajjanakamaṇi. Tassa kira viḷūragāmaṭṭhāne ākaro, viḷūrassa pana avidūre bhavattā veḷuriyanteva paññāyittha. Taṃsadisavaṇṇanibhatāya devalokepissa tatheva nāmaṃ jātaṃ yathā taṃ manussaloke laddhanāmavaseneva devaloke devaputtānaṃ. Taṃ pana mayūragīvavaṇṇaṃ vā hoti, vāyasapattavaṇṇaṃ vā, siniddhaveṇupattavaṇṇaṃ vā. Idha pana mayūragīvavaṇṇaṃ veditabbaṃ. Sesaṃ sabbaṃ paṭhamapīṭhavimāne vuttasadisamevāti.

Dutiyapīṭhavimānavaṇṇanā niṭṭhitā.

3. Tatiyapīṭhavimānavaṇṇanā

Pīṭhaṃ te sovaṇṇamayanti tatiyapīṭhavimānaṃ. Tassa vatthu rājagahe samuṭṭhitaṃ. Aññataro kira khīṇāsavatthero rājagahe piṇḍāya caritvā bhattaṃ gahetvā upakaṭṭhe kāle bhattakiccaṃ kātukāmo ekaṃ vivaṭadvāragehaṃ upasaṅkami. Tasmiṃ pana gehe gehasāminī itthī saddhā pasannā therassa ākāraṃ sallakkhetvā ‘‘etha, bhante, idha nisīditvā bhattakiccaṃ karothā’’ti attano bhaddapīṭhaṃ paññāpetvā upari pītavatthaṃ attharitvā nirapekkhapariccāgavasena adāsi, ‘‘idaṃ me puññaṃ āyatiṃ sovaṇṇapīṭhapaṭilābhāya hotū’’ti patthanañca paṭṭhapesi. Atha there tattha nisīditvā bhattakiccaṃ katvā pattaṃ dhovitvā uṭṭhāya gacchante ‘‘bhante, idamāsanaṃ tumhākaṃyeva pariccattaṃ, mayhaṃ anuggahatthaṃ paribhuñjathā’’ti āha. Thero tassā anukampāya taṃ pīṭhaṃ sampaṭicchitvā saṅghassa dāpesi. Sā aparena samayena aññatarena rogena phuṭṭhā kālaṃ katvā tāvatiṃsabhavane nibbattītiādi sabbaṃ paṭhamavimānavaṇṇanāyaṃ vuttanayeneva veditabbaṃ. Tena vuttaṃ –

15.

‘‘Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;

Alaṅkate malyadhare suvatthe,obhāsasi vijjurivabbhakūṭaṃ.

16.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

17.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

18.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

19.

‘‘Appassa kammassa phalaṃ mamedaṃ, yenamhi evaṃ jalitānubhāvā;

Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke.

20.

‘‘Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ pīṭhaṃ, pasannā sehi pāṇibhi.

21.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjantī ca me bhogā, ye keci manaso piyā.

22.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

19. Yañca pana pañcamagāthāyaṃ purimāya jātiyā manussaloketiādi, ettha jāti-saddo attheva saṅkhatalakkhaṇe ‘‘jāti dvīhi khandhehi saṅgahitā’’tiādīsu (dhātu. 71). Atthi nikāye ‘‘nigaṇṭhā nāma samaṇajātī’’tiādīsu (a. ni. 3.71). Atthi paṭisandhiyaṃ ‘‘yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ, paṭhamaṃ viññāṇaṃ pātubhūtaṃ, tadupādāya sāvassa jātī’’tiādīsu (mahāva. 124). Atthi kule ‘‘akkhitto anupakuṭṭho jātivādenā’’tiādīsu (dī. ni. 1.303). Atthi pasutiyaṃ ‘‘sampatijāto, ānanda, bodhisatto’’tiādīsu (dī. ni. 2.31; ma. ni. 3.207). Atthi bhave ‘‘ekampi jātiṃ dvepi jātiyo’’tiādīsu (dī. ni. 1.244; ma. ni. 1.53). Idhāpi bhave eva daṭṭhabbo. Tasmā purimāya jātiyā purimasmiṃ bhave anantarātīte purime attabhāveti attho. Bhummatthe hidaṃ karaṇavacanaṃ. Manussaloketi manussalokabhave, rājagahaṃ sandhāya vadati. Okāsaloko hi idha adhippeto, sattaloko pana ‘‘manussesū’’ti iminā vuttoyeva.

20.Addasanti addakkhiṃ. Virajanti vigatarāgādirajattā virajaṃ. Bhikkhunti bhinnakilesattā bhikkhuṃ, sabbaso kilesakālussiyābhāvena vippasannacittatāya vippasannaṃ, anāvilasaṅkappatāya anāvilaṃ. Purimaṃ purimañcettha padaṃ pacchimassa pacchimassa kāraṇavacanaṃ, vigatarāgādirajattā bhinnakilesatāya bhikkhuṃ, bhinnakilesattā kilesakālussiyābhāvena vippasannaṃ, vippasannamanattā anāvilanti. Pacchimaṃ pacchimaṃ vā padaṃ purimassa purimassa kāraṇavacanaṃ, virajaṃ bhikkhuguṇayogato. Bhinnakileso hi bhikkhu. Bhikkhuṃ vippasannabhāvato. Kilesakālussiyābhāvena vippasannamānaso hi bhikkhu. Vippasannaṃ anāvilasaṅkappabhāvatoti . Rāgarajābhāvena vā ‘‘viraja’’nti vuttaṃ, dosakālussiyābhāvena ‘‘vippasanna’’nti, mohabyākulābhāvena ‘‘anāvila’’nti. Evaṃbhūto paramatthato bhikkhu nāma hotīti ‘‘bhikkhu’’nti vuttaṃ. Adāsahanti adāsiṃ ahaṃ. Pīṭhanti tadā mama santike vijjamānaṃ bhaddapīṭhaṃ. Pasannāti kammaphalasaddhāya ratanattayasaddhāya ca pasannacittā. Sehi pāṇibhīti aññaṃ anāṇāpetvā attano hatthehi upanīya pīṭhaṃ paññāpetvā adāsinti attho.

Ettha ca ‘‘virajaṃ bhikkhuṃ vippasannamanāvila’’nti iminā khettasampattiṃ dasseti, ‘‘pasannā’’ti iminā cittasampattiṃ, ‘‘sehi pāṇibhī’’ti iminā payogasampattiṃ. Tathā ‘‘pasannā’’ti iminā sakkaccadānaṃ anupahaccadānanti ca ime dve dānaguṇā dassitā, ‘‘sehi pāṇibhī’’ti iminā sahatthena dānaṃ anupaviddhadānanti ime dve dānaguṇā dassitā, pītavatthassa attharaṇena nisīdanakālaññutāya cittiṃ katvā dānaṃ kālena dānanti ime dve dānaguṇā dassitāti veditabbā. Sesaṃ heṭṭhā vuttanayameva.

Tatiyapīṭhavimānavaṇṇanā niṭṭhitā.

4. Catutthapīṭhavimānavaṇṇanā

Pīṭhaṃ te veḷuriyamayanti catutthapīṭhavimānaṃ. Imassāpi vatthu rājagahe samuṭṭhitaṃ, taṃ dutiyavimāne vuttanayeneva veditabbaṃ. Nīlavatthena hi attharitvā pīṭhassa dinnattā imissāpi vimānaṃ veḷuriyamayaṃ nibbattaṃ. Sesaṃ paṭhamavimāne vuttasadisaṃ. Tena vuttaṃ –

23.

‘‘Pīṭhaṃ te veḷuriyamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;

Alaṅkate malyadhare suvatthe, obhāsasi vijjurivabbhakūṭaṃ.

24.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

25.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

26.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

27.

‘‘Appassa kammassa phalaṃ mamedaṃ, yenamhi evaṃ jalitānubhāvā;

Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke.

28.

‘‘Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ pīṭhaṃ, pasannā sehi pāṇibhi.

29.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

30.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Etthāpi hi nīlavatthena attharitvā pīṭhassa dinnattā imissāpi vimānaṃ veḷuriyamayaṃ nibbattaṃ. Tenevettha ‘‘pīṭhaṃ te veḷuriyamaya’’nti ādito āgataṃ. Sesaṃ tatiyasadisamevāti tattha vuttanayeneva attho veditabbo.

Catutthapīṭhavimānavaṇṇanā niṭṭhitā.

5. Kuñjaravimānavaṇṇanā

Kuñjaro te varārohoti kuñjaravimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Athekadivasaṃ rājagahanagare nakkhattaṃ ghositaṃ. Nāgarā vīthiyo sodhetvā vālukaṃ okiritvā lājapañcamakāni pupphāni vippakiriṃsu, gehadvāre gehadvāre kadaliyo ca puṇṇaghaṭe ca ṭhapesuṃ, yathāvibhavaṃ nānāvirāgavaṇṇavicittā dhajapaṭākādayo ussāpesuṃ, sabbo jano attano attano vibhavānurūpaṃ sumaṇḍitapasādhito nakkhattakīḷaṃ kīḷi, sakalanagaraṃ devanagaraṃ viya alaṅkatapaṭiyattaṃ ahosi. Atha bimbisāramahārājā pubbacārittavasena mahājanassa cittānurakkhaṇatthañca attano rājabhavanato nikkhamitvā mahantena parivārena mahatā rājānubhāvena uḷārena sirisobhaggena nagaraṃ padakkhiṇaṃ karoti.

Tena ca samayena rājagahavāsinī ekā kuladhītā rañño taṃ vibhavasampattiṃ sirisobhaggaṃ rājānubhāvañca passitvā acchariyabbhutacittajātā ‘‘ayaṃ deviddhisadisā vibhavasampatti kīdisena nu kho kammunā labbhatī’’ti paṇḍitasammate pucchi. Te tassā kathesuṃ ‘‘bhadde, puññakammaṃ nāma cintāmaṇisadisaṃ kapparukkhasadisaṃ, khettasampattiyā cittasampattiyā ca sati yaṃ yaṃ patthetvā karoti, taṃ taṃ nipphādetiyeva. Apica āsanadānena uccākulīnatā hoti, annadānena balasampattipaṭilābho, vatthadānena vaṇṇasampattipaṭilābho, yānadānena sukhavisesapaṭilābho, dīpadānena cakkhusampattipaṭilābho, āvāsadānena sabbasampattipaṭilābho hotī’’ti. Sā taṃ sutvā ‘‘devasampatti ito uḷārā hoti maññe’’ti tattha cittaṃ ṭhapetvā puññakiriyāya ativiya ussāhajātā ahosi.

Mātāpitaro cassā ahataṃ vatthayugaṃ navapīṭhaṃ ekaṃ padumakalāpaṃ sappimadhusakkharā taṇḍulakhīrāni ca paribhogatthāya pesesuṃ. Sā tāni disvā ‘‘ahañca dānaṃ dātukāmā, ayañca me deyyadhammo laddho’’ti tuṭṭhamānasā dutiyadivase dānaṃ sajjentī appodakamadhupāyāsaṃ sampādetvā, tassa parivārabhāvena aññampi bahuṃ khādanīyabhojanīyaṃ paṭiyādetvā dānagge gandhaparibhaṇḍaṃ katvā vikasitapadumapattakiñjakkhakesaropasobhitesu padumesu āsanaṃ paññāpetvā, ahatena setavatthena attharitvā āsanassa catunnaṃ pādānaṃ upari cattāri padumāni mālāguḷañca ṭhapetvā, āsanassa upari vitānaṃ bandhitvā mālādāmaolambakadāmāni olambitvā, āsanassa samantato bhūmiṃ sakesarehi padumapattehi sabbasantharaṃ santharitvā ‘‘dakkhiṇeyye āgate pūjessāmī’’ti pupphapūritaṃ caṅkoṭakaṃ ekamante ṭhapesi.

Athevaṃ katadānūpakaraṇasaṃvidhānā sīsaṃnhātā suddhavatthanivatthā suddhuttarāsaṅgā velaṃ sallakkhetvā ekaṃ dāsiṃ āṇāpesi ‘‘gaccha je, amhākaṃ tādisaṃ dakkhiṇeyyaṃ pariyesāhī’’ti. Tena ca samayena āyasmā sāriputto sahassathavikaṃ nikkhipanto viya rājagahe piṇḍāya caranto antaravīthiṃ paṭipanno hoti. Atha sā dāsī theraṃ vanditvā āha ‘‘bhante, tumhākaṃ pattaṃ me dethā’’ti. ‘‘Ekissā upāsikāya anuggahatthaṃ ito ethā’’ti ca āha. Thero tassā pattaṃ adāsi. Sā theraṃ gehaṃ pavesesi. Atha sā itthī therassa paccuggamanaṃ katvā āsanaṃ dassetvā ‘‘nisīdatha, bhante, idamāsanaṃ paññatta’’nti vatvā there tattha nisinne sakesarehi padumapattehi theraṃ pūjayamānā āsanassa samantato okiritvā pañcapatiṭṭhitena vanditvā sappimadhusakkharāsammissena appodakamadhupāyāsena parivisi. Parivisantī ca ‘‘imassa me puññassānubhāvena dibbagajakūṭāgārapallaṅkasobhitā dibbasampattiyo hontu, sabbāsu pavattīsu padumā nāma mā vigatā hontū’’ti patthanaṃ akāsi. Puna there katabhattakicce pattaṃ dhovitvā sappimadhusakkharāhi pūretvā pallaṅke atthataṃ sāṭakaṃ cumbaṭakaṃ katvā therassa hatthe ṭhapetvā there ca anumodanaṃ katvā pakkamante dve purise āṇāpesi ‘‘therassa hatthe pattaṃ imañca pallaṅkaṃ vihāraṃ netvā therassa niyyātetvā āgacchathā’’ti. Te tathā akaṃsu.

Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane yojanasatubbedhe kanakavimāne nibbatti accharāsahassaparivārā. Patthanāvasena cassā pañcayojanubbedho padumamālālaṅkato samantato padumapattakiñjakkhakesaropasobhito manuññadassano sukhasamphasso vividharatanaraṃsijālasamujjalahemābharaṇavibhūsito gajavaro nibbatti. Tassūpari yathāvuttasobhātisayayutto yojaniko kanakapallaṅko nibbatti. Sā dibbasampattiṃ anubhavantī antarantarā taṃ kuñjaravimānassa upari ratanavicittaṃ pallaṅkaṃ abhiruyha mahatā devatānubhāvena nandanavanaṃ gacchati. Athekasmiṃ ussavadivase devatāsu yathāsakaṃ dibbānubhāvena uyyānakīḷanatthaṃ nandanavanaṃ gacchantīsūtiādinā sabbaṃ paṭhamapīṭhavimānavaṇṇanāyaṃ āgatasadisaṃ, tasmā tattha vuttanayeneva veditabbaṃ. Idha pana thero –

31.

‘‘Kuñjaro te varāroho, nānāratanakappano;

Ruciro thāmavā javasampanno, ākāsamhi samīhati.

32.

‘‘Padumi padmapattakkhi, padmuppalajutindharo;

Padmacuṇṇābhikiṇṇaṅgo, soṇṇapokkharamāladhā.

33.

‘‘Padumānusaṭaṃ maggaṃ, padmapattavibhūsitaṃ;

Ṭhitaṃ vaggu manugghātī, mitaṃ gacchati vāraṇo.

34.

‘‘Tassa pakkamamānassa, soṇṇakaṃsā ratissarā;

Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.

35.

‘‘Tassa nāgassa khandhamhi, sucivatthā alaṅkatā;

Mahantaṃ accharāsaṅghaṃ, vaṇṇena atirocasi.

36.

‘‘Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;

Atho añjalikammassa, taṃ me akkhāhi pucchitā’’ti. – āha;

31. Tattha kuñjaro te varārohoti kuñje giritaṭe ramati abhiramati, tattha vā ravati koñcanādaṃ nadanto vicarati. Kuṃ vā pathaviṃ tadabhighātena jarayatīti kuñjaro, giricarādibhedo manussaloke hatthī, ayaṃ pana kīḷanakāle kuñjarasadisatāya evaṃ vutto. Āruyhatīti āroho, ārohanīyoti attho. Varo aggo seṭṭho ārohoti varāroho, uttamayānanti vuttaṃ hoti. Nānāratanakappanoti nānāvidhāni ratanāni etesanti nānāratanā, kumbhālaṅkārādihatthālaṅkārā. Tehi vihito kappanno sannāho yassa so nānāratanakappano. Ruciṃ abhiratiṃ detīti ruciro, manuññoti attho. Thāmavāti thiro, balavāti attho. Javasampannoti sampannajavo, sīghajavoti vuttaṃ hoti. Ākāsamhi samīhatīti ākāse antalikkhe sammā īhati, āruḷhānaṃ khobhaṃ akaronto carati gacchatīti attho.

32.Padumīti padumasamānavaṇṇatāya ‘‘paduma’’nti laddhanāmena kumbhavaṇṇena samannāgatattā padumī. Padmapattakkhīti kamaladalasadisanayane, ālapanametaṃ tassā devatāya. Padmuppalajutindharoti dibbapadumuppalamālālaṅkatasarīratāya tahaṃ tahaṃ vipphurantaṃ vijjotamānaṃ padumuppalajutiṃ dhāretīti padumuppalajutindharo. Padmacuṇṇābhikiṇṇaṅgoti padumapattakiñjakkhakesarehi samantato okiṇṇagatto. Soṇṇapokkharamāladhāti hemamayakamalamālābhārī.

33.Padumānusaṭaṃ maggaṃ padmapattavibhūsitanti hatthino padanikkhepe padanikkhepe tassa pādaṃ sandhārentehi mahantehi padumehi anusaṭaṃ vippakiṇṇaṃ, nānāvirāgavaṇṇehi tesaṃyeva ca pattehi ito cito ca paribbhamantehi visesato maṇḍitatāya vibhūsitaṃ maggaṃ gacchatīti yojanā. Ṭhitanti idaṃ maggavisesanaṃ, padumapattavibhūsitaṃ hutvā ṭhitaṃ magganti attho. Vaggūti cāru, kiriyāvisesanañcetaṃ, ma-kāro padasandhikaro. Anugghātīti na ugghāti, attano upari nisinnānaṃ īsakampi khobhaṃ akarontoti attho. Mitanti nimmitaṃ, nikkhepapadaṃ vītikkamanti attho. Ayañhettha attho ‘‘vaggu cāru padanikkhepaṃ katvā gacchatī’’ti. Mitanti vā parimitaṃ pamāṇayuttaṃ, nātisīghaṃ, nātisaṇikanti vuttaṃ hoti. Vāraṇoti hatthī. So hi paccatthikavāraṇato gamanaparikkilesavāraṇato ca ‘‘vāraṇo’’ti vuccati.

34.Tassapakkamamānassa, soṇṇasaṃkā ratissarāti tassa yathāvuttassa kuñjarassa gacchantassa soṇṇakaṃsā suvaṇṇamayā ghaṇṭā ratissarā ramaṇīyasaddā manuññanigghosā olambantīti adhippāyo. Tassa hi kuñjarassa ubhosu passesu mahākolambappamāṇā maṇimuttādikhacitā hemamayā anekasatā mahantiyo ghaṇṭā tahaṃ tahaṃ olambamānā pacalanti, yato chekena gandhabbakena payuttavāditato ativiya manoharasaddo niccharati . Tenāha ‘‘tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā’’ti. Tassattho – yathā nāma ātataṃ vitataṃ ātatavitataṃ ghanaṃ susiranti evaṃ pañcaṅgike tūriye kusalehi vādiyamāne ṭhānuppattiyā mandatāravibhāgaṃ dassentena gāyantena samīrito vāditasaro vaggu rajanīyo nigghoso suyyati, evaṃ tesaṃ sovaṇṇakaṃsānaṃ tapanīyaghaṇṭānaṃ nigghoso suyyatīti.

35.Nāgassāti hatthināgassa. Mahantanti sampattimahattenāpi saṅkhyāmahattenāpi mahantaṃ. Accharāsaṅghanti devakaññāsamūhaṃ. Vaṇṇenāti rūpena.

36.Dānassāti dānamayapuññassa. Sīlassāti kāyikasaṃvarādisaṃvarasīlassa. Vā-saddo avuttavikappanattho. Tena abhivādanādiṃ avuttaṃ cārittasīlaṃ saṅgaṇhāti.

Evaṃ therena pucchitā sā devatā pañhaṃ vissajjesi, tamatthaṃ dassetuṃ –

37.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phala’’nti. –

Ayaṃ gāthā dhammasaṅgāhakehi vuttā, tassā attho heṭṭhā vutto eva.

38.

‘‘Disvāna guṇasampannaṃ, jhāyiṃ jhānarataṃ sataṃ;

Adāsiṃ pupphābhikiṇṇaṃ, āsanaṃ dussasanthataṃ.

39.

‘‘Upaḍḍhaṃ padmamālāhaṃ, āsanassa samantato;

Abbhokirissaṃ pattehi, pasannā sehi pāṇibhi.

40.

‘‘Tassa kammakusalassa, idaṃ me īdisaṃ phalaṃ;

Sakkāro garukāro ca, devānaṃ apacitā ahaṃ.

41.

‘‘Yo ve sammāvimuttānaṃ, santānaṃ brahmacārinaṃ;

Pasanno āsanaṃ dajjā, evaṃ nande yathā ahaṃ.

42.

‘‘Tasmā hi attakāmena, mahattamabhikaṅkhatā;

Āsanaṃ dātabbaṃ hoti, sarīrantimadhārina’’nti. – devatāya vuttagāthā;

38. Tattha guṇasampannanti sabbehi sāvakaguṇehi samannāgataṃ, tehi vā paripuṇṇaṃ. Etena sāvakapāramiñāṇassa matthakappattiṃ dasseti. Jhāyinti ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānanti duvidhenāpi jhānena jhāyanasīlaṃ, tena vā jhāpetabbaṃ sabbasaṃkilesapakkhaṃ jhāpetvā ṭhitaṃ. Tato eva jhāne ratanti jhānarataṃ. Satanti samānaṃ, santaṃ vā, sappurisanti attho. Pupphābhikiṇṇanti pupphehi abhikiṇṇaṃ, kamaladalehi abhippakiṇṇanti attho. Dussasanthatanti vatthena upari atthataṃ.

39.Upaḍḍhaṃ padmamālāhanti upaḍḍhaṃ padumapupphaṃ ahaṃ. Āsanassa samantatoti therena nisinnassa āsanassa samantā bhūmiyaṃ. Abbhokirissanti abhiokiriṃ abhippakiriṃ. Kathaṃ? Pattehīti, tassa upaḍḍhapadumassa visuṃ visuṃ katehi pattehi pupphavassābhivassanakaniyāmena okirinti attho.

40.Idaṃ me īdisaṃ phalanti iminā ‘‘kuñjaro te varāroho’’tiādinā therena gahitaṃ aggahitañca āyuyasasukharūpādibhedaṃ attano dibbasampattiṃ ekato dassetvā punapi therena aggahitameva attano ānubhāvasampattiṃ dassetuṃ ‘‘sakkāro garukāro’’tiādimāha. Tena ‘‘na kevalaṃ bhante tumhehi yathāvuttameva idha mayhaṃ puññaphalaṃ, apica kho idaṃ dibbaṃ ādhipateyyampī’’ti dasseti. Tattha sakkāroti ādarakiriyā, devehi attano sakkātabbatāti attho. Tathā garukāroti garukātabbatā. Devānanti devehi. Apacitāti pūjitā.

41.Sammāvimuttānanti suṭṭhu vimuttānaṃ sabbasaṃkilesappahāyīnaṃ. Santānanti santakāyavacīmanokammānaṃ sādhūnaṃ. Maggabrahmacariyassa ca sāsanabrahmacariyassa ca ciṇṇattā brahmacārinaṃ. Pasanno āsanaṃ dajjāti kammaphalasaddhāya ratanattayasaddhāya ca pasannamānaso hutvā yadi āsanamattampi dadeyya. Evaṃ nande yathā ahanti yathā ahaṃ tena āsanadānena etarahi nandāmi modāmi, evameva aññopi nandeyya modeyya.

42.Tasmāti tena kāraṇena. Hi-saddo nipātamattaṃ. Attakāmenāti attano hitakāmena. Yo hi attano hitāvahaṃ kammaṃ karoti, na ahitāvahaṃ, so attakāmo. Mahattanti vipākamahattaṃ. Sarīrantimadhārinanti antimaṃ dehaṃ dhārentānaṃ, khīṇāsavānanti attho. Ayañhettha attho – yasmā arahataṃ āsanadānena ahaṃ evaṃ dibbasampattiyā modāmi, tasmā aññenāpi attano abhivuddhiṃ patthayamānena antimasamussaye ṭhitānaṃ āsanaṃ dātabbaṃ, natthi tādisaṃ puññanti dasseti. Tesaṃ vuttasadisamevāti.

Kuñjaravimānavaṇṇanā niṭṭhitā.

6. Paṭhamanāvāvimānavaṇṇanā

Suvaṇṇacchadanaṃnāvanti nāvāvimānaṃ. Tassa kā uppatti? Bhagavati sāvatthiyaṃ viharante soḷasamattā bhikkhū aññatarasmiṃ gāmakāvāse vasitvā vutthavassā ‘‘bhagavantaṃ passissāma, dhammañca suṇissāmā’’ti sāvatthiṃ uddissa gimhasamaye addhānamaggaṃ paṭipannā, antarāmagge ca nirudako kantāro, te ca tattha ghammābhitattā kilantā tasitā pānīyaṃ alabhamānā aññatarassa gāmassa avidūrena gacchanti. Tattha aññatarā itthī udakabhājanaṃ gahetvā udakatthāya udapānābhimukhī gacchati. Atha te bhikkhū taṃ disvā ‘‘yatthāyaṃ itthī gacchati, tattha gate pānīyaṃ laddhuṃ sakkā’’ti pipāsāparetā taṃdisābhimukhā gantvā udapānaṃ disvā tassā avidūre aṭṭhaṃsu. Sā itthī tato udakaṃ gahetvā nivattitukāmā te bhikkhū disvā ‘‘ime ayyā udakena atthikā pipāsitā’’ti ñatvā garucittīkāraṃ upaṭṭhapetvā udakena nimantesi. Te pattathavikato parissāvanaṃ nīharitvā parissāvetvā yāvadatthaṃ pānīyaṃ pivitvā hatthapāde sītale katvā tassā itthiyā pānīyadāne anumodanaṃ vatvā agamaṃsu.

Sā taṃ puññaṃ hadaye ṭhapetvā antarantarā anussarantī aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbatti. Tassā puññānubhāvena kapparukkhopasobhitaṃ mahantaṃ vimānaṃ uppajji. Taṃ vimānaṃ parikkhipitvā muttajālarajatavibhūsitā viya sikatāvakiṇṇapaṇḍarapulinataṭā maṇikkhandhanimmalasalilavāhinī saritā. Tassā ubhosu tīresu uyyānavimānadvāre ca mahatī pokkharaṇī pañcavaṇṇapadumasaṇḍamaṇḍitā saha suvaṇṇanāvāya nibbatti. Sā tattha dibbasampattiṃ anubhavantī nāvāya kīḷantī laḷantī vicarati. Athekadivasaṃ āyasmā mahāmoggallāno devacārikaṃ caranto taṃ devadhītaraṃ nāvāya kīḷantiṃ disvā tāya katapuññakammaṃ pucchanto –

43.

‘‘Suvaṇṇacchadanaṃ nāvaṃ, nāri āruyha tiṭṭhasi;

Ogāhasi pokkharaṇiṃ, padmaṃ chindasi pāṇinā.

44.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

45.

‘‘Pucchāmi taṃ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – āha;

Tato therena puṭṭhāya devatāya vissajjitākāraṃ dassetuṃ saṅgītikārehi –

46.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phala’’nti. –

Ayaṃ gāthā vuttā.

47.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;

Disvāna bhikkhū tasite kilante, uṭṭhāya pātuṃ udakaṃ adāsiṃ.

48.

‘‘Yo ve kilantāna pipāsitānaṃ, uṭṭhāya pātuṃ udakaṃ dadāti;

Sītodakā tassa bhavanti najjo, pahūtamalyā bahupuṇḍarīkā.

49.

‘‘Taṃ āpagā anupariyanti sabbadā, sītodakā vālukasanthatā nadī;

Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā.

50.

‘‘Taṃbhūmibhāgehi upetarūpaṃ, vimānaseṭṭhaṃ bhusa sobhamānaṃ;

Tassīdha kammassa ayaṃ vipāko, etādisaṃ puññakatā labhanti.

51.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

52.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Ayaṃ devatāya vissajjitākāro.

43. Tattha suvaṇṇacchadananti vicittabhittiviracanehi rattasuvaṇṇamayehi ubhohi passehi paṭicchāditabbhantaratāya ceva nānāratanasamujjalitena kanakamayālaṅkārena upari chāditatāya ca suvaṇṇacchadanaṃ. Nāvanti potaṃ. So hi orato pāraṃ pavati gacchatīti poto, satte netīti nāvāti ca vuccati. Nārīti tassā devadhītāya ālapanaṃ. Narati netīti naro, puriso. Yathā hi paṭhamapakatibhūto satto itarāya pakatiyā seṭṭhatthena puri setīti ‘‘puriso’’ti vuccati, evaṃ nayanaṭṭhena ‘‘naro’’ti. Puttabhātubhūtopi hi puggalo mātujeṭṭhabhaginīnaṃ pituṭṭhāne tiṭṭhati, pageva bhattubhūto. Narassa esāti nārī, ayañca samaññā manussitthīsu pavattā ruḷhivasena itarāsupi tathā vuccati. Ogāhasi pokkharaṇinti satipi rattuppalanīluppalādike bahuvidhe ratanamaye jalajakusume pokkharasaṅkhātānaṃ dibbapadumānaṃ tattha yebhuyyena atthitāya ‘‘pokkharaṇī’’ti laddhanāmaṃ dibbasaraṃ jalavihāraratiyā anupavisasi . Padmaṃ chindasi pāṇināti rajatamayanāḷaṃ padumarāgaratanamayapattasaṅghātaṃ kanakamayakaṇṇikākiñjakkhakesaraṃ dibbakamalaṃ līlāravindaṃ kattukāmatāya tava hatthena bhañjasi.

47.Tasiteti pipāsite. Kilanteti tāya pipāsāya addhānaparissamena ca kilantakāye. Uṭṭhāyāti uṭṭhānavīriyaṃ katvā, ālasiyaṃ anāpajjitvāti attho.

48.Yo vetiādinā yathā ahaṃ, evaṃ aññepi āyatanagatena udakadānapuññena etādisaṃ phalaṃ paṭilabhantīti diṭṭhena adiṭṭhassa anumānavidhiṃ dassentī therena puṭṭhamatthaṃ sādhāraṇato vissajjeti. Tattha tassāti tanti ca yathāvuttapuññakārinaṃ paccāmasati.

49.Anupariyantīti anurūpavasena parikkhipanti. Tassa vasanaṭṭhānaparikkhipanena sopi parikkhitto nāma hoti. Tilakāti bandhujīvakapupphasadisapupphā ekā rukkhajāti. Uddālakāti vātaghātakā, ye ‘‘rājarukkhā’’tipi vuccanti.

50.Taṃbhūmibhāgehīti tādisehi bhūmibhāgehi, yathāvuttapokkharaṇīnadīuyyānavantehi bhūmipadesehīti attho. Upetarūpanti pāsaṃsiyabhāvena upetaṃ, tesaṃ pokkharaṇīādīnaṃ vasena ramaṇīyasannivesanti vuttaṃ hoti. Bhusa sobhamānanti bhusaṃ ativiya virocamānaṃ vimānaseṭṭhaṃ labhantīti yojanā. Sesaṃ vuttanayamevāti.

Paṭhamanāvāvimānavaṇṇanā niṭṭhitā.

7. Dutiyanāvāvimānavaṇṇanā

Suvaṇṇacchadanaṃnāvanti dutiyanāvāvimānaṃ. Tassa kā uppatti? Bhagavati sāvatthiyaṃ viharante aññataro khīṇāsavatthero upakaṭṭhāya vassūpanāyikāya gāmakāvāse vassaṃ upagantukāmo sāvatthito taṃ gāmaṃ uddissa pacchābhattaṃ addhānamaggapaṭipanno, maggaparissamena kilanto tasito antarāmagge aññataraṃ gāmaṃ sampatto, bahigāme tādisaṃ chāyūdakasampannaṭṭhānaṃ apassanto parissamena ca abhibhuyyamāno cīvaraṃ pārupitvā gāmaṃ pavisitvā dhuragehasseva dvāre aṭṭhāsi. Tattha aññatarā itthī theraṃ passitvā ‘‘kuto, bhante, āgatatthā’’ti pucchitvā maggaparissamaṃ pipāsitabhāvañca ñatvā ‘‘etha, bhante’’ti gehaṃ pavesetvā ‘‘idha nisīdathā’’ti āsanaṃ paññāpetvā adāsi. Tattha nisinne pādodakaṃ pādabbhañjanatelañca datvā tālavaṇṭaṃ gahetvā bīji. Pariḷāhe vūpasante madhuraṃ sītalaṃ sugandhaṃ pānakaṃ yojetvā adāsi. Thero taṃ pivitvā paṭippassaddhakilamatho anumodanaṃ katvā pakkāmi. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbattīti sabbaṃ anantaravimānasadisanti veditabbaṃ. Gāthāsupi apubbaṃ natthi. Tena vuttaṃ –

53.

‘‘Suvaṇṇacchadanaṃ nāvaṃ, nāri āruyha tiṭṭhasi;

Ogāhasi pokkharaṇiṃ, padmaṃ chindasi pāṇinā.

54.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

55.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

56.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

57.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;

Disvāna bhikkhuṃ tasitaṃ kilantaṃ, uṭṭhāya pātuṃ udakaṃ adāsiṃ.

58.

‘‘Yo ve kilantassa pipāsitassa, ṭṭhāya pātuṃ udakaṃ dadāti;

Sītodakā tassa bhavanti najjo, pahūtamalyā bahupuṇḍarīkā.

59.

‘‘Taṃ āpagā anupariyanti sabbadā, sītodakā vālukasanthatā nadī;

Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā.

60.

‘‘Taṃbhūmibhāgehi upetarūpaṃ, vimānaseṭṭhaṃ bhusa sobhamānaṃ;

Tassīdha kammassa ayaṃ vipāko, etādisaṃ puññakatā labhanti.

61.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

62.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Atthavaṇṇanāsupi idha ekova theroti apubbaṃ natthi.

Dutiyanāvāvimānavaṇṇanā niṭṭhitā.

8. Tatiyanāvāvimānavaṇṇanā

Suvaṇṇacchadanaṃnāvanti tatiyanāvāvimānaṃ. Tassa kā uppatti? Bhagavā janapadacārikaṃ caranto mahatā bhikkhusaṅghena saddhiṃ kosalajanapade yena thūṇaṃ nāma brāhmaṇagāmo tadavasari. Assosuṃ kho thūṇeyyakā brāhmaṇagahapatikā ‘‘samaṇo kira gotamo amhākaṃ gāmakhettaṃ anuppatto’’ti . Atha thūṇeyyakā brāhmaṇagahapatikā appasannā micchādiṭṭhikā maccherapakatā ‘‘sace samaṇo gotamo imaṃ gāmaṃ pavisitvā dvīhatīhaṃ vaseyya, sabbaṃ imaṃ janaṃ attano vacane patiṭṭhapeyya, tato brāhmaṇadhammo patiṭṭhaṃ na labheyyā’’ti tattha bhagavato avāsāya parisakkantā nadītitthesu ṭhapitanāvāyo apanesuṃ, setusaṅkamanāni ca avalañje akaṃsu, tathā papāmaṇḍapādīni, ekaṃ udapānaṃ ṭhapetvā itarāni udapānāni tiṇādīhi pūretvā pidahiṃsu. Tena vuttaṃ udāne (udā. 69) ‘‘atha kho thūṇeyyakā brāhmaṇagahapatikā udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresuṃ ‘mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū’’’ti.

Bhagavā tesaṃ taṃ vippakāraṃ ñatvā te anukampanto saddhiṃ bhikkhusaṅghena ākāsena nadiṃ atikkamitvā gantvā anukkamena thūṇaṃ brāhmaṇagāmaṃ patvā maggā okkamma aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Tena ca samayena sambahulā udakahāriniyo bhagavato avidūrena atikkamanti. Tasmiñca gāme ‘‘sace samaṇo gotamo idhāgamissati, na tassa paccuggamanādikaṃ kātabbaṃ, gehaṃ āgatassa cassa sāvakānañca bhikkhāpi na dātabbā’’ti katikā katā hoti.

Tattha aññatarassa brāhmaṇassa dāsī ghaṭena pānīyaṃ gahetvā gacchantī bhagavantaṃ bhikkhusaṅghaparivutaṃ nisinnaṃ disvā bhikkhū ca maggaparissamena kilante tasite ñatvā pasannacittā pānīyaṃ dātukāmā hutvā ‘‘yadipi me gāmavāsino ‘samaṇassa gotamassa na kiñci dātabbaṃ, sāmīcikammampi na kātabba’nti katikaṃ katvā ṭhitā, evaṃ santepi yadi ahaṃ īdise puññakkhette dakkhiṇeyye labhitvā pānīyadānamattenāpi attano patiṭṭhaṃ na kareyyaṃ, kadāhaṃ ito dukkhajīvitato muccissāmi, kāmaṃ me ayyako sabbepime gāmavāsino maṃ hanantu vā bandhantu vā, īdise puññakkhette pānīyadānaṃ dassāmi evā’’ti sanniṭṭhānaṃ katvā aññāhi udakahārinīhi vāriyamānāpi jīvite nirapekkhā sīsato pānīyaghaṭaṃ otāretvā ubhohi hatthehi pariggahetvā ekamante ṭhapetvā sañjātapītisomanassā bhagavantaṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā pānīyena nimantesi. Bhagavā tassā cittappasādaṃ oloketvā taṃ anuggaṇhanto pānīyaṃ parissāvetvā hatthapāde dhovitvā pānīyaṃ pivi, ghaṭe udakaṃ parikkhayaṃ na gacchati. Sā taṃ disvā puna pasannacittā ekassa bhikkhussa adāsi, tathā aparassa aparassāti sabbesampi adāsi, udakaṃ na khīyateva. Sā haṭṭhatuṭṭhā yathāpuṇṇena ghaṭena gehābhimukhī agamāsi. Tassā sāmiko brāhmaṇo pānīyassa dinnabhāvaṃ sutvā ‘‘imāya gāmavattaṃ bhinnaṃ, ahañca gārayho kato’’ti kodhena pajjalanto taṭataṭāyamāno taṃ bhūmiyaṃ pātetvā hatthehi ca pādehi ca pahari. Sā tena upakkamena jīvitakkhayaṃ patvā tāvatiṃsabhavane nibbati, vimānaṃ cassā paṭhamanāvāvimāne vuttasadisaṃ uppajji.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi ‘‘iṅgha me tvaṃ, ānanda, udapānato pānīyaṃ āharā’’ti. Thero ‘‘idāni, bhante, udapāno thūṇeyyakehi dūsito, na sakkā pānīyaṃ āharitu’’nti āha. Bhagavā dutiyampi tatiyampi āṇāpesi. Tatiyavāre thero bhagavato pattaṃ ādāya udapānābhimukho agamāsi. Gacchante there udapāne udakaṃ paripuṇṇaṃ hutvā uttaritvā samantato sandati, sabbaṃ tiṇabhusaṃ upalavitvā sayameva apagacchati. Tena sandamānena salilena uparūpari vaḍḍhantena aññe jalāsaye pūretvā taṃ gāmaṃ parikkhipantena gāmappadeso ajjhottharīyati. Taṃ pāṭihāriyaṃ disvā brāhmaṇā acchariyabbhutacittajātā bhagavantaṃ khamāpesuṃ, taṅkhaṇaññeva udakogho antaradhāyi. Te bhagavato ca bhikkhusaṅghassa ca nivāsaṭṭhānaṃ saṃvidhāya svātanāya nimantetvā dutiyadivase mahādānaṃ sajjetvā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena parivisitvā sabbe thūṇeyyakā brāhmaṇagahapatikā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ payirupāsantā nisīdiṃsu.

Tena ca samayena sā devatā attano sampattiṃ paccavekkhitvā tassā kāraṇaṃ upadhārentī taṃ ‘‘pānīyadāna’’nti ñatvā pītisomanassajātā ‘‘handāhaṃ idāneva bhagavantaṃ vandissāmi, sammāpaṭipannesu katānaṃ appakānampi kārānaṃ uḷāraphalatañca manussaloke pākaṭaṃ karissāmī’’ti ussāhajātā accharāsahassaparivārā uyyānādisahitena vimānena saddhiṃyeva mahatiyā deviddhiyā mahantena devānubhāvena mahājanakāyassa passantasseva āgantvā vimānato oruyha bhagavantaṃ upasaṅkamitvā abhivādetvā añjaliṃ paggayha aṭṭhāsi. Atha naṃ bhagavā tassā parisāya kammaphalaṃ paccakkhato vibhāvetukāmo –

63.

‘‘Suvaṇṇacchadanaṃ nāvaṃ, nāri āruyha tiṭṭhasi;

Ogāhasi pokkharaṇiṃ, padmaṃ chindasi pāṇinā.

64.

‘‘Kūṭāgārā nivesā te, vibhattā bhāgaso mitā;

Daddallamānā ābhanti, samantā caturo disā.

65.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

66.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ,

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Catūhi gāthāhi pucchi.

67.

‘‘Sā devatā attamanā, sambuddheneva pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phala’’nti. –

Saṅgītikārā āhaṃsu.

68.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;

Disvāna bhikkhū tasite kilante, uṭṭhāya pātuṃ udakaṃ adāsiṃ.

69.

‘‘Yo ve kilantāna pipāsitānaṃ, uṭṭhāya pātuṃ udakaṃ dadāti;

Sītodakā tassa bhavanti najjo, pahūtamalyā bahupuṇḍarīkā.

70.

‘‘Taṃ āpagā anupariyanti sabbadā, sītodakā vālukasanthatā nadī;

Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā.

71.

‘‘Taṃbhūmibhāgehi upetarūpaṃ, vimānaseṭṭhaṃ bhusa sobhamānaṃ;

Tassīdha kammassa ayaṃ vipāko, etādisaṃ puññakatā labhanti.

72.

‘‘Kūṭāgārā nivesā me, vibhattā bhāgaso mitā;

Daddallamānā ābhanti, samantā caturo disā.

73.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Tappajjanti ca me bhogā, ye keci manaso piyā.

74.

‘‘Akkhāmi te buddha mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsati;

Etassa kammassa phalaṃ mamedaṃ, atthāya buddho udakaṃ apāyī’’ti. –

Vissajjanagāthāyo.

63. Tattha kiñcāpi sā devatā yadā bhagavā pucchi, tadā taṃ nāvaṃ āruyha na ṭhitā, na pokkharaṇiṃ ogāhati, nāpi padumaṃ chindati, kammānubhāvacoditā pana abhiṇhaṃ jalavihārapasutā tathā karotīti taṃ kiriyāvicchedaṃ dassanavasenevaṃ vuttaṃ. Ayañca attho na kevalamidheva, atha kho heṭṭhimesupi evameva daṭṭhabbo.

72.Kūṭāgārāti suvaṇṇamayakaṇṇikābaddhagehavanto. Nivesāti nivesanāni, kaccharānīti attho. Tenāha ‘‘vibhattā bhāgaso mitā’’ti. Tāni hi catusālabhūtāni aññamaññassa paṭibimbabhūtāni viya paṭivibhattarūpāni samappamāṇatāya bhāgaso mitāni viya honti. Daddallamānāti ativiya vijjotamānā. Ābhantīti maṇiratanakanakaraṃsijālehi obhāsenti.

74.Mamāti idaṃ pubbāparāpekkhaṃ, mama kammassa mama atthāyāti ayañhettha yojanā. Udakaṃ apāyīti yadetaṃ udakadānaṃ vuttaṃ, etassa puññakammassa idaṃ phalaṃ yāyaṃ dibbasampatti, yasmā mamatthāya sadevake loke aggadakkhiṇeyyo buddho bhagavā mayā dinnaṃ udakaṃ apāyīti. Sesaṃ vuttanayameva.

Evaṃ pasannamānasāya devatāya bhagavā sāmukkaṃsikaṃ dhammadesanaṃ karonto saccāni pakāsesi. Sā desanāpariyosāne sotāpattiphale patiṭṭhahi, sampattaparisāyapi dhammadesanā sātthikā ahosi.

Tatiyanāvāvimānavaṇṇanā niṭṭhitā.

9. Dīpavimānavaṇṇanā

Abhikkantenavaṇṇenāti dīpavimānaṃ. Tassa kā uppatti? Bhagavati sāvatthiyaṃ viharante uposathadivase sambahulā upāsakā uposathikā hutvā purebhattaṃ yathāvibhavaṃ dānaṃ datvā kālasseva bhuñjitvā suddhavatthanivatthā suddhuttarāsaṅgā gandhamālādihatthā pacchābhattaṃ vihāraṃ gantvā manobhāvanīye bhikkhū payirupāsitvā sāyanhe dhammaṃ suṇanti. Vihāreyeva vasitukāmānaṃ tesaṃ dhammaṃ suṇantānaṃyeva sūriyo atthaṅgato, andhakāro jāto. Tatthekā aññatarā itthī ‘‘idāni dīpālokaṃ kātuṃ yutta’’nti cintetvā attano gehato padīpeyyaṃ āharāpetvā padīpaṃ ujjāletvā dhammāsanassa purato ṭhapetvā dhammaṃ suṇi. Sā tena padīpadānena attamanā pītisomanassajātā hutvā vanditvā attano gehaṃ gatā. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane jotirasavimāne nibbatti. Sarīrasobhā panassā ativiya pabhassarā aññe deve abhibhavitvā dasa disā obhāsayamānā tiṭṭhati. Athekadivasaṃ āyasmā mahāmoggallāno devacārikaṃ carantoti sabbaṃ heṭṭhā āgatanayeneva veditabbaṃ. Idha pana –

75.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

76.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

77.

‘‘Kena tvaṃ vimalobhāsā, atirocasi devatā;

Kena te sabbagattehi, sabbā obhāsate disā.

78.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Catūhi gāthāhi pucchi.

79.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

80.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;

Tamandhakāramhi timīsikāyaṃ, padīpakālamhi adāsi dīpaṃ.

81.

‘‘Yo andhakāramhi timīsikāyaṃ, padīpakālamhi dadāti dīpaṃ;

Uppajjati jotirasaṃ vimānaṃ, pahūtamalyaṃ bahupuṇḍarīkaṃ.

82.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

83.

‘‘Tenāhaṃ vimalobhāsā, atirocāmi devatā;

Tena me sabbagattehi, sabbā obhāsate disā.

84.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Vissajjesi.

75. Tattha abhikkantena vaṇṇenāti ettha abhikkanta-saddo ‘‘abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo’’tiādīsu (a. ni. 8.20; udā. 45; cūḷava. 383) khaye āgato. ‘‘Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā’’tiādīsu (a. ni. 4.100) sundare. ‘‘Abhikkantaṃ, bhante, abhikkantaṃ, bhante’’tiādīsu (dī. ni. 1.250; pārā. 15) abbhanumodane. ‘‘Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’tiādīsu (vi. va. 857) abhirūpe. Idhāpi abhirūpe eva daṭṭhabbo. Tasmā abhikkantenāti atikantena atimanāpena, abhirūpenāti attho. Vaṇṇenāti chavivaṇṇena. Obhāsentī disā sabbāti sabbāpi dasa disā jotentī ekālokaṃ karontī. Kiṃ viyāti āha ‘‘osadhī viya tārakā’’ti. Ussannā pabhā etāya dhīyati, osadhīnaṃ vā anubalappadāyikāti katvā ‘‘osadhī’’ti laddhanāmā tārakā yathā samantato ālokaṃ kurumānā tiṭṭhati, evameva tvaṃ sabbā disā obhāsayantī tiṭṭhasīti.

77.Sabbagattehīti sabbehi sarīrāvayavehi, sakalehi aṅgapaccaṅgehi obhāsatīti adhippāyo, hetumhi cetaṃ karaṇavacanaṃ. Sabbā obhāsate disāti sabbāpi dasadisā vijjotati. ‘‘Obhāsare’’tipi paṭhanti, tesaṃ sabbā disāti bahuvacanameva daṭṭhabbaṃ.

81.Padīpakālamhīti padīpakaraṇakāle, padīpujjalanayogge andhakāreti attho. Tenāha ‘‘yo andhakāramhi timīsikāya’’nti, bahale mahandhakāreti attho. Dadāti dīpanti padīpaṃ ujjālento vā anujjālento vā padīpadānaṃ dadāti, padīpopakaraṇāni dakkhiṇeyye uddissa pariccajati. Upapajjati jotirasaṃ vimānanti paṭisandhiggahaṇavasena jotirasaṃ vimānaṃ upagacchatīti. Sesaṃ vuttanayameva.

Atha yathāpucchite atthe devatāya kathite thero tameva kathaṃ aṭṭhuppattiṃ katvā dānādikathāya tassā kallacittādibhāvaṃ ñatvā saccāni pakāsesi, saccapariyosāne saparivārā sā devatā sotāpattiphale patiṭṭhahi. Thero tato āgantvā taṃ pavattiṃ bhagavato ārocesi, bhagavā tasmiṃ vatthusmiṃ sampattaparisāya vitthārena dhammaṃ desesi . Sā desanā mahājanassa sātthikā jātā, mahājano visesato dīpadāne sakkaccakārī ahosīti.

Dīpavimānavaṇṇanā niṭṭhitā.

10. Tiladakkhiṇavimānavaṇṇanā

Abhikkantena vaṇṇenāti tiladakkhiṇavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena ca samayena rājagahe aññatarā itthī gabbhinī tile dhovitvā ātape sukkhāpeti telaṃ kātukāmā. Sā ca parikkhīṇāyukā taṃ divasameva cavanadhammā, nirayasaṃvattanikaṃ cassā kammaṃ okāsaṃ katvā ṭhitaṃ. Atha naṃ bhagavā paccūsavelāyaṃ lokaṃ volokento dibbacakkhunā disvā cintesi ‘‘ayaṃ itthī ajja kālaṃ katvā niraye nibbattissati, yaṃnūnāhaṃ tilabhikkhāpaṭiggahaṇena taṃ saggūpagaṃ kareyya’’nti. So sāvatthito taṅkhaṇeneva rājagahaṃ gantvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahe piṇḍāya caranto anupubbena tassā gehadvāraṃ pāpuṇi. Sā itthī bhagavantaṃ passitvā sañjātapītisomanassā sahasā uṭṭhahitvā katañjalī aññaṃ dātabbayuttakaṃ apassantī hatthapāde dhovitvā tile rāsiṃ katvā ubhohi hatthehi pariggahetvā añjalipūraṃ tilaṃ bhagavato patte ākiritvā bhagavantaṃ vandi. Taṃ bhagavā anukampamāno ‘‘sukhinī hohī’’ti vatvā pakkāmi. Sā tassā rattiyā paccūsasamaye kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kanakavimāne suttapabuddhā viya nibbatti.

Athāyasmā mahāmoggallāno devacārikaṃ caranto taṃ accharāsahassaparivutaṃ mahatiyā deviddhiyā virocamānamupagantvā –

85.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

86.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

87.

‘‘Pucchāmi taṃ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – pucchi;

88.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

89.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke.

90.

‘‘Addasaṃ virajaṃ buddhaṃ, vippasannamanāvilaṃ;

Āsajja dānaṃ adāsiṃ, akāmā tiladakkhiṇaṃ;

Dakkhiṇeyyassa buddhassa, pasannā sehi pāṇibhi.

91.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

92.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Sā vissajjesi.

90. Tattha āsajjāti ayaṃ āsajja-saddo ‘‘āsajja naṃ tathāgata’’ntiādīsu (cūḷava. 350) ghaṭṭena āgato. ‘‘Āsajja dānaṃ detī’’tiādīsu (dī. ni. 3.336; a. ni. 8.31) samāgame. Idhāpi samāgameyeva daṭṭhabbo. Tasmā āsajjāti samāgantvā, samavāyena sampatvāti attho. Tenāha ‘‘akāmā’’ti. Sā hi deyyadhammasaṃvidhānapubbakaṃ purimasiddhaṃ dānasaṅkappaṃ vinā sahasā sampatte bhagavati pavattitaṃ tiladānaṃ sandhāyāha ‘‘āsajja dānaṃ adāsiṃ, akāmā tiladakkhiṇa’’nti. Sesaṃ vuttanayameva.

Tiladakkhiṇavimānavaṇṇanā niṭṭhitā.

11. Paṭhamapatibbatāvimānavaṇṇanā

Koñcā mayūrā diviyā ca haṃsāti patibbatāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tattha aññatarā itthī patibbatā ahosi bhattu anukūlavattinī khamā padakkhiṇaggāhinī, na kuddhāpi paṭippharati, apharusavācā saccavādinī saddhā pasannā yathāvibhavaṃ dānāni ca adāsi. Sā kenacideva rogena phuṭṭhā kālaṃ katvā tāvatiṃsabhavane nibbatti. Athāyasmā mahāmoggallāno purimanayeneva devacārikaṃ caranto taṃ devadhītaraṃ mahatiṃ sampattiṃ anubhavantiṃ disvā tassā samīpamupagato. Sā accharāsahassaparivutā saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitattabhāvā therassa pādesu sirasā vanditvā ekamantaṃ aṭṭhāsi. Theropi tāya katapuññakammaṃ pucchanto –

93.

‘‘Koñcā mayūrā diviyā ca haṃsā, vaggussarā kokilā sampatanti;

Pupphābhikiṇṇaṃ rammamidaṃ vimānaṃ, anekacittaṃ naranārisevitaṃ.

94.

‘‘Tatthacchasi devi mahānubhāve, iddhī vikubbanti anekarūpā;

Imā ca te accharāyo samantato, naccanti gāyanti pamodayanti ca.

95.

‘‘Deviddhipattāsi mahānubhāve,

Manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – āha;

96.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

97.

‘‘Ahaṃ manussesu manussabhūtā, patibbatānaññamanā ahosiṃ;

Mātāva puttaṃ anurakkhamānā, kuddhāpihaṃ nappharusaṃ avocaṃ.

98.

‘‘Sacce ṭhitā mosavajjaṃ pahāya, dāne ratā saṅgahitattabhāvā;

Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adāsiṃ.

99.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

100.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Sā devatā vissajjesi.

93. Tattha koñcāti koñcasakuṇā, ye ‘‘sārasā’’tipi vuccanti. Mayūrāti morā. Diviyāti dibbānubhāvā. Idañhi padaṃ ‘‘diviyā koñcā, diviyā mayūrā’’tiādinā catūhipi padehi yojetabbaṃ. Haṃsāti suvaṇṇahaṃsādihaṃsā. Vaggussarāti madhurassarā. Kokilāti kāḷakokilā ceva sukkakokilā ca. Sampatantīti devatāya abhiramaṇatthaṃ kīḷantā laḷantā samantato patanti vicaranti. Koñcādirūpena hi devatāya ratijananatthaṃ parivārabhūtā devatā kīḷantā laḷantā ‘‘koñcā’’tiādinā vuttā. Pupphābhikiṇṇanti ganthitāganthitehi nānāvidharatanakusumehi okiṇṇaṃ. Rammanti ramaṇīyaṃ, manoramanti attho. Anekacittanti anekehi uyyānakapparukkhapokkharaṇiādīhi vimānesu ca anekehi bhittivisesādīhi cittaṃ. Naranārisevitanti parivārabhūtehi devaputtehi devadhītāhi ca upasevitaṃ.

94.Iddhī vikubbanti anekarūpāti nānārūpānaṃ vidaṃsanena anekarūpā kammānubhāvasiddhā iddhī vikubbantī vikubbaniddhiyo valañjentī acchasīti yojanā.

97.Anaññamanāti patibbatā, patito aññasmiṃ mano etissāti aññamanā, na aññamanāti anaññamanā, mayhaṃ sāmikato aññasmiṃ purise pāpakaṃ cittaṃ na uppādesinti attho. Mātāva puttaṃ anurakkhamānāti yathā mātā puttaṃ, evaṃ mayhaṃ sāmikaṃ, sabbepi vā satte hitesitāya ahitāpanayanakāmatāya ca anuddayamānā. Kuddhāpihaṃ nappharusaṃ avocanti parena kataṃ aphāsukaṃ paṭicca kuddhāpi samānā ahaṃ pharusavacanaṃ na kathesiṃ, aññadatthu piyavacanameva abhāsinti adhippāyo.

98.Sacce ṭhitāti sacce patiṭṭhitā. Yasmā musāvādā veramaṇiyā sacce patiṭṭhitā nāma hoti, na kadāci saccavacanamattenāti āha – mosavajjaṃ pahāyāti musāvādaṃ pahāya. Dāne ratāti dāne abhiratā, yuttappayuttāti attho. Saṅgahitattabhāvāti saṅgahavatthūhi attānaṃ viya sabhāveneva paresaṃ saṅgaṇhanasīlā annañca pānañca kammaphalasaddhāya pasannacittā sakkaccaṃ cittīkārena adāsiṃ, aññañca vatthādidānaṃ vipulaṃ uḷāraṃ adāsinti yojanā. Sesaṃ vuttanayameva.

Patibbatāvimānavaṇṇanā niṭṭhitā.

12. Dutiyapatibbatāvimānavaṇṇanā

Veḷuriyathambhanti dutiyapatibbatāvimānaṃ. Tassa kā uppatti? Sāvatthiyaṃ kira aññatarā upāsikā patibbatā hutvā saddhā pasannā pañca sīlāni suvisuddhāni katvā rakkhi, yathāvibhavañca dānāni adāsi, sā kālaṃ katvā tāvatiṃsabhavane uppajji. Sesaṃ heṭṭhā vuttanayameva.

101.

‘‘Veḷuriyathambhaṃ ruciraṃ pabhassaraṃ, vimānamāruyha anekacittaṃ;

Tatthacchasi devi mahānubhāve, uccāvacā iddhi vikubbamānā;

Imā ca te accharāyo samantato, naccanti gāyanti pamodayanti ca.

102.

‘‘Deviddhipattāsi mahānubhāve,

Manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – pucchi;

103.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

104.

‘‘Ahaṃ manussesu manussabhūtā, upāsikā cakkhumato ahosiṃ;

Pāṇātipātā viratā ahosiṃ, loke adinnaṃ parivajjayissaṃ.

105.

‘‘Amajjapā no ca musā abhāṇiṃ, sakena sāminā ahosiṃ tuṭṭhā;

Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adāsiṃ.

106.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

107.

‘‘Akkhāmi te bhikkhu mahānubhāva,

Manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā,

Vaṇṇo ca me sabbadisā pabhāsatī’’ti. – vissajjesi;

101. Tattha veḷuriyathambhanti veḷuriyamaṇimayathambhaṃ. Ruciranti ramaṇīyaṃ. Pabhassaranti ativiya bhāsuraṃ. Uccāvacāti uccā ca avacā ca, vividhāti attho.

104-5.Upāsikāti saraṇagamanena upāsikālakkhaṇe ṭhitā. Vuttañhi –

‘‘Yato kho, mahānāma, ariyasāvako buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, ettāvatā kho, mahānāma, ariyasāvako upāsako hotī’’ti (saṃ. ni. 5.1033).

Cakkhumatoti pañcahi cakkhūhi cakkhumato buddhassa bhagavato. Evaṃ upāsikābhāvakittanena āsayasuddhiṃ dassetvā payogasuddhiṃ dassetuṃ ‘‘pāṇātipātā viratā’’tiādi vuttaṃ. Tattha sakena sāminā ahosiṃ tuṭṭhāti micchācārāveramaṇimāha. Sesaṃ heṭṭhā vuttasadisameva.

Dutiyapatibbatāvimānavaṇṇanā niṭṭhitā.

13. Paṭhamasuṇisāvimānavaṇṇanā

Abhikkantena vaṇṇenāti suṇisāvimānaṃ. Tassa kā uppatti? Sāvatthiyaṃ aññatarasmiṃ gehe ekā kulasuṇhā gehaṃ piṇḍāya paviṭṭhaṃ khīṇāsavattheraṃ disvā sañjātapītisomanassā ‘‘idaṃ mayhaṃ uttamaṃ puññakkhettaṃ upaṭṭhita’’nti attanā laddhaṃ pūvabhāgaṃ ādāya ādarena therassa upanesi, thero taṃ paṭiggahetvā anumodanaṃ katvā gato. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane uppajji. Sesaṃ sabbaṃ heṭṭhā vuttasadisameva. Tena vuttaṃ –

108.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

109.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

110.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

111.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

112.

‘‘Ahaṃ manussesu manussabhūtā, suṇisā ahosiṃ sasurassa gehe.

113.

‘‘Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ pūvaṃ, pasannā sehi pāṇibhi;

Bhāgaḍḍhabhāgaṃ datvāna, modāmi nandane vane.

114.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

115.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

112. Tattha suṇisāti puttassa bhariyā. Itthiyā hi sāmikassa pitā ‘‘sasuro’’ti vuccati, tassa ca sā ‘‘suṇisā’’ti. Taṃ sandhāya ‘‘suṇisā ahosiṃ sasurassa gehe’’ti.

113.Bhāgaḍḍhabhāganti attanā laddhapaṭivīsato upaḍḍhabhāgaṃ. Modāmi nandane vaneti therena nandanavane diṭṭhatāya āha. Sesaṃ vuttanayameva.

Suṇisāvimānavaṇṇanā niṭṭhitā.

14. Dutiyasuṇisāvimānavaṇṇanā

Abhikkantenavaṇṇenāti dutiyasuṇisāvimānaṃ. Ettha pana apubbaṃ natthi, aṭṭhuppattiyaṃ kummāsadānameva viseso. Tena vuttaṃ –

116.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

117.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

118.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

119.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

120.

‘‘Ahaṃ manussesu manussabhūtā, suṇisā ahosiṃ sasurassa gehe.

121.

‘‘Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ bhāgaṃ, pasannā sehi pāṇibhi;

Kummāsapiṇḍaṃ datvāna, modāmi nandane vane.

122.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

123.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

121. Tattha bhāganti kummāsakoṭṭhāsaṃ. Tenāha ‘‘kummāsapiṇḍaṃ datvānā’’ti. Kummāsoti ca yavakummāso vutto. Sesaṃ vuttanayameva.

Dutiyasuṇisāvimānavaṇṇanā niṭṭhitā.

15. Uttarāvimānavaṇṇanā

Abhikkantena vaṇṇenāti uttarāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena ca samayena puṇṇo nāma duggatapuriso rājagahaseṭṭhiṃ upanissāya jīvati, tassa bhariyā uttarā, uttarā ca nāma dhītāti dve eva gehamānusakā. Athekadivasaṃ rājagahe ‘‘mahājanena sattāhaṃ nakkhattaṃ kīḷitabba’’nti ghosanaṃ kariṃsu. Taṃ sutvā seṭṭhi pātova āgataṃ puṇṇaṃ ‘‘tāta, amhākaṃ parijano nakkhattaṃ kīḷitukāmo, tvaṃ kiṃ nakkhattaṃ kīḷissasi, udāhu bhatiṃ karissasī’’ti āha. ‘‘Sāmi, nakkhattaṃ nāma sadhanānaṃ hoti, mama pana gehe svātanāya yāgutaṇḍulānipi natthi, kiṃ me nakkhattena? Goṇe labhanto kasituṃ gamissāmī’ti. ‘‘Tena hi goṇe gaṇhassū’’ti. So balavagoṇe ca bhaddanaṅgalañca gahetvā ‘‘bhadde, nāgarā nakkhattaṃ kīḷanti, ahaṃ daliddatāya bhatiṃ kātuṃ gamissāmi, mayhampi tāva ajja diguṇaṃ nivāpaṃ pacitvā bhattaṃ āhareyyāsī’’ti bhariyaṃ vatvā khettaṃ agamāsi.

Sāriputtattheropi sattāhaṃ nirodhasamāpanno tato vuṭṭhāya ‘‘kassa nu kho ajja mayā saṅgahaṃ kātuṃ vaṭṭatī’’ti olokento puṇṇaṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā ‘‘saddho nu kho esa, sakkhissati vā me saṅgahaṃ kātu’’nti olokento tassa saddhabhāvañca saṅgahaṃ kātuṃ samatthabhāvañca tappaccayā ca tassa mahāsampattipaṭilābhaṃ ñatvā pattacīvaraṃ ādāya tassa kasanaṭṭhānaṃ gantvā āvāṭatīre ekaṃ gumbaṃ olokento aṭṭhāsi. Puṇṇo theraṃ disvāva kasiṃ ṭhapetvā pañcapatiṭṭhitena theraṃ vanditvā ‘‘dantakaṭṭhena attho bhavissatī’’ti dantakaṭṭhaṃ kappiyaṃ katvā adāsi. Athassa thero pattañca parissāvanañca nīharitvā adāsi. So ‘‘pānīyena attho bhavissatī’’ti taṃ ādāya pānīyaṃ parissāvetvā adāsi.

Thero cintesi ‘‘ayaṃ paresaṃ pacchimagehe vasati, sacassa gehadvāraṃ gamissāmi, imassa bhariyā maṃ daṭṭhuṃ na sakkhissati, yāvassa bhariyā bhattaṃ ādāya maggaṃ paṭipajjati, tāva idheva bhavissāmī’’ti. So tattheva thokaṃ vītināmetvā tassā maggāruḷhabhāvaṃ ñatvā antonagarābhimukho pāyāsi. Sā antarāmagge theraṃ disvā cintesi ‘‘appekadāhaṃ deyyadhamme sati ayyaṃ na passāmi, appekadā me ayyaṃ passantiyā deyyadhammo na hoti, ajja pana me ayyo ca diṭṭho, deyyadhammo cāyaṃ atthi, karissati nu kho me saṅgaha’’nti. Sā bhattabhājanaṃ otāretvā theraṃ pañcapatiṭṭhitena vanditvā ‘‘bhante, idaṃ lūkhaṃ vā paṇītaṃ vāti acintetvā dāsassa vo saṅgahaṃ karothā’’ti āha. Atha thero pattaṃ upanāmetvā tāya ekena hatthena bhājanaṃ dhāretvā ekena hatthena tato bhattaṃ dadamānāya upaḍḍhabhatte dinne ‘‘ala’’nti hatthena pattaṃ pidahi. Sā ‘‘bhante, ekova paṭivīso, na sakkā dvidhā kātuṃ, tumhākaṃ dāsassa idhalokasaṅgahaṃ akatvā paralokasaṅgahaṃ karotha, niravasesameva dātukāmāmhī’’ti vatvā sabbamevassa patte patiṭṭhāpetvā ‘‘tumhehi diṭṭhadhammassa bhāginī assa’’nti patthanaṃ akāsi. Thero ‘‘evaṃ hotū’’ti vatvā ṭhitakova anumodanaṃ katvā ekasmiṃ udakaphāsukaṭṭhāne nisīditvā bhattakiccaṃ akāsi. Sāpi paṭinivattitvā taṇḍule pariyesitvā bhattaṃ paci.

Puṇṇopi aḍḍhakarīsamattaṃ ṭhānaṃ kasitvā jighacchaṃ sahituṃ asakkonto goṇe vissajjetvā ekaṃ rukkhachāyaṃ pavisitvā maggaṃ olokento nisīdi. Athassa bhariyā bhattamādāya gacchamānā taṃ disvāva ‘‘esa jighacchāpīḷito maṃ olokento nisinno, sace maṃ ‘ativiya cirāyī’ti tajjetvā patodalaṭṭhiyā paharissati, mayā katakammaṃ niratthakaṃ bhavissati, paṭikaccevassa ārocessāmī’’ti cintetvā evamāha ‘‘sāmi, ajjekadivasaṃ cittaṃ pasādehi, mā mayā katakammaṃ niratthakaṃ kari, ahaṃ pātova te bhattaṃ āharantī antarāmagge dhammasenāpatiṃ disvā tava bhattaṃ tassa datvā puna gehaṃ gantvā bhattaṃ pacitvā āgatā, pasādehi, sāmi, citta’’nti. So ‘‘kiṃ vadesi, bhadde’’ti pucchitvā puna tamatthaṃ sutvā ‘‘bhadde , sādhu vata te kataṃ mama bhattaṃ ayyassa dadamānāya, mayāpissa ajja pātova dantakaṭṭhañca mukhodakañca dinna’’nti pasannamānaso taṃ vacanaṃ abhinanditvā ussūre laddhabhattatāya kilantakāyo tassā aṅke sīsaṃ katvā niddaṃ okkami.

Athassa pātova kasitaṭṭhānaṃ paṃsucuṇṇaṃ upādāya sabbaṃ rattasuvaṇṇaṃ hutvā kaṇikārapuppharāsi viya sobhamānaṃ aṭṭhāsi. So pabuddho oloketvā bhariyaṃ āha ‘‘bhadde, etaṃ mayā kasitaṭṭhānaṃ sabbaṃ mama suvaṇṇaṃ hutvā paññāyati, kiṃ nu kho me atiussūre laddhabhattatāya akkhīni bhamantī’’ti. ‘‘Sāmi, mayhampi evameva paññāyatī’’ti. So uṭṭhāya tattha gantvā ekaṃ piṇḍaṃ gahetvā naṅgalasīse paharitvā suvaṇṇabhāvaṃ ñatvā ‘‘aho ayyassa dhammasenāpatissa dinnadāne ajjeva vipāko dassito, na kho pana sakkā ettakaṃ dhanaṃ paṭicchādetvā paribhuñjitu’’nti bhariyāya ābhataṃ bhattapātiṃ suvaṇṇassa pūretvā rājakulaṃ gantvā raññā katokāso pavisitvā rājānaṃ abhivādetvā ‘‘kiṃ tātā’’ti vutte ‘‘deva, ajja mayā kasitaṭṭhānaṃ sabbaṃ suvaṇṇarāsimeva hutvā ṭhitaṃ, suvaṇṇaṃ āharāpetuṃ vaṭṭatī’’ti āha. ‘‘Kosi tva’’nti? ‘‘Puṇṇo nāmāha’’nti. ‘‘Kiṃ pana te ajja kata’’nti? ‘‘Dhammasenāpatissa me pātova dantakaṭṭhañca mukhodakañca dinnaṃ, bhariyāyapi me mayhaṃ āhaṭabhattaṃ tasseva dinna’’nti.

Taṃ sutvā rājā ‘‘ajjeva kira bho dhammasenāpatissa dinnadāne vipāko dassito’’ti vatvā ‘‘tāta, kiṃ karomī’’ti pucchi. ‘‘Bahūni sakaṭasahassāni pahiṇitvā suvaṇṇaṃ āharāpethā’’ti. Rājā sakaṭāni pahiṇi. Rājapurisesu ‘‘rañño santaka’’nti gaṇhantesu gahitaṃ gahitaṃ mattikāva hoti. Tehi gantvā rañño ārocite ‘‘tātā, tumhehi kinti vatvā gahita’’nti puā ‘‘tumhākaṃ santaka’’nti āhaṃsu. Tena hi, tātā, puna gacchatha, ‘‘puṇṇassa santaka’’nti vatvā gaṇhathāti. Te tathā kariṃsu gahitaṃ gahitaṃ suvaṇṇameva ahosi. Taṃ sabbaṃ āharitvā rājaṅgaṇe rāsiṃ akaṃsu, asītihatthubbedho rāsi ahosi. Rājā nāgare sannipātāpetvā āha ‘‘imasmiṃ nagare atthi kassaci ettakaṃ suvaṇṇa’’nti? ‘‘Natthi, devā’’ti. ‘‘Kiṃ panassa dātuṃ vaṭṭatī’’ti? ‘‘Seṭṭhicchattaṃ, devā’’ti. Rājā ‘‘bahudhanaseṭṭhi nāma hotū’’ti mahantena bhogena saddhiṃ tassa seṭṭhicchattaṃ adāsi.

Atha naṃ so āha ‘‘mayaṃ, deva, ettakaṃ kālaṃ parakule vasimhā, vasanaṭṭhānaṃ no dethā’’ti. Tena hi passa, esa gumbo paññāyati, etaṃ harāpetvā gehaṃ kārehīti purāṇaseṭṭhissa gehaṭṭhānaṃ ācikkhi. So tasmiṃ ṭhāne katipāheneva gehaṃ kārāpetvā gehapavesanamaṅgalañca chattamaṅgalañca ekatova karonto sattāhaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ adāsi. Athassa satthā dānānumodanaṃ karonto anupubbiṃ kathaṃ kathesi. Dhammakathāvasāne puṇṇaseṭṭhi ca bhariyā cassa dhītā ca uttarāti tayopi janā sotāpannā ahesuṃ.

Aparabhāge rājagahaseṭṭhi puṇṇaseṭṭhino dhītaraṃ attano puttassa vāresi. So ‘‘nāhaṃ dassāmī’’ti vutto ‘‘mā evaṃ karotu, ettakaṃ kālaṃ amhe nissāya vasanteneva te sampatti laddhā, detu me puttassa te dhītara’’nti āha. So ‘‘micchādiṭṭhikā tumhe, mama dhītā tīhi ratanehi vinā vasituṃ na sakkoti, nevassa dhītaraṃ dassāmī’’ti āha. Atha naṃ bahū seṭṭhigahapatikādayo kulaputtā ‘‘mā tena saddhiṃ vissāsaṃ bhindi, dehissa dhītara’’nti yāciṃsu. So tesaṃ vacanaṃ sampaṭicchitvā āsāḷhipuṇṇamāya dhītaraṃ adāsi. Sā patikulaṃ gatakālato paṭṭhāya bhikkhuṃ vā bhikkhuniṃ vā upasaṅkamituṃ dānaṃ vā dātuṃ dhammaṃ vā sotuṃ nālattha, evaṃ aḍḍhatiyesu māsesu vītivattesu attano santike ṭhite paricārike pucchi ‘‘idāni kittakaṃ antovassaṃ avasiṭṭha’’nti? ‘‘Aḍḍhamāso, ayye’’ti. Sā mātāpitūnaṃ sāsanaṃ pahiṇi ‘‘kasmā maṃ evarūpe bandhanāgāre pakkhipiṃsu, varaṃ tumhehi maṃ lakkhaṇāhataṃ katvā paresaṃ dāsiṃ sāvetuṃ, na evarūpassa micchādiṭṭhikassa kulassa dātuṃ, āgatakālato paṭṭhāya bhikkhudassanādīsu ekampi puññaṃ kātuṃ na labhāmī’’ti. Athassā pitā ‘‘dukkhitā vata me dhītā’’ti anattamanataṃ pavedetvā pañcadasa kahāpaṇasahassāni pesesi, ‘‘imasmiṃ nagare sirimā nāma gaṇikā atthi, devasikaṃ sahassaṃ gaṇhāti, imehi kahāpaṇehi taṃ ānetvā sāmikassa niyyādetvā sayaṃ yathāruci puññāni karotū’’ti sāsanañca pahiṇi. Uttarā tathā katvā sāmikena sirimaṃ disvā ‘‘kimida’’nti vutte ‘‘sāmi, imaṃ aḍḍhamāsaṃ mama sahāyikā tumhe paricaratu, ahaṃ pana imaṃ aḍḍhamāsaṃ dānañceva dātukāmā dhammañca sotukāmā’’ti āha. So taṃ abhirūpaṃ itthiṃ disvā uppannasineho ‘‘sādhū’’ti sampaṭicchi.

Uttarāpi kho buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā ‘‘bhante, imaṃ aḍḍhamāsaṃ aññattha agantvā idheva bhikkhā gahetabbā’’ti satthu paṭiññaṃ gahetvā ‘‘ito dāni paṭṭhāya yāva mahāpavāraṇā, tāva satthāraṃ upaṭṭhātuṃ dhammañca sotuṃ labhissāmī’’ti tuṭṭhamānasā ‘‘evaṃ yāguṃ pacatha, evaṃ bhattaṃ pacatha, evaṃ pūvaṃ pacathā’’ti mahānase sabbakiccāni saṃvidahantī vicarati. Athassā sāmiko ‘‘sve mahāpavāraṇā bhavissatī’’ti mahānasābhimukho vātapāne ṭhatvā ‘‘kiṃ nu kho karontī sā andhabālā vicaratī’’ti oloketvā taṃ sedakilinnaṃ chārikāya okiṇṇaṃ aṅgāramasimakkhitaṃ tathā saṃvidahitvā vicaramānaṃ disvā ‘‘aho andhabālā evarūpe ṭhāne imaṃ sirisampattiṃ nānubhavati, ‘‘muṇḍakasamaṇe upaṭṭhahissāmī’ti tuṭṭhacittā vicaratī’’ti hasitvā apagañchi.

Tasmiṃ apagate tassa santike ṭhitā sirimā ‘‘kiṃ nu kho oloketvā esa hasatī’’ti teneva vātapānena olokentī uttaraṃ disvā ‘‘imaṃ oloketvā iminā hasitaṃ, addhā imassa etāya saddhiṃ santhavo atthī’’ti cintesi. Sā kira aḍḍhamāsaṃ tasmiṃ gehe bāhirakaitthī hutvā vasamānāpi taṃ sampattiṃ anubhavamānā attano bāhirakaitthibhāvaṃ ajānitvā ‘‘ahaṃ gharasāminī’’ti saññamakāsi. Sā uttarāya āghātaṃ bandhitvā ‘‘dukkhamassā uppādessāmī’’ti pāsādā oruyha mahānasaṃ pavisitvā pūvapacanaṭṭhāne pakkuthitaṃ sappiṃ kaṭacchunā ādāya uttarābhimukhaṃ pāyāsi. Uttarā taṃ āgacchantiṃ disvā ‘‘mama sahāyikāya mayhaṃ upakāro kato, cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcako, mama pana sahāyikāya guṇova mahanto, ahampi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ labhiṃ, sace mama etissāya upari kodho atthi, idaṃ sappi maṃ dahatu, sace natthi, mā maṃ dahatū’’ti taṃ mettāya phari. Tāya tassā matthake āsiñcitampi pakkuthitasappi sītodakaṃ viya ahosi. Atha naṃ ‘‘idaṃ sītalaṃ bhavissatī’’ti puna kaṭacchukaṃ pūretvā ādāya āgacchantiṃ uttarāya dāsiyo disvā ‘‘are dubbinīte na tvaṃ amhākaṃ ayyāya upari pakkasappiṃ āsiñcituṃ anucchavikā’’ti santajjentiyo ito cito ca uṭṭhāya hatthehi ca pādehi ca pothetvā bhūmiyaṃ pātesuṃ, uttarā vārentīpi vāretuṃ nāsakkhi. Atha sā upari ṭhatvā sabbā dāsiyo paṭibāhitvā ‘‘kissa te evarūpaṃ bhāriyaṃ kammaṃ kata’’nti sirimaṃ ovaditvā uṇhodakena nhāpetvā satapākatelena abbhañji.

Tasmiṃ khaṇe sā attano bāhirakitthibhāvaṃ ñatvā cintesi ‘‘mayā bhāriyaṃ kammaṃ kataṃ sāmikassa hasitamattakāraṇā imissā upari pakkasappiṃ āsiñcantiyā, ayaṃ ‘gaṇhatha na’nti dāsiyo na āṇāpetvā maṃ viheṭhanakālepi sabbā dāsiyo paṭibāhitvā mayhaṃ kattabbameva akāsi. Sacāhaṃ imaṃ na khamāpessāmi, muddhā me sattadhā phaleyyā’’ti tassā pādamūle nipajjitvā ‘‘ayye, khamāhi me dosa’’nti āha. ‘‘Ahaṃ sappitikā dhītā, pitari me khamāpite khamissāmī’’ti. ‘‘Hotu, ayye, pitarampi te puṇṇaseṭṭhiṃ khamāpessāmī’’ti. ‘‘Puṇṇo mama vaṭṭe janakapitā, vivaṭṭe janakapitari khamāpite pana ahaṃ khamissāmī’’ti. ‘‘Ko pana te vivaṭṭe janakapitā’’ti? ‘‘Sammāsambuddho’’ti. ‘‘Mayhaṃ tena saddhiṃ vissāso natthi, ahaṃ kiṃ karissāmī’’ti? ‘‘Satthā sve bhikkhusaṅghaṃ ādāya idhāgamissati, tvaṃ yathāladdhaṃ sakkāraṃ gahetvā idheva āgantvā taṃ khamāpehī’’ti. Sā ‘‘sādhu, ayye’’ti uṭṭhāya attano gehaṃ gantvā pañcasataparicārikitthiyo āṇāpetvā nānāvidhāni khādanīyabhojanīyāni ceva sūpeyyāni ca sampādetvā punadivase taṃ sakkāraṃ ādāya uttarāya gehaṃ āgantvā buddhappamukhassa bhikkhusaṅghassa patte patiṭṭhāpetuṃ avisahantī aṭṭhāsi, taṃ sabbaṃ gahetvā uttarāva saṃvidahi.

Sirimāpi satthu bhattakiccāvasāne saddhiṃ parivārena satthu pādamūle nipajji. Atha naṃ satthā pucchi ‘‘ko te aparādho’’ti. ‘‘Bhante mayā hiyyo idaṃ nāma kataṃ, atha me sahāyikā maṃ viheṭhayamānā dāsiyo nivāretvā mayhaṃ upakārameva akāsi. Sāhaṃ imissā guṇaṃ jānitvā imaṃ khamāpesiṃ, atha maṃ esā ‘tumhesu khamāpitesu khamissāmī’ti āhā’’ti. ‘‘Evaṃ kira uttare’’ti. ‘‘Āma, bhante, sīse me sahāyikāya pakkasappi āsitta’’nti. ‘‘Atha tayā kiṃ cintita’’nti? ‘‘Cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcako, mama sahāyikāya guṇova mahanto, ahañhi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ alatthaṃ, sace me imissā upari kodho atthi, idaṃ maṃ dahatu, no ce, mā dahatū’’ti evaṃ cintetvā imaṃ mettāya phariṃ, bhanteti. Satthā ‘‘sādhu sādhu, uttare, evaṃ kodhaṃ jinituṃ vaṭṭati. Kodhano hi nāma akkodhena, akkosako anakkosantena, paribhāsako aparibhāsantena , thaddhamaccharī attano santakassa dānena, musāvādī saccavacanena jinitabbo’’ti imamatthaṃ dassento –

‘‘Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine;

Jine kadariyaṃ dānena, saccenālikavādina’’nti. (dha. pa. 223) –

Imaṃ gāthaṃ vatvā gāthāpariyosāne catusaccakathaṃ abhāsi. Saccapariyosāne uttarā sakadāgāmiphale patiṭṭhahi, sāmiko ca sasuro ca sassu ca sotāpattiphalaṃ sacchikariṃsu, sirimāpi pañcasataparivārā sotāpannā ahosi. Aparabhāge uttarā kālaṃ katvā tāvatiṃsabhavane uppajji. Athāyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto uttaraṃ devadhītaraṃ disvā –

124.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

125.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

126.

‘‘Pucchāmi taṃ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – paṭipucchi;

127.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

128.

‘‘Issā ca maccheramatho paḷāso, nāhosi mayhaṃ gharamāvasantiyā;

Akkodhanā bhattu vasānuvattinī, uposathe niccahamappamattā.

129.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

130.

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.

131.

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā.

132.

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, gotamassa yasassino.

133.

‘‘Sāhaṃ sakena sīlena, yasasā ca yasassinī;

Anubhomi sakaṃ puññaṃ, sukhitā camhināmayā.

134.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

135.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamahaṃ akāsiṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Devatāpissa vissajjesi.

126. Mama ca, bhante, vacanena bhagavato pāde sirasā vandeyyāsi ‘‘uttarā nāma bhante, upāsikā bhagavato pāde sirasā vandatī’’ti. Anacchariyaṃ kho panetaṃ, bhante, yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya, taṃ bhagavā sakadāgāmiphale byākāsīti.

128. Tattha issā ca maccheramatho paḷāso, nāhosi mayhaṃ gharamāvasantiyāti yā ca agāramajjhe vasantīnaṃ aññāsaṃ itthīnaṃ sampattiādivisayā parasampattiusūyanalakkhaṇā issā, yañca tāvakālikādivasenāpi kiñci yācantānaṃ adātukāmatāya attasampattinigūhanalakkhaṇaṃ macchariyaṃ , yo ca kulapadesādinā parehi yugaggāhalakkhaṇo paḷāso uppajjati, so tividhopi pāpadhammo gehe ṭhitāya mayhaṃ satipi paccayasamavāye nāhosi na uppajji. Akkodhanāti khantimettānuddayasampannatāya akujjhanasabhāvā. Bhattu vasānuvattinīti pubbuṭṭhānapacchānipātanādinā sāmikassa anukūlabhāvena vase vattanasīlā, manāpacārinīti attho. Uposathe niccahamappamattāti ahaṃ uposathasīlarakkhaṇe niccaṃ appamattā appamādavihārinī.

129. Tameva uposathe appamādaṃ dassentī yesu divasesu taṃ rakkhitabbaṃ, yādisaṃ yathā ca rakkhitabbaṃ, taṃ dassetuṃ ‘‘cātuddasi’’ntiādimāha. Tattha cātuddasiṃ pañcadasinti pakkhassāti sambandho, accantasaṃyoge cetaṃ upayogavacanaṃ. Yā ca pakkhassa aṭṭhamīti ettha ti vacanaseso. Pāṭihāriyapakkhañcāti paṭiharaṇakapakkhañca, cātuddasīpañcadasīaṭṭhamīnaṃ yathākkamaṃ ādito antato cāti pavesananikkhamanavasena uposathasīlassa paṭiharitabbaṃ pakkhañca , terasī pāṭipadā sattamī navamī cāti attho. Aṭṭhaṅgasusamāgatanti pāṇātipātāveramaṇīādīhi aṭṭhahaṅgehi eva suṭṭhu samāgataṃ samannāgataṃ.

130.Upavasissanti upavasiṃ. Atītatthe hi idaṃ anāgatavacanaṃ. Keci pana ‘‘upavasiṃ’’icceva paṭhanti. Sadāti sappaṭihārikesu sabbesu uposathadivasesu. Sīlesūti uposathasīlesu sādhetabbesu. Nipphādetabbe hi idaṃ bhummaṃ. Saṃvutāti kāyavācācittehi saṃvutā. Sadāti vā sabbakālaṃ. Sīlesūti niccasīlesu. Saṃvutāti kāyavācāhi saṃvutā.

131. Idāni taṃ niccasīlaṃ dassetuṃ ‘‘pāṇātipātā viratā’’tiādi vuttaṃ. Tattha pāṇoti vohārato satto, paramatthato jīvitindriyaṃ. Pāṇassa atipāto pāṇavadho pāṇaghāto pāṇātipāto, atthato pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārapavattā vadhakacetanā. Tato pāṇātipātā. Viratāti oratā, nivattāti attho.

Musāvādāti musā nāma visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo vā kāyapayogo vā, visaṃvādanādhippāyena parassa visaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Atha vā musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa bhūtato tacchato viññāpetukāmassa tathā viññattisamuṭṭhāpikā cetanā. Tato musāvādā saññatā oratā, viratāti attho. Ca-saddo sampiṇḍanattho.

Theyyāti theyyaṃ vuccati thenabhāvo, corikāya parassaharaṇanti attho. Atthato parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā theyyaṃ. Tato theyyā saññatā, ārakāti vā sambandho.

Aticārāti aticca cāro aticāro, lokamariyādaṃ atikkamitvā agamanīyaṭṭhāne kāmavasena cāro micchācāroti attho. Agamanīyaṭṭhānaṃ nāma – purisānaṃ māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍāti dasa, dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhaṭacumbaṭā dāsī ca bhariyā kammakārī ca bhariyā dhajāhaṭā muhuttikāti dasāti vīsati itthiyo. Itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ dasannañca dhanakkītādīnanti dvādasannaṃ aññapurisā agamanīyaṭṭhānaṃ, idameva idha adhippetaṃ. Lakkhaṇato pana asaddhammādhippāyena kāyadvārapavattā agamanīyaṭṭhānavītikkamacetanā aticāro. Tasmā aticārā.

Majjapānāti majjaṃ vuccatimadanīyaṭṭhena surā ca merayañca, pivanti tenāti pānaṃ, majjassa pānaṃ majjapānaṃ. Yāya dussīlyacetanāya majjasaṅkhātaṃ piṭṭhasurā, pūvasurā, odaniyasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti pañcabhedaṃ suraṃ vā, pupphāsavo, phalāsavo, madhvāsavo, guḷāsavo, sambhārasaṃyuttoti pañcabhedaṃ merayaṃ vā bījato paṭṭhāya kusaggenāpi pivati, sā cetanā majjapānaṃ. Tasmā majjapānā ārakā viratā.

132. Evaṃ ‘‘pāṇātipātā viratā’’tiādinā pahātabbadhammavasena vibhajitvā dassitaṃ niccasīlaṃ puna samādātabbatāvasena ekato katvā dassentī ‘‘pañcasikkhāpade ratā’’ti āha. Tattha sikkhāpadanti sikkhitabbapadaṃ, sikkhākoṭṭhāseti attho. Atha vā jhānādayo sabbepi kusalā dhammā sikkhitabbato sikkhā, pañcasu pana sīlaṅgesu yaṃkiñci aṅgaṃ tāsaṃ sikkhānaṃ patiṭṭhānaṭṭhena padanti sikkhānaṃ padattā sikkhāpadaṃ, pañca sīlaṅgāni. Tasmiṃ pañcavidhe sikkhāpade ratā abhiratāti pañcasikkhāpade ratā. Ariyasaccāna kovidāti pariññāpahānasacchikiriyābhāvanābhisamayavasena dukkhasamudayanirodhamaggasaṅkhātesu catūsu ariyasaccesu kusalā nipuṇā, paṭividdhacatusaccāti attho. Gotamassāti bhagavantaṃ gottena kitteti. Yasassinoti kittimato, parivāravato vā.

133.Sāhanti sā yathāvuttaguṇā ahaṃ. Sakena sīlenāti anussukitādinā attano sabhāvasīlena ca uposathasīlādisamādānasīlena ca kāraṇabhūtena. Tañhi sattānaṃ kammassakatāya hitasukhāvahatāya ca visesato ‘‘saka’’nti vuccati. Tenevāha –

‘‘Tañhi tassa sakaṃ hoti, tañca ādāya gacchati;

Tañcassa anugaṃ hoti, chāyāva anapāyinī’’ti. (saṃ. ni. 1.115);

Yasasā ca yasassinīti ‘‘uttarā upāsikā sīlācārasampannā anussukī amaccharī akkodhanā’’tiādinā ‘‘āgataphalā viññātasāsanā’’tiādinā ca yathābhūtaguṇādhigatena jalatale telena viya samantato patthaṭena kittisaddena yasassinī kittimatī, tena vā sīlaguṇena idha adhigatena yasaparivārena yasassinī sampannaparivārā. Anubhomi sakaṃ puññanti yathūpacitaṃ attano puññaṃ paccanubhomi. Yassa hi puññaphalaṃ anubhūyati, phalūpacārena taṃ puññampi anubhūyatīti vuccati. Atha vā puthujjanabhāvato sucaritaphalampi ‘‘puñña’’nti vuccati. Yathāha ‘‘kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī’’ti. Sukhitā camhināmayāti dibbasukhena ca phalasukhena ca sukhitā camhi bhavāmi, kāyikacetasikadukkhābhāvato anāmayā arogā.

136.Mama cāti ca-saddo samuccayattho. Tena ‘‘mama vacanena ca vandeyyāsi, na tava sabhāvenevā’’ti vandanaṃ samuccinoti. Anacchariyantiādinā attano ariyasāvikābhāvassa pākaṭabhāvaṃ dasseti. Taṃ bhagavātiādi saṅgītikāravacanaṃ. Sesaṃ vuttanayamevāti.

Uttarāvimānavaṇṇanā niṭṭhitā.

16. Sirimāvimānavaṇṇanā

Yuttā ca te paramaalaṅkatā hayāti sirimāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena ca samayena heṭṭhā anantaravatthumhi vuttā sirimā gaṇikā sotāpattiphalassa adhigatattā vissajjitakiliṭṭhakammantā hutvā saṅghassa aṭṭha salākabhattāni paṭṭhapesi. Ādito paṭṭhāya nibaddhaṃ aṭṭha bhikkhū gehaṃ āgacchanti. Sā ‘‘sappiṃ gaṇhatha khīraṃ gaṇhathā’’tiādīni vatvā tesaṃ patte pūreti, ekena laddhaṃ tiṇṇampi catunnampi pahoti, devasikaṃ soḷasakahāpaṇaparibbayena piṇḍapāto dīyati. Athekadivasaṃ eko bhikkhu tassā gehe aṭṭhakabhattaṃ bhuñjitvā tiyojanamatthake ekaṃ vihāraṃ agamāsi. Atha naṃ sāyaṃ therupaṭṭhāne nisinnaṃ pucchiṃsu, ‘‘āvuso, kahaṃ bhikkhaṃ gahetvā idhāgatosī’’ti? ‘‘Sirimāya aṭṭhakabhattaṃ me bhutta’’nti. ‘‘Taṃ manāpaṃ katvā deti, āvuso’’ti. ‘‘Na sakkā tassā bhattaṃ vaṇṇetuṃ, atipaṇītaṃ katvā deti, ekena laddhaṃ tiṇṇampi catunnampi pahoti, tassā pana deyyadhammatopi dassanameva uttaritaraṃ’’. Sā hi itthī evarūpā ca evarūpā cāti tassā guṇe kathesi.

Atheko bhikkhu tassā guṇakathaṃ sutvā adisvāpi savaneneva sinehaṃ uppādetvā ‘‘mayā tattha gantvā taṃ daṭṭhuṃ vaṭṭatī’’ti attano vassaggaṃ kathetvā taṃ bhikkhuṃ ṭhitikaṃ pucchitvā ‘‘sve, āvuso, tasmiṃ gehe tvaṃ saṅghatthero hutvā aṭṭhakabhattaṃ labhissasī’’ti sutvā taṅkhaṇaññeva pattacīvaramādāya pakkanto pātova aruṇe uggacchante salākaggaṃ pavisitvā ṭhito saṅghatthero hutvā tassā gehe aṭṭhakabhattaṃ labhi. Yo pana so bhikkhu hiyyo bhuñjitvā pakkāmi, tassa gatavelāyamevassā sarīre rogo uppajji. Tasmā ābharaṇāni omuñcitvā nipajji. Athassā dāsiyo aṭṭhakabhattaṃ labhituṃ āgate bhikkhū disvā ārocesuṃ. Sā gantvā sahatthā patte gahetuṃ vā nisīdāpetuṃ vā asakkontī dāsiyo āṇāpesi ‘‘ammā patte gahetvā ayye nisīdāpetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya patte pūretvā dethā’’ti. Tā ‘‘sādhu, ayye’’ti bhikkhū pavesetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya bhattassa patte pūretvā tassā ārocayiṃsu. Sā ‘‘maṃ pariggahetvā netha , ayye vandissāmī’’ti vatvā tāhi pariggahetvā bhikkhūnaṃ santikaṃ nītā vedhamānena sarīrena bhikkhū vandi. So bhikkhu taṃ oloketvā cintesi ‘‘gilānāya tāva ayaṃ etissā rūpasobhā, arogakāle pana sabbābharaṇapaṭimaṇḍitāya imissā kīdisī rūpasampattī’’ti. Athassa anekavassakoṭisannicito kileso samudācari. So aññāṇī hutvā bhattaṃ bhuñjituṃ asakkonto pattaṃ ādāya vihāraṃ gantvā pattaṃ pidhāya ekamante ṭhapetvā cīvarakaṇṇaṃ pattharitvā nipajji. Atha naṃ eko sahāyako bhikkhu yācantopi bhojetuṃ nāsakkhi, so chinnabhatto ahosi.

Taṃ divasameva sāyanhasamaye sirimā kālamakāsi. Rājā satthu sāsanaṃ pesesi ‘‘bhante, jīvakassa kaniṭṭhabhaginī sirimā kālamakāsī’’ti. Satthā taṃ sutvā rañño sāsanaṃ pahiṇi ‘‘sirimāya sarīrajhāpanakiccaṃ natthi, āmakasusāne taṃ yathā kākādayo na khādanti, tathā nipajjāpetvā rakkhāpethā’’ti. Rājā tathā akāsi. Paṭipāṭiyā tayo divasā atikkantā, catutthe divase sarīraṃ uddhumāyi, navahi vaṇamukhehi puḷavakā pagghariṃsu, sakalasarīraṃ bhinnasālibhattacāṭi viya ahosi. Rājā nagare bheriṃ carāpesi ‘‘ṭhapetvā geharakkhaṇakadārake sirimāya dassanatthaṃ anāgacchantānaṃ aṭṭha kahāpaṇā daṇḍo’’ti. Satthu santikañca pesesi ‘‘buddhappamukho kira saṅgho sirimāya dassanatthaṃ āgacchatū’’ti. Satthā bhikkhūnaṃ ārocāpesi ‘‘sirimāya dassanatthaṃ gamissāmā’’ti.

Sopi daharabhikkhu cattāro divase kassaci vacanaṃ aggahetvā chinnabhattova nipajji. Patte bhattaṃ pūtikaṃ jātaṃ, patte malampi uṭṭhahi. Atha so sahāyakabhikkhunā upasaṅkamitvā ‘‘āvuso satthā sirimāya dassanatthaṃ gacchatī’’ti vuccamāno tathā chātajjhattopi ‘‘sirimā’’ti vuttapadeyeva sahasā uṭṭhahitvā ‘‘satthā sirimaṃ daṭṭhuṃ gacchati, tvampi gamissasī’’ti? ‘‘Āma gamissāmī’’ti bhattaṃ chaḍḍetvā pattaṃ dhovitvā thavikāya pakkhipitvā bhikkhusaṅghena saddhiṃ agamāsi. Satthā bhikkhusaṅghaparivuto ekapasse aṭṭhāsi, bhikkhunisaṅghopi rājaparisāpi upāsakaparisāpi upāsikāparisāpi ekekapasse aṭṭhaṃsu.

Satthā rājānaṃ pucchi ‘‘kā esā, mahārājā’’ti? ‘‘Bhante, jīvakassa kaniṭṭhabhaginī sirimā nāmā’’ti. ‘‘Sirimā esā’’ti? ‘‘Āma, bhante’’ti. Tena hi nagare bheriṃ carāpehi ‘‘sahassaṃ datvā sirimaṃ gaṇhantū’’ti. Rājā tathā kāresi, ekopi ‘‘ha’’nti vā ‘‘hu’’nti vā vadanto nāma nāhosi. Rājā satthu ārocesi ‘‘na gaṇhanti bhante’’ti, tena hi mahārāja agghaṃ ohāpehīti. Rājā ‘‘pañcasatāni datvā gaṇhantū’’ti bheriṃ carāpetvā kañci gaṇhanakaṃ adisvā ‘‘aḍḍhateyyasatāni, dvesatāni, sataṃ, paññāsaṃ, pañcavīsati, vīsati kahāpaṇe, dasa kahāpaṇe, pañca kahāpaṇe, ekaṃ kahāpaṇaṃ, aḍḍhaṃ, pādaṃ, māsakaṃ, kākaṇikaṃ datvā sirimaṃ gaṇhantū’’ti bheriṃ carāpetvā ‘‘mudhāpi gaṇhantū’’ti bheriṃ carāpesi, tathāpi ‘‘ha’’nti vā ‘‘hu’’nti vā vadanto nāma nāhosi. Rājā ‘‘mudhāpi, bhante, gaṇhanto natthī’’ti āha. Satthā ‘‘passatha, bhikkhave, mahājanassa piyamātugāmaṃ, imasmiṃyeva nagare sahassaṃ datvā pubbe ekadivasaṃ labhiṃsu, idāni mudhāpi gaṇhanto natthi evarūpaṃ nāma rūpaṃ khayavayappattaṃ āharimehi alaṅkārehi vicittakataṃ navannaṃ vaṇṇamukhānaṃ vasena arubhūtaṃ tīhi aṭṭhisatehi samussitaṃ niccāturaṃ kevalaṃ bālamahājanena bahudhā saṅkappitatāya bahusaṅkappaṃ addhuvaṃ attabhāva’’nti dassento –

‘‘Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;

Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhitī’’ti. (theragā. 1160) –

Gāthamāha. Desanāpariyosāne sirimāya paṭibaddhacitto bhikkhu vigatachandarāgo hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi, caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi.

Tena ca samayena sirimā devakaññā attano vibhavasamiddhiṃ oloketvā āgataṭṭhānaṃ olokentī purimattabhāve attano sarīrasamīpe bhikkhusaṅghaparivutaṃ bhagavantaṃ ṭhitaṃ mahājanakāyañca sannipatitaṃ disvā pañcahi devakaññāsatehi parivutā pañcahi rathasatehi dissamānakāyā āgantvā rathato otaritvā saparivārā bhagavantaṃ vanditvā katañjalī aṭṭhāsi. Tena ca samayena āyasmā vaṅgīso bhagavato avidūre ṭhito hoti. So bhagavantaṃ etadavoca ‘‘paṭibhāti maṃ bhagavā ekaṃ pañhaṃ pucchitu’’nti. ‘‘Paṭibhātu taṃ vaṅgīsā’’ti bhagavā avoca. Āyasmā vaṅgīso taṃ sirimaṃ devadhītaraṃ –

137.

‘‘Yuttā ca te paramaalaṅkatā hayā, adhomukhā aghasigamā balī javā;

Abhinimmitā pañcarathāsatā ca te, anventi taṃ sārathicoditā hayā.

138.

‘‘Sā tiṭṭhasi rathavare alaṅkatā,

Obhāsayaṃ jalamiva joti povako;

Pucchāmi taṃ varatanu anomadassane,

Kasmā nu kāyā anadhivaraṃ upāgamī’’ti. – paṭipucchi;

137. Tattha yuttā ca te paramaalaṅkatā hayāti paramaṃ ativiya visesato alaṅkatā, paramehi vā uttamehi dibbehi assālaṅkārehi alaṅkatā, paramā vā aggā seṭṭhā ājānīyā sabbālaṅkārehi alaṅkatā hayā assā te tava rathe yojitā, yuttā vā te rathassa ca anucchavikā, aññamaññaṃ vā sadisatāya yuttā saṃsaṭṭhāti attho. Ettha ca ‘‘paramaalaṅkatā’’ti purimasmiṃ pakkhe sandhiṃ akatvā dutiyasmiṃ pakkhe avibhattikaniddeso daṭṭhabbo . Adhomukhāti heṭṭhāmukhā. Yadipi te tadā pakatiyāva ṭhitā, devalokato orohaṇavasena ‘‘adhomukhā’’ti vuttā. Aghasigamāti vehāsaṃgamā. Balīti balavanto. Javāti javanakā , balavanto ceva vegavanto cāti attho. Abhinimmitāti tava puññakammena nimmitā nibbattā. Sayaṃ nimmitameva vā sandhāya ‘‘abhinimmitā’’ti vuttaṃ nimmānaratibhāvato sirimāya devadhītāya. Pañcarathāsatāti gāthāsukhatthaṃ thakārassa dīghaṃ liṅgavipallāsañca katvā vuttaṃ, vibhattialopo vā daṭṭhabbo, pañca rathasatānīti attho. Anventi taṃ sārathicoditā hayāti sārathīhi coditā viya rathesu yuttā ime hayā bhadde, devate, taṃ anugacchanti. ‘‘Sārathiacoditā’’ti keci paṭhanti, sārathīhi acoditā eva anugacchantīti attho. ‘‘Sārathicoditā hayā’’ti ekaṃyeva vā padaṃ gāthāsukhatthaṃ dīghaṃ katvā vuttaṃ, sārathicoditahayā pañca rathasatāti yojanā.

138.Sā tiṭṭhasīti sā tvaṃ tiṭṭhasi. Rathavareti rathuttame. Alaṅkatāti saṭṭhisakaṭabhārehi dibbālaṅkārehi alaṅkatasarīrā. Obhāsayaṃ jalamiva joti pāvakoti obhāsentī jotiriva jalantī pāvako viya ca tiṭṭhasi, samantato obhāsentī jalantī tiṭṭhasīti vuttaṃ hoti. ‘‘Jotī’’ti ca candimasūriyanakkhattatārakarūpānaṃ sādhāraṇanāmaṃ. Varatanūti uttamarūpadhare sabbaṅgasobhane. Tato eva anomadassane alāmakadassane, dassanīye pāsādiketi attho. Kasmā nu kāyā anadhivaraṃ upāgamīti kuto nāma devakāyato anuttaraṃ sammāsambuddhaṃ payirupāsanāya upagañchi upagatāsi.

Evaṃ therena pucchitā sā devatā attānaṃ āvikarontī –

139.

‘‘Kāmaggapattānaṃ yamāhunuttaraṃ, nimmāya nimmāya ramanti devatā;

Tasmā kāyā accharā kāmavaṇṇinī, idhāgatā anadhivaraṃ namassitu’’nti. –

Gāthamāha.

139. Tattha kāmaggapattānaṃ yamāhunuttaranti kāmūpabhogehi aggabhāvaṃ pattānaṃ paranimmitavasavattīnaṃ devānaṃ yaṃ devakāyaṃ yasena bhogādivasena ca anuttaranti vadanti, tato kāyā. Nimmāya nimmāya ramanti devatāti nimmānaratidevatā attanā yathārucite kāme sayaṃ nimminitvā nimminitvā ramanti kīḷanti laḷantā abhiramanti. Tasmā kāyāti tasmā nimmānaratidevanikāyā . Kāmavaṇṇinīti kāmarūpadharā yathicchitarūpadhārinī. Idhāgatāti idha imasmiṃ manussaloke, imaṃ vā manussalokaṃ āgatā.

Evaṃ devatāya attano nimmānaratidevatābhāve kathite puna thero tassā purimabhavaṃ tattha katapuññakammaṃ laddhiñca kathāpetukāmo –

140.

‘‘Kiṃ tvaṃ pure sucaritamācarīdha, kenacchasi tvaṃ amitayasā sukhedhitā;

Iddhī ca te anadhivarā vihaṅgamā, vaṇṇo ca te dasa disā virocati.

141.

‘‘Devehi tvaṃ parivutā sakkatā casi,

Kuto cutā sugatigatāsi devate;

Kassa vā tvaṃ vacanakarānusāsaniṃ,

Ācikkha me tvaṃ yadi buddhasāvikā’’ti. – dve gāthā abhāsi;

140. Tattha ācarīti dīghaṃ katvā vuttaṃ, upacinīti attho. Idhāti nipātamattaṃ, idha vā imasmiṃ devattabhāve. Kenacchasīti kena puññakammena assatthā acchasi. ‘‘Kenāsi tva’’nti keci paṭhanti. Amitayasāti na mitayasā anappakaparivārā. Sukhedhitāti sukhena vaḍḍhitā, suparibrūhitadibbasukhāti attho. Iddhīti dibbānubhāvo. Anadhivarāti adhikā visiṭṭhā aññā etissā natthīti anadhivarā, atiuttamāti attho. Vihaṅgamāti vehāsagāminī. Dasa disāti dasapi disā. Virocatīti obhāseti.

141.Parivutāsakkatā casīti samantato parivāritā sambhāvitā ca asi. Kuto cutā sugatigatāsīti pañcasu gatīsu kataragatito cutā hutvā sugatiṃ imaṃ devagatiṃ paṭisandhivasena upagatā asi. Kassa vā tvaṃ vacanakarānusāsaninti kassa nu vā satthu sāsane pāvacane ovādānusāsanisampaṭicchanena tvaṃ vacanakarā asīti yojanā. Kassa vā tvaṃ satthu vacanakarā anusāsakassa anusiṭṭhiyaṃ patiṭṭhānenāti evaṃ vā ettha attho daṭṭhabbo. Evaṃ anuddesikavasena tassā laddhiṃ pucchitvā puna uddesikavasena ‘‘ācikkha me tvaṃ yadi buddhasāvikā’’ti pucchati. Tattha buddhasāvikāti sabbampi ñeyyadhammaṃ sayambhuñāṇena hatthatale āmalakaṃ viya paccakkhato buddhattā buddhassa bhagavato dhammassavanante jātāti buddhasāvikā.

Evaṃ therena pucchitamatthaṃ kathentī devatā imā gāthā abhāsi –

142.

‘‘Nagantare nagaravare sumāpite, paricārikā rājavarassa sirimato;

Nacce gīte paramasusikkhitā ahuṃ, sirimāti maṃ rājagahe avediṃsu.

143.

‘‘Buddho ca me isinisabho vināyako, adesayī samudayadukkhaniccataṃ;

Asaṅkhataṃ dukkhanirodha sassataṃ, maggañcimaṃ akuṭilamañjasaṃ sivaṃ.

144.

‘‘Sutvānahaṃ amatapadaṃ asaṅkhataṃ, tathāgatassanadhivarassa sāsanaṃ;

Sīlesvahaṃ paramasusaṃvutā ahuṃ, dhamme ṭhitā naravarabuddhadesite.

145.

‘‘Ñatvānahaṃ virajapadaṃ asaṅkhataṃ, tathāgatenanadhivarena desitaṃ;

Tatthevahaṃ samathasamādhimāphusiṃ, sāyeva me paramaniyāmatā ahu.

146.

‘‘Laddhānahaṃ amatavaraṃ visesanaṃ, ekaṃsikā abhisamaye visesiya;

Asaṃsayā bahujanapūjitā ahaṃ, khiḍḍāratiṃ paccanubhomanappakaṃ.

147.

‘‘Evaṃ ahaṃ amatadasamhi devatā, tathāgatassanadhivarassa sāvikā;

Dhammaddasā paṭhamaphale patiṭṭhitā, sotāpannā na ca pana matthi duggati.

148.

‘‘Sā vandituṃ anadhivaraṃ upāgamiṃ, pāsādike kusalarate ca bhikkhavo;

Namassituṃ samaṇasamāgamaṃ sivaṃ, sagāravā sirimato dhammarājino.

149.

‘‘Disvā muniṃ muditamanamhi pīṇitā, tathāgataṃ naravaradammasārathiṃ;

Taṇhacchidaṃ kusalarataṃ vināyakaṃ, vandāmahaṃ paramahitānukampaka’’nti.

142. Tattha nagantareti isigilivepullavebhārapaṇḍavagijjhakūṭasaṅkhātānaṃ pañcannaṃ pabbatānaṃ antare vemajjhe, yato taṃ nagaraṃ ‘‘giribbaja’’nti vuccati . Nagaravareti uttamanagare, rājagahaṃ sandhāyāha. Sumāpiteti mahāgovindapaṇḍitena vatthuvijjāvidhinā sammadeva nivesite. Paricārikāti saṃgītaparicariyāya upaṭṭhāyikā. Rājavarassāti bimbisāramahārājassa. Sirimatoti ettha ‘‘sirīti buddhipuññānaṃ adhivacana’’nti vadanti. Atha vā puññanibbattā sarīrasobhaggādisampatti katapuññaṃ nissayati, katapuññehi vā nissīyatīti ‘‘sirī’’ti vuccati, sā etassa atthīti sirimā, tassa sirimato. Paramasusikkhitāti ativiya sammadeva ca sikkhitā. Ahunti ahosiṃ. Avediṃsūti aññāsuṃ.

143.Isinisabhoti gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho, vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi asampakampiyo nisabho. Rathā so attano nisabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā kenaci parissayena akampiyo acalaṭṭhānena tiṭṭhati, evaṃ bhagavā dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati, tasmā nisabho viyāti nisabho. Sīlādīnaṃ dhammakkhandhānaṃ esanaṭṭhena ‘‘isī’’ti laddhavohāresu sekkhāsekkhaisīsu nisabho, isīnaṃ vā nisabho, isi ca so nisabho cāti vā isinisabho. Veneyyasatte vinetīti vināyako, nāyakavirahitoti vā vināyako, sayambhūti attho.

Adesayī samudayadukkhaniccatanti samudayasaccassa ca dukkhasaccassa ca aniccataṃ vayadhammataṃ abhāsi. Tena ‘‘yaṃkiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti attano abhisamayañāṇassa pavattiākāraṃ dasseti. Samudayadukkhaniccatanti vā samudayasaccañca dukkhasaccañca aniccatañca. Tattha samudayasaccadukkhasaccaggahaṇena vipassanāya bhūmiṃ dasseti, aniccatāgahaṇena tassā pavattiākāraṃ dasseti. Saṅkhārānañhi aniccākāre vibhāvite dukkhākāro anattākāropi vibhāvitoyeva hoti taṃnibandhanattā tesaṃ. Tenāha ‘‘yadaniccaṃ, taṃ dukkhaṃ, yaṃ dukkhaṃ, tadanattā’’ti (saṃ. ni. 3.15). Asaṅkhataṃ dukkhanirodhasassatanti kenaci paccayena na saṅkhatanti asaṅkhataṃ , sabbakālaṃ tathabhāvena sassataṃ, sakalavaṭṭadukkhanirodhabhāvato dukkhanirodhaṃ ariyasaccañca me adesayīti yojanā. Maggañcimaṃ akuṭilamañjasaṃ sivanti antadvayaparivajjanena kuṭilabhāvakarānaṃ māyādīnaṃ kāyavaṅkādīnañca pahānena akuṭilaṃ, tato eva añjasaṃ, asivabhāvakarānaṃ kāmarāgādīnaṃ samucchindanena sivaṃ nibbānaṃ. Magganti nibbānatthikehi maggīyati, kilese vā mārento gacchatīti ‘‘maggo’’ti laddhanāmaṃ idaṃ tumhākañca mamañca paccakkhabhūtaṃ dukkhanirodhagāminipaṭipadāsaṅkhātaṃ ariyasaccañca me adesayīti yojanā.

144.Sutvānahaṃ amatapadaṃ asaṅkhataṃ, tathāgatassanadhivarassa sāsananti ettha ayaṃ saṅkhepattho – tathā āgamanādiatthena tathāgatassa, sadevake loke aggabhāvato anadhivarassa, sammāsambuddhassa amatapadaṃ asaṅkhataṃ nibbānaṃ uddissa desitattā, amatassa vā nibbānassa paṭipajjanupāyattā kenacipi asaṅkharaṇīyattā ca amatapadaṃ asaṅkhataṃ sāsanaṃ saddhammaṃ ahaṃ sutvānāti. Sīlesvahanti sīlesu nipphādetabbesu ahaṃ. Paramasusaṃvutāti ativiya sammadeva saṃvutā. Ahunti ahosiṃ. Dhamme ṭhitāti paṭipattidhamme patiṭṭhitā.

145.Ñatvānāti sacchikiriyābhisamayavasena jānitvā. Tatthevāti tasmiṃyeva khaṇe, tasmiṃyeva vā attabhāve. Samathasamādhimāphusinti paccanīkadhammānaṃ samucchedavasena samanato vūpasamanato paramatthasamathabhūtaṃ lokuttarasamādhiṃ āphusiṃ adhigacchiṃ. Yadipi yasmiṃ khaṇe nirodhassa sacchikiriyābhisamayo, tasmiṃyeva khaṇe maggassa bhāvanābhisamayo, ārammaṇapaṭivedhaṃ pana bhāvanāpaṭivedhasseva purimasiddhikāraṇaṃ viya katvā dassetuṃ –

‘‘Ñatvānahaṃ virajapadaṃ asaṅkhataṃ, tathāgatenanadhivarena desitaṃ’’.

Tatthevahaṃ ‘samathasamādhimāphusi’nti vuttaṃ yathā ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti (ma. ni. 1.400; 3.421; saṃ. ni. 4.60). Ñatvānāti vā samānakālavasena vuttanti veditabbaṃ yathā ‘‘nihantvāna tamaṃ sabbaṃ, ādicco nabhamuggato’’ti. Sāyevāti yā lokuttarasamādhiphusanā laddhā, sāyeva. Paramaniyāmatāti paramā uttamā magganiyāmatā.

146.Visesananti puthujjanehi visesakaṃ visiṭṭhabhāvasādhakaṃ. Ekaṃsikāti ‘‘sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti ekaṃsagāhavatī ratanattaye nibbicikicchā. Abhisamaye visesiyāti saccapaṭivedhavasena visesaṃ patvā. ‘‘Visesinī’’tipi paṭhanti, abhisamayahetu visesavatīti attho. Asaṃsayāti soḷasavatthukāya aṭṭhavatthukāya ca vicikicchāya pahīnattā apagatasaṃsayā. ‘‘Asaṃsiyā’’ti keci paṭhanti. Bahujanapūjitāti sugatīhi parehi patthanīyaguṇāti attho. Khiḍḍāratinti khiḍḍābhūtaṃ ratiṃ, atha vā khiḍḍañca ratiñca khiḍḍāvihārañca ratisukhañca.

147.Amatadasamhīti amatadasā nibbānadassāvinī amhi. Dhammaddasāti catusaccadhammaṃ diṭṭhavatī. Sotāpannāti ariyamaggasotaṃ ādito pattā. Na ca pana matthi duggatīti na ca pana me atthi duggati avinipātadhammattā.

148.Pāsādiketi pasādāvahe. Kusalarateti kusale anavajjadhamme nibbāne rate. Bhikkhavoti bhikkhū namassituṃ upāgaminti yojanā. Samaṇasamāgamaṃ sivanti samaṇānaṃ samitapāpānaṃ buddhabuddhasāvakānaṃ sivañca dhammaṃ khemaṃ samāgamaṃ saṅgamaṃ payirupāsituṃ upāgaminti sambandho. Sirimato dhammarājinoti bhummatthe sāmivacanaṃ. Sirimati dhammarājinīti attho. Evameva ca keci paṭhanti.

149.Muditamanamhīti moditamanā amhi. Pīṇitāti tuṭṭhā, pītirasavasena vā tittā. Naravaradammasārathinti naravaro ca so aggapuggalattā, dammānaṃ dametabbānaṃ veneyyānaṃ nibbānābhimukhaṃ sāraṇato dammasārathi cāti naravaradammasārathi, taṃ. Paramahitānukampakanti paramena uttamena hitena sabbasattānaṃ anukampakaṃ.

Evaṃ sirimā devadhītā attano laddhipavedanamukhena ratanattaye pasādaṃ pavedetvā bhagavantaṃ bhikkhusaṅghañca vanditvā padakkhiṇaṃ katvā devalokameva gatā. Bhagavā tameva otiṇṇavatthuṃ aṭṭhuppattiṃ katvā dhammaṃ desesi, desanāpariyosāne ukkaṇṭhitabhikkhu arahattaṃ pāpuṇi, sampattaparisāyapi sā dhammadesanā sātthikā jātāti.

Sirimāvimānavaṇṇanā niṭṭhitā.

17. Kesakārīvimānavaṇṇanā

Idaṃ vimānaṃ ruciraṃ pabhassaranti kesakārīvimānaṃ. Tassa kā uppatti? Bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena kho pana samayena sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bārāṇasiṃ piṇḍāya pavisiṃsu. Te aññatarassa brāhmaṇassa gehadvārasamīpena gacchanti. Tasmiñca gehe brāhmaṇassa dhītā kesakārī nāma gehadvārasamīpe mātu sīsato ūkā gaṇhantī te bhikkhū gacchante disvā mātaraṃ āha ‘‘amma, ime pabbajitā paṭhamena yobbanena samannāgatā abhirūpā dassanīyā pāsādikā sukhumālā kenaci pārijuññena anabhibhūtā maññe, kasmā nu kho ime imasmiṃyeva vaye pabbajantī’’ti ? Taṃ mātā āha ‘‘atthi, amma, sakyaputto sakyakulā pabbajito buddho loke uppanno, so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ, parisuddhaṃ brahmacariyaṃ pakāseti, tassa ime dhammaṃ sutvā pabbajantī’’ti.

Tena ca samayena āgataphalo viññātasāsano aññataro upāsako tāya vīthiyā gacchanto taṃ kathaṃ sutvā tāsaṃ santikaṃ upasaṅkami. Atha naṃ brāhmaṇī āha ‘‘etarahi kho upāsaka bahū kulaputtā mahantaṃ bhogakkhandhaṃ mahantaṃ ñātiparivaṭṭaṃ pahāya sakyasamaye pabbajanti, te kiṃ nu kho atthavasaṃ sampassantā pabbajantī’’ti? Taṃ sutvā upāsako ‘‘kāmesu ādīnavaṃ, nekkhamme ca ānisaṃsaṃ sampassantā’’ti vatvā attano ñāṇabalānurūpaṃ tamatthaṃ vitthārato kathesi, tiṇṇañca ratanānaṃ guṇe pakāsesi, pañcannaṃ sīlānaṃ diṭṭhadhammikaṃ samparāyikañca guṇānisaṃsaṃ pavedesi. Atha brāhmaṇadhītā taṃ ‘‘kiṃ amhehipi saraṇesu ca sīlesu ca patiṭṭhāya tayā vutte guṇānisaṃse adhigantuṃ sakkā’’ti pucchi. So ‘‘sabbasādhāraṇā ime dhammā bhagavatā bhāsitā, kasmā na sakkā’’ti vatvā tassā saraṇāni ca sīlāni ca adāsi. Sā gahitasaraṇā samādinnasīlā ca hutvā puna āha ‘‘kiṃ ito uttari aññampi karaṇīyaṃ atthī’’ti. So tassā viññubhāvaṃ sallakkhento ‘‘upanissayasampannā bhavissatī’’ti ñatvā sarīrasabhāvaṃ vibhāvento dvattiṃsākārakammaṭṭhānaṃ kathetvā kāye virāgaṃ uppādetvā upari aniccatādipaṭisaṃyuttāya dhammiyā kathāya saṃvejetvā vipassanāmaggaṃ ācikkhitvā gato. Sā tena vuttanayaṃ sabbaṃ manasi katvā paṭikūlamanasikāre samāhitacittā vipassanaṃ paṭṭhapetvā upanissayasampattiyā na cirasseva sotāpattiphale patiṭṭhahi. Athāparena samayena kālaṃ katvā sakkassa devarañño paricārikā hutvā nibbatti, satasahassañcassā accharāparivāro ahosi. Taṃ sakko devarājā disvā acchariyabbhutacittajāto pamuditahadayo –

150.

‘‘Idaṃ vimānaṃ ruciraṃ pabhassaraṃ, veḷuriyathambhaṃ satataṃ sunimmitaṃ;

Suvaṇṇarukkhehi samantamotthataṃ, ṭhānaṃ mamaṃ kammavipākasambhavaṃ.

151.

‘‘Tatrūpapannā purimaccharā imā, sataṃ sahassāni sakena kammunā;

Tuvaṃsi ajjhupagatā yasassinī, obhāsayaṃ tiṭṭhasi pubbadevatā.

152.

‘‘Sasī adhiggayha yathā virocati, nakkhattarājāriva tārakāgaṇaṃ;

Tatheva tvaṃ accharāsaṅgaṇaṃ imaṃ, daddallamānā yasasā virocasi.

153.

‘‘Kuto nu āgamma anomadassane, upapannā tvaṃ bhavanaṃ mamaṃ idaṃ;

Brahmaṃva devā tidasā sahindakā, sabbe na tappāmase dassanena ta’’nti. –

Catūhi gāthāhi tāya katakammaṃ pucchi.

150. Tattha idaṃ vimānanti yasmiṃ vimāne sā devatā uppannā, taṃ attano vimānaṃ sandhāyāha. Satatanti sabbakālaṃ ruciraṃ pabhassaranti yojanā. Satatanti vā sammātataṃ, ativiya vitthiṇṇanti attho. Samantamotthatanti samantato avatthataṃ chāditaṃ. Ṭhānanti vimānameva sandhāya vadati. Tañhi tiṭṭhanti ettha katapuññāti ṭhānanti vuccati. Kammavipākasambhavanti kammavipākabhāvena sambhūtaṃ, kammavipākena vā saha sambhūtaṃ. Mamanti idaṃ mama ṭhānaṃ mama kammavipākasambhavanti dvīhipi padehi yojetabbaṃ.

151.Tatrūpapannāti gāthāya ayaṃ saṅkhepattho – tatra tasmiṃ yathāvutte vimāne upapannāti nibbattā pageva uppannattā pubbadevatā imā purimā accharāyo parimāṇato sataṃ sahassāni. Tuvaṃsīti tvaṃ asi sakena kammunā ajjhupagatā upapannā. Yasassinīti parivārasampannā, teneva sakena kammunā kammānubhāvena obhāsayantī virocamānā tiṭṭhasīti.

152. Idāni tameva obhāsanaṃ upamāya vibhāvento ‘‘sasī’’ti gāthamāha. Tassattho – yathā sasalañchanayogena ‘‘sasī’’ti, nakkhattehi adhikaguṇatāya ‘‘nakkhattarājā’’ti ca laddhanāmo cando sabbaṃ tārakāgaṇaṃ adhiggayha abhibhavitvā virocati virājati, tatheva tvaṃ imaṃ accharānaṃ devakaññānaṃ gaṇaṃ samūhaṃ attano yasasā daddallamānā ativiya vijjotamānā virocasīti. Ettha ca ‘‘imā’’ti ‘‘ima’’nti ca nipātamattaṃ. Keci pana ‘‘nakkhattarājāriva tārāgaṇaṃ tatheva tva’’nti paṭhanti.

153. Idāni tassā devatāya purimabhavaṃ tattha katapuññañca pucchanto ‘‘kuto nu āgammā’’ti gāthamāha. Tattha kuto nu āgammāti kuto nu bhavato kuto nu puññakammato kāraṇabhūtato idaṃ mama bhavanaṃ āgamma bhadde anomadassane sabbaṅgasobhane tvaṃ upapannā uppattigahaṇavasena upagatā. ‘‘Anomadassane’’ti vuttamevatthaṃ upamāya pakāsento ‘‘brahmaṃva devā tidasā sahindakā, sabbe na tappāmase dassanena ta’’nti āha. Tattha yathā brahmānaṃ sahampatiṃ sanaṅkumāraṃ vā upagataṃ saha indenāti sahindakā tāvatiṃsā devā passantā dassanena na tappanti, evaṃ tava dassanena mayaṃ sabbe devā na tappāmaseti attho.

Evaṃ pana sakkena devānamindena pucchitā sā devatā tamatthaṃ pakāsentī –

154.

‘‘Yametaṃ sakka anupucchase mamaṃ, kuto cutā tvaṃ idha āgatāti;

Bārāṇasī nāma puratthi kāsinaṃ, tattha ahosiṃ pure kesakārikā.

155.

‘‘Buddhe ca dhamme ca pasannamānasā, saṅghe ca ekantagatā asaṃsayā;

Akhaṇḍasikkhāpadā āgatapphalā, sambodhidhamme niyatā anāmayā’’ti. –

Gāthadvayamāha.

154-5. Tattha yametanti yaṃ etaṃ pañhanti attho. Anupucchaseti anukūlabhāvena pucchasi. Mamanti maṃ. Puratthīti puraṃ atthi. Kāsinanti kāsiraṭṭhassa. Kesakārikāti purimattabhāve attano nāmaṃ vadati. Buddheca dhamme cātiādinā attano puññaṃ vibhāveti.

Puna sakko tassā taṃ puññasampattiñca dibbasampattiñca anumodamāno –

156.

‘‘Tantyābhinandāmase svāgatañca te,

Dhammena ca tvaṃ yasasā virocasi;

Buddhe ca dhamme ca pasannamānase,

Saṅghe ca ekantagate asaṃsaye;

Akhaṇḍasikkhāpade āgatapphale,

Sambodhidhamme niyate anāmaye’’ti. – āha;

156. Tattha tantyābhinandāmaseti taṃ te duvidhampi sampattiṃ abhinandāma anumodāma. Svāgatañcateti tuyhañca idhāgamanaṃ svāgataṃ, amhākaṃ pītisomanassasaṃvaddhanameva. Sesaṃ vuttanayamevāti.

Taṃ pana pavattiṃ sakko devarājā āyasmato mahāmoggallānattherassa kathesi, thero bhagavato nivedesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā sadevakassa lokassa sātthikā jātāti.

Kesakārīvimānavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ

Sattarasavatthupaṭimaṇḍitassa paṭhamassa pīṭhavaggassa

Atthavaṇṇanā niṭṭhitā.

2. Cittalatāvaggo

1. Dāsivimānavaṇṇanā

Dutiyavagge api sakkova devindoti dāsivimānaṃ. Tassa kā uppatti? Bhagavati jetavane viharante sāvatthivāsī aññataro upāsako sambahulehi upāsakehi saddhiṃ sāyanhasamayaṃ vihāraṃ gantvā dhammaṃ sutvā parisāya vuṭṭhitāya bhagavantaṃ upasaṅkamitvā ‘‘ito paṭṭhāya ahaṃ, bhante, saṅghassa cattāri niccabhattāni dassāmī’’ti āha. Atha naṃ bhagavā tadanucchavikaṃ dhammakathaṃ kathetvā vissajjesi. So ‘‘mayā, bhante, saṅghassa cattāri niccabhattāni paññattāni. Sve paṭṭhāya ayyā mama gehaṃ āgacchantū’’ti bhattuddesakassa ārocetvā attano gehaṃ gantvā dāsiyā tamatthaṃ ācikkhitvā ‘‘tattha tayā niccakālaṃ appamattāya bhavitabba’’nti āha. Sā ‘‘sādhū’’ti sampaṭicchi. Pakatiyāva sā saddhāsampannā puññakāmā sīlavatī, tasmā divase divase kālasseva uṭṭhāya paṇītaṃ annapānaṃ paṭiyādetvā bhikkhūnaṃ nisīdanaṭṭhānaṃ susammaṭṭhaṃ suparibhaṇḍakaṃ katvā āsanāni paññāpetvā bhikkhū upagate tattha nisīdāpetvā vanditvā gandhapupphadhūpadīpehi pūjetvā sakkaccaṃ parivisati.

Athekadivasaṃ bhikkhū katabhattakicce upasaṅkamitvā vanditvā evamāha ‘‘kathaṃ nu kho, bhante, ito jātiādidukkhato parimutti hotī’’ti. Bhikkhū tassā saraṇāni ca pañca sīlāni ca datvā kāyasabhāvaṃ pakāsetvā paṭikūlamanasikāre niyojesuṃ, apare aniccatāpaṭisaṃyuttaṃ dhammakathaṃ kathesuṃ. Sā soḷasa vassāni sīlaṃ rakkhantī antarantarā yoniso manasikarontī ekadivasaṃ dhammassavanasappāyaṃ labhitvā ñāṇassa ca paripakkattā vipassanaṃ vaḍḍhetvā sotāpattiphalaṃ sacchākāsi. Sā aparena samayena kālaṃ katvā sakkassa devarañño vallabhā paricārikā hutvā nibbatti. Sā saṭṭhitūriyasahassehi paricariyamānā accharāsatasahassaparivutā mahantaṃ dibbasampattiṃ anubhavantī pamudā modamānā saparivārā uyyānādīsu vicarati. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayeneva disvā –

157.

‘‘Api sakkova devindo, ramme cittalatāvane;

Samantā anupariyāsi, nārīgaṇapurakkhatā;

Obhāsentī disā sabbā, osadhī viya tārakā.

158.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

159.

‘‘Pucchāmi taṃ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – pucchi;

160.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

161.

‘‘Ahaṃ manussesu manussabhūtā, dāsī ahosiṃ parapessiyā kule.

162.

‘‘Upāsikā cakkhumato, gotamassa yasassino;

Tassā me nikkamo āsi, sāsane tassa tādino.

163.

‘‘Kāmaṃ bhijjatuyaṃ kāyo, neva atthettha saṇṭhanaṃ;

Sikkhāpadānaṃ pañcannaṃ, maggo sovatthiko sivo.

164.

‘‘Akaṇṭako agahano, uju sabbhi pavedito;

Nikkamassa phalaṃ passa, yathidaṃ pāpuṇitthikā.

165.

‘‘Āmantanikā raññomhi, sakkassa vasavattino;

Saṭṭhi tūriyasahassāni, paṭibodhaṃ karonti me.

166.

‘‘Ālambo gaggaro bhīmo, sādhuvādī ca saṃsayo;

Pokkharo ca suphasso ca, vīṇāmokkhā ca nāriyo.

167.

‘‘Nandā ceva sunandā ca, soṇadinnā sucimhitā;

Alambusā missakesī ca, puṇḍarīkāti dāruṇī.

168.

‘‘Eṇīphassā suphassā ca, subhaddā muduvādinī;

Etā caññā ca seyyāse, accharānaṃ pabodhikā.

169.

‘‘Tā maṃ kālenupāgantvā, abhibhāsanti devatā;

Handa naccāma gāyāma, handa taṃ ramayāmase.

170.

‘‘Nayidaṃ akatapuññānaṃ, katapuññānamevidaṃ;

Asokaṃ nandanaṃ rammaṃ, tidasānaṃ mahāvanaṃ.

171.

‘‘Sukhaṃ akatapuññānaṃ, idha natthi parattha ca;

Sukhañca katapuññānaṃ, idha ceva parattha ca.

172.

‘‘Tesaṃ sahabyakāmānaṃ, kattabbaṃ kusalaṃ bahuṃ;

Katapuññā hi modanti, sagge bhogasamaṅgino’’ti. – devatā vissajjesi;

157. Tattha api sakkova devindoti apisaddo sambhāvanāyaṃ, ivasaddo ikāralopaṃ katvā vutto upamāyaṃ, tasmā yathā nāma sakko devānamindoti attho. Sakkasamabhāvo tissā devatāya parivārasampattidassanatthaṃ vutto. Keci ‘‘apīti nipātamatta’’nti vadanti. Cittalatāvaneti cittāya nāma devadhītāya puññānubhāvena nibbatte, cittānaṃ vā vicittapupphaphalādivisesayuttānaṃ santānakavalliādīnaṃ tattha yebhuyyatāya cittalatāvananti laddhanāme devuyyāne.

161.Parapessiyāti paresaṃ kule tasmiṃ tasmiṃ kicce pesaniyā, paresaṃ veyyāvaccakārīti attho.

162.Tassā me nikkamo āsi, sāsane tassa tādinoti tassā dāsiyāpi samānāya pañcahi cakkhūhi cakkhumato buddhassa bhagavato upāsikā hutvā soḷasa vassāni sīlaṃ rakkhantiyā kammaṭṭhānañca manasi karontiyā manasikārānubhāvena me mayhaṃ uppajjamāne sattatiṃsabodhipakkhiyadhammasaṅkhāte iṭṭhādīsu tādilakkhaṇasampattiyā tādino satthu sāsane tappariyāpannoyeva saṃkilesapakkhato nikkamanena ‘‘nikkamo’’ti laddhanāmo sammāvāyāmo āsi ahosi uppajji.

163-4. Tassa pana nikkamassa pubbabhāgassa pavattākāraṃ dassetuṃ ‘‘kāmaṃ bhijjatuyaṃ kāyo, neva atthettha saṇṭhananti vuttaṃ. Tassattho – yadipi me ayaṃ kāyo bhijjatu vinassatu, tattha kiñcimattampi apekkhaṃ akarontī ettha etasmiṃ kammaṭṭhānānuyoge neva atthi, me vīriyassa saṇṭhanaṃ sithilīkaraṇanti vīriyaṃ samuttejentī vipassanaṃ ussukkāpesinti.

Idāni tathā vipassanaṃ ussukkāpetvā paṭiladdhaguṇaṃ dassentī –

‘‘Sikkhāpadānaṃ pañcannaṃ, maggo sovatthiko sivo;

Akaṇṭako agahano, uju sabbhi pavedito;

Nikkamassa phalaṃ passa, yathidaṃ pāpuṇitthikā’’ti. – āha;

Tatrāyaṃ saṅkhepattho – yo niccasīlavasena samādinnānaṃ pañcannaṃ sikkhāpadānaṃ sikkhākoṭṭhāsānaṃ upanissayabhāvena laddhattā tesaṃ paripūritattā ca sikkhāpadānaṃ pañcannaṃ sambandhībhūto, yasmiṃ santāne uppanno, tassa sabbākārena sotthibhāvasampādanato sundaratthabhāvato ca sovatthiko sotthiko, saṃkilesadhammehi anupaddutattā khemappattihetutāya ca sivo, rāgakaṇṭakādīnaṃ abhāvena akaṇṭako, kilesadiṭṭhiduccaritagahanasamucchedanato agahano, sabbajimhavaṅkakuṭilabhāvāpagamahetutāya uju, buddhādīhi sappurisehi pakāsitattā sabbhi pavedito ariyamaggo, taṃ yathā yena upāyabhūtena itthikā dvaṅgulabahalabuddhikāpi samānā pāpuṇiṃ, tassa nikkamassa yathāvuttavīriyassa idaṃ phalaṃ passāti sakkaṃ ālapati.

165.Āmantanikā raññomhi, sakkassa vasavattinoti sayaṃvasībhāvena vattanato, dvīsu devalokesu attano vasaṃ issariyaṃ vattetīti vā vasavattī, tassa vasavattino sakkassa devarañño āmantanikā ālāpasallāpayoggā, kīḷanakāle vā tena āmantetabbā amhi, nikkamassa vīriyassa phalaṃ passāti yojanā. Ātatavitatādibhedena pañca tūriyaṅgāni dvādasahi pāṇibhāgehi ekato pavajjamānāni saṭṭhi honti, tāni pana sahassamattāni payirupāsanavasena upaṭṭhitāni sandhāyāha ‘‘saṭṭhi tūriyasahassāni, paṭibodhaṃ karonti me’’ti. Tattha paṭibodhanti pītisomanassānaṃ pabodhanaṃ.

166-8.Ālambotiādi tūriyavādakānaṃ devaputtānaṃ ekadesato nāmaggahaṇanti vadanti, tūriyānaṃ panetaṃ nāmaggahaṇaṃ. Vīṇāmokkhādikā devadhītā. Sucimhitāti suddhamihitā, nāmameva vā etaṃ. Muduvādinīti mudunāva vadatīti muduvādinī, mudukaṃ ativiya vādanasīlā, nāmameva vā. Seyyāseti seyyatarā. Accharānanti accharāsu saṅgīte pāsaṃsatarā. Pabodhikāti pabodhanakarā.

169.Kālenāti yuttappattakālena. Abhibhāsantīti abhimukhā, abhiratā vā hutvā bhāsanti. Yathā ca bhāsanti, taṃ dassetuṃ ‘‘handa naccāma gāyāma, handa taṃ ramayāmase’’ti vuttaṃ.

170.Idanti idaṃ mayā laddhaṭṭhānaṃ. Asokanti iṭṭhakantapiyamanāpānaṃyeva rūpādīnaṃ sambhavato visokaṃ. Tato eva sabbakālaṃ pamodasaṃvaddhanato nandanaṃ. Tidasānaṃ mahāvananti tāvatiṃsadevānaṃ mahantaṃ mahanīyañca uyyānaṃ.

171. Evarūpā dibbasampatti nāma puññakammavasenevāti odissakanayena vatvā panu anodissakanayena dassentī ‘‘sukhaṃ akatapuññāna’’nti gāthamāha.

172. Puna attanā laddhassa dibbaṭṭhānassa parehi sādhāraṇakāmatāvasena dhammaṃ kathentī ‘‘tesaṃ sahabyakāmāna’’nti osānagāthamāha. Tesanti tāvatiṃsadevānaṃ. Sahabyakāmānanti sahabhāvaṃ icchantehi, kattuatthe hi idaṃ sāmivacanaṃ. Saha vāti pavattatīti sahavo, tassa bhāvo sahabyaṃ yathā vīrassa bhāvo vīriyanti.

Evaṃ thero devatāya attano puññakamme āvikate tassā saparivārāya dhammaṃ desetvā devalokato āgantvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā sadevakassa lokassa sātthikā ahosīti.

Dāsivimānavaṇṇanā niṭṭhitā.

2. Lakhumāvimānavaṇṇanā

Abhikkantenavaṇṇenāti lakhumāvimānaṃ. Tassa kā uppatti? Bhagavati bārāṇasiyaṃ viharante kevaṭṭadvāraṃ nāma bārāṇasinagarassa ekaṃ dvāraṃ, tassa avidūre niviṭṭhagāmopi ‘‘kevaṭṭadvāra’’ntveva paññāyittha. Tattha lakhumā nāma ekā itthī saddhā pasannā buddhisampannā tena dvārena pavisante bhikkhū disvā vanditvā attano gehaṃ netvā kaṭacchubhikkhaṃ datvā teneva paricayena saddhāya vaḍḍhamānāya āsanasālaṃ kāretvā tattha paviṭṭhānaṃ bhikkhūnaṃ āsanaṃ upaneti, pānīyaṃ paribhojanīyaṃ upaṭṭhapeti. Yañca odanakummāsaḍākādi attano gehe vijjati, taṃ bhikkhūnaṃ deti. Sā bhikkhūnaṃ santike dhammaṃ sutvā saraṇesu ca sīlesu ca patiṭṭhāya samāhitā hutvā vipassanākammaṭṭhānaṃ uggahetvā vipassanaṃ ussukkāpentī upanissayasampannatāya na cirasseva sotāpattiphale patiṭṭhahi. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane mahati vimāne nibbatti, accharāsahassañcassā parivāro ahosi. Sā tattha dibbasampattiṃ anubhavantī pamodamānā vicarati. Taṃ āyasmā mahāmoggallāno devacārikaṃ caranto ‘‘abhikkantena vaṇṇenā’’tiādigāthāhi pucchīti sabbaṃ vuttanayameva. Tena vuttaṃ –

173.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

174.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

175.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

176.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

177.

‘‘Kevaṭṭadvārā nikkhamma, ahu mayhaṃ nivesanaṃ;

Tattha sañcaramānānaṃ, sāvakānaṃ mahesinaṃ.

178.

‘‘Odanaṃ kummāsaṃ ḍākaṃ, loṇasovīrakañcahaṃ;

Adāsiṃ ujubhūtesu, vippasannena cetasā.

179.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

180.

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.

181.

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā.

182.

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, gotamassa yasassino.

183.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Mama ca, bhante, vacanena bhagavato pāde sirasā vandeyyāsi ‘‘lakhumā nāma, bhante, upāsikā bhagavato pāde sirasā vandatī’’ti. Anacchariyaṃ kho panetaṃ, bhante, yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya. Taṃ bhagavā sakadāgāmiphale byākāsīti.

177. Tattha kevaṭṭadvārā nikkhammāti kevaṭṭadvārato nikkhamanaṭṭhāne.

178.Ḍākanti taṇḍuleyyakādisākabyañjanaṃ. Loṇasovīrakanti dhaññarasādīhi bahūhi sambhārehi sampādetabbaṃ ekaṃ pānakaṃ. ‘‘Ācāmakañjikaloṇūdaka’’ntipi vadanti.

Pucchāvissajjanāvasāne sā therassa dhammadesanāya sakadāgāmiphalaṃ pāpuṇi. Sesaṃ uttarāvidhāne vuttanayānusārena eva veditabbaṃ.

Lakhumāvimānavaṇṇanā niṭṭhitā.

3. Ācāmadāyikāvimānavaṇṇanā

Piṇḍāyate carantassāti ācāmadāyikāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe aññataraṃ kulaṃ ahivātarogena upaddutaṃ ahosi. Tattha sabbe janā matā ṭhapetvā ekaṃ itthiṃ. Sā gehaṃ gehagatañca sabbaṃ dhanadhaññaṃ chaḍḍetvā maraṇabhayabhītā bhittichiddena palātā anāthā hutvā paragehaṃ gantvā tassa piṭṭhipasse vasati. Tasmiṃ gehe manussā karuṇāyantā ukkhaliādīsu avasiṭṭhaṃ yāgubhattaācāmādiṃ tassā denti. Sā taṃ bhuñjitvā jīvikaṃ kappeti.

Tena ca samayena āyasmā mahākassapo sattāhaṃ nirodhasamāpattiṃ samāpajjitvā tato vuṭṭhito ‘‘kaṃ nu kho ahaṃ ajja āhārapaṭiggahaṇena anuggahessāmi, duggatito ca dukkhato ca mocessāmī’’ti cintento taṃ itthiṃ āsannamaraṇaṃ nirayasaṃvattanikañcassā kammaṃ katokāsaṃ disvā ‘‘ayaṃ mayi gate attanā laddhaṃ ācāmaṃ dassati, teneva nimmānaratidevaloke uppajjissati, evaṃ nirayūpapattito mocetvā handāhaṃ imissā saggasampattiṃ nipphādessāmī’’ti pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya tassā nivesanaṭṭhānābhimukho gacchati. Atha sakko devānamindo aññātakavesena anekarasaṃ anekasūpabyañjanaṃ dibbāhāraṃ upanesi. Taṃ ñatvā thero ‘‘kosiya, tvaṃ katakusalo, kasmā evaṃ karosi, mā duggatānaṃ kapaṇānaṃ sampattiṃ vilumpī’’ti paṭikkhipitvā tassā itthiyā purato aṭṭhāsi.

Sā theraṃ disvā ‘‘ayaṃ mahānubhāvo thero, imassa dātabbayuttakaṃ khādanīyaṃ vā bhojanīyaṃ vā idha natthi, idañca kiliṭṭhabhājanagataṃ tiṇacuṇṇarajānukiṇṇaṃ aloṇaṃ sītalaṃ apparasaṃ ācāmakañjiyamattaṃ edisassa dātuṃ na ussahāmī’’ti cintetvā ‘‘aticchathā’’ti āha. Thero ekapadanikkhepamattaṃ apasakkitvā aṭṭhāsi. Gehavāsino manussā bhikkhaṃ upanesuṃ, thero na sampaṭicchati. Sā duggatitthī ‘‘mameva anuggahatthāya idhāgato, mama santakameva paṭiggahetukāmo’’ti ñatvā pasannamānasā ādarajātā taṃ ācāmaṃ therassa patte ākiri. Thero tassā pasādasaṃvaddhanatthaṃ bhuñjanākāraṃ dassesi, manussā āsanaṃ paññāpesuṃ. Thero tattha nisīditvā taṃ ācāmaṃ bhuñjitvā pivitvā onītapattapāṇī anumodanaṃ katvā taṃ duggatitthiṃ ‘‘tvaṃ ito tatiye attabhāve mama mātā ahosī’’ti vatvā gato. Sā tena there atipasādañca uppādetvā tassā rattiyā paṭhamayāme kālaṃ katvā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajji. Atha sakko devarājā tassā kālakatabhāvaṃ ñatvā ‘‘kattha nu kho uppannā’’ti āvajjento tāvatiṃsesu adisvā rattiyā majjhimayāme āyasmantaṃ mahākassapaṃ upasaṅkamitvā tassā nibbattaṭṭhānaṃ pucchanto –

185.

‘‘Piṇḍāya te carantassa, tuṇhībhūtassa tiṭṭhato;

Daliddā kapaṇā nārī, parāgāraṃ apassitā.

186.

‘‘Yā te adāsi ācāmaṃ, pasannā sehi pāṇibhi;

Sā hitvā mānusaṃ dehaṃ, kaṃ nu sā disataṃ gatā’’ti. –

Dve gāthā abhāsi.

185. Tattha piṇḍāyāti piṇḍapātatthāya. Tuṇhībhūtassa tiṭṭhatoti idaṃ piṇḍāya caraṇākāradassanaṃ, uddissa tiṭṭhatoti attho. Daliddāti duggatā. Kapaṇāti varākī. ‘‘Daliddā’’ti iminā tassā bhogapārijuññaṃ dasseti, ‘‘kapaṇā’’ti iminā ñātipārijuññaṃ. Parāgāraṃ apassitāti paragehaṃ nissitā, paresaṃ ghare bahipiṭṭhichadanaṃ nissāya vasantī.

186.Kaṃnu sā disataṃ gatāti chasu kāmadevalokesu uppajjanavasena kaṃ nāma disaṃ gatā. Iti sakko ‘‘therena tathā katānuggahā uḷārāya dibbasampattiyā bhāginī, na ca dissatī’’ti heṭṭhā dvīsu devalokesu apassanto saṃsayāpanno pucchati.

Athassa thero –

187.

‘‘Piṇḍāya me carantassa, tuṇhībhūtassa tiṭṭhato;

Daliddā kapaṇā nārī, parāgāraṃ apassitā.

188.

‘‘Yā me adāsi ācāmaṃ, pasannā sehi pāṇibhi;

Sā hitvā mānusaṃ dehaṃ, vippamuttā ito cutā.

189.

‘‘Nimmānaratino nāma, santi devā mahiddhikā;

Tattha sā sukhitā nārī, modatācāmadāyikā’’ti. –

Pucchitaniyāmeneva paṭivacanaṃ dento tassā nibbattaṭṭhānaṃ kathesi.

188. Tattha vippamuttāti tato manussadobhaggiyato paramakāruññavuttito vippamuttā apagatā.

189.Modatācāmadāyikāti ācāmamattadāyikā, sāpi nāma pañcame kāmasagge dibbasampattiyā modati, passa tāva khettasampattiphalanti dasseti.

Puna sakko tassā dānassa mahapphalataṃ mahānisaṃsatañca sutvā taṃ thomento –

190.

‘‘Aho dānaṃ varākiyā, kassape suppatiṭṭhitaṃ;

Parābhatena dānena, ijjhittha vata dakkhiṇā.

191.

‘‘Yā mahesittaṃ kāreyya, cakkavattissa rājino;

Nārī sabbaṅgakalyāṇī, bhattu cānomadassikā;

Etassācāmadānassa, kalaṃ nāgghati soḷasiṃ.

192.

‘‘Sutaṃ nikkhā sataṃ assā, sataṃ assatarīrathā;

Sataṃ kaññāsahassāni, āmuttamaṇikuṇḍalā;

Etassācāmadānassa, kalaṃ nāgghanti soḷasiṃ.

193.

‘‘Sataṃ hemavatā nāgā, īsādantā urūḷhavā;

Suvaṇṇakacchā mitaṅgā, hemakappanavāsasā;

Etassācāmadānassa, kalaṃ nāgacchanti soḷasiṃ.

194.

‘‘Catunnamapi dīpānaṃ, issaraṃ yodha kāraye;

Etassācāmadānassa, kalaṃ nāgghati soḷasi’’nti. – āha;

190. Tattha ahoti acchariyatthe nipāto. Varākiyāti kapaṇiyā. Parābhatenāti parato ānītena, paresaṃ gharato ucchācariyāya laddhenāti attho. Dānenāti dātabbena ācāmamattena deyyadhammena. Ijjhittha vata dakkhiṇāti dakkhiṇā dānaṃ aho nipphajjittha, aho mahapphalā mahājutikā mahāvipphārā ahuvatthāti attho.

191. Idāni ‘‘itthiratanādīnipi tassa dānassa satabhāgampi sahassabhāgampi na upentī’’ti dassetuṃ ‘‘yā mahesittaṃ kāreyyā’’tiādi vuttaṃ. Tattha sabbaṅgakalyāṇīti ‘‘nātidīghā nātirassā nātikisā nātithūlā nātikāḷī nāccodātā atikkantā mānusavaṇṇaṃ appattā dibbavaṇṇa’’nti evaṃ vuttehi sabbehi aṅgehi kāraṇehi, sabbehi vā aṅgapaccaṅgehi kalyāṇī sobhanā sundarā. Bhattu cānomadassikāti sāmikassa alāmakadassanā sātisayaṃ dassanīyā pāsādikā. Etassācāmadānassa, kalaṃ nāgghati soḷasinti etassa etāya dinnassa ācāmadānassa phalaṃ soḷasabhāgaṃ katvā tato ekaṃ bhāgaṃ puna soḷasabhāgaṃ katvā gahitabhāgasaṅkhātaṃ soḷasiṃ kalaṃ cakkavattirañño itthiratanabhāvopi nāgghati nānubhoti na pāpuṇāti. ‘‘Suvaṇṇassa pañcadasadharaṇaṃ nikkha’’nti vadanti, ‘‘satadharaṇa’’nti apare.

193.Hemavatāti himavati jātā, hemavatajātikā vā. Te hi mahantā thāmajavasampannā ca honti. Īsādantāti rathīsāsadisadantā, thokaṃyeva avanatadantāti attho. Tena visālakadāṭhībhāvaṃ nivāreti. Urūḷhavāti thāmajavaparakkamehi brūhanto, mahantaṃ yuddhakiccaṃ vahituṃ samatthāti attho. Suvaṇṇakacchāti hemamayagīveyyakapaṭimukkā. Kacchasīsena hi sabbaṃ hatthiyoggaṃ vadati. Hemakappanavāsasāti suvaṇṇakhacitagajattharaṇakaṅkanādihatthālaṅkārasampannā.

194.Catunnamapi dīpānaṃ issaranti dvisahassaparittadīpaparivārānaṃ jambudīpādīnaṃ catunnaṃ mahādīpānaṃ issariyaṃ. Tena sattaratanasamujjalaṃ sakalaṃ cakkavattisiriṃ vadati. Yaṃ panettha, taṃ heṭṭhā vuttanayameva.

Idha sakkena devarājena attanā ca vuttaṃ sabbaṃ āyasmā mahākassapatthero bhagavato ārocesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Ācāmadāyikāvimānavaṇṇanā niṭṭhitā.

4. Caṇḍālivimānavaṇṇanā

Caṇḍālivanda pādānīti caṇḍālivimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharanto paccūsavelāyaṃ buddhāciṇṇaṃ mahākaruṇāsamāpattiṃ samāpajjitvā uṭṭhāya lokaṃ olokento addasa tasmiṃyeva nagare caṇḍālāvasathe vasantiṃ ekaṃ mahallikaṃ caṇḍāliṃ khīṇāyukaṃ, nirayasaṃvattanikañcassā kammaṃ upaṭṭhitaṃ. So mahākaruṇāya samussāhitamānaso ‘‘saggasaṃvattanikaṃ kammaṃ kāretvā tenassā nirayūpapattiṃ nisedhetvā sagge patiṭṭhāpessāmī’’ti cintetvā mahatā bhikkhusaṅghena saddhiṃ rājagahaṃ piṇḍāya pavisati. Tena ca samayena sā caṇḍālī daṇḍaṃ olubbha nagarato nikkhamantī bhagavantaṃ āgacchantaṃ disvā abhimukhī hutvā aṭṭhāsi. Bhagavāpi tassā gamanaṃ nivārento viya purato aṭṭhāsi. Athāyasmā mahāmoggallāno satthu cittaṃ ñatvā tassā ca āyuparikkhayaṃ bhagavato vandanāya taṃ niyojento –

195.

‘‘Caṇḍāli vanda pādāni, gotamassa yasassino;

Tameva anukampāya, aṭṭhāsi isisattamo.

196.

‘‘Abhippasādehi manaṃ, arahantamhi tādini;

Khippaṃ pañjalikā vanda, parittaṃ tava jīvita’’nti. – gāthādvayamāha;

195. Tattha caṇḍālīti jātiāgatena nāmena taṃ ālapati. Vandāti abhivādaya. Pādānīti sadevakassa lokassa saraṇāni caraṇāni . Tameva anukampāyāti tameva anuggaṇhanatthaṃ, apāyūpapattito nisedhetvā sagge nibbattāpanatthanti adhippāyo. Aṭṭhāsīti nagarampi apavisitvā ṭhito. Isisattamoti lokiyasekkhāsekkhapaccekabuddhaisīhi uttamo ukkaṭṭhatamo, atha vā buddhaisīnaṃ vipassiādīnaṃ sattamoti isisattamo.

196.Abhippasādehi mananti ‘‘sammāsambuddho bhagavā’’ti tava cittaṃ pasādehi. Arahantamhi tādinīti ārakattā kilesānaṃ, tesaṃyeva arīnaṃ hatattā, saṃsāracakkassa arānaṃ hatattā, paccayānaṃ arahattā, pāpakaraṇe rahābhāvā ca arahante, iṭṭhādīsu tādibhāvappattiyā tādimhi. Khippaṃ pañjalikā vandāti sīghaṃyeva paggahitaañjalikā hutvā vandassu. Kasmāti ce? Parittaṃ tava jīvitanti, idāneva bhijjanasabhāvattā parittaṃ atiittaraṃ.

Iti thero gāthādvayena bhagavato guṇe pakittento attano ānubhāve ṭhatvā tassā ca khīṇāyukatāvibhāvanena saṃvejento satthu vandanāya niyojesi. Sā ca taṃ sutvā saṃvegajātā satthari pasannamānasāva hutvā pañcapatiṭṭhitena vanditvā añjaliṃ katvā namassamānā buddhagatāya pītiyā ekaggacittā hutvā aṭṭhāsi. Bhagavā ‘‘alamettakametissā saggūpapattiyā’’ti nagaraṃ pāvisi saddhiṃ bhikkhusaṅghena. Atha naṃ ekā bhantā gāvī taruṇavacchā tato eva abhidhāvantī siṅgena paharitvā jīvitā voropesi. Taṃ sabbaṃ dassetuṃ saṅgītikārā –

197.

‘‘Coditā bhāvitattena, sarīrantimadhārinā;

Caṇḍālī vandi pādāni, gotamassa yasassino.

198.

‘‘Tamenaṃ avadhī gāvī, caṇḍāliṃ pañjaliṃ ṭhitaṃ;

Namassamānaṃ sambuddhaṃ, andhakāre pabhaṅkara’’nti. – gāthādvayamāhaṃsu;

198. Tattha pañjaliṃ ṭhitaṃ namassamānaṃ sambuddhanti gatepi bhagavati buddhārammaṇāya pītiyā samāhitā hutvā sammukhā viya añjaliṃ paggayha namassamānaṃ ṭhitaṃ. Andhakāreti avijjandhakārena sakalena kilesandhakārena ca andhakāre loke. Pabhaṅkaranti ñāṇobhāsakaraṃ.

Sā ca tato cutā tāvatiṃsesu nibbatti, accharānaṃ satasahassaṃ cassā parivāro ahosi. Tadaheva ca sā saha vimānena āgantvā vimānato otaritvā āyasmantaṃ mahāmoggallānaṃ upasaṅkamitvā vandi. Tamatthaṃ dassetuṃ –

199.

‘‘Khīṇāsavaṃ vigatarajaṃ anejaṃ, ekaṃ araññamhi raho nisinnaṃ;

Deviddhipattā upasaṅkamitvā, vandāmi taṃ vīra mahānubhāva’’nti. –

Devatā āha. Taṃ thero pucchi –

200.

‘‘Suvaṇṇavaṇṇā jalitā mahāyasā, vimānamoruyha anekacittā;

Parivāritā accharāsaṅgaṇena, kā tvaṃ subhe devate vandase mama’’nti.

200. Tattha jalitāti attano sarīrappabhāya vatthābharaṇādīnaṃ obhāsena ca jalantī jotentī . Mahāyasāti mahāparivārā. Vimānamoruyhāti vimānato oruyha. Anekacittāti anekavidhacittatāyuttā. Subheti subhaguṇe. Mamanti maṃ.

Evaṃ therena pucchitā puna sā –

201.

‘‘Ahaṃ bhaddante caṇḍālī, tayā vīrena pesitā;

Vandiṃ arahato pāde, gotamassa yasassino.

202.

‘‘Sāhaṃ vanditvā pādāni, cutā caṇḍālayoniyā;

Vimānaṃ sabbato bhaddaṃ, upapannamhi nandane.

203.

‘‘Accharānaṃ satasahassaṃ, purakkhatvāna tiṭṭhati;

Tāsāhaṃ pavarā seṭṭhā, vaṇṇena yasasāyunā.

204.

‘‘Pahūtakatakalyāṇā , sampajānā paṭissatā;

Muniṃ kāruṇikaṃ loke, taṃ bhante vanditumāgatā’’ti. –

Catasso gāthāyo āha.

201-4. Tattha pesitāti ‘‘caṇḍāli, vanda pādānī’’tiādinā vandanāya uyyojitā. Yadipi taṃ vandanāmayaṃ puññaṃ pavattikkhaṇavasena parittaṃ, khettamahantatāya pana phalamahantatāya ca ativiya mahantamevāti āha ‘‘pahūtakatakalyāṇā’’ti. Tathā buddhārammaṇāya pītiyā pavattikkhaṇe paññāya satiyā ca visadabhāvaṃ sandhāyāha ‘‘sampajānā paṭissatā’’ti. Puna –

205.

‘‘Idaṃ vatvāna caṇḍālī, kataññū katavedinī;

Vanditvā arahato pāde, tatthevantaradhāyathā’’ti. –

Gāthā saṅgītikārehi ṭhapitā.

205. Tattha caṇḍālīti caṇḍālībhūtapubbāti katvā vuttaṃ, devaloke ca idamāciṇṇaṃ, yaṃ manussaloke niruḷhasamaññāya vohāro. Sesaṃ vuttanayameva.

Āyasmā pana mahāmoggallāno imaṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.

Caṇḍālivimānavaṇṇanā niṭṭhitā.

5. Bhadditthivimānavaṇṇanā

Nīlā pītā ca kāḷā cāti bhadditthivimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena ca samayena kimilanagare rohako nāma gahapatiputto ahosi saddho pasanno sīlācārasampanno. Tasmiṃyeva ca nagare tena samānamahābhoge kule ekā dārikā ahosi saddhā pasannā pakatiyāpi bhaddatāya bhaddāti nāmena. Atha rohakassa mātāpitaro taṃ kumāriṃ vāretvā tādise kāle taṃ ānetvā āvāhavivāhaṃ akaṃsu. Te ubhopi samaggavāsaṃ vasanti. Sā attano ācārasampattiyā ‘‘bhadditthī’’ti tasmiṃ nagare pākaṭā paññātā ahosi.

Tena ca samayena dve aggasāvakā pañcasatapañcasatabhikkhuparivārā janapadacārikaṃ carantā kimilanagaraṃ pāpuṇiṃsu. Rohako tesaṃ tattha gatabhāvaṃ ñatvā somanassajāto there upasaṅkamitvā vanditvā svātanāya nimantetvā dutiyadivase paṇītena khādanīyena bhojanīyena saparivāre te santappetvā saputtadāro tehi desitaṃ dhammadesanaṃ sutvā tesaṃ ovāde patiṭṭhahanto saraṇāni gaṇhi, pañca sīlāni samādiyi. Bhariyā panassa aṭṭhamīcātuddasīpannarasīpāṭihāriyapakkhesu uposathaṃ upavasi, visesato sīlācārasampannā ahosi devatāhi ca anukampitā. Tāya eva ca devatānukampāya attano upari patitaṃ micchāpavādaṃ niraṃkatvā suvisuddhasīlācāratāya ativiya loke patthaṭayasā ahosi.

Sā hi sayaṃ kimilanagare ṭhitā attano sāmikassa vaṇijjāvasena takkasilāyaṃ vasantassa, ussavadivase sahāyehi ussāhitassa nakkhattakīḷācitte uppanne gharadevatāya attano dibbānubhāvena taṃ tattha netvā sāmikena saha yojitā teneva samāgamena patiṭṭhitagabbhā hutvā devatāya kimilanagaraṃ paṭinītā, anukkamena gabbhinibhāve pākaṭe jāte sassuādīhi ‘‘aticārinī’’ti āsaṅkitā, tāya eva devatāya attano ānubhāvena gaṅgāmahoghe kimilanagaraṃ ottharante viya upaṭṭhāpite attano patibbatābhāvasaṃsūcakena saccādhiṭṭhānapubbakena sapathena vātavegasamuṭṭhitavīcijālaṃ gaṅgāmahoghaṃ attano upari āpatitaṃ āyassañca nivattetvā, sāmikena samāgatāpi tena pubbe sassuādīhi viya āsaṅkitā takkasilāyaṃ tena dinnaṃ nāmamudditaṃ saññāṇañca appentī, taṃ āsaṅkaṃ niraṃkatvā bhattuno ñātijanassa ca mahājanassa ca sambhāvanīyā jātā. Tena vuttaṃ ‘‘suvisuddhasīlācāratāya ativiya loke patthaṭayasā ahosī’’ti.

Sā aparena samayena kālaṃ katvā tāvatiṃsabhavane uppannā. Atha bhagavati sāvatthito tāvatiṃsabhavanaṃ gantvā pāricchattakamūle paṇḍukambalasilāyaṃ nisinne, devaparisāya ca bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnāya bhadditthīpi upasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Atha bhagavā dasasahassilokadhātūsu sannipatitāya devabrahmaparisāya majjhe tāya devatāya katapuññakammaṃ pucchanto –

206.

‘‘Nīlā pītā ca kāḷā ca, mañjiṭṭhā atha lohitā;

Uccāvacānaṃ vaṇṇānaṃ, kiñjakkhaparivāritā.

207.

‘‘Mandāravānaṃ pupphānaṃ, mālaṃ dhāresi muddhani;

Nayime aññesu kāyesa, rukkhā santi sumedhase.

208.

‘‘Kena kāyaṃ upapannā, tāvatiṃsaṃ yasassinī;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. – āha;

206-7. Tattha nīlā pītā ca kāḷā ca, mañjiṭṭhā atha lohitāti ettha ca-saddo vuttatthasamuccayo, so nīlā ca pītā cātiādinā paccekaṃ yojetabbo. Athāti aññatthe nipāto. Tena odātādike avuttavaṇṇe saṅgaṇhāti. Iti-saddo luttaniddiṭṭho veditabbo. Ca-saddo vā avuttatthasamuccayo. Athāti iti-saddatthe nipāto. Uccāvacānaṃ vaṇṇānanti ettha uccāvacānanti vibhattiyā alopo daṭṭhabbo, uccāvacavaṇṇānaṃ nānāvidhavaṇṇānanti attho. Vaṇṇānanti vā vaṇṇavantānaṃ. Kiñjakkhaparivāritāti kiñjakkhehi parivāritānaṃ. Sāmiatthe hi etaṃ paccattavacanaṃ. Idaṃ vuttaṃ hoti – nīlā ca pītā ca kāḷā ca mañjiṭṭhā ca lohitā ca atha aññe odātādayo cāti imesaṃ vasena uccāvacavaṇṇānaṃ tathābhūtehiyeva kiñjakkhehi kesarehi parivāritānaṃ vicittasaṇṭhānāditāya vā uccāvacānaṃ yathāvuttavaṇṇavantānaṃ mandāravarukkhasambhūtatāya mandāravānaṃ pupphānaṃ mālaṃ tehi kataṃ mālāguṇaṃ tvaṃ devate attano sīse dhāresi piḷandhasīti.

Yato rukkhato tāni pupphāni, tesaṃ visesavaṇṇatāya anaññasādhāraṇataṃ dassetuṃ ‘‘nayime aññesu kāyesu, rukkhā santi sumedhase’’ti vuttaṃ. Tattha imeti yathāvuttavaṇṇasaṇṭhānādiyuttā pupphavanto rukkhā na santīti yojanā. Kāyesūti devanikāyesu. Sumedhaseti sundarapaññe.

Tattha nīlāti indanīlamahānīlādimaṇiratanānaṃ vasena nīlobhāsā. Pītāti puppharāgakakketanapulakādimaṇiratanānañceva siṅgīsuvaṇṇassa ca vasena pītobhāsā. Kāḷāti asmakaupalakādimaṇiratanānaṃ vasena kaṇhobhāsā. Mañjiṭṭhāti jotirasagomuttakagomedakādimaṇiratanānaṃ vasena mañjiṭṭhobhāsā. Lohitāti padumarāgalohitaṅkapavāḷaratanādīnaṃ vasena lohitobhāsā. Keci pana nīlādipadāni ‘‘rukkhā’’ti iminā ‘‘nīlā rukkhā’’tiādinā yojetvā vadanti. Rukkhāpi hi nīlādivaṇṇehi pupphehi sañchannattā nīlādiyogato nīlādivohāraṃ labhantīti tehi ‘‘nīlā…pe… lohitā…pe… nayime aññesu kāyesu rukkhā santi sumedhaseti, yato tvaṃ uccāvacānaṃ vaṇṇānaṃ kiñjakkhaparivāritānaṃ mandāravānaṃ pupphānaṃ mālaṃ dhāresī’’ti yojanā kātabbā. Tattha yathādiṭṭhe vaṇṇavisesayutte pupphe kittetvā tesaṃ asādhāraṇabhāvadassanena rukkhānaṃ āvenikabhāvadassanaṃ paṭhamanayo, rukkhānaṃ asādhāraṇabhāvadassanena pupphānaṃ āvenikabhāvadassanaṃ dutiyanayo. Paṭhamanaye vaṇṇādayo sarūpena gahitā, dutiyanaye nissayamukhenāti ayametesaṃ viseso.

208.Kenāti kena puññakammena, kāyaṃ tāvatiṃsanti yojanā. Pucchitācikkhāti pucchitā tvaṃ ācikkha kathehi.

Evaṃ bhagavatā pucchitā sā devatā imāhi gāthāhi byākāsi –

209.

‘‘Bhadditthikāti maṃ aññaṃsu, kimilāyaṃ upāsikā;

Saddhā sīlena sampannā, saṃvibhāgaratā sadā.

210.

‘‘Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;

Adāsiṃ ujubhūtesu, vippasannena cetasā.

211.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

212.

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.

213.

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā.

214.

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, appamādavihārinī;

Katāvāsā katakusalā tato cutā, sayaṃpabhā anuvicarāmi nandanaṃ.

215.

‘‘Bhikkhū cāhaṃ paramahitānukampake, abhojayiṃ tapassiyugaṃ mahāmuniṃ;

Katāvāsā katakusalā tato cutā, sayaṃpabhā anuvicarāmi nandanaṃ.

216.

‘‘Aṭṭhaṅgikaṃ aparimitaṃ sukhāvahaṃ, uposathaṃ satatamupāvasiṃ ahaṃ;

Katāvāsā katakusalā tato cutā, sayaṃpabhā anuvicarāmi nandana’’nti.

209-214. Tattha bhadditthikāti maṃ aññaṃsu, kimilāyaṃ upāsikāti ācārasampattiyā saccakiriyāya ubbattamānamahoghanivattanena akhaṇḍasīlāti sañjātanicchayā bhaddā sundarā ayaṃ itthī, tasmā ‘‘bhadditthikā upāsikā’’ti ca maṃ kimilanagaravāsino jāniṃsu. Saddhā sīlena sampannātiādi heṭṭhā vuttanayattā uttānatthameva.

Apica ‘‘saddhā’’ti iminā saddhādhanaṃ, ‘‘saṃvibhāgaratā, acchādanañca bhattañca, senāsanaṃ padīpiyaṃ. Adāsiṃ ujubhūtesu, vippasannena cetasā’’ti iminā cāgadhanaṃ , ‘‘sīlena sampannā, catuddasiṃ pañcadasiṃ…pe… pañcasikkhāpade ratā’’ti iminā sīladhanaṃ hiridhanaṃ ottappadhanañca, ‘‘ariyasaccāna kovidā’’ti iminā sutadhanaṃ paññādhanañca dassitanti sā attano sattavidhaariyadhanapaṭilābhaṃ. ‘‘Upāsikā cakkhumato…pe… anuvicarāmi nandana’’nti iminā tassa diṭṭhadhammikaṃ samparāyikañca ānisaṃsaṃ vibhāveti. Tattha katāvāsāti nipphāditasucaritāvāsā. Sucaritakammañhi tadatte āyatiñca sukhāvāsahetutāya ‘‘sukhavihārassa āvāso’’ti vuccati. Tenāha ‘‘katakusalā’’ti.

215. Pubbe anāmasitakhettavisesaṃ attano dānamayaṃ puññaṃ vatvā idāni tassa āyatanagatataṃ dassetuṃ ‘‘bhikkhū cā’’tiādi vuttaṃ. Tattha bhikkhūti anavasesabhinnakilesatāya bhikkhū. Paramahitānukampaketi paramaṃ ativiya diṭṭhadhammikādinā hitena anuggāhake. Abhojayinti paṇītena bhojanena bhojesiṃ. Tapassiyuganti uttamena tapasā sabbakilesamalaṃ tāpetvā samucchinditvā ṭhitattā tapassibhūtaṃ yugaṃ. Mahāmuninti tato eva mahāisibhūtaṃ, mahato vā attano visayassa mahanteneva ñāṇena munanato paricchindanato mahāmuniṃ. Sabbametaṃ dve aggasāvake sandhāya vadati.

216.Aparimitaṃ sukhāvahanti anunāsikalopaṃ akatvā vuttaṃ. ‘‘Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā’’ti (ma. ni. 3.255) vacanato bhagavatopi vacanapathātītaparimāṇarahitasukhanibbattakaṃ attano vā ānubhāvena aparimitasukhāvahaṃ sukhassa āvahanakaṃ. Satatanti sabbakālaṃ. Taṃ taṃ uposatharakkhaṇadivasaṃ ahāpetvā, taṃ taṃ vā uposatharakkhaṇadivasaṃ akhaṇḍaṃ katvā paripuṇṇaṃ katvā satataṃ vā sabbakālaṃ sukhāvahanti yojanā. Sesaṃ heṭṭhā vuttanayameva.

Atha bhagavā mātudevaputtappamukhānaṃ dasasahassilokadhātuvāsīnaṃ devabrahmasaṅghānaṃ tayo māse abhidhammapiṭakaṃ desetvā manussalokaṃ āgantvā bhadditthivimānaṃ bhikkhūnaṃ desesi. Sā desanā sampattaparisāya sātthikā ahosīti.

Bhadditthivimānavaṇṇanā niṭṭhitā.

6. Soṇadinnāvimānavaṇṇanā

Abhikkantenavaṇṇenāti soṇadinnāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena nāḷandāyaṃ soṇadinnā nāma ekā upāsikā saddhā pasannā bhikkhūnaṃ catūhi paccayehi sakkaccaṃ upaṭṭhahantī suvisuddhaniccasīlā aṭṭhaṅgasamannāgataṃ uposathampi upavasati. Sā dhammasavanasappāyaṃ paṭilabhitvā upanissayasampannatāya catusaccakammaṭṭhānaṃ paribrūhantī sotāpannā ahosi. Atha aññatarena rogena phuṭṭhā kālaṃ katvā tāvatiṃsesu uppajji. Taṃ āyasmā mahāmoggallāno –

217.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

218.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

219.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Imāhi tīhi gāthāhi paṭipucchi.

220.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

221-226.

‘‘Soṇadinnāti maṃ aññaṃsu…pe… gotamassa yasassino.

227.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Devatā byākāsi. Taṃ sabbaṃ heṭṭhā vuttanayameva.

Soṇadinnāvimānavaṇṇanā niṭṭhitā.

7. Uposathāvimānavaṇṇanā

Abhikkantenavaṇṇenāti uposathāvimānaṃ. Idha aṭṭhuppattiyaṃ sākete uposathā nāma ekā upāsikāti ayameva viseso, sesaṃ anantaravimānasadisaṃ. Tena vuttaṃ –

229-231.

‘‘Abhikkantena vaṇṇena…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

232.

‘‘Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ’’.

233-238.

‘‘Uposathāti maṃ aññaṃsu, sāketāyaṃ upāsikā…pe…

Upāsikā cakkhumato, gotamassa yasassino.

239.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Devatā byākāsi. Puna attano ekaṃ dosaṃ dassentī –

241.

‘‘Abhikkhaṇaṃ nandanaṃ sutvā, chando me udapajjatha;

Tattha cittaṃ paṇidhāya, upapannāmhi nandanaṃ.

242.

‘‘Nākāsiṃ satthu vacanaṃ, buddhassādiccabandhuno;

Hīne cittaṃ paṇidhāya, sāmhi pacchānutāpinī’’ti. – dve gāthā abhāsi;

233. Tattha uposathāti maṃ aññaṃsūti ‘‘uposathā’’ti iminā nāmena maṃ manussā jāniṃsu. Sāketāyanti sāketanagare.

241.Abhikkhaṇanti abhiṇhaṃ. Nandanaṃ sutvāti ‘‘tāvatiṃsabhavane nandanavanaṃ nāma edisañca edisañcā’’ti tattha nānāvidhaṃ dibbasampattiṃ sutvā. Chandoti tannibbattakapuññakammassa kāraṇabhūto kusalacchando, tatrūpapattiyā patthanābhūto taṇhāchando vā. Udapajjathāti uppajjittha. Tatthāti tāvatiṃsabhavane, nandanāpadesenapi hi taṃ devalokaṃ vadati. Upapannāmhīti uppannā nibbattā amhi.

242.Nākāsiṃsatthu vacananti ‘‘nāhaṃ, bhikkhave, appamattakampi bhavaṃ vaṇṇemī’’tiādinā (a. ni. 1.320-321) satthārā vuttavacanaṃ na kariṃ, bhavesu chandarāgaṃ na pajahinti attho. Ādicco gotamagotto, bhagavāpi gotamagottoti sagottatāya vuttaṃ ‘‘buddhassādiccabandhuno’’ti. Atha vā ādiccassa bandhu ādiccabandhu, bhagavā. Taṃ paṭicca tassa ariyāya jātiyā jātattā ādicco vā bandhu etassa orasaputtabhāvatoti ādiccabandhu, bhagavā. Tathā hi vuttaṃ –

‘‘Yo andhakāre tamasī pabhaṅkaro, verocano maṇḍalī uggatejo;

Mā rāhu gilī caramantalikkhe, pajaṃ mamaṃ rāhu pamuñca sūriya’’nti. (saṃ. ni. 1.91);

Hīneti lāmake. Attano bhavābhiratiṃ sandhāya vadati. Sāmhīti sā amhi.

Evaṃ tāya devatāya bhavābhiratinimitte uppannavippaṭisāre pavedite thero bhavassa paricchinnāyubhāvavibhāvanamukhena āyatiṃ manussattabhāve ṭhatvā vaṭṭadukkhassa samatikkamo kātuṃ sukaro, sabbaso khīṇāsavabhāvo nāma mahānisaṃsoti ca samassāsetuṃ –

243.

‘‘Kīva ciraṃ vimānamhi, idha vacchasuposathe;

Devate pucchitācikkha, yadi jānāsi āyuno’’ti. –

Gāthamāha. Puna sā –

244.

‘‘Saṭṭhi vassasahassāni , tisso ca vassakoṭiyo;

Idha ṭhatvā mahāmuni, ito cutā gamissāmi;

Manussānaṃ sahabyata’’nti. – āha;

Puna thero –

245.

‘‘Mā tvaṃ uposathe bhāyi, sambuddhenāsi byākatā;

Sotāpannā visesayi, pahīnā tava duggatī’’ti. –

Imāya gāthāya samuttejesi.

243-4. Tattha kīva ciranti kittakaṃ addhānaṃ. Idhāti imasmiṃ devaloke, idha vā vimānasmiṃ. Āyu noti āyu, noti nipātamattaṃ. Āyuno vā cirācirabhāvaṃ, atha vā yadi jānāsi āyunoti attho. Mahāmunīti theraṃ ālapati.

245.Mā tvaṃ uposathe bhāyīti bhadde uposathe tvaṃ mā bhāyi. Kasmā? Yasmā sambuddhenāsi byākatā. Kinti? Sotāpannā visesayīti. Maggaphalasaññitaṃ visesaṃ yātā adhigatā, tasmā pahīnā tava sabbāpi duggatīti imampi visesaṃ yātāti visesayi. Sesaṃ vuttanayameva.

Uposathāvimānavaṇṇanā niṭṭhitā.

8-9. Niddā-suniddāvimānavaṇṇanā

Aṭṭhamanavamavimānāni rājagahanidānāni. Aṭṭhuppattiyaṃ yathākkamaṃ ‘‘niddā nāma upāsikā…pe… gotamassa yasassino. Tena metādiso vaṇṇo…pe… suniddā nāma upāsikā’’ti vattabbaṃ. Sesaṃ vuttanayameva. Gāthāsupi apubbaṃ natthi. Tathā hi ekaccesu potthakesu pāḷi peyyālavasena ṭhapitāti. Tena vuttaṃ –

246.

‘‘Abhikkantena vaṇṇena…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

247.

‘‘Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ’’.

248.

‘‘Niddāti mamaṃ aññaṃsu, rājagahasmiṃ upāsikā…pe…

Gotamassa yasassino.

256.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

258.

‘‘Abhikkantena vaṇṇena…pe… sabbadisā pabhāsatī’’ti.

261.

‘‘Sā devatā attamanā…pe….

262.

‘‘Suniddāti maṃ aññaṃsu, rājagahasmiṃ upāsikā…pe…

Gotamassa yasassino.

268.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Niddā-suniddāvimānavaṇṇanā niṭṭhitā.

10. Paṭhamabhikkhādāyikāvimānavaṇṇanā

Abhikkantena vaṇṇenāti bhikkhādāyikāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena uttaramadhurāyaṃ aññatarā itthī khīṇāyukā hoti apāye uppajjanārahā. Bhagavā paccūsavelāyaṃ mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento taṃ itthiṃ apāye uppajjanārahaṃ disvā mahākaruṇāya sañcoditamānaso taṃ sugatiyaṃ patiṭṭhāpetukāmo eko adutiyo madhuraṃ agamāsi. Gantvā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya bahinagaraṃ piṇḍāya pāvisi. Tena samayena sā itthī gehe āhāraṃ sampādetvā ekamante paṭisāmetvā ghaṭaṃ gahetvā udakatitthaṃ gantvā nhāyitvā ghaṭena udakaṃ gahetvā attano gehaṃ gacchantī antarāmagge bhagavantaṃ passitvā ‘‘api, bhante, piṇḍo laddho’’ti vatvā ‘‘labhissāmī’’ti ca bhagavatā vutte aladdhabhāvaṃ ñatvā ghaṭaṃ ṭhapetvā bhagavantaṃ upasaṅkamitvā vanditvā ‘‘ahaṃ, bhante, piṇḍapātaṃ dassāmi, adhivāsethā’’ti āha. Adhivāsesi bhagavā tuṇhībhāvena. Sā bhagavato adhivāsanaṃ viditvā paṭhamataraṃ gantvā sittasammaṭṭhe padese āsanaṃ paññāpetvā bhagavato pavesanaṃ udikkhamānā aṭṭhāsi. Bhagavā gehaṃ pavisitvā paññatte āsane nisīdi. Atha sā bhagavantaṃ bhojesi. Bhagavā katabhattakicco onītapattapāṇī tassā anumodanaṃ katvā pakkāmi. Sā anumodanaṃ sutvā anappakaṃ pītisomanassaṃ paṭisaṃvedentī yāva cakkhupathasamatikkamā buddhārammaṇaṃ pītiṃ avijahantī namassamānā aṭṭhāsi. Sā katipayadivasātikkameneva kālaṃ katvā tāvatiṃsabhavane nibbatti, accharāsahassañcassā parivāro ahosi. Taṃ āyasmā mahāmoggallāno –

270.

‘‘Abhikkantena vaṇṇena…pe… osadhī viya tārakā.

271.

‘‘Kena tetādiso vaṇṇo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – gāthāhi pucchi;

273.

‘‘Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ’’.

274.

‘‘Ahaṃ manussesu manussabhūtā,

Purimāya jātiyā manussaloke.

275.

‘‘Addasaṃ virajaṃ buddhaṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ bhikkhaṃ, pasannā sehi pāṇibhi.

276.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Devatā byākāsi. Sesaṃ sabbaṃ heṭṭhā vuttanayattā uttānatthameva.

Paṭhamabhikkhādāyikāvimānavaṇṇanā niṭṭhitā.

11. Dutiyabhikkhādāyikāvimānavaṇṇanā

Abhikkantena vaṇṇenāti dutiyabhikkhādāyikāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati . Tattha aññatarā itthī saddhā pasannā aññataraṃ khīṇāsavattheraṃ piṇḍāya carantaṃ disvā attano gehaṃ pavesetvā bhojanaṃ adāsi. Sā aparena samayena kālaṃ katvā tāvatiṃsabhavane nibbatti. Sesaṃ anantaravimānasadisameva.

278.

‘‘Abhikkantena vaṇṇena…pe… sabbadisā pabhāsatī’’ti.

281.

‘‘Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ’’.

282.

‘‘Ahaṃ manussesu manussabhūtā…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Dutiyabhikkhādāyikāvimānavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ

Ekādasavatthupaṭimaṇḍitassa dutiyassa cittalatāvaggassa

Atthavaṇṇanā niṭṭhitā.

3. Pāricchattakavaggo

1. Uḷāravimānavaṇṇanā

Pāricchattakavagge uḷāro te yaso vaṇṇoti uḷāravimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena samayena rājagahe āyasmato mahāmoggallānassa upaṭṭhākakule ekā dārikā dānajjhāsayā dānasaṃvibhāgaratā ahosi. Sā yaṃ tasmiṃ gehe purebhattaṃ khādanīyabhojanīyaṃ uppajjati, tattha attanā laddhapaṭivīsato upaḍḍhaṃ deti, upaḍḍhaṃ attanā paribhuñjati, adatvā pana na bhuñjati, dakkhiṇeyye apassantīpi ṭhapetvā diṭṭhakāle deti, yācakānampi detiyeva. Athassā mātā ‘‘mama dhītā dānajjhāsayā dānasaṃvibhāgaratā’’ti haṭṭhatuṭṭhā tassā diguṇaṃ bhāgaṃ deti. Dentī ca ekasmiṃ bhāge tāya saṃvibhāge kate puna aparaṃ deti, sā tatopi saṃvibhāgaṃ karotiyeva.

Evaṃ gacchante kāle taṃ vayappattaṃ mātāpitaro tasmiṃyeva nagare aññatarasmiṃ kule kumārassa adaṃsu. Taṃ pana kulaṃ micchādiṭṭhikaṃ hoti assaddhaṃ appasannaṃ . Athāyasmā mahāmoggallāno rājagahe sapadānaṃ piṇḍāya caramāno tassā dārikāya sasurassa gehadvāre aṭṭhāsi. Taṃ disvā sā dārikā pasannacittā ‘‘pavisatha bhante’’ti pavesetvā vanditvā sassuyā ṭhapitaṃ pūvaṃ taṃ apassantī ‘‘tassā kathetvā anumodāpessāmī’’ti vissāsena gahetvā therassa adāsi, thero anumodanaṃ katvā pakkāmi. Dārikā ‘‘tumhehi ṭhapitaṃ pūvaṃ mahāmoggallānattherassa adāsi’’nti sassuyā kathesi. Sā taṃ sutvā ‘‘kinnāmidaṃ pāgabbhiyaṃ, ayaṃ mama santakaṃ anāpucchitvāva samaṇassa adāsī’’ti taṃ kaṭataṭāyamānā kodhābhibhūtā yuttāyuttaṃ acintentī purato ṭhitaṃ musalakhaṇḍaṃ gahetvā aṃsakūṭe pahari. Sā sukhumālatāya parikkhīṇāyukatāya ca teneva pahārena balavadukkhābhibhūtā hutvā katipāheneva kālaṃ katvā tāvatiṃsesu nibbatti. Tassā satipi aññasmiṃ sucaritakamme therassa katadānameva sātisayaṃ hutvā upaṭṭhāsi. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayeneva gantvā –

286.

‘‘Uḷāro te yaso vaṇṇo, sabbā obhāsate disā;

Nāriyo naccanti gāyanti, devaputtā alaṅkatā.

287.

‘‘Modenti parivārenti, tava pūjāya devate;

Sovaṇṇāni vimānāni, tavimāni sudassane.

288.

‘‘Tuvaṃsi issarā tesaṃ, sabbakāmasamiddhinī;

Abhijātā mahantāsi, devakāye pamodasi;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. –

Tīhi gāthāhi pucchi.

286. Tattha yasoti parivāro. Vaṇṇoti vaṇṇanibhā sarīrobhāso. ‘‘Uḷāro’’ti pana visesetvā vuttattā tassā devatāya parivārasampatti ca vaṇṇasampatti ca vuttā hoti. Tāsu ‘‘uḷāro te vaṇṇo’’ti saṅkhepato vuttaṃ vaṇṇasampattiṃ visayavasena vitthārato dassetuṃ ‘‘sabbā obhāsate disā’’ti vatvā ‘‘uḷāro te yaso’’ti vuttaṃ parivārasampattiṃ vatthuvasena vitthārato dassetuṃ ‘‘nāriyo naccantī’’tiādi vuttaṃ. Tattha sabbā obhāsate disāti sabbāsu disāsu vijjotate, sabbā vā disā obhāsayate, vijjotayatīti attho. ‘‘Obhāsate’’ti padassa ‘‘obhāsante’’ti keci vacanavipallāsena atthaṃ vadanti, tehi ‘‘vaṇṇenā’’ti vibhatti vipariṇāmetabbā. Vaṇṇenāti ca hetumhi karaṇavacanaṃ, vaṇṇena hetubhūtenāti attho. ‘‘Sabbā disā’’ti ca jātivasena disāsāmaññe apekkhite vacanavipallāsenapi payojanaṃ natthi. Nāriyoti etthāpi ‘‘alaṅkatā’’ti padaṃ ānetvā sambandhitabbaṃ. Devaputtāti ettha ca-saddo luttaniddiṭṭho. Tena nāriyo devaputtā cāti samuccayo veditabbo.

287.Modentīti pamodayanti. Pūjāyāti pūjanatthaṃ pūjānimittaṃ vā, naccanti gāyantīti yojanā. Tavimānīti tava imāni.

288.Sabbakāmasamiddhinīti sabbehi pañcahi kāmaguṇehi, sabbehi vā tayā kāmitehi icchitehi vatthūhi samiddhā. Abhijātāti sujātā. Mahantāsīti mahatī mahānubhāvā asi. Devakāye pamodasīti imasmiṃ devanikāye dibbasampattihetukena paramena pamodanena pamodasi.

Evaṃ therena pucchitā sā devatā tamatthaṃ vissajjesi –

289.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;

Dussīlakule suṇisā ahosiṃ, assaddhesu kadariyesu ahaṃ.

290.

‘‘Saddhā sīlena sampannā, saṃvibhāgaratā sadā;

Piṇḍāya caramānassa, apūvaṃ te adāsahaṃ.

291.

‘‘Tadāhaṃ sassuyācikkhiṃ, ‘samaṇo āgato idha;

Tassa adāsahaṃ pūvaṃ, pasannā sehi pāṇibhi’.

292.

‘‘Itissā sassu paribhāsi, avinītāsi tvaṃ vadhu;

Na maṃ sampucchituṃ icchi, ‘samaṇassa dadāmahaṃ’.

293.

‘‘Tato me sassu kupitā, pahāsi musalena maṃ;

Kūṭaṅgacchi avadhi maṃ, nāsakkhiṃ jīvituṃ ciraṃ.

294.

‘‘Ahaṃ kāyassa bhedā, vippamuttā tato cutā;

Devānaṃ tāvatiṃsānaṃ, upapannā sahabyataṃ.

295.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

289. Tattha assaddhesūti ratanattayasaddhāya kammaphalasaddhāya ca abhāvena assaddhesu, thaddhamacchariyatāya kadariyesu sassuādīsu ahaṃ saddhā sīlena sampannā ahosinti yojanā.

290-1.Apūvanti kapallapūvaṃ. Teti nipātamattaṃ. Sassuyā ācikkhiṃ gahitabhāvañāpanatthañca anumodanatthañcāti adhippāyo.

292.Itissāti ettha assāti nipātamattaṃ. Samaṇassa dadāmahanti ahaṃ samaṇassa apūvaṃ dadāmīti. Yasmā na maṃ sampucchituṃ icchi, tasmā tvaṃ vadhu avinītāsīti sassu paribhāsīti yojanā.

293.Pahāsīti pahari. Kūṭaṅgacchi avadhi manti ettha kūṭanti aṃsakūṭaṃ vuttaṃ purimapadalopena, kūṭameva aṅganti kūṭaṅgaṃ, taṃ chindatīti kūṭaṅgacchi. Evaṃ kodhābhibhūtā hutvā maṃ avadhi, mama aṃsakūṭaṃ chindi, teneva upakkamena matattā maṃ māresīti attho. Tenāha ‘‘nāsakkhiṃ jīvituṃ cira’’nti.

294.Vippamuttāti tato dukkhato suṭṭhu muttā. Sesaṃ vuttanayameva.

Uḷāravimānavaṇṇanā niṭṭhitā.

2. Ucchudāyikāvimānavaṇṇanā

Obhāsayitvāpathaviṃ sadevakanti ucchudāyikāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharatītiādi sabbaṃ anantaravimāne vuttasadisaṃ. Ayaṃ pana viseso – idha ucchu dinnā, sassuyā ca pīṭhakena pahaṭā, taṅkhaṇaññeva matā tāvatiṃsesu uppannā, tassaṃyeva rattiyaṃ therassa upaṭṭhānaṃ āgatā, kevalakappaṃ gijjhakūṭaṃ cando viya sūriyo viya ca obhāsentī theraṃ vanditvā pañjalikā namassamānā ekamantaṃ aṭṭhāsi. Atha naṃ thero –

296.

‘‘Obhāsayitvā pathaviṃ sadevakaṃ, atirocasi candimasūriyā viya;

Siriyā ca vaṇṇena yasena tejasā, brahmāva deve tidase sahindake.

297.

‘‘Pucchāmi taṃ uppalamāladhārinī, āveḷinī kañcanasannibhattace;

Alaṅkate uttamavatthadhārinī, kā tvaṃ subhe devate vandase mamaṃ.

298.

‘‘Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūtā purimāya jātiyā;

Dānaṃ suciṇṇaṃ atha sīlasaṃyamaṃ, kenūpapannā sugatiṃ yasassinī;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. –

Imāhi gāthāhi pucchi.

296-7. Tattha obhāsayitvā pathaviṃ sadevakanti candimasūriyarasmisammissehi sinerupassaviniggatehi pabhāvisarehi vijjotayamānatāya devena ākāsena sahāti sadevakaṃ upagatabhūmibhāgabhūtaṃ imaṃ pathaviṃ vijjotetvā, ekobhāsaṃ ekapajjotaṃ katvāti attho. Obhāsayitvā pathaviṃ candimasūriyā viyāti yojanā. Atirocasīti atikkamitvā rocasi. Taṃ pana atirocanaṃ kena kiṃ viya kena vāti āha ‘‘siriyā’’tiādi. Tattha siriyāti sobhaggādisobhāvisesena. Tejasāti attano ānubhāvena. Āveḷinīti ratanamayapupphāveḷavatī.

Evaṃ therena pucchitā devatā imāhi gāthāhi vissajjesi –

299.

‘‘Idāni bhante imameva gāmaṃ, piṇḍāya amhākaṃ gharaṃ upāgami;

Tato te ucchussa adāsi khaṇḍikaṃ, pasannacittā atulāya pītiyā.

300.

‘‘Sassu ca pacchā anuyuñjate mamaṃ, kahaṃ nu ucchuṃ vadhuke avākiri;

Na chaḍḍitaṃ no pana khāditaṃ mayā, santassa bhikkhussa sayaṃ adāsahaṃ.

301.

‘‘Tuyhaṃ nvidaṃ issariyaṃ atho mama, itissā sassu paribhāsate mamaṃ;

Pīṭhaṃ gahetvā pahāraṃ adāsi me, tato cutā kālakatāmhi devatā.

302.

‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;

Devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.

303.

‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;

Devindaguttā tidasehi rakkhitā, samappitā kāmaguṇehi pañcahi.

304.

‘‘Etādisaṃ puññaphalaṃ anappakaṃ, mahāvipākā mama ucchudakkhiṇā;

Devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.

305.

‘‘Etādisaṃ puññaphalaṃ anappakaṃ, mahājutikā mama ucchudakkhiṇā;

Devindaguttā tidasehi rakkhitā, sahassanettoriva nandane vane.

306.

‘‘Tuvañca bhante anukampakaṃ viduṃ, upecca vandiṃ kusalañca pucchisaṃ;

Tato te ucchussa adāsi khaṇḍikaṃ, pasannacittā atulāya pītiyā’’ti.

299. Tattha idānīti anantarātītadivasattā āha, adhunāti attho. Imameva gāmanti imasmiṃyeva gāme, rājagahaṃ sandhāya vadati. Vuttañhi ‘‘gāmopi nigamopi nagarampi ‘gāmo’ icceva vuccatī’’ti. Bhummatthe cetaṃ upayogavacanaṃ. Upāgamīti upagato ahosi. Atulāyāti anupamāya, appamāṇāya vā.

300.Avākirīti apanesi chaḍḍesi, vināsesi vā. Santassāti sādhurūpassa santakilesassa parissamamappattassa vā.

301.Tuyhaṃ nūti nu-saddo anattamanatāsūcane nipāto, so ‘‘mamā’’ti etthāpi ānetvā yojetabbo ‘‘mama nū’’ti. Idaṃ issariyanti gehe ādhipaccaṃ sandhāyāha. Tato cutāti tato manussalokato cutā. Yasmā ṭhitaṭṭhānato apagatāpi ‘‘cutā’’ti vuccati, tasmā cutiṃ visesetuṃ ‘‘kālakatā’’ti vuttaṃ. Kālakatāpi ca na yattha katthaci nibbattā, apica kho devattaṃ upagatāti dassentī āha ‘‘amhi devatā’’ti.

302.Tadevakammaṃ kusalaṃ kataṃ mayāti tadeva ucchukhaṇḍadānamattaṃ kusalaṃ kammaṃ kataṃ mayā, aññaṃ na jānāmīti attho. Sukhañca kammanti sukhañca kammaphalaṃ. Kammaphalañhi idha ‘‘kamma’’nti vuttaṃ uttarapadalopena, kāraṇopacārena vā ‘‘kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhati (dī. ni. 3.80). Anubhomi sakaṃ puñña’’nti (vi. va. 133) ca ādīsu viya. Kammanti vā karaṇatthe upayogavacanaṃ, kammenāti attho. Kamme vā bhavaṃ kammaṃ yathā kammanti. Atha vā kāmetabbatāya kammaṃ. Tañhi sukharajanīyabhāvato kāmūpasaṃhitaṃ kāmetabbanti kamanīyaṃ. Attanāti attanā eva, sayaṃvasitāya seribhāvena sayamevāti attho. Paricārayāmahaṃ attānanti purimagāthāya ‘‘attanā’’ti vuttaṃ padaṃ vibhattivipariṇāmena ‘‘attāna’’nti yojetabbaṃ.

303-5.Devindaguttāti devindena sakkena guttā, devindo viya vā guttā mahāparivāratāya. Samappitāti suṭṭhu appitā samannāgatā. Mahāvipākāti vipulaphalā. Mahājutikāti mahātejā, mahānubhāvāti attho.

306.Tuvanti taṃ. Anukampakanti kāruṇikaṃ. Vidunti sappaññaṃ, sāvakapāramiyā matthakaṃ pattanti attho. Upeccāti upagantvā. Vandinti pañcapatiṭṭhitena abhivādayiṃ. Kusalañca ārogya pucchisaṃ apucchiṃ, atulāya pītiyā idañca kusalaṃ anussarāmīti adhippāyo. Sesaṃ heṭṭhā vuttanayameva.

Ucchudāyikāvimānavaṇṇanā niṭṭhitā.

3. Pallaṅkavimānavaṇṇanā

Pallaṅkaseṭṭhemaṇisoṇṇacitteti pallaṅkavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena sāvatthiyaṃ aññatarassa upāsakassa dhītā kulapadesādinā sadisassa tattheva aññatarassa kulaputtassa dinnā, sā ca hoti akkodhanā sīlācārasampannā patidevatā samādinnapañcasīlā, uposathe sakkaccaṃ uposathasīlāni ca rakkhati. Sā aparabhāge kālaṃ katvā tāvatiṃsesu uppajji. Taṃ āyasmā mahāmoggallānatthero heṭṭhā vuttanayeneva gantvā –

307.

‘‘Pallaṅkaseṭṭhe maṇisoṇṇacitte, pupphābhikiṇṇe sayane uḷāre;

Tatthacchasi devi mahānubhāve, uccāvacā iddhi vikubbamānā.

308.

‘‘Imā ca te accharāyo samantato, naccanti gāyanti pamodayanti;

Deviddhipattāsi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Gāthāhi pucchi.

Sāpissa imāhi gāthāhi byākāsi –

309.

‘‘Ahaṃ manussesu manussabhūtā, aḍḍhe kule suṇisā ahosiṃ;

Akkodhanā bhattu vasānuvattinī, uposathe appamattā ahosiṃ.

310.

‘‘Manussabhūtā daharā apāpikā, pasannacittā patimābhirādhayiṃ;

Divā ca ratto ca manāpacārinī, ahaṃ pure sīlavatī ahosiṃ.

311.

‘‘Pāṇātipātā viratā acorikā, saṃsuddhakāyā sucibrahmacārinī;

Amajjapā no ca musā abhāṇiṃ, sikkhāpadesu paripūrakārinī.

312.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, pasannamānasā ahaṃ.

313.

‘‘Aṭṭhaṅgupetaṃ anudhammacārinī, uposathaṃ pītimanā upāvasiṃ;

Imañca ariyaṃ aṭṭhaṅgavarehupetaṃ, samādiyitvā kusalaṃ sukhudrayaṃ;

Patimhi kalyāṇī vasānuvattinī, ahosiṃ pubbe sugatassa sāvikā.

314.

‘‘Etādisaṃ kusalaṃ jīvaloke, kammaṃ karitvāna visesabhāginī;

Kāyassa bhedā abhisamparāyaṃ, deviddhipattā sugatimhi āgatā.

315.

‘‘Vimānapāsādavare manorame, parivāritā accharāsaṅgaṇena;

Sayaṃpabhā devagaṇā ramenti maṃ, dīghāyukiṃ devavimānamāgata’’nti.

307. Tattha pallaṅkaseṭṭheti pallaṅkavare uttamapallaṅke. Taṃyevassa seṭṭhataṃ dassetuṃ ‘‘maṇisoṇṇacitte’’ti vuttaṃ, vividharatanaraṃsijālasamujjalehi maṇīhi ceva suvaṇṇena ca vicitte ‘‘tatthā’’ti ‘‘sayane’’ti ca vutte sayitabbaṭṭhānabhūte pallaṅkaseṭṭhe.

308.Teti tuyhaṃ samantato. ‘‘Pamodayantī’’ti padaṃ pana apekkhitvā ‘‘ta’’nti vibhatti vipariṇāmetabbā. Pamodayantīti vā pamodanaṃ karonti, pamodanaṃ tuyhaṃ uppādentīti attho.

310.Daharā apāpikāti daharāpi apāpikā. ‘‘Daharāsu pāpikā’’ti vā pāṭho, soyevattho. ‘‘Daharassāpāpikā’’tipi paṭhanti, daharassa sāmikassa apāpikā, sakkaccaṃ upaṭṭhānena anaticariyāya ca bhaddikāti attho. Tena vuttaṃ ‘‘pasannacittā’’tiādi. Abhirādhayinti ārādhesiṃ. Rattoti rattiyaṃ.

311.Acorikāti coriyarahitā, adinnādānā paṭiviratāti attho. ‘‘Viratā ca coriyā’’tipi pāṭho, theyyato ca viratāti attho . Saṃsuddhakāyāti parisuddhakāyakammantatāya sammadeva suddhakāyā, tato eva sucibrahmacārinī sāmikato aññattha abrahmacariyāsambhavato. Tathā hi vuttaṃ –

‘‘Mayañca bhariyā nātikkamāma,

Amhepi bhariyā nātikkamanti;

Aññatra tāhi brahmacariyaṃ carāma,

Tasmā hi amhaṃ daharā ni miyyare’’ti. (jā. 1.10.97);

Atha vā sucibrahmacārinīti sucino suddhassa brahmassa seṭṭhassa uposathasīlassa, maggabrahmacariyassa vā anurūpassa pubbabhāgabrahmacariyassa vasena sucibrahmacārinī.

313.Anudhammacārinīti ariyānaṃ dhammassa anudhammaṃ caraṇasīlā. Imañca anantaraṃ vuttaṃ niddosatāya ariyaṃ, aṭṭhaṅgavarehi aṭṭhahi uttamaṅgehi ariyattā eva vā ariyaṭṭhaṅgavarehi upetaṃ ārogyaṭṭhena anavajjaṭṭhena ca kusalaṃ sukhavipākatāya sukhānisaṃsatāya ca sukhudrayaṃ upāvasinti yojanā.

314.Visesabhāginīti visesassa dibbassa sampattibhavassa bhāginī. Sugatimhi āgatāti sugatiṃ āgatā upagatā, sugatimhi vā sugatiyaṃ dibbasampattiyaṃ āgatā. ‘‘Sugatiñhi āgatā’’tipi pāṭho. Tattha ti nipātamattaṃ, hetuattho vā, yasmā sugatiṃ āgatā, tasmā visesabhāginīti yojanā.

315.Vimānapāsādavareti vimānesu uttamapāsāde, vimānasaṅkhāte vā aggapāsāde, vimāne vā vigatamāne appamāṇe mahante varapāsāde parivāritā accharāsaṅgaṇena sayaṃpabhā pamodāmi, ‘‘amhī’’ti vā padaṃ ānetvā yojetabbaṃ. Dīghāyukinti heṭṭhimehi devehi dīghatarāyukatāya tatrūpapannehi anappāyukatāya ca dīghāyukiṃ maṃ yathāvuttaṃ devavimānamāgataṃ upagataṃ devagaṇā ramentīti yojanā. Sesaṃ vuttanayameva.

Pallaṅkavimānavaṇṇanā niṭṭhitā.

4. Latāvimānavaṇṇanā

Latāca sajjā pavarā ca devatāti latāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena sāvatthivāsino aññatarassa upāsakassa dhītā latā nāma paṇḍitā byattā medhāvinī patikulaṃ gatā bhattu sassusasurānañca manāpacārinī piyavādinī parijanassa saṅgahakusalā gehe kuṭumbabhārassa nittharaṇasamatthā akkodhanā sīlācārasampannā dānasaṃvibhāgaratā akhaṇḍapañcasīlā uposatharakkhaṇe ca appamattā ahosi. Sā aparabhāge kālaṃ katvā vessavaṇassa mahārājassa dhītā hutvā nibbatti latātveva nāmena. Aññāpi tassā sajjā, pavarā, accimatī, sutāti catasso bhaginiyo ahesuṃ. Tā pañcapi sakkena devarājena ānetvā nāṭakitthibhāvena paricārikaṭṭhāne ṭhapitā. Latā panassa naccagītādīsu chekatāya iṭṭhatarā ahosi.

Tāsaṃ ekato samāgantvā sukhanisajjāya nisinnānaṃ saṅgītanepuññaṃ paṭicca vivādo uppanno. Tā sabbāpi vessavaṇassa mahārājassa santikaṃ gantvā pucchiṃsu ‘‘tāta, katamā amhākaṃ naccādīsu kusalā’’ti? So evamāha ‘‘gacchatha dhītaro anotattadahatīre devasamāgame saṅgītaṃ pavattetha, tattha vo viseso pākaṭo bhavissatī’’ti. Tā tathā akaṃsu. Tattha devaputtā latāya naccamānāya attano sabhāvena ṭhātuṃ nāsakkhiṃsu, sañjātapahāsā acchariyabbhutacittajātā nirantaraṃ sādhukāraṃ dentā ukkuṭṭhisadde celukkhepe ca pavattentā himavantaṃ kampayamānā viya mahantaṃ kolāhalamakaṃsu. Itarāsu pana naccantīsu sisirakāle kokilā viya tuṇhībhūtā nisīdiṃsu. Evaṃ tattha saṅgīte latāya viseso pākaṭo ahosi.

Atha tāsaṃ devadhītānaṃ sutāya devadhītāya etadahosi ‘‘kiṃ nu kho kammaṃ katvā ayaṃ latā amhe abhibhuyya tiṭṭhati vaṇṇena ceva yasasā ca, yaṃnūnāhaṃ latāya katakammaṃ puccheyya’’nti. Sā taṃ pucchi. Itarāpi tassā etamatthaṃ vissajjesi. Tayidaṃ sabbaṃ vessavaṇamahārājā devacārikavasena upagatassa āyasmato mahāmoggallānassa ācikkhi. Thero tamatthaṃ pucchāya mūlakāraṇato paṭṭhāya bhagavato ārocento –

316.

‘‘Latā ca sajjā pavarā ca devatā, accimatī rājavarassa sirīmato;

Sutā ca rañño vessavaṇassa dhītā, rājīmatī dhammaguṇehi sobhatha.

317.

‘‘Pañcettha nāriyo āgamaṃsu nhāyituṃ, sītodakaṃ uppaliniṃ sivaṃ nadiṃ;

Tā tattha nhāyitvā rametvā devatā, naccitvā gāyitvā sutā lataṃ bravi.

318.

‘‘Pucchāmi taṃ uppalamāladhārini, āveḷini kañcanasannibhattace;

Timiratambakkhi nabheva sobhane, dīghāyukī kena kato yaso tava.

319.

‘‘Kenāsi bhadde patino piyatarā, visiṭṭhakalyāṇitarassu rūpato;

Padakkhiṇā naccanagītavādite, ācikkha no tvaṃ naranāripucchitā’’ti. –

Sutāya pucchā.

320.

‘‘Ahaṃ manussesu manussabhūtā, uḷārabhoge kule suṇisā ahosiṃ;

Akkodhanā bhattu vasānuvattinī, uposathe appamattā ahosiṃ.

321.

‘‘Manussabhūtā daharā apāpikā, pasannacittā patimābhirādhayiṃ;

Sadevaraṃ sassasuraṃ sadāsakaṃ, abhirādhayiṃ tamhi kato yaso mama.

322.

‘‘Sāhaṃ tena kusalena kammunā, catubbhi ṭhānehi visesamajjhagā;

Āyuñca vaṇṇañca sukhaṃ balañca, khiḍḍāratiṃ paccanubhomanappakaṃ.

323.

‘‘Sutaṃ nu taṃ bhāsati yaṃ ayaṃ latā, yaṃ no apucchimha akittayī no;

Patino kiramhākaṃ visiṭṭha nārīnaṃ, gatī ca tāsaṃ pavarā ca devatā.

324.

‘‘Patīsu dhammaṃ pacarāma sabbā, patibbatā yattha bhavanti itthiyo;

Patīsu dhammaṃ pacaritvā sabbā, lacchāmase bhāsati yaṃ ayaṃ latā.

325.

‘‘Sīho yathā pabbatasānugocaro, mahindharaṃ pabbatamāvasitvā;

Pasayha hantvā itare catuppade, khudde mige khādati maṃsabhojano.

326.

‘‘Tatheva saddhā idha ariyasāvikā, bhattāraṃ nissāya patiṃ anubbatā;

Kodhaṃ vadhitvā abhibhuyya maccharaṃ, saggamhi sā modati dhammacārinī’’ti. –

Latāya vissajjananti āha.

316. Tattha latā ca sajjā pavarā accimatī sutāti tāsaṃ nāmaṃ. Ca-saddo samuccayattho. Rājavarassāti catunnaṃ mahārājānaṃ varassa seṭṭhassa devarājassa. Sakkassa paricārikāti adhippāyo. Raññoti mahārājassa. Tenāha ‘‘vessavaṇassa dhītā’’ti, idaṃ paccekaṃ yojetabbaṃ, vacanavipallāso vā, dhītaroti attho. Rājati vijjotatīti rājī, rājīti matā paññātā rājīmatī, idaṃ tāsaṃ sabbāsaṃ visesanaṃ. Nāmameva etaṃ ekissā devatāyāti keci, tesaṃ matena ‘‘pavarā’’ti sabbāsaṃ visesanameva. Dhammaguṇehīti dhammiyehi dhammato anapetehi guṇehi, yathābhuccaguṇehīti attho. Sobhathāti virocatha.

317.Pañcettha nāriyoti pañca yathāvuttanāmā devadhītaro ettha imasmiṃ himavantapadese. Sītodakaṃ uppaliniṃ sivaṃ nadinti anotattadahato nikkhantanadimukhaṃ sandhāya vadati. Naccitvā gāyitvāti pitu vessavaṇassa āṇāya devasamāgame tāhi katassa naccagītassa vasena vuttaṃ. Sutā lataṃ bravīti sutā devadhītā lataṃ attano bhaginiṃ kathesi. ‘‘Sutā lataṃ bravu’’ntipi paṭhanti, sutā dhītaro vessavaṇassa mahārājassa lataṃ kathesunti attho.

318.Timiratambakkhīti niculakesarabhāsasadisehi tambarājīhi samannāgatakkhi. Nabheva sobhaneti nabhaṃ viya sobhamāne, saradasamaye abbhamahikādiupakkilesavimuttaṃ nabhaṃ viya suvisuddhaṅgapaccaṅgatāya virājamāneti attho. Atha vā nabhevāti nabhe eva, samuccayattho eva-saddo, ākāsaṭṭhavimānesu himavantayugandharādibhūmipaṭibaddhaṭṭhānesu cāti sabbattheva sobhamāneti attho. Kena katoti kena kīdisena puññena nibbattito. Yasoti parivārasampatti kittisaddo ca. Kittisaddaggahaṇena ca kittisaddahetubhūtā guṇā gayhanti.

319.Patino piyatarāti sāmino piyatarā sāmivallabhā. Tenassā subhagataṃ dasseti. Visiṭṭhakalyāṇitarassū rūpatoti rūpasampattiyā visiṭṭhā uttamā kalyāṇitarā sundaratarā, assūti nipātamattaṃ. ‘‘Visiṭṭhakalyāṇitarāsi rūpato’’ti ca paṭhanti. Padakkhiṇāti pakārehi, visesena vā dakkhiṇā kusalā. Naccanagītavāditeti ettha naccanāti vibhattilopo kato, nacce ca gīte ca vādite cāti attho. Naranāripucchitāti devaputtehi devadhītāhi ca ‘‘kahaṃ latā, kiṃ karoti latā’’ti rūpadassanatthañceva sippadassanatthañca pucchitā.

321. Niccaṃ kāyena asaṃsaṭṭhatāya devo viya rameti, dutiyo varoti vā devaro, bhattu kaniṭṭhabhātā, saha devarenāti sadevaraṃ. Sassu ca sasuro ca sasurā, saha sasurehīti sassasuraṃ. Saha dāsehi dāsīhi cāti sadāsakaṃ patimābhirādhayinti sambandho. Tamhi katoti tamhi kule, kāle vā suṇisākāle kato yaso tannibbattakapuññassa nibbattanenāti adhippāyo. Mamāti idaṃ ‘‘kato’’ti padaṃ apekkhitvā ‘‘mayā’’ti pariṇāmetabbaṃ.

322.Catubbhiṭhānehīti catūhi kāraṇehi, catūsu vā ṭhānesu nimittabhūtesu. Visesamajjhagāti aññāhi atisayaṃ adhigatā. Āyuñca vaṇṇañca sukhaṃ balañcāti ‘‘catūhi ṭhānehī’’ti vuttānaṃ sarūpato dassanaṃ. Āyuādayo eva hissā aññāhi visiṭṭhasabhāvatāya visesā tassā tathā sambhāvanāvasena gahetabbatāya hetubhāvato ‘‘ṭhāna’’nti ca vuttaṃ. Visesamajjhagā. Kīdisaṃ? Āyuñca vaṇṇañca sukhañca balañcāti yojanā.

323.Sutaṃnu taṃ bhāsati yaṃ ayaṃ latāti ayaṃ latā amhākaṃ jeṭṭhabhaginī yaṃ bhāsati, taṃ tumhehi sutaṃ nu kiṃ asuta’’nti itarā tisso bhaginiyo pucchati. Yaṃ noti yaṃ amhākaṃ saṃsayitaṃ. Noti nipātamattaṃ, puna noti amhākaṃ, avadhāraṇe vā ‘‘na no samaṃ atthī’’tiādīsu (khu. pā. 6.3; su. ni. 226) viya, tena akittayiyeva, aviparītaṃ byākāsiyevāti attho. Patino kiramhākaṃ visiṭṭha nārīnaṃ, gatī ca tāsaṃ pavarā ca devatāti anatthato pālanato patino sāmikā nā amhākaṃ nārīnaṃ itthīnaṃ visiṭṭhā gati ca tāsaṃ paṭisaraṇañca, tāsaṃ mātugāmānaṃ saraṇato pavarā uttamā devatā ca sammadeva ārādhitā sampati āyatiñca hitasukhāvahāti attho.

324.Patīsu dhammaṃ pacarāma sabbāti sabbāva mayaṃ patīsu attano sāmikesu pubbuṭṭhānādikaṃ caritabbadhammaṃ pacarāma. Yatthāti yaṃ nimittaṃ, yasmiṃ vā patīsu caritabbadhamme cariyamāne itthiyo patibbatā nāma bhavanti. Lacchāmase bhāsati yaṃ ayaṃ latāti ayaṃ latā yaṃ sampattiṃ etarahi labhatīti bhāsati, taṃ sampattiṃ patīsu dhammaṃ pacaritvāti labhissāma.

325.Pabbatasānugocaroti pabbatavanasaṇḍacārī. Mahindharaṃ pabbatamāvasitvāti mahiṃ dhāretīti mahindharanāmakaṃ pabbataṃ acalaṃ āvasitvā adhivasitvā, tattha vasantoti attho. ‘‘Āvasitvā’’ti hi padaṃ apekkhitvā bhummatthe cetaṃ upayogavacanaṃ. Pasayhāti abhibhavitvā. Khuddeti balavasenanihīne pamāṇato pana mahante hatthiādikepi mige so hantiyeva.

326.Tathevāti gāthāya ayaṃ upamāsaṃsandanena saddhiṃ atthayojanā – yathā sīho attano nivāsagocaraṭṭhānabhūtaṃ pabbataṃ nissāya vasanto attano yathicchitamatthaṃ sādheti, evameva sā saddhā pasannā ariyasāvikā ghāsacchādanādīhi bharaṇato posanato bhattāraṃ patiṃ sāmikaṃ nissāya vasantī sabbatthāpi patianukūlatāsaṅkhātena vatena taṃ anubbatā parijanādīsu uppajjanakaṃ kodhaṃ vadhitvā pajahitvā pariggahavatthūsu uppajjanakaṃ maccheraṃ abhibhuyya abhibhavitvā anuppādetvā patibbatādhammassa ca upāsikādhammassa ca sammadeva caraṇato dhammacārinī sā saggamhi devaloke modati, pamodaṃ āpajjatīti. Sesaṃ vuttanayameva.

Latāvimānavaṇṇanā niṭṭhitā.

5. Guttilavimānavaṇṇanā

Sattatantiṃ sumadhuranti guttilavimānaṃ. Tassa kā uppatti? Bhagavati rājagahe viharante āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ gantvā tattha paṭipāṭiyā ṭhitesu chattiṃsāya vimānesu chattiṃsa devadhītaro paccekaṃ accharāsahassaparivārā mahatiṃ dibbasampattiṃ anubhavantiyo disvā tāhi pubbe katakammaṃ ‘‘abhikkantena vaṇṇenā’’tiādīhi tīhi gāthāhi paṭipāṭiyā pucchi. Tāpi tassa pucchānantaraṃ ‘‘vatthuttamadāyikā nārī’’tiādinā byākariṃsu. Atha thero tato manussalokaṃ āgantvā bhagavato etamatthaṃ ārocesi. Taṃ sutvā bhagavā ‘‘moggallāna, tā devatā na kevalaṃ tayā eva pucchitā evaṃ byākariṃsu, atha kho pubbe mayāpi pucchitā evameva byākariṃsū’’ti vatvā therena yācito atītaṃ attano guttilācariyaṃ kathesi.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gandhabbakule nibbattitvā gandhabbasippe pariyodātasippatāya timbarunāradasadiso sabbadisāsu pākaṭo paññātā ācariyo ahosi nāmena guttilo nāma. So andhe jiṇṇe mātāpitaro posesi. Tassa sippanipphattiṃ sutvā ujjenivāsī musilo nāma gandhabbo upagantvā taṃ vanditvā ekamantaṃ ṭhito ‘‘kasmā āgatosī’’ti ca vutte ‘‘tumhākaṃ santike sippaṃ uggaṇhitu’’nti āha. Guttilācariyo taṃ oloketvā lakkhaṇakusalatāya ‘‘ayaṃ puriso visamajjhāsayo kakkhaḷo pharuso akataññū bhavissati, na saṅgahetabbo’’ti sippuggahaṇatthaṃ okāsaṃ nākāsi. So tassa mātāpitaro payirupāsitvā tehi yācāpesi. Guttilācariyo mātāpitūhi nippīḷiyamāno ‘‘garuvacanaṃ alaṅghanīya’’nti tassa sippaṃ paṭṭhapetvā vigatamacchariyatāya kāruṇikatāya ca ācariyamuṭṭhiṃ akatvā anavasesato sippaṃ sikkhāpesi.

Sopi medhāvitāya pubbekataparicayatāya akusītatāya ca na cirasseva pariyodātasippo hutvā cintesi ‘‘ayaṃ bārāṇasī jambudīpe agganagaraṃ, yaṃnūnāhaṃ idha sarājikāya parisāya sippaṃ dasseyyaṃ, evāhaṃ ācariyatopi jambudīpe pākaṭo paññāto bhavissāmī’’ti. So ācariyassa ārocesi ‘‘ahaṃ rañño purato sippaṃ dassetukāmo, rājānaṃ maṃ dassethā’’ti. Mahāsatto ‘‘ayaṃ mama santike uggahitasippo patiṭṭhaṃ labhatū’’ti karuṇāyamāno taṃ rañño santikaṃ netvā ‘‘mahārāja imassa me antevāsikassa vīṇāya paguṇataṃ passathā’’ti āha. Rājā ‘‘sādhū’’ti paṭissuṇitvā tassa vīṇāvādanaṃ sutvā parituṭṭho taṃ gantukāmaṃ nivāretvā ‘‘mameva santike vasa, ācariyassa dinnakoṭṭhāsato upaḍḍhaṃ dassāmī’’ti āha. Musilo ‘‘nāhaṃ ācariyato hāyāmi, samameva dethā’’ti vatvā raññā ‘‘mā evaṃ bhaṇi, ācariyo nāma mahanto, upaḍḍhameva tuyhaṃ dassāmī’’ti vutte ‘‘mama ca ācariyassa ca sippaṃ passathā’’ti vatvā rājagehato nikkhamitvā ‘‘ito sattame divase mama ca guttilācariyassa ca rājaṅgaṇe sippadassanaṃ bhavissati, taṃ passitukāmā passantū’’ti tattha tattha āhiṇḍanto ugghosesi.

Mahāsatto taṃ sutvā ‘‘ayaṃ taruṇo thāmavā, ahaṃ pana jiṇṇo dubbalo, yadi pana me parājayo bhaveyya, mataṃ me jīvitā seyyaṃ, tasmā araññaṃ pavisitvā ubbandhitvā marissāmī’’ti araññaṃ gato maraṇabhayatajjito paṭinivatti. Puna maritukāmo hutvā gantvā punapi maraṇabhayena paṭinivatti. Evaṃ gamanāgamanaṃ karontassa taṃ ṭhānaṃ vigatatiṇaṃ ahosi. Atha devarājā mahāsattaṃ upasaṅkamitvā dissamānarūpo ākāse ṭhatvā evamāha ‘‘ācariya, kiṃ karosī’’ti. Mahāsatto –

327.

‘‘Sattatantiṃ sumadhuraṃ, rāmaṇeyyaṃ avācayiṃ;

So maṃ raṅgamhi avheti, saraṇaṃ me hohi kosiyā’’ti. –

Attano cittadukkhaṃ pavedesi.

Tassattho – ahaṃ devarāja musilaṃ nāma antevāsikaṃ sattannaṃ tantīnaṃ atthitāya chajjādisattavidhasaradīpanato ca sattatantiṃ, taṃ visayaṃ katvā yathārahaṃ dvāvīsatiyā sutibhedānaṃ ahāpanato suṭṭhu madhuranti sumadhuraṃ, yathādhigatānaṃ samapaññāsāya mucchanānaṃ paribyattatāya sarassa ca vīṇāya ca aññamaññasaṃsandanena suṇantānaṃ ativiya manoramabhāvato rāmaṇeyyaṃ, saragatādivibhāgato chajjādicatubbidhaṃ gandhabbaṃ ahāpetvā gandhabbasippaṃ avācayinti vācesiṃ uggaṇhāpesiṃ sikkhāpesiṃ. So musilo antevāsī samāno maṃ attano ācariyaṃ raṅgamhi raṅgamaṇḍale avheti sārambhavasena attano visesaṃ dassetuṃ saṅghaṭṭiyati, ‘‘ehi sippaṃ dassehī’’ti maṃ ācikkhi, tassa me tvaṃ kosiya devarāja saraṇaṃ avassayo hohīti.

Taṃ sutvā sakko devarājā ‘‘mā bhāyi ācariya, ahaṃ te saraṇaṃ parāyaṇa’’nti dassento –

328.

‘‘Ahaṃ te saraṇaṃ homi, ahamācariyapūjako;

Na taṃ jayissati sisso, sissamācariya jessasī’’ti. –

Āha . Sakkassa kira devarañño purimattabhāve mahāsatto ācariyo ahosi. Tenāha ‘‘ahamācariyapūjako’’ti. Ahaṃ ācariyānaṃ pūjako, na musilo viya yugaggāhī, mādisesu antevāsikesu ṭhitesu tādisassa ācariyassa kathaṃ parājayo, tasmā na taṃ jayissati sisso, aññadatthu sissaṃ musilaṃ ācariya tvameva jayissasi, so pana parājito vināsaṃ pāpuṇissatīti adhippāyo. Evañca pana vatvā ‘‘ahaṃ sattame divase sākacchāmaṇḍalaṃ āgamissāmi, tumhe vissatthā vādethā’’ti samassāsetvā gato.

Sattame pana divase rājā saparivāro rājasabhāyaṃ nisīdi. Guttilācariyo ca musilo ca sippadassanatthaṃ sajjā hutvā upasaṅkamitvā rājānaṃ vanditvā attano attano laddhāsane nisīditvā vīṇā vādayiṃsu. Sakko āgantvā antalikkhe aṭṭhāsi. Taṃ mahāsattova passati, itare pana na passanti. Parisā dvinnampi vādane samacittā ahosi. Sakko guttilaṃ ‘‘ekaṃ tantiṃ chindā’’ti āha. Chinnāyapi tantiyā vīṇā tatheva madhuranigghosā ahosi. Evaṃ ‘‘dutiyaṃ, tatiyaṃ, catutthaṃ, pañcamaṃ, chaṭṭhaṃ, sattamaṃ chindā’’ti āha, tāsu chinnāsupi vīṇā madhuranigghosāva ahosi. Taṃ disvā musilo parājitabhūtarūpo pattakkhandho ahosi, parisā haṭṭhatuṭṭhā celukkhepe karontī guttilassa sādhukāramadāsi. Rājā musilaṃ sabhāya nīharāpesi, mahājano leḍḍudaṇḍādīhi paharanto musilaṃ tattheva jīvitakkhayaṃ pāpesi.

Sakko devānamindo mahāpurisena saddhiṃ sammodanīyaṃ katvā devalokameva gato. Taṃ devatā ‘‘mahārāja, kuhiṃ gatatthā’’ti pucchitvā taṃ pavattiṃ sutvā ‘‘mahārāja, mayaṃ guttilācariyaṃ passissāma, sādhu no taṃ idhānetvā dassehī’’ti āhaṃsu. Sakko devānaṃ vacanaṃ sutvā mātaliṃ āṇāpesi ‘‘gaccha vejayantarathena amhākaṃ guttilācariyaṃ ānehi, devatā taṃ dassanakāmā’’ti, so tathā akāsi. Sakko mahāsattena saddhiṃ sammodanīyaṃ katvā evamāha ‘‘ācariya, vīṇaṃ vādaya, devatā sotukāmā’’ti. ‘‘Mayaṃ sippūpajīvino, vetanena vinā sippaṃ na dassemā’’ti. ‘‘Kīdisaṃ pana vetanaṃ icchasī’’ti. ‘‘Nāññena me vetanena kiccaṃ atthi, imāsaṃ pana devatānaṃ attanā attanā pubbekatakusalakathanameva me vetanaṃ hotū’’ti āha. Tā ‘‘sādhū’’ti sampaṭicchiṃsu. Atha mahāsatto pāṭekkaṃ tāhi tadā paṭiladdhasampattikittanamukhena tassā hetubhūtaṃ purimattabhāve kataṃ sucaritaṃ āyasmā mahāmoggallāno viya pucchanto ‘‘abhikkantena vaṇṇenā’’tiādigāthāhi pucchi. Tāpi ‘‘vatthuttamadāyikā nārī’’tiādinā yathā etarahi therassa, evameva tassa byākariṃsu. Tena vuttaṃ ‘‘moggallāna tā devatā na kevalaṃ tayā eva pucchitā evaṃ byākariṃsu, atha kho pubbe mayāpi pucchitā evameva byākariṃsū’’ti.

Tā kira itthiyo kassapasammāsambuddhakāle manussattabhāve ṭhitā taṃ taṃ puññaṃ akaṃsu. Tattha ekā itthī vatthaṃ adāsi, ekā sumanamālaṃ, ekā gandhaṃ, ekā uḷārāni phalāni, ekā ucchurasaṃ, ekā bhagavato cetiye gandhapañcaṅgulikaṃ adāsi, ekā uposathaṃ upavasi, ekā upakaṭṭhāya velāya nāvāya bhuñjantassa bhikkhuno udakaṃ adāsi, ekā kodhanānaṃ sassusasurānaṃ akkodhanā upaṭṭhānaṃ akāsi, ekā dāsī hutvā atanditācārā ahosi, eko piṇḍacārikassa bhikkhuno khīrabhattaṃ adāsi, ekā phāṇitaṃ adāsi, ekā ucchukhaṇḍaṃ adāsi, ekā timbarusakaṃ adāsi, ekā kakkārikaṃ adāsi, ekā eḷālukaṃ adāsi, ekā valliphalaṃ adāsi, ekā phārusakaṃ adāsi, ekā aṅgārakapallaṃ adāsi, ekā sākamuṭṭhiṃ adāsi, ekā pupphakamuṭṭhiṃ adāsi, ekā mūlakalāpaṃ adāsi, ekā nimbamuṭṭhiṃ adāsi, ekā kañjikaṃ adāsi, ekā tilapiññākaṃ adāsi, ekā kāyabandhanaṃ adāsi, ekā aṃsabaddhakaṃ adāsi, ekā āyogapaṭṭaṃ adāsi, ekā vidhūpanaṃ, ekā tālavaṇṭaṃ, ekā morahatthaṃ, ekā chattaṃ, ekā upāhanaṃ, ekā pūvaṃ, ekā modakaṃ, ekā sakkhalikaṃ adāsi. Tā ekekā accharāsahassaparivārā pahatiyā deviddhiyā virājamānā tāvatiṃsabhavane sakkassa devarājassa paricārikā hutvā nibbattā guttilācariyena pucchitā ‘‘vatthuttamadāyikā nārī’’tiādinā attanā attanā katakusalaṃ paṭipāṭiyā byākariṃsu.

329.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

330.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

331.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

332.

‘‘Sā devatā attamanā, moggallānena pucchitā;

Pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ’’.

333.

‘‘Vatthuttamadāyikā nārī, pavarā hoti naresu nārīsu;

Evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.

334.

‘‘Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;

Accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.

335.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

336.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

(Yathā ca ettha, evaṃ upari sabbavimānesu vitthāretabbaṃ.)

341.

‘‘Pupphuttamadāyikā nārī, pavarā hoti naresu nārīsu…pe….

349.

‘‘Gandhuttamadāyikā nārī, pavarā hoti naresu nārīsu…pe….

357.

‘‘Phaluttamadāyikā nārī…pe….

365.

‘‘Rasuttamadāyikā nārī…pe….

373.

‘‘Gandhapañcaṅgulikaṃ ahamadāsiṃ,kassapassa bhagavato thūpamhi…pe….

381.

‘‘Bhikkhū ca ahaṃ bhikkhuniyo ca, addasāsiṃ panthapaṭipanne;

Tesāhaṃ dhammaṃ sutvāna, ekūposathaṃ upavasissaṃ.

382.

‘‘Tassā me passa vimānaṃ…pe….

389.

‘‘Udake ṭhitā udakamadāsiṃ, bhikkhuno cittena vippasannena…pe….

397.

‘‘Sassuñcāhaṃ sasurañca, caṇḍike kodhane ca pharuse ca;

Anusūyikā upaṭṭhāsiṃ, appamattā sakena sīlena…pe….

405.

‘‘Parakammakarī āsiṃ, atthenātanditā dāsī;

Akkodhanānatimāninī, saṃvibhāginī kakassa bhāgassa…pe….

413.

‘‘Khīrodanaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa;

Evaṃ karitvā kammaṃ, sugatiṃ upapajja modāmi…pe….

421.

‘‘Phāṇitaṃ ahamadāsiṃ…pe….

429.

‘‘Ucchukhaṇḍikaṃ ahamadāsiṃ…pe….

437.

‘‘Timbarusakaṃ ahamadāsiṃ…pe….

445.

‘‘Kakkārikaṃ ahamadāsiṃ…pe….

453.

‘‘Eḷālukaṃ ahamadāsiṃ…pe….

461.

‘‘Valliphalaṃ ahamadāsiṃ…pe….

469.

‘‘Phārusakaṃ ahamadāsiṃ…pe….

477.

‘‘Hatthappatāpakaṃ ahamadāsiṃ…pe….

485.

‘‘Sākamuṭṭhiṃ ahamadāsiṃ…pe….

493.

‘‘Pupphakamuṭṭhiṃ ahamadāsiṃ…pe….

501.

‘‘Mūlakaṃ ahamadāsiṃ…pe….

509. ‘‘Nimbamuṭṭhiṃ ahamadāsiṃ…pe….

517. ‘‘Ambakañjikaṃ ahamadāsiṃ…pe….

525. ‘‘Doṇinimmajjaniṃ ahamadāsiṃ…pe….

533. ‘‘Kāyabandhanaṃ ahamadāsiṃ…pe….

541. ‘‘Aṃsabaddhakaṃ ahamadāsiṃ…pe….

549. ‘‘Āyogapaṭṭaṃ ahamadāsiṃ…pe….

557. ‘‘Vidhūpanaṃ ahamadāsiṃ…pe….

565. ‘‘Tālavaṇṭaṃ ahamadāsiṃ…pe….

573. ‘‘Morahatthaṃ ahamadāsiṃ…pe….

581. ‘‘Chattaṃ ahamadāsiṃ…pe….

589. ‘‘Upāhanaṃ ahamadāsiṃ…pe….

597. ‘‘Pūvaṃ ahamadāsiṃ…pe….

605. ‘‘Modakaṃ ahamadāsiṃ…pe….

613. ‘‘Sakkhalikaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe….

614.

‘‘Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmiṃ;

Accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.

615. ‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Evaṃ mahāsatto tāhi devatāhi katasucarite byākate tuṭṭhamānaso sammodanaṃ karonto attano ca sucaritacaraṇe yuttapayuttataṃ vivaṭṭajjhāsayatañca pavedento āha –

617.

‘‘Svāgataṃ vata me ajja, suppabhātaṃ suhuṭṭhitaṃ;

Yaṃ addasāmi devatāyo, accharā kāmavaṇṇiniyo.

618.

‘‘Imāsāhaṃ dhammaṃ sutvā, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saññamena damena ca;

Svāhaṃ tattha gamissāmi, yattha gantvā na socare’’ti.

333. Tattha vatthuttamadāyikāti vatthānaṃ uttamaṃ seṭṭhaṃ, vatthesu vā bahūsu uccinitvā gahitaṃ ukkaṃsagataṃ pavaraṃ koṭibhūtaṃ vatthaṃ vatthuttamaṃ, tassa dāyikā. ‘‘Pupphuttamadāyikā’’tiādīsupi eseva nayo. Piyarūpadāyikāti piyasabhāvassa piyajātikassa ca vatthuno dāyikā. Manāpanti manavaḍḍhanakaṃ. Dibbanti divi bhavattā dibbaṃ. Upeccāti upagantvā cetetvā, ‘‘edisaṃ labheyya’’nti pakappetvāti attho. Ṭhānanti vimānādikaṃ ṭhānaṃ, issariyaṃ vā. ‘‘Manāpā’’tipi pāṭho, aññesaṃ manavaḍḍhanakā hutvāti attho.

334.Passa puññānaṃ vipākanti vatthuttamadānassa nāma idamīdisaṃ phalaṃ passāti attanā laddhasampattiṃ sambhāventī vadati.

341.Pupphuttamadāyikāti ratanattayapūjāvasena pupphuttamadāyikā, tathā gandhuttamadāyikāti daṭṭhabbā. Tattha pupphuttamaṃ sumanapupphādi, gandhuttamaṃ candanagandhādi, phaluttamaṃ panasaphalādi, rasuttamaṃ gorasasappiādi veditabbaṃ.

373.Gandhapañcaṅgulikanti gandhena pañcaṅgulikadānaṃ. Kassapassa bhagavato thūpamhīti kassapasammāsambuddhassa yojanike kanakathūpe.

381.Panthapaṭipanneti maggaṃ gacchante. Ekūposathanti ekadivasaṃ uposathavāsaṃ.

389.Udakamadāsinti mukhavikkhālanatthaṃ pivanatthañca udakaṃ pānīyaṃ adāsiṃ.

397.Caṇḍiketi caṇḍe. Anusūyikāti usūyā rahitā.

405.Parakammakarīti paresaṃ veyyāvaccakārinī. Atthenāti atthakiccena. Saṃvibhāginī sakassa bhāgassāti atthikānaṃ attanā paṭiladdhabhāgassa saṃvibhajanasīlā.

413.Khīrodananti khīrasammissaṃ odanaṃ, khīrena saddhiṃ odanaṃ vā.

437.Timbarusakanti tiṇḍukaphalaṃ. Tipusasadisā ekā vallijāti timbarusaṃ, tassa phalaṃ timbarusakanti vadanti.

445.Kakkārikanti khuddakeḷālukaṃ, tipusanti ca vadanti.

477.Hatthappatāpakanti mandāmukhiṃ.

517.Ambakañjikanti ambilakañjikaṃ.

525.Doṇinimmajjaninti satelaṃ tilapiññākaṃ.

557.Vidhūpananti caturassabījaniṃ.

565.Tālavaṇṭanti tālapattehi katamaṇḍalabījaniṃ.

573.Morahatthanti mayūrapiñche hi kataṃ makasabījaniṃ.

617.Svāgataṃvata meti mayhaṃ idhāgamanaṃ sobhanaṃ vata aho sundaraṃ. Ajja suppabhātaṃsuhuṭṭhitanti ajja mayhaṃ rattiyā suṭṭhu pabhātaṃ sammadeva vibhāyanaṃ jātaṃ, sayanato uṭṭhānampi suhuṭṭhitaṃ suṭṭhu uṭṭhitaṃ. Kiṃ kāraṇāti āha ‘‘yaṃ addasāmi devatāyo’’tiādi.

618.Dhammaṃ sutvāti kammaphalassa paccakkhakaraṇavasena tumhehi kataṃ kusalaṃ dhammaṃ sutvā. Kāhāmīti karissāmi. Samacariyāyāti kāyasamācārikassa sucaritassa caraṇena. Saññamenāti sīlasaṃvarena. Damenāti manacchaṭṭhānaṃ indriyānaṃ damena. Idāni tassa kusalassa attano lokassa ca vivaṭṭūpanissayataṃ dassetuṃ ‘‘svāhaṃ tattha gamissāmi, yattha gantvā na socare’’ti vuttaṃ.

Evamayaṃ yadipi vatthuttamadāyikāvimānādivasena chattiṃsavimānasaṅgahā desanā āyasmato mahāmoggallānassa viya guttilācariyassāpi vibhāvanavasena pavattāti ‘‘guttilavimāna’’ntveva saṅgahaṃ āruḷhā, vimānāni pana itthipaṭibaddhānīti itthivimāneyeva saṅgahitāni. Tā pana itthiyo kassapassa dasabalassa kāle yathāvuttadhammacaraṇe aparāparuppannacetanāvasena dutiyattabhāvato paṭṭhāya ekaṃ buddhantaraṃ devaloke eva saṃsarantiyo amhākampi bhagavato kāle tāvatiṃsabhavaneyeva nibbattā, āyasmatā mahāmoggallānena pucchitā kammasarikkhatāya guttilācariyena pucchitakāle viya byākariṃsūti daṭṭhabbā.

Guttilavimānavaṇṇanā niṭṭhitā.

6. Daddallavimānavaṇṇanā

Daddallamānāvaṇṇenāti daddallavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena nālakagāmake āyasmato revatattherassa upaṭṭhākassa aññatarassa kuṭumbikassa dve dhītaro ahesuṃ, ekā bhaddā nāma, itarā subhaddā nāma. Tāsu bhaddā patikulaṃ gatā saddhā pasannā buddhisampannā vañjhā ca ahosi. Sā sāmikaṃ āha ‘‘mama kaniṭṭhā subhaddā nāma atthi, taṃ ānehi, sacassā putto bhaveyya, so mamapi putto siyā, ayañca kulavaṃso na nasseyyā’’ti. So ‘‘sādhū’’ti sampaṭicchitvā tathā akāsi.

Atha bhaddā subhaddaṃ ovadi ‘‘subhadde, dānasaṃvibhāgaratā dhammacariyāya appamattā hohi, evaṃ te diṭṭhadhammiko samparāyiko ca attho hatthagato eva hotī’’ti. Sā tassā ovāde ṭhatvā vuttanayena paṭipajjamānā ekadivasaṃ āyasmantaṃ revatattheraṃ attaṭṭhamaṃ nimantesi. Thero subhaddāya puññūpacayaṃ ākaṅkhanto saṅghuddesavasena satta bhikkhū gahetvā tassā gehaṃ agamāsi. Sā pasannacittā āyasmantaṃ revatattheraṃ te ca bhikkhū paṇītena khādanīyena bhojanīyena sahatthā santappesi, thero anumodanaṃ katvā pakkāmi. Sā aparabhāge kālaṃ katvā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajji. Bhaddā pana puggalesu dānāni datvā sakkassa devānamindassa paricārikā hutvā nibbatti.

Atha subhaddā attano sampattiṃ paccavekkhitvā ‘‘kena nu kho ahaṃ puññena idhūpapannā’’ti āvajjentī ‘‘bhaddāya ovāde ṭhatvā saṅghagatāya dakkhiṇāya imaṃ sampattiṃ sampattā, bhaddā nu kho kahaṃ nibbattā’’ti olokentī taṃ sakkassa paricārikābhāvena nibbattaṃ disvā anukampamānā tassā vimānaṃ pāvisi. Atha naṃ bhaddā –

619.

‘‘Daddallamānā vaṇṇena, yasasā ca yasassinī;

Sabbe deve tāvatiṃse, vaṇṇena atirocasi.

620.

‘‘Dassanaṃ nābhijānāmi, idaṃ paṭhamadassanaṃ;

Kasmā kāyā nu āgamma, nāmena bhāsase mama’’nti. –

Dvīhi gāthāhi pucchi. Sāpi tassā –

621.

‘‘Ahaṃ bhadde subhaddāsiṃ, pubbe mānusake bhave;

Sahabhariyā ca te āsiṃ, bhaginī ca kaniṭṭhikā.

622.

‘‘Sā ahaṃ kāyassa bhedā, vippamuttā tato cutā;

Nimmānaratīnaṃ devānaṃ, upapannā sahabyata’’nti. – dvīhi gāthāhi byākāsi;

619-20. Tattha vaṇṇenāti vaṇṇādisampattiyā. Dassanaṃ nābhijānāmīti ito pubbe tava dassanaṃ nābhijānāmi, tvaṃ mayā na diṭṭhapubbāti attho. Tenāha ‘‘idaṃ paṭhamadassana’’nti. Kasmā kāyā nu āgamma, nāmena bhāsase mamanti kataradevanikāyato āgantvā ‘‘bhadde’’ti nāmena maṃ ālapasi.

621.Ahaṃbhaddeti ettha bhaddeti ālapanaṃ. Subhaddāsinti ahaṃ subhaddā nāma tava bhaginī kaniṭṭhikā āsiṃ ahosiṃ, tattha pubbe mānusake bhave sahabhariyā samānabhariyā te tayā ekasseva bhariyā, tava patino eva bhariyā, āsinti attho. Puna bhaddā –

623.

‘‘Pahūtakatakalyāṇā, te deve yanti pāṇino;

Yesaṃ tvaṃ kittayissasi, subhadde jātimattano.

624.

‘‘Atha tvaṃ kena vaṇṇena, kena vā anusāsitā;

Kīdiseneva dānena, subbatena yasassinī.

625.

‘‘Yasaṃ etādisaṃ pattā, visesaṃ vipulamajjhagā;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. –

Tīhi gāthāhi pucchi. Puna subhaddā –

626.

‘‘Aṭṭheva piṇḍapātāni, yaṃ dānaṃ adadaṃ pure;

Dakkhiṇeyyassa saṅghassa, pasannā sehi pāṇibhi.

627.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Byākāsi.

623. Tattha pahūtakatakalyāṇā te deve yantīti pahūtakatakalyāṇā mahāpuññā te nimmānaratino deve yanti uppajjanavasena gacchanti pāṇino sattā, yesaṃ nimmānaratīnaṃ devānaṃ antare tvaṃ attano jātiṃ kittayissasi kathesīti yojanā.

624.Kena vaṇṇenāti kena kāraṇena. Kīdisenevāti evasaddo samuccayattho, kīdisena cāti attho, ayameva vā pāṭho. Subbatenāti sundarena vatena, suvisuddhena sīlenāti attho.

626.Aṭṭhevapiṇḍapātānīti aṭṭhannaṃ bhikkhūnaṃ dinnapiṇḍapāte sandhāya vadati. Adadanti adāsiṃ.

Evaṃ subhaddāya kathite puna bhaddā –

629.

‘‘Ahaṃ tayā bahutare bhikkhū, saññate brahmacārayo;

Tappesiṃ annapānena, pasannā sehi pāṇibhi.

630.

‘‘Tayā bahutaraṃ datvā, hīnakāyūpagā ahaṃ;

Kathaṃ tvaṃ appataraṃ datvā, visesaṃ vipulamajjhagā;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. –

Pucchi. Tattha tayāti nissakke karaṇavacanaṃ. Puna subhaddā –

631.

‘‘Manobhāvanīyo bhikkhu, sandiṭṭho me pure ahu;

Tāhaṃ bhattena nimantesiṃ, revataṃ attanaṭṭhamaṃ.

632.

‘‘So me atthapurekkhāro, anukampāya revato;

Saṅghe dehīti maṃvoca, tassāhaṃ vacanaṃ kariṃ.

633.

‘‘Sā dakkhiṇā saṅghagatā, appameyye patiṭṭhitā;

Puggalesu tayā dinnaṃ, na taṃ tava mahapphala’’nti. –

Attanā katakammaṃ kathesi.

631. Tattha manobhāvanīyoti manavaḍḍhanako uḷāraguṇatāya sambhāvanīyo. Sandiṭṭhoti nimantanavasena bodhito kathito. Tenāha ‘‘tāhaṃ bhattena nimantesiṃ, revataṃ attanaṭṭhama’’nti, taṃ manobhāvanīyaṃ ayyaṃ revataṃ attanaṭṭhamaṃ bhattena ahaṃ nimantesiṃ.

632-3.So me atthapurekkhāroti so ayyo revato dānassa mahapphalabhāvakaraṇena mama atthapurekkhāro hitesī. Saṅghe dehīti maṃvocāti ‘‘yadi tvaṃ subhadde aṭṭhannaṃ bhikkhūnaṃ dātukāmā, yasmā puggalagatāya dakkhiṇāya saṅghagatā eva dakkhiṇā mahapphalatarā, tasmā saṅghe dehi, saṅghaṃ uddissa dānaṃ dehī’’ti maṃ abhāsi. Tanti taṃ dānaṃ.

Evaṃ subhaddāya vutte bhaddā tamatthaṃ sampaṭicchantī uttari ca tathā paṭipajjitukāmā –

634.

‘‘Idānevāhaṃ jānāmi, saṅghe dinnaṃ mahapphalaṃ;

Sāhaṃ gantvā manussattaṃ, vadaññū vītamaccharā;

Saṅghe dānāni dassāmi, appamattā punappuna’’nti. –

Gāthamāha. Subhaddā pana attano devalokameva gatā. Atha sakko devānamindo sabbe deve tāvatiṃse attano sarīrobhāsena abhibhuyya virocamānaṃ subhaddaṃ devadhītaraṃ disvā tañca tāsaṃ kathāsallāpaṃ sutvā tāvadeva ca subhaddāya antarahitāya taṃ ‘‘ayaṃ nāmā’’ti ajānanto –

635.

‘‘Kā esā devatā bhadde, tayā mantayate saha;

Sabbe deve tāvatiṃse, vaṇṇena atirocatī’’ti. –

Bhaddaṃ pucchi. Sāpissa –

636.

‘‘Manussabhūtā devinda, pubbe mānusake bhave;

Sahabhariyā ca me āsi, bhaginī ca kaniṭṭhikā,

Saṅghe dānāni datvāna, katapuññā virocatī’’ti. –

Kathesi. Atha sakko tassā saṅghagatāya dakkhiṇāya mahapphalabhāvaṃ dassento dhammaṃ kathesi. Tena vuttaṃ –

637.

‘‘Dhammena pubbe bhaginī, tayā bhadde virocati;

Yaṃ saṅghamhi appameyye, patiṭṭhāpesi dakkhiṇaṃ.

638.

‘‘Pucchito hi mayā buddho, gijjhakūṭamhi pabbate;

Vipākaṃ saṃvibhāgassa, yattha dinnaṃ mahapphalaṃ.

639.

‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, yattha dinnaṃ mahapphalaṃ.

640.

‘‘Taṃ me buddho viyākāsi, jānaṃ kammaphalaṃ sakaṃ;

Vipākaṃ saṃvibhāgassa, yattha dinnaṃ mahapphalaṃ.

641.

‘‘Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito.

642.

‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ.

643.

‘‘Eso hi saṅgho vipulo mahaggato, esappameyyo udadhīva sāgaro;

Ete hi seṭṭhā naravīrasāvakā, pabhaṅkarā dhammamudīrayanti.

644.

‘‘Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ, ye saṅghamuddissa dadanti dānaṃ;

Sā dakkhiṇā saṅghagatā patiṭṭhitā, mahapphalā lokavidūna vaṇṇitā.

645.

‘‘Etādisaṃ yaññamanussarantā, ye vedajātā vicaranti loke;

Vineyya maccheramalaṃ samūlaṃ, aninditā saggamupenti ṭhāna’’nti.

637. Tattha dhammenāti kāraṇena ñāyena vā. Tayāti nissakke karaṇavacanaṃ. Idāni taṃ ‘‘dhammenā’’ti vuttakāraṇaṃ dassetuṃ yaṃ saṅghamhi appameyye, patiṭṭhāpesi dakkhiṇa’’nti vuttaṃ. Appameyyeti guṇānubhāvassa attani katānaṃ kārānaṃ phalavisesassa ca vasena paminituṃ asakkuṇeyye.

638-9. Ayañca attho bhagavato sammukhā ca suto, sammukhā ca paṭiggahitoti dassento ‘‘pucchito’’tiādimāha. Tattha yajamānānanti dadantānaṃ. Puññapekkhāna pāṇinanti anunāsikalopaṃ katvā niddeso, puññaphalaṃ ākaṅkhantānaṃ sattānaṃ. Opadhikanti upadhi nāma khandhā, upadhissa karaṇasīlaṃ, upadhipayojananti vā opadhikaṃ, attabhāvajanakaṃ paṭisandhipavattivipākadāyakaṃ.

640.Jānaṃ kammaphalaṃ sakanti sattānaṃ sakaṃ sakaṃ yathāsakaṃ puññaṃ puññaphalañca hatthatale āmalakaṃ viya jānanto. Sakanti vā yakārassa kakāraṃ katvā vuttaṃ, sayaṃ attanāti attho.

641.Paṭipannāti paṭipajjamānā, maggaṭṭhāti attho. Ujubhūtoti ujupaṭipattiyā ujubhāvaṃ patto dakkhiṇeyyo jāto. Paññāsīlasamāhitoti paññāya sīlena ca samāhito, diṭṭhisīlasampanno ariyāya diṭṭhiyā ariyena sīlena ca samannāgato. Tenāpissa paramatthasaṅghabhāvameva vibhāveti. Diṭṭhisīlasāmaññena saṅghaṭitattā hi saṅgho . Atha vā samāhitaṃ samādhi, paññā sīlaṃ samāhitañca assa atthīti paññāsīlasamāhito. Tenassa sīlādidhammakkhandhattayasampannatāya aggadakkhiṇeyyabhāvaṃ vibhāveti.

643.Vipulo mahaggatoti guṇehi mahattaṃ gatoti mahaggato, tato eva attani katānaṃ kārānaṃ phalavepullahetutāya vipulo. Udadhīva sāgaroti yathā udakaṃ ettha dhīyatīti ‘‘udadhī’’ti laddhanāmo sāgaro, ‘‘ettakāni udakāḷhakānī’’tiādinā udakato appameyyo, evamesa guṇatoti attho. Ete hīti hi-saddo avadhāraṇe nipāto, ete eva seṭṭhāti attho. Vuttañhetaṃ –

‘‘Yāvatā, bhikkhave, saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṃ aggamakkhāyatī’’ti (itivu. 90; a. ni. 4.34; 5.32).

Naravīrasāvakāti naresu vīriyasampannassa narassa sāvakā. Pabhaṅkarāti lokassa ñāṇālokakarā. Dhammamudīrayantīti dhammaṃ uddisanti. Kathaṃ? Dhammasāminā hi dhammapajjoto ariyasaṅghe ṭhapito.

644.Ye saṅghamuddissa dadanti dānanti ye sattā ariyasaṅghaṃ uddissa sammutisaṅghe antamaso gotrabhupuggalesupi dānaṃ dadanti, taṃ dānaṃ saṃvibhāgavasena dinnampi sudinnaṃ, āhunapāhunavasena hutampi suhutaṃ, mahāyāgavasena yiṭṭhampi suyiṭṭhameva hoti. Kasmā? Yasmā sā dakkhiṇā saṅghagatā patiṭṭhitā mahapphalā lokavidūna vaṇṇitāti, lokavidūhi sammāsambuddhehi ‘‘na tvevāhaṃ, ānanda, kenaci pariyāyena saṅghagatāya dakkhiṇāya pāṭipuggalikaṃ dakkhiṇaṃ mahapphalataraṃ vadāmi (ma. ni. 3.380). Puññaṃ ākaṅkhamānānaṃ, saṅgho ve yajataṃ mukhaṃ (ma. ni. 2.400; su. ni. 574; mahāva. 300). Anuttaraṃ puññakkhettaṃ lokassā’’ti (ma. ni. 1.74; saṃ. ni. 5.997) ca ādinā mahapphalatā vaṇṇitā pasatthā thomitāti attho.

645.Īdisaṃ yaññamanussarantāti etādisaṃ saṅghaṃ uddissa attanā kataṃ dānaṃ anussarantā. Vedajātāti jātasomanassā. Vineyya maccheramalaṃsamūlanti maccherameva cittassa malinabhāvakaraṇato maccheramalaṃ, atha vā maccherañca aññaṃ issālobhadosādimalañcāti maccheramalaṃ. Tañca avijjāvicikicchāvipallāsādīhi saha mūlehīti samūlaṃ vineyya vinayitvā vikkhambhetvā aninditvā saggamupenti ṭhānanti yojanā. Sesaṃ vuttanayameva.

Imaṃ pana sabbaṃ pavattiṃ sakko devānamindo ‘‘daddallamānā vaṇṇenā’’tiādinā āyasmato mahāmoggallānassa ācikkhi, āyasmā mahāmoggallāno bhagavato ārocesi, bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosi.

Daddallavimānavaṇṇanā niṭṭhitā.

7. Pesavatīvimānavaṇṇanā

Phalikarajatahemajālachannanti pesavatīvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena magadhesu nālakagāme ekasmiṃ gahapatimahāsārakule pesavatī nāma kulasuṇhā ahosi. Sā kira kassapassa bhagavato yojanike kanakathūpe kayiramāne dārikā hutvā mātarā saddhiṃ cetiyaṭṭhānaṃ gantvā mātaraṃ pucchi ‘‘kiṃ ime, amma, karontī’’ti? ‘‘Cetiyaṃ kātuṃ suvaṇṇiṭṭhakā karontī’’ti. Taṃ sutvā dārikā pasannamānasā mātaraṃ āha – ‘‘amma, mama gīvāya idaṃ sovaṇṇamayaṃ khuddakapiḷandhanaṃ atthi, imāhaṃ cetiyatthāya demī’’ti. Mātā ‘‘sādhu dehī’’ti vatvā taṃ gīvato omuñcitvā suvaṇṇakārassa hatthe adāsi ‘‘idaṃ imāya dārikāya pariccajitaṃ, imampi pakkhipitvā iṭṭhakaṃ karohī’’ti. Suvaṇṇakāro tathā akāsi. Sā dārikā aparabhāge kālaṃ katvā teneva puññakammena devaloke nibbattitvā sugatiyaṃyeva aparāparaṃ saṃsarantī amhākaṃ bhagavato kāle nālakagāme nibbattā anukkamena dvādasavassikā jātā.

Sā ekadivasaṃ mātarā pesitaṃ mūlaṃ gahetvā telatthāya aññataraṃ āpaṇaṃ agamāsi. Tasmiñca āpaṇe aññataro kuṭumbiyaputto pitarā nidahitvā ṭhapitaṃ bahuṃ hiraññasuvaṇṇaṃ muttāmaṇiratanāni ca gahetuṃ uddharanto āpaṇiko kammabalena kathalapāsāṇasakkhararūpena upaṭṭhahantāni disvā tato ekadesaṃ ‘‘puññavantānaṃ vasena hiraññasuvaṇṇādi bhavissatī’’ti vīmaṃsituṃ rāsiṃ katvā ṭhapesi. Atha naṃ sā dārikā disvā ‘‘kasmā āpaṇe ratanāni evaṃ ṭhapitāni, nanu nāma sammadeva paṭisāmetabbānī’’ti āha. Āpaṇiko taṃ sutvā ‘‘mahāpuññā ayaṃ dārikā, imissā vasena sabbamidaṃ hiraññādi eva hutvā amhākaṃ viniyogaṃ gamissati, saṅgaṇhissāmi na’’nti cintetvā tassā mātu santikaṃ gantvā ‘‘imaṃ dārikaṃ mayhaṃ puttassatthāya dehī’’ti vāretvā bahudhanaṃ datvā āvāhavivāhaṃ katvā taṃ attano gehaṃ ānesi. Athassā sīlācāraṃ ñatvā bhaṇḍāgāraṃ vivaritvā ‘‘kiṃ ettha passasī’’ti vatvā tāya ‘‘hiraññasuvaṇṇamaṇimeva rāsikataṃ passāmī’’ti vutte ‘‘etāni amhākaṃ kammabalena antaradhāyantāni tava puññavisesena puna visesāni jātāni, tasmā ito paṭṭhāya imasmiṃ gehe sabbaṃ tvaṃyeva vicārehi , tayā dinnameva mayaṃ paribhuñjissāmā’’ti vatvā tato pabhuti taṃ ‘‘pesavatī’’ti vohariṃsu.

Tena ca samayena āyasmā dhammasenāpati attano āyusaṅkhārānaṃ parikkhīṇabhāvaṃ ñatvā ‘‘mayhaṃ mātuyā rūpasāribrāhmaṇiyā posāvanikamūlaṃ datvā parinibbāyissāmī’’ti cintetvā bhagavantaṃ upasaṅkamitvā parinibbānaṃ anujānāpetvā satthu āṇāya mahantaṃ pāṭihāriyaṃ dassetvā anekehi thutisahassehi bhagavantaṃ thometvā yāva dassanavisayātikkamā abhimukhova apakkamitvā puna vanditvā bhikkhusaṅghaparivuto vihārā nikkhamma bhikkhusaṅghassa ovādaṃ datvā āyasmantaṃ ānandaṃ samassāsetvā catassopi parisā nivattetvā anukkamena nālakagāmaṃ patvā mātaraṃ sotāpattiphale patiṭṭhāpetvā paccūsasamaye jātovarake parinibbāyi. Parinibbutassa cassa sarīrasakkārakaraṇavasena devā ceva manussā ca sattāhaṃ vītināmesuṃ, agarucandanādīhi hatthasatubbedhaṃ citakamakaṃsu.

Pesavatīpi therassa parinibbānaṃ sutvā ‘‘gantā pūjessāmī’’ti suvaṇṇapupphehi gandhajātehi ca pūritāni caṅkoṭakāni gāhāpetvā gantukāmā sasuraṃ āpucchitvā tena ‘‘tvaṃ garubhārā, tattha ca mahājanasammaddo, pupphagandhāni pesetvā idheva hohī’’ti vuttāpi saddhājātā ‘‘yadipi me tattha jīvitantarāyo siyā, gantāva pūjāsakkāraṃ karissāmī’’ti taṃ vacanaṃ aggahetvā saparivārā tattha gantvā gandhapupphādīhi pūjetvā katañjalī aṭṭhāsi. Tasmiñca samaye theraṃ pūjetuṃ āgatānaṃ rājaparisānaṃ hatthī matto hutvā taṃ padesaṃ upagañchi. Taṃ disvā maraṇabhayabhītesu manussesu palāyantesu janasammaddena patitaṃ pesavatiṃ mahājano akkamitvā māresi. Sā pūjāsakkāraṃ katvā theragatāya saddhāya sampannacittā eva kālaṃ katvā tāvatiṃsabhavane nibbatti, accharāsahassañcassā parivāro ahosi.

Sā tāvadeva attano dibbasampattiṃ oloketvā ‘‘kīdisena nu kho puññena mayā esā laddhā’’ti, tassā hetuṃ upadhārentī theraṃ uddissa kataṃ pūjāsakkāraṃ disvā, ratanattaye abhippasannamānasā satthāraṃ vandituṃ accharāsahassaparivutā saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitattabhāvā sumahatiyā deviddhiyā cando viya ca sūriyo viya ca dasa disā obhāsayamānā saha vimānena āgantvā vimānato oruyha bhagavantaṃ vanditvā añjaliṃ paggayha aṭṭhāsi. Tena ca samayena āyasmā vaṅgīso bhagavato samīpe nisinno bhagavantaṃ evamāha ‘‘paṭibhāti maṃ bhagavā imissā devatāya katakammaṃ pucchitu’’nti. ‘‘Paṭibhātu taṃ, vaṅgīsā’’ti bhagavā avoca. Atha āyasmā vaṅgīso tāya devatāya katakammaṃ pucchitukāmo paṭhamaṃ tāvassā vimānaṃ saṃvaṇṇento āha –

646.

‘‘Phalikarajatahemajālachannaṃ, vividhacitratalamaddasaṃ surammaṃ;

Byamhaṃ sunimmitaṃ toraṇūpapannaṃ, rucakupakiṇṇamidaṃ subhaṃ vimānaṃ.

647.

‘‘Bhāti ca dasa disā nabheva suriyo, sarade tamonudo sahassaraṃsī;

Tathā tapati midaṃ tava vimānaṃ, jalamiva dhūmasikho nise nabhagge.

648.

‘‘Musatīva nayanaṃ sateratāva, ākāse ṭhapitamidaṃ manuññaṃ;

Vīṇāmurajasammatāḷaghuṭṭhaṃ, iddhaṃ indapuraṃ yathā tavedaṃ.

649.

‘‘Padumakumuduppalakuvalayaṃ , yodhikabandhukanojakā ca santi;

Sālakusumitapupphitā asokā, vividhadumaggasugandhasevitamidaṃ.

650.

‘‘Saḷalalabujabhujakasaṃyuttā, kusakasuphullitalatāvalambinīhi;

Maṇijālasadisā yasassinī, rammā pokkharaṇī upaṭṭhitā te.

651.

‘‘Udakaruhā ca yetthi pupphajātā, thalajā ye ca santi rukkhajātā;

Mānusakāmānussakā ca dibbā, sabbe tuyhaṃ nivesanamhi jātā.

652.

‘‘Kissa saṃyamadamassayaṃ vipāko, kenāsi kammaphalenidhūpapannā;

Yathā ca te adhigatamidaṃ vimānaṃ, tadanupadaṃ avacāsiḷārapamhe’’ti.

646. Tattha phalikarajatahemajālachannanti phalikamaṇīhi rajatahemajālehi ca chāditaṃ, phalikamaṇimayāhi bhittīhi rajatahemamayehi jālehi ca samantato heṭṭhā ca upari ca chāditaṃ, vividhavaṇṇānaṃ vicittasannivesānañca talānaṃ bhūmīnaṃ vasena vividhacitratalaṃ addasaṃ passiṃ. Surammanti suṭṭhu ramaṇīyaṃ. Viharitukāmā vasanti etthāti byamhaṃ, bhavanaṃ. Toraṇūpapannanti vividhamālākammādivicittena sattaratanamayena toraṇena upetaṃ. Toraṇanti vā dvārakoṭṭhakapāsādassa nāmaṃ, tena ca anekabhūmakena vicittākārena taṃ vimānaṃ upetaṃ. Rucakupatiṇṇanti suvaṇṇavālikāhi okiṇṇaṅgaṇaṃ. Vālikasadisā hi suvaṇṇakhaṇḍā rucā nāma, rucameva rucakanti vuttaṃ. Subhanti sobhati, suṭṭhu bhātīti vā subhaṃ. Vimānanti visiṭṭhamānaṃ, pamāṇato mahantanti attho.

647.Bhātīti jotati ujjalati. Nabheva suriyoti ākāse ādicco viya. Saradeti saradasamaye. Tamonudoti andhakāraviddhaṃsano. Tathā tapati midanti yathā saradakāle sahassaraṃsī sūriyo, tathā tapati dibbati idaṃ tava vimānaṃ, ma-kāro padasandhikaro. Jalamiva dhūmasikhoti jalanto aggi viya. Aggi hi tassa aggato dhūmo paññāyatīti ‘‘dhūmasikho dhūmaketū’’ti ca vuccati. Niseti nisati, rattiyanti attho. Nabhaggeti nabhakoṭṭhāse, ākāsapadeseti vuttaṃ hoti. ‘‘Nagagge’’ti vā pāṭho, pabbatasikhareti attho. Idaṃ tava vimānanti yojanā.

648.Musatīvanayananti ativiya attano pabhassaratāya paṭihanantaṃ dassanakiccaṃ kātuṃ adentaṃ olokentānaṃ cakkhuṃ musati viya. Tenāha ‘‘sateratāvā’’ti, vijjulatā viyāti attho. Vīṇāmurajasammatāḷaghuṭṭhanti mahatīādivīṇānaṃ bheriādipaṭahānaṃ hatthatāḷakaṃsatāḷānañca saddehi ghositaṃ ekaninnādaṃ. Iddhanti devaputtehi devadhītāhi dibbasampattiyā ca samiddhaṃ. Indapuraṃ yathāti sudassananagaraṃ viya.

649. Padumāni ca kumudāni ca uppalāni ca kuvalayāni ca padumakumuduppalakuvalayanti ekattavasena vuttaṃ. Atthīti vacanaṃ pariṇāmetvā yojetabbaṃ. Tattha padumaggahaṇena puṇḍarīkampi gahitaṃ, kumudaggahaṇena setarattabhedāni sabbāni kumudāni, uppalaggahaṇena rattauppalaṃ sabbā vā uppalajāti, kuvalayaggahaṇena nīluppalameva gahitanti veditabbaṃ. Yodhikabandhukanojakā ca santīti ca-kāro nipātamattaṃ, yodhikabandhujīvakaanojakarukkhā ca santīti attho. Keci ‘‘anojakāpi santī’’ti pāṭhaṃ vatvā ‘‘anojakāpīti vuttaṃ hotī’’ti atthaṃ vadanti. Sālakusumitapupphitā asokāti sālā kusumitā pupphitā asokāti yojetabbaṃ . Vividhadumaggasugandhasevitamidanti nānāvidhānaṃ uttamarukkhānaṃ sobhanehi gandhehi sevitaṃ paribhāvitaṃ idaṃ te vimānanti attho.

650.Saḷalalabujabhujakasaṃyuttāti tīre ṭhitehi saḷalehi labujehi bhujakarukkhehi ca sahitā. Bhujako nāma eko sugandharukkho devaloke ca gandhamādane ca atthi, aññattha natthīti vadanti. Kusakasuphullitalatāvalambinīhīti kusakehi tālanāḷikerādīhi tiṇajātīhi olambamānāhi santānakavalliādīhi suṭṭhu kusumitalatāhi ca saṃyuttāti yojanā. Maṇijālasadisāti maṇijālasadisajalā. ‘‘Maṇijalasadisā’’tipi pāḷi, maṇisadisajalāti attho. Yasassinīti devatāya ālapanaṃ. Upaṭṭhitā teti yathāvuttaguṇā ramaṇīyā pokkharaṇī tava vimānasamīpe ṭhitā.

651.Udakaruhāti yathāvutte padumādike sandhāya vadati. Yetthīti ye atthi. Thalajāti yodhikādikā. Ye ca santīti ye aññepi rukkhajātā pupphūpagā ca phalūpagā ca, tepi tava vimānasamīpe santiyeva.

652.Kissa saṃyamadamassayaṃ vipākoti kāyasaṃyamādīsu kīdisassa saṃyamassa, indriyadamanādīsu kīdisassa damassa ayaṃ vipāko. Kenāsīti aññameva upapattinibbattakaṃ, aññaṃ upabhogasukhanibbattakaṃ hotīti ‘‘kenāsi kammaphalenidhūpapannā’’ti vatvā puna ‘‘yathā ca te adhigatamidaṃ vimāna’’nti āha. Tattha kammaphalenāti kammaphalena vipaccituṃ āraddhenāti vacanaseso, itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Tadanupadaṃ avacāsīti taṃ kammaṃ mayā vuttapadassa anupadaṃ anurūpapadaṃ katvā katheyyāsi. Aḷārapamheti bahalasaṃhatapakhume, gopakhumeti adhippāyo.

Atha devatā āha –

653.

‘‘Yathā ca me adhigatamidaṃ vimānaṃ, koñcamayūracakora saṅghacaritaṃ;

Dibyapilavahaṃsarājaciṇṇaṃ, dijakāraṇḍavakokilābhinaditaṃ.

654.

‘‘Nānāsantānakapuppharukkhavividhā , pāṭalijambuasokarukkhavantaṃ;

Yathā ca me adhigatamidaṃ vimānaṃ, taṃ te pavedayāmi suṇohi bhante.

655.

‘‘Magadhavarapuratthimena, nālakagāmo nāma atthi bhante;

Tattha ahosiṃ pure suṇisā, pesavatīti tattha jāniṃsu mamaṃ.

656.

‘‘Sāhamapacitatthadhammakusalaṃ, devamanussapūjitaṃ mahantaṃ;

Upatissaṃ nibbutamappameyyaṃ, muditamanā kusumehi abbhukiriṃ.

657.

‘‘Paramagatigatañca pūjayitvā, antimadehadharaṃ isiṃ uḷāraṃ;

Pahāya mānusakaṃ samussayaṃ, tidasagatā idha māvasāmi ṭhāna’’nti.

653. Tattha koñcamayūracakorasaṅghacaritanti sārasasikhaṇḍikumbhakārakukkuṭagaṇehi tattha tattha vicaritaṃ. Dibyapilavahaṃsarājaciṇṇanti udake pilavitvā vicaraṇato ‘‘pilavā’’ti laddhanāmehi udakasakuṇehi haṃsarājehi ca tahiṃ tahiṃ vicaritaṃ. Dijakāraṇḍavakokilābhinaditanti kāraṇḍavehi kādambehi kokilehi aññehi ca dijehi abhināditaṃ.

654.Nānāsantānakapuppharukkhavividhāti nānāvidhasākhāpasākhavantā nānāpuppharukkhā nānāsantānakapuppharukkhā , tehi vividhaṃ cittākāraṃ vicittasannivesaṃ nānāsantānakapuppharukkhavividhā . ‘‘Vividha’’nti hi vattabbe ‘‘vividhā’’ti vuttaṃ. Santānakāti hi kāmavalliyo, nānāvidhapuppharukkhā ca vividhā ettha santi , tehi vā vividhanti nānāsantānakapuppharukkhavividhā. ‘‘Nānāsantānakapuppharukkhavividhaṃ, pāṭalijambuasokarukkhavanta’’nti ca keci paṭhanti. Tehi ‘‘puppharukkhā santī’’ti padaṃ ānetvā sambandhitabbaṃ. ‘‘Puppharukkhā’’ti vā avibhattikaniddeso, puppharakkhanti vuttaṃ hoti.

655.Magadhavarapuratthimenāti magadhavare puratthimena, abhisambodhiṭṭhānatāya uttame magadharaṭṭhe puratthimadisāya. Tattha ahosiṃ pure suṇisāti pubbe ahaṃ tasmiṃ nālakagāme ekasmiṃ gahapatikule suṇisā suṇhā ahosiṃ.

656.ti sayaṃ. Atthe ca dhamme ca kusaloti atthadhammakusalo, bhagavā. Apacito atthadhammakusalo etenāti apacitatthadhammakusalo, dhammasenāpati, taṃ. Apacitaṃ vā apacayo, nibbānaṃ, tasmiṃ avasiṭṭhaatthadhamme ca kusalaṃ, apacite vā pūjanīye atthe dhamme nirodhe magge ca kusalaṃ. Mahantehi uḷārehi sīlakkhandhādīhi samannāgatattā mahantaṃ. Kusumehīti ratanamayehi itarehi ca kusumehi.

657.Paramagatigatanti anupādisesanibbānaṃ pattaṃ. Samussayanti sarīraṃ. Tidasagatāti tidasabhavanaṃ gatā, tāvatiṃsaṃ devanikāyaṃ upapannā. Idhāti imasmiṃ devaloke. Āvasāmi ṭhānanti imaṃ vimānaṃ adhivasāmi. Sesaṃ vuttanayameva.

Evaṃ āyasmatā vaṅgīsena devatāya ca kathitakathāmaggaṃ aṭṭhuppattiṃ katvā bhagavā sampattaparisāya vitthārena dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Pesavatīvimānavaṇṇanā niṭṭhitā.

8. Mallikāvimānavaṇṇanā

Pītavatthepītadhajeti mallikāvimānaṃ. Tassa kā uppatti? Dhammacakkappavattanamādiṃ katvā yāva subhaddaparibbājakavinayanā katabuddhakicce kusinārāyaṃ upavattane mallarājūnaṃ sālavane yamakasālānamantare visākhapuṇṇamāyaṃ paccūsavelāyaṃ anupādisesāya nibbānadhātuyā parinibbute bhagavati lokanāthe devamanussehi tassa sarīrapūjāya kayiramānāya tadā kusinārāyaṃ vasamānā bandhulamallassa bhariyā mallarājaputtī mallikā nāma upāsikā saddhā pasannā visākhāya mahāupāsikāya pasādhanasadisaṃ attano mahālatāpasādhanaṃ gandhodakena dhovitvā dukūlacumbaṭakena majjitvā aññañca bahuṃ gandhamālādiṃ gahetvā bhagavato sarīraṃ pūjesi. Ayamettha saṅkhepo, vitthārato pana mallikāvatthu dhammapadavaṇṇanāyaṃ āgatameva.

Sā aparabhāge kālaṃ katvā tāvatiṃsesu nibbatti, tena pūjānubhāvena assā aññehi asādhāraṇā uḷārā dibbasampatti ahosi. Vatthālaṅkāravimānāni sattaratanasamujjalāni visesato siṅgīsuvaṇṇobhāsāni ativiya pabhassarāni sabbā disā āsiñcamānāva suvaṇṇarasadhārāpiñjarā karonti. Athāyasmā nārado devacārikaṃ caranto taṃ disvā upagañchi. Sā taṃ disvā vanditvā añjaliṃ paggayha aṭṭhāsi. So taṃ –

658.

‘‘Pītavatthe pītadhaje, pītālaṅkārabhūsite;

Pītantarāhi vaggūhi, apiḷandhāva sobhasi.

659.

‘‘Kā kambukāyūradhare, kañcanāveḷabhūsite;

Hemajālakasañchanne, nānāratanamālinī.

660.

‘‘Sovaṇṇamayā lohitaṅgamayā ca, muttāmayā veḷuriyamayā ca;

Masāragallā sahalohitaṅgā, pārevatakkhīhi maṇīhi cittatā.

661.

‘‘Koci koci ettha mayūrasussaro, haṃsassarañño karavīkasussaro;

Tesaṃ saro suyyati vaggurūpo, pañcaṅgikaṃ tūriyamivappavāditaṃ.

662.

‘‘Ratho ca te subho vaggu, nānāratanacittito;

Nānāvaṇṇāhi dhātūhi, suvibhattova sobhati.

663.

‘‘Tasmiṃ rathe kañcanabimbavaṇṇe, yā tvaṃ ṭhitā bhāsasimaṃ padesaṃ;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. – pucchi;

658. Tattha pītavattheti parisuddhacāmīkarapabhassaratāya pītobhāsanivāsane. Pītadhajeti vimānadvāre rathe ca samussitahemamayavipulaketubhāvato pītobhāsadhaje. Pītālaṅkārabhūsiteti pītobhāsehi ābharaṇehi alaṅkate. Satipi alaṅkārānaṃ nānāvidharaṃsijālasamujjalavividharatanavicittabhāve tādisasucaritavisesanibbattatāya pana suparisuddhacāmīkaramarīcijālavijjotitattā visesato pītanibhāsāni tassā ābharaṇāni ahesuṃ. Pītantarāhīti pītavaṇṇehi uttariyehi. ‘‘Santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabba’’ntiādīsu (pārā. 523-524) nivāsane antarasaddo āgato, idha pana ‘‘antarasāṭakā’’tiādīsu viya uttariye daṭṭhabbo. Antarā uttariyaṃ uttarāsaṅgo upasaṃbyānanti pariyāyasaddā ete. Vaggūhīti sobhanehi saṇhamaṭṭhehi. Apiḷandhāva sobhasīti tvaṃ imehi alaṅkārehi analaṅkatāpi attano rūpasampattiyāva sobhasi. Te pana alaṅkārā tava sarīraṃ patvā sobhanti, tasmā analaṅkatāpi tvaṃ alaṅkatasadisīti adhippāyo.

659.Kā kambukāyūradhareti kā tvaṃ kataradevanikāyapariyāpannā suvaṇṇamayaparihārakadhare, suvaṇṇamayakeyūradhare vā. Kambuparihārakanti ca hatthālaṅkāraviseso vuccati, kāyūranti bhujālaṅkāraviseso. Atha vā kambūti suvaṇṇaṃ, tasmā kambukāyūradhare suvaṇṇamayabāhābharaṇadhareti attho. Kañcanāveḷabhūsiteti kañcanamayāveḷapiḷandhanabhūsite. Hemajālakasañchanneti ratanaparisibbitena hemamayena jālakena chāditasarīre. Nānāratanamālinīti nakkhattamālāya viya kāḷapakkharattiyaṃ sīse paṭimukkāhi vividhāhi ratanāvalīhi nānāratanamālinī kā tvanti pucchati.

660.Sovaṇṇamayātiādi yāhi ratanamālāhi sā devatā nānāratanamālinīti vuttā, tāsaṃ dassanaṃ. Tattha sovaṇṇamayāti siṅgīsuvaṇṇamayā mālā. Lohitaṅgamayāti padumarāgādirattamaṇimayā. Masāragallāti masāragallamaṇimayā. Sahalohitaṅgāti lohitaṅgamaṇimayāhi saddhiṃ kabaramaṇimayā ceva lohitaṅgasaṅkhātarattamaṇimayā cāti attho. Pārevatakkhīhi maṇīhi cittatāti pārevatakkhisadisehi maṇīhi yathāvuttamaṇīhi ca saṅkhatacittabhāvā imā tava kesahatthe ratanamālāti adhippāyo.

661.Koci kocīti ekacco ekacco. Etthāti etesu mālādāmesu. Mayūrasussaroti mayūro viya sundaranādo. Haṃsassaraññoti haṃsassaro añño, haṃsasadisassaro aparo. Karavīkasussaroti karavīko viya sobhanassaro. Tesaṃ mālādāmānaṃ yathā mayūrassaro, haṃsassaro , karavīkassaro, evaṃ vaggurūpo madhurākāro saro suyyati. Kimiva ? Pañcaṅgikaṃ tūriyamivappavāditaṃ. Yathā kusalena vādite pañcaṅgike tūriye, evaṃ tesaṃ saro suyyati, vaggurūpoti attho. Bhummatthe hi idaṃ upayogavacanaṃ.

662.Nānāvaṇṇāhi dhātūhīti anekarūpāhi akkhacakkaīsādiavayavadhātūhi. Suvibhattova sobhatīti avayavānaṃ aññamaññaṃ yuttappamāṇatāya vibhattivibhāgasampattiyā ca suvibhattova hutvā virājati. Atha vā suvibhattovāti kevalaṃ kammanibbattopi susikkhitena sippācariyena vibhattova viracito viya sobhatīti attho.

663.Kañcanabimbavaṇṇeti sātisayaṃ pītobhāsatāya kañcanabimbakasadise tasmiṃ rathe. Kañcanabimbavaṇṇeti vā tassā devatāya ālapanaṃ , gandhodakena dhovitvā jātihiṅgulakarasena majjitvā dukūlacumbaṭakena majjitakañcanapaṭimāsadiseti attho. Bhāsasimaṃ padesanti imaṃ sakalampi bhūmipadesaṃ bhāsayasi vijjotayasi.

Evaṃ therena pucchitā sāpi devatā imāhi gāthāhi byākāsi –

664.

‘‘Sovaṇṇajālaṃ maṇisoṇṇacittitaṃ, muttācitaṃ hemajālena channaṃ;

Parinibbute gotame appameyye, pasannacittā ahamābhiropayiṃ.

665.

‘‘Tāhaṃ kammaṃ karitvāna, kusalaṃ buddhavaṇṇitaṃ;

Apetasokā sukhitā, sampamodāmanāmayā’’ti.

664. Tattha sovaṇṇajālanti sarīrappamāṇena kataṃ suvaṇṇamayaṃ jālaṃ. Maṇisoṇṇacittitanti sīsādiṭṭhānesu sīsūpagagīvūpagādiābharaṇavasena nānāvidhehi maṇīhi ca suvaṇṇena ca cittitaṃ. Muttācitanti antarantarā ābaddhāhi muttāvalīhi ācitaṃ. Hemajālena channanti hemamayena pabhājālena channaṃ. Tañhi nānāvidhehi maṇīhi ceva suvaṇṇena ca cittitaṃ muttāvalīhi ācitampi suparisuddhassa rattasuvaṇṇasseva yebhuyyatāya divākarakiraṇasamphassato ativiya pabhassarena hemamayena pabhājālena sañchāditaṃ ekobhāsaṃ hutvā kañcanādāsaṃ viya tiṭṭhati. Parinibbuteti anupādisesāya nibbānadhātuyā parinibbute. Gotameti bhagavantaṃ gottena niddisati. Appameyyeti guṇānubhāvato paminituṃ asakkuṇeyye. Pasannacittāti kammaphalavisayāya buddhārammaṇāya ca saddhāya pasannamānasā. Abhiropayinti pūjāvasena sarīre ropesiṃ paṭimuñciṃ.

665.Tāhanti taṃ ahaṃ. Kusalanti kucchitasalanādiatthena kusalaṃ. Buddhavaṇṇitanti ‘‘yāvatā, bhikkhave, sattā apadā vā dvipadā vā’’tiādinā (saṃ. ni. 5.139; a. ni. 4.34) sammāsambuddhena pasatthaṃ. Apetasokāti sokahetūnaṃ bhogabyasanādīnaṃ abhāvena apagatasokā. Tena cittadukkhābhāvamāha. Sukhitāti sañjātasukhā sukhappattā. Etena sarīradukkhābhāvaṃ vadati. Cittadukkhābhāvena cassā pamodāpatti, sarīradukkhābhāvena arogatā. Tenāha ‘‘sampamodāmanāmayā’’ti. Sesaṃ vuttanayameva. Ayañca attho tadā attanā devatāya ca kathitaniyāmeneva saṅgītikāle āyasmatā nāradena dhammasaṅgāhakānaṃ ārocito, te ca taṃ tatheva saṅgahaṃ āropayiṃsūti.

Mallikāvimānavaṇṇanā niṭṭhitā.

9. Visālakkhivimānavaṇṇanā

Kā nāma tvaṃ visālakkhīti visālakkhivimānaṃ. Tassa kā uppatti? Bhagavati parinibbute raññā ajātasattunā attanā paṭiladdhā bhagavatā sarīradhātuyo gahetvā rājagahe thūpe ca mahe ca kate rājagahavāsinī ekā mālākāradhītā sunandā nāma upāsikā ariyasāvikā sotāpannā pituṃ gehato pesitaṃ bahuṃ mālañca gandhañca pesetvā devasikaṃ cetiye pūjaṃ kāresi, uposathadivasesu pana sayameva gantvā pūjaṃ akāsi. Sā aparabhāge aññatarena rogena phuṭṭhā kālaṃ katvā sakkassa devarañño paricārikā hutvā nibbatti. Athekadivasaṃ sā sakkena devānamindena saha cittalatāvanaṃ pāvisi. Tattha ca aññāsaṃ devatānaṃ pabhā pupphādīnaṃ pabhāhi paṭihatā hutvā vicittavaṇṇā hoti, sunandāya pana pabhā tāhi anabhibhūtā sabhāveneva aṭṭhāsi. Taṃ disvā sakko devarājā tāya katasucaritaṃ ñātukāmo imāhi gāthāhi pucchi –

666.

‘‘Kā nāma tvaṃ visālakkhi, ramme cittalatāvane;

Samantā anupariyāsi, nārīgaṇapurakkhatā.

667.

‘‘Yadā devā tāvatiṃsā, pavisanti imaṃ vanaṃ;

Sayoggā sarathā sabbe, citrā honti idhāgatā.

668.

‘‘Tuyhañca idha pattāya, uyyāne vicarantiyā;

Kāye na dissatī cittaṃ, kena rūpaṃ tavedisaṃ;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

666. Tattha kā nāma tvanti purimattabhāve kā nāma kīdisī nāma tvaṃ, yattha katena sucaritena ayaṃ te īdisī ānubhāvasampatti ahosīti adhippāyo. Visālakkhīti vipulalocane.

667.Yadāti yasmiṃ kāle. Imaṃ vananti imaṃ cittalatānāmakaṃ upavanaṃ. Citrā hontīti imasmiṃ cittalatāvane vicittapabhāsaṃsaggena attano sarīravatthālaṅkārādīnaṃ pakatiobhāsatopi visiṭṭhabhāvappattiyā vicitrākārā honti. Idhāgatāti idha āgatā sampattā, idha vā āgamanahetu.

668.Idha pattāyāti imaṃ ṭhānaṃ sampattāya upagatāya. Kenarūpaṃ tavedisanti kena kāraṇena tava rūpaṃ sarīraṃ edisaṃ evarūpaṃ, cittalatāvanassa pabhaṃ abhibhavantaṃ tiṭṭhatīti adhippāyo.

Evaṃ sakkena puṭṭhā sā devatā imāhi gāthāhi byākāsi –

669.

‘‘Yena kammena devinda, rūpaṃ mayhaṃ gatī ca me;

Iddhi ca ānubhāvo ca, taṃ suṇohi purindada.

670.

‘‘Ahaṃ rājagahe ramme, sunandā nāmupāsikā;

Saddhā sīlena sampannā, saṃvibhāgaratā sadā.

671.

‘‘Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;

Adāsiṃ ujubhūtesu, vippasannena cetasā.

672.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

673.

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.

674.

‘‘Pāṇātipātā viratā, musāvādā ca saññatā;

Theyyā ca aticārā ca, majjapānā ca ārakā.

675.

‘‘Pañcasikkhāpade ratā, ariyasaccāna kovidā;

Upāsikā cakkhumato, gotamassa yasassino.

676.

‘‘Tassā me ñātikulā dāsī, sadā mālābhihārati;

Tāhaṃ bhagavato thūpe, sabbamevābhiropayiṃ.

677.

‘‘Uposathe cahaṃ gantvā, mālāgandhavilepanaṃ;

Thūpasmiṃ abhiropesiṃ, pasannā sehi pāṇibhi.

678.

‘‘Tena kammena devinda, rūpaṃ mayhaṃ gatī ca me;

Iddhi ca ānubhāvo ca, yaṃ mālaṃ abhiropayiṃ.

679.

‘‘Yañca sīlavatī āsiṃ, na taṃ tāva vipaccati;

Āsā ca pana me devinda, sakadāgāminī siya’’nti.

669. Tattha gatīti ayaṃ devagati, nibbatti vā. Iddhīti ayaṃ deviddhi, adhippāyasamijjhanaṃ vā. Ānubhāvoti pabhāvo. Purindadāti sakkaṃ ālapati. So hi pure dānaṃ adāsīti ‘‘purindado’’ti vuccati.

676.Ñātikulāti pitu gehaṃ sandhāya vadati. Sadā mālābhihāratīti sadā sabbakālaṃ divase divase ñātikulato dāsiyā pupphaṃ mayhaṃ abhiharīyati. Sabbamevābhiropayinti mayhaṃ piḷandhanatthāya pitugehato āhaṭaṃ mālaṃ aññañca gandhādiṃ sabbameva attanā aparibhuñjitvā bhagavato thūpe pūjanavasena abhiropayiṃ pūjaṃ kāresiṃ.

677-8.Uposathe cahaṃ gantvāti uposathadivase ahameva thūpaṭṭhānaṃ gantvā. Yaṃ mālaṃ abhiropayinti yaṃ tadā bhagavato thūpe mālāgandhābhiropanaṃ kataṃ, tena kammenāti yojanā.

679.Na taṃ tāva vipaccatīti yaṃ sīlavatī āsiṃ, taṃ sīlarakkhaṇaṃ taṃ rakkhitaṃ sīlaṃ pūjāmayapuññassa balavabhāvena aladdhokāsaṃ na tāva vipaccati , na vipaccituṃ āraddhaṃ, aparasmiṃyeva attabhāve tassa vipākoti attho. Āsā ca pana me devinda, sakadāgāminī siyanti ‘‘kathaṃ nu kho ahaṃ sakadāgāminī bhaveyya’’nti patthanā ca me devinda, ariyadhammavisayāva, na bhavavisesavisayā. Sā pana sappimaṇḍaṃ icchato dadhito pacitaṃ viya anipphādinīti dasseti. Sesaṃ vuttanayameva.

Imaṃ pana atthaṃ sakko devānamindo attanā ca tāya devadhītāya ca vuttaniyāmeneva āyasmato vaṅgīsattherassa ārocesi. Āyasmā vaṅgīso saṅgītikāle dhammasaṅgāhakānaṃ mahātherānaṃ ārocesi, te ca taṃ tatheva saṅgītiṃ āropayiṃsūti.

Visālakkhivimānavaṇṇanā niṭṭhitā.

10. Pāricchattakavimānavaṇṇanā

Pāricchattake koviḷāreti pāricchattakavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī aññataro upāsako bhagavantaṃ upasaṅkamitvā, svātanāya nimantetvā, attano gehadvāre mahantaṃ maṇḍapaṃ sajjetvā sāṇipākāraṃ parikkhipitvā upari vitānaṃ bandhitvā dhajapaṭākādayo ussāpetvā nānāvirāgavaṇṇāni vatthāni gandhadāmamālādāmāni ca olambetvā sittasammaṭṭhe padese āsanāni paññāpetvā bhagavato kālaṃ ārocesi. Atha bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya devavimānaṃ viya alaṅkatapaṭiyattaṃ maṇḍapaṃ pavisitvā sahassaraṃsī viya aṇṇavakucchiṃ obhāsayamāno paññatte āsane nisīdi. Upāsako gandhapupphadhūmadīpehi bhagavantaṃ pūjesi.

Tena ca samayena aññatarā kaṭṭhahārikā itthī andhavane supupphitaṃ asokarukkhaṃ disvā sapallavaṅkurāni piṇḍīkatāni bahūni asokapupphāni gahetvā āgacchantī, bhagavantaṃ tattha nisinnaṃ disvā pasannacittā āsanassa samantato tehi pupphehi pupphasantharaṃ santharantī, bhagavato pūjaṃ katvā vanditvā tikkhattuṃ padakkhiṇaṃ katvā namassamānā agamāsi. Sā aparena samayena kālaṃ katvā tāvatiṃsesu nibbatti, accharāsahassaparivārā yebhuyyena nandanavane naccantī gāyantī pāricchattakamālā ganthentī pamodamānā kīḷantī sukhaṃ anubhavati. Athāyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavanaṃ gantvā taṃ disvā tāya katakammaṃ imāhi gāthāhi pucchi –

680.

‘‘Pāricchattake koviḷāre, ramaṇīye manorame;

Dibbamālaṃ ganthamānā, gāyantī sampamodasi.

681.

‘‘Tassā te naccamānāya, aṅgamaṅgehi sabbaso;

Dibbā saddā niccharanti, savanīyā manoramā.

682.

‘‘Tassā te naccamānāya, aṅgamaṅgehi sabbaso;

Dibbā gandhā pavāyanti, sucigandhā manoramā.

683.

‘‘Vivattamānā kāyena, yā veṇīsu piḷandhanā;

Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.

684.

‘‘Vaṭaṃsakā vātadhutā, vātena sampakampitā;

Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.

685.

‘‘Yāpi te sirasmiṃ mālā, sucigandhā manoramā;

Vāti gandho disā sabbā, rukkho mañjūsako yathā.

686.

‘‘Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

680. Tattha pāricchattake koviḷāreti pāricchattakanāmake koviḷārapupphe ādāya dibbamālaṃ ganthamānāti yojanā. Yañhi lokiyā ‘‘pārijāta’’nti vadanti, taṃ māgadhabhāsāya ‘‘pāricchattaka’’nti vuccati. Koviḷāroti ca koviḷārajātiko, so ca manussalokepi devalokepi koviḷāro, tassāpi jātīti vadanti.

681. Tassā pana devatāya naccanakāle aṅgabhāravasena sarīrato ca piḷandhanato ca ativiya madhuro saddo niccharati, gandho sadā sabbā disāpi pharitvā tiṭṭhati. Tenāha ‘‘tassā te naccamānāyā’’tiādi. Tattha savanīyāti sotuṃ yuttā, savanassa vā hitā, kaṇṇasukhāti attho.

683.Vivattamānā kāyenāti tava kāyena sarīrena parivattamānena, itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Yā veṇīsu piḷandhanāti yāni te kesaveṇīsu piḷandhanāni, vibhattilopo cettha daṭṭhabbo, liṅgavipallāso vā.

684.Vaṭaṃsakāti ratanamayā kaṇṇikā vaṭaṃsakāti attho. Vātadhutāti mandena mālutena dhūpayamānā. Vātenasampakampitāti vātena samantato visesato kampitā calitā. Atha vā vaṭaṃsakā vātadhutā, vātena sampakampitāti avāteritāpi vāteritāpi ye te vaṭaṃsakā kampitā, tesaṃ suyyati nigghosoti atthayojanā.

685.Vāti gandho disā sabbāti tassā te sirasmiṃ dibbamālāya gandho vāyati sabbā disā. Yathā kiṃ? Rukkho mañjūsako yathāti, yathā nāma mañjūsako rukkho supupphito attano gandhena bahūni yojanāni pharamāno sabbā disā vāyati, evaṃ tava sirasmiṃ piḷandhanamālāya gandhoti attho. So kira rukkho gandhamādane paccekabuddhānaṃ uposathakaraṇamaṇḍalamāḷakamajjhe tiṭṭhati. Yattakāni devaloke ca manussaloke ca surabhikusumāni, tāni tassa sākhaggesu nibbattanti. Tena so ativiya sugandho hoti. Evaṃ tāya devatāya piḷandhanamālāya gandhoti. Tena vuttaṃ ‘‘rukkho mañjūsako yathā’’ti.

686. Yadipi tassa saggassa chaphassāyatanikabhāvato sabbānipi tattha ārammaṇāni piyarūpāniyeva, gandharūpānaṃ pana savisesānaṃ tassā devatāya lābhibhāvato ‘‘ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusa’’nti vuttaṃ.

Atha devatā dvīhi gāthāhi byākāsi –

687.

‘‘Pabhassaraṃ accimantaṃ, vaṇṇagandhena saṃyutaṃ;

Asokapupphamālāhaṃ, buddhassa upanāmayiṃ.

688.

‘‘Tāhaṃ kammaṃ karitvāna, kusalaṃ buddhavaṇṇitaṃ;

Apetasokā sukhitā, sampamodāmanāmayā’’ti.

687. Tattha sudhotapavāḷasaṅghātasannibhassa kiñjakkhakesarasamudāyena bhāṇuraṃsijālassa viya asokapupphuttamassa tadā upaṭṭhitataṃ sandhāyāha ‘‘pabhassaraṃ accimanta’’nti. Sesaṃ vuttanayameva.

Athāyasmā mahāmoggallāno tāya devatāya attano sucaritakamme kathite saparivārāya tassā dhammaṃ desetvā tato manussalokaṃ āgantvā bhagavato taṃ pavattiṃ kathesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.

Pāricchattakavimānavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ

Dasavatthupaṭimaṇḍitassa tatiyassa pāricchattakavaggassa

Atthavaṇṇanā niṭṭhitā.

4. Mañjiṭṭhakavaggo

1. Mañjiṭṭhakavimānavaṇṇanā

Mañjiṭṭhakavagge mañjiṭṭhake vimānasminti mañjiṭṭhakavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tattha aññataro upāsako bhagavantaṃ nimantetvā anantaravimāne vuttanayeneva maṇḍapaṃ sajjetvā tattha nisinnaṃ satthāraṃ pūjetvā dānaṃ deti. Tena ca samayena aññatarā kuladāsī andhavane supupphitaṃ sālarukkhaṃ disvā tattha pupphāni gahetvā hīrehi āvuṇitvā vaṭaṃsake katvā puna bahūni muttapupphāni aggapupphāni ca gahetvā nagaraṃ paviṭṭhā. Tasmiṃ maṇḍape yugandharapabbatakucchiṃ obhāsayamānaṃ bālasūriyaṃ viya chabbaṇṇabuddharaṃsiyo vissajjetvā nisinnaṃ, bhagavantaṃ disvā pasannacittā tehi pupphehi pūjentī vaṭaṃsakāni āsanassa samantato ṭhapetvā itarāni ca pupphāni okiritvā sakkaccaṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā agamāsi. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbatti, tattha tassā rattaphalikamayaṃ vimānaṃ, tassa ca purato suvaṇṇavālukāsanthatabhūmibhāgaṃ mahantaṃ sālavanaṃ pāturahosi. Sā yadā vimānato nikkhamitvā sālavanaṃ pavisati, tadā sālasākhā onamitvā tassā upari kusumāni okiranti. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayena upagantvā imāhi gāthāhi katakammaṃ pucchi –

689.

‘‘Mañjiṭṭhake vimānasmiṃ, soṇṇavālukasanthate;

Pañcaṅgikena tūriyena, ramasi suppavādite.

690.

‘‘Tamhā vimānā oruyha, nimmitā ratanāmayā;

Ogāhasi sālavanaṃ, pupphitaṃ sabbakālikaṃ.

691.

‘‘Yassa yasseva sālassa, mūle tiṭṭhasi devate;

So so muñcati pupphāni, onamitvā dumuttamo.

692.

‘‘Vāteritaṃ sālavanaṃ, ādhutaṃ dijasevitaṃ;

Vāti gandho disā sabbā, rukkho mañjūsako yathā.

693.

‘‘Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

689. Tattha mañjiṭṭhake vimānasminti rattaphalikamaye vimāne. Sinduvārakaṇavīramakulasadisavaṇṇañhi ‘‘mañjiṭṭhaka’’nti vuccati. Soṇṇavālukasanthateti samantato vippakiṇṇāhi suvaṇṇavālukāhi santhatabhūmibhāge. Ramasi suppavāditeti suṭṭhu pavāditena pañcaṅgikena tūriyena abhiramasi.

690.Nimittāratanāmayāti tava sucaritasippinā abhinimmitā ratanamayā vimānā. Ogāhasīti pavisasi. Sabbakālikanti sabbakāle sukhaṃ sabbautusappāyaṃ, sabbakāle pupphanakaṃ vā.

692.Vāteritanti yathā pupphāni okiranti, evaṃ vātena īritaṃ calitaṃ. Ādhutanti mandena mālutena saṇikasaṇikaṃ vidhūpayamānaṃ. Dijasevitanti mayūrakokilādisakuṇasaṅghehi upasevitaṃ.

Evaṃ therena puṭṭhā sā devatā imāhi gāthāhi byākāsi –

694.

‘‘Ahaṃ manussesu manussabhūtā, dāsī ayirakule ahuṃ;

Buddhaṃ nisinnaṃ disvāna, sālapupphehi okiriṃ.

695.

‘‘Vaṭaṃsakañca sukataṃ, sālapupphamayaṃ ahaṃ;

Buddhassa upanāmesiṃ, pasannā sehi pāṇibhi.

696.

‘‘Tāhaṃ kammaṃ karitvāna, kusalaṃ buddhavaṇṇitaṃ;

Apetasokā sukhitā, sampamodāmanāmayā’’ti.

694-5. Tattha ayirakuleti ayyakule, sāmikageheti attho. Ahunti ahosiṃ. Okirinti pupphehi vippakiriṃ. Upanāmesinti pūjāvasena upanāmesiṃ. Sesaṃ vuttanayameva.

Athāyasmā mahāmoggallāno saparivārāya tassā devatāya dhammaṃ desetvā manussalokaṃ āgantvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi. Desanā sadevakassa lokassa sātthikā ahosīti.

Mañjiṭṭhakavimānavaṇṇanā niṭṭhitā.

2. Pabhassaravimānavaṇṇanā

Pabhassaravaravaṇṇanibheti pabhassaravimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati. Tena ca samayena rājagahe aññataro upāsako mahāmoggallānatthere abhippasanno hoti. Tassekā dhītā saddhā pasannā, sāpi there garucittīkārabahulā hoti. Athekadivasaṃ āyasmā mahāmoggallāno rājagahe piṇḍāya caranto taṃ kulaṃ upasaṅkami. Sā theraṃ disvā somanassajātā āsanaṃ paññāpetvā there tattha nisinne sumanamālāya pūjetvā madhuraṃ guḷaphāṇitaṃ therassa patte ākiri, thero anumoditukāmo nisīdi. Sā gharāvāsassa bahukiccatāya anokāsataṃ pavedetvā ‘‘aññasmiṃ divase dhammaṃ sossāmī’’ti theraṃ vanditvā uyyojesi. Tadaheva ca sā kālaṃ katvā tāvatiṃsesu nibbatti. Taṃ āyasmā mahāmoggallāno upasaṅkamitvā imāhi gāthāhi pucchi –

697.

‘‘Pabhassaravaravaṇṇanibhe, surattavatthavasane;

Mahiddhike candanaruciragatte,

Kā tvaṃ subhe devate vandase mamaṃ.

698.

‘‘Pallaṅko ca te mahaggho, nānāratanacittito ruciro;

Yattha tvaṃ nisinnā virocasi, devarājāriva nandane vane.

699.

‘‘Kiṃ tvaṃ pure sucaritamācarī bhadde, kissa kammassa vipākaṃ;

Anubhosi devalokasmiṃ, devate pucchitācikkha;

Kissa kammassidaṃ phala’’nti.

697. Tattha pabhassaravaravaṇṇanibheti nibhāti dibbatīti nibhā, vaṇṇova nibhā vaṇṇanibhā, ativiya obhāsanato pabhassarā chavidosābhāvena varā uttamā vaṇṇanibhā etissāti pabhassaravaravaṇṇanibhā. Āmantanavasena ‘‘pabhassaravaravaṇṇanibhe’’ti vuttaṃ. Surattavatthavasaneti suṭṭhu rattavatthanivatthe. Candanaruciragatteti candanānulittaṃ viya ruciragatte, gosītacandanena bahalatarānulittaṃ viya surattamanuññasarīrāvayaveti attho, candanānulepena vā ruciragatte.

Evaṃ therena puṭṭhā devatā imāhi gāthāhi byākāsi –

700.

‘‘Piṇḍāya te carantassa, mālaṃ phāṇitañca adadaṃ bhante;

Tassa kammassidaṃ vipākaṃ, anubhomi devalokasmiṃ.

701.

‘‘Hoti ca me anutāpo, aparaddhaṃ dukkhitañca me bhante;

Sāhaṃ dhammaṃ nāssosiṃ, sudesitaṃ dhammarājena.

702.

‘‘Taṃ taṃ vadāmi bhaddante, yassa me anukampiyo koci;

Dhammesu taṃ samādapetha, sudesitaṃ dhammarājena.

703.

‘‘Yesaṃ atthi saddhā buddhe, dhamme ca saṅgharatane;

Te maṃ ativirocanti, āyunā yasasā siriyā.

704.

‘‘Patāpena vaṇṇena uttaritarā, aññe mahiddhikatarā mayā devā’’ti.

700. Tattha mālanti sumanapupphaṃ. Phāṇitanti ucchurasaṃ gahetvā kataphāṇitaṃ.

701.Anutāpoti vippaṭisāro. Tassa kāraṇamāha ‘‘aparaddhaṃ dukkhatañca me bhante’’ti . Idāni taṃ sarūpato dasseti ‘‘sāhaṃ dhammaṃ nāssosi’’nti, sā ahaṃ tadā tava desetukāmassa dhammaṃ na suṇiṃ. Kīdisaṃ? Sudesitaṃ dhammarājenāti, sammāsambuddhena ādikalyāṇāditāya ekantaniyyānikatāya ca svākhātanti attho.

702.Tanti tasmā dhammarājena sudesitattā asavanassa ca mādisānaṃ anutāpahetubhāvato. Tanti tuvaṃ, tuyhanti attho. Yassāti yo assa. Anukampiyoti anukampitabbo. Kocīti yo koci. Dhammesūti sīlādidhammesu. ‘‘Dhamme hī’’ti vā pāṭho, sāsanadhammeti attho. Hīti nipātamattaṃ, vacanavipallāso vā. Tanti anukampitabbapuggalaṃ. Sudesitanti suṭṭhu desitaṃ.

703-4.Te maṃ ativirocantīti te ratanattaye pasannā devaputtā maṃ atikkamitvā virocanti. Patāpenāti tejasā ānubhāvena. Aññeti ye aññe. Mayāti nissakke karaṇavacanaṃ. Vaṇṇena uttaritarā mahiddhikatarā ca devā, te ratanattaye abhippasannāyevāti dasseti. Sesaṃ vuttanayameva.

Pabhassaravimānavaṇṇanā niṭṭhitā.

3. Nāgavimānavaṇṇanā

Alaṅkatā maṇikañcanācitanti nāgavimānaṃ. Tassa kā uppatti? Bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena samayena bārāṇasivāsinī ekā upāsikā saddhā pasannā sīlācārasampannā bhagavantaṃ uddissa vatthayugaṃ vāyāpetvā suparidhotaṃ kārāpetvā upasaṅkamitvā bhagavato pādamūle ṭhapetvā evamāha ‘‘paṭiggaṇhātu, bhante bhagavā, imaṃ vatthayugaṃ anukampaṃ upādāya yaṃ mama assa dīgharattaṃ hitāya sukhāyā’’ti. Bhagavā taṃ paṭiggahetvā tassā upanissayasampattiṃ disvā dhammaṃ desesi, sā desanāvasāne sotāpattiphale patiṭṭhahitvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā gehaṃ agamāsi. Sā na cirasseva kālaṃ katvā tāvatiṃsesu uppannā sakkassa devarājassa piyā ahosi vallabhā yasuttarā nāma nāmena. Tassā puññānubhāvena hemajālasañchanno kuñjaravaro nibbatti, tassa ca khandhe maṇimayo maṇḍapo, majjhe supaññattaratanapallaṅko nibbatti, dvīsu dantesu cassa kamalakuvalayujjalā ramaṇīyā dve pokkharaṇiyo pāturahesuṃ. Tattha padumakaṇṇikāsu ṭhitā devadhītā paggahitapañcaṅgikatūriyā naccanti ceva gāyanti ca.

Satthā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena sāvatthiṃ patvā tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha sā devatā attanā anubhuyyamānaṃ dibbasampattiṃ oloketvā tassā kāraṇaṃ upadhārentī ‘‘satthu vatthayugadānakāraṇa’’nti ñatvā sañjātasomanassā bhagavati pasādabahumānā vanditukāmā abhikkantāya rattiyā hatthikkhandhavaragatā ākāsena āgantvā tato otaritvā bhagavantaṃ vanditvā añjaliṃ paggayha ekamantaṃ aṭṭhāsi. Taṃ āyasmā vaṅgīso bhagavato anuññāya imāhi gāthāhi pucchi –

705.

‘‘Alaṅkatā maṇikañcanācitaṃ, sovaṇṇajālacitaṃ mahantaṃ;

Abhiruyha gajavaraṃ sukappitaṃ, idhāgamā vehāyasaṃ antalikkhe.

706.

‘‘Nāgassa dantesu duvesu nimmitā, acchodakā paduminiyo suphullā;

Padumesu ca tūriyagaṇā pabhijjare, imā ca naccanti manoharāyo.

707.

‘‘Deviddhipattāsi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

705. Tattha alaṅkatāti sabbābharaṇavibhūsitā. Maṇikañcanācitanti tehi dibbamānehi maṇisuvaṇṇehi ācitaṃ. Sovaṇṇajālacitanti hemajālasañchannaṃ. Mahantanti vipulaṃ. Sukappitanti gamanasannāhavasena suṭṭhu sannaddhaṃ. Vehāyasanti vehāyasabhūte hatthipiṭṭhe. Antalikkheti ākāse, ‘‘alaṅkatamaṇikañcanācita’’ntipi pāṭho. Ayañhettha saṅkhepattho – devate, tvaṃ sabbālaṅkārehi alaṅkatā alaṅkatamaṇikañcanācitaṃ, ativiya dibbamānehi maṇīhi kañcanehi ca alaṅkaraṇavasena khacitaṃ, hemajālehi kumbhālaṅkārādibhedehi hatthālaṅkārehi citaṃ āmuttaṃ mahantaṃ ativiya brahantaṃ uttamaṃ gajaṃ āruyha hatthipiṭṭhiyā nisinnā ākāseneva idha amhākaṃ santikaṃ āgatāti.

706.Nāgassa dantesu duvesu nimmitāti erāvaṇassa viya nāgarājassa imassa dvīsu dantesu dve pokkharaṇiyo sucaritasippinā suṭṭhu viracitā. Tūriyagaṇāti pañcaṅgikatūriyasamūhā. Pabhijjareti dvādasannaṃ layabhedānaṃ vasena pabhedaṃ gacchanti. ‘‘Pavajjare’’ti ca paṭhanti, pakārehi vādīyantīti attho.

Evaṃ therena puṭṭhā devatā imāhi gāthāhi vissajjesi –

708.

‘‘Bārāṇasiyaṃ upasaṅkamitvā, buddhassahaṃ vatthayugaṃ adāsiṃ;

Pādāni vanditvā chamā nisīdiṃ, vittā cahaṃ añjalikaṃ akāsiṃ.

709.

‘‘Buddho ca me kañcanasannibhattaco, adesayi samudayadukkhaniccataṃ;

Asaṅkhataṃ dukkhanirodhasassataṃ, maggaṃ adesayi yato vijānisaṃ.

710.

‘‘Appāyukī kālakatā tato cutā, upapannā tidasagaṇaṃ yasassinī;

Sakkassahaṃ aññatarā pajāpati, yasuttarā nāma disāsu vissutā’’ti.

708-9. Tattha chamāti bhūmiyaṃ. Bhummatthe hi idaṃ paccattavacanaṃ. Vittāti tuṭṭhā. Yatoti yato satthu sāmukkaṃsikadhammadesanato. Vijānisanti cattāri ariyasaccāni paṭivijjhiṃ.

710.Appāyukīti ‘‘īdisaṃ nāma uḷāraṃ puññaṃ katvā na tayā etasmiṃ dukkhabahule manussattabhāve evaṃ ṭhātabba’’nti sañjātābhisandhinā viya parikkhayaṃ gatena kammunā appāyukā samānā. Aññatarā pajāpatīti soḷasasahassānaṃ mahesīnaṃ aññatarā. Disāsu vissutāti dvīsu devalokesu sabbadisāsu pākaṭā paññātā. Sesaṃ vuttanayameva.

Nāgavimānavaṇṇanā niṭṭhitā.

4. Alomavimānavaṇṇanā

Abhikkantenavaṇṇenāti alomavimānaṃ. Tassa kā uppatti? Bhagavā bārāṇasiyaṃ isipatane migadāye viharanto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bārāṇasiṃ piṇḍāya pāvisi . Tatthekā alomā nāma duggatitthī bhagavantaṃ disvā pasannacittā aññaṃ dātabbaṃ apassantī ‘‘īdisampi bhagavato dinnaṃ mayhaṃ mahapphalaṃ bhavissatī’’ti cintetvā paribhinnavaṇṇaṃ aloṇaṃ sukkhakummāsaṃ upanesi, bhagavā paṭiggahesi. Sā taṃ dānaṃ ārammaṇaṃ katvā somanassaṃ pavedesi, sā aparabhāge kālaṃ katvā tāvatiṃsesu nibbatti. Taṃ āyasmā mahāmoggallāno –

711.

‘‘Abhikkantena vaṇṇena…pe… vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Pucchi. Sāpi tassa byākāsi, taṃ dassetuṃ –

714.

‘‘Sā devatā attamanā…pe… yassa kammassidaṃ phala’’nti. – vuttaṃ;

715.

‘‘Ahañca bārāṇasiyaṃ, buddhassādiccabandhuno;

Adāsiṃ sukkhakummāsaṃ, pasannā sehi pāṇibhi.

716.

‘‘Sukkhāya aloṇikāya ca, passa phalaṃ kummāsapiṇḍiyā;

Alomaṃ sukhitaṃ disvā, ko puññaṃ na karissati.

717.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

716. Tattha alomaṃ sukhitaṃ disvāti alomampi nāma sukkhakummāsamattaṃ datvā evaṃ dibbasukhena sukhitaṃ disvā. Ko puññaṃ na karissatīti ko nāma attano hitasukhaṃ icchanto puññaṃ na karissatīti. Sesaṃ vuttanayameva.

Alomavimānavaṇṇanā niṭṭhitā.

5. Kañjikadāyikāvimānavaṇṇanā

Abhikkantenavaṇṇenāti kañjikadāyikāvimānaṃ. Tassa kā uppatti? Bhagavā andhakavinde viharati. Tena ca samayena bhagavato kucchiyaṃ vātarogo uppajji. Bhagavā āyasmantaṃ ānandaṃ āmantesi ‘‘gaccha tvaṃ ānanda, piṇḍāya caritvā mayhaṃ bhesajjatthaṃ kañjikaṃ āharā’’ti. ‘‘Evaṃ bhante’’ti kho āyasmā ānando bhagavato paṭissuṇitvā mahārājadattiyaṃ pattaṃ gahetvā attano upaṭṭhākavejjassa nivesanadvāre aṭṭhāsi. Taṃ disvā vejjassa bhariyā paccuggantvā vanditvā pattaṃ gahetvā theraṃ pucchi ‘‘kīdisena vo, bhante, bhesajjena attho’’ti. Sā kira buddhisampannā ‘‘bhesajjena payojane sati thero idhāgacchati, na bhikkhattha’’nti sallakkhesi. ‘‘Kañjikenā’’ti ca vutte ‘‘na yidaṃ bhesajjaṃ mayhaṃ ayyassa, tathā hesa bhagavato patto, handāhaṃ lokanāthassa anucchavikaṃ kañjikaṃ sampādemī’’ti somanassajātā sañjātabahumānā badarayūsena yāguṃ sampādetvā pattaṃ pūretvā tassa parivārabhāvena aññañca bhojanaṃ paṭiyādetvā pesesi. Taṃ paribhuttamattasseva bhagavato so ābādho vūpasami. Sā aparena samayena kālaṃ katvā tāvatiṃsesu uppajjitvā mahatiṃ dibbasampattiṃ anubhavantī modati. Athāyasmā mahāmoggallāno devacārikaṃ caranto taṃ accharāsahassaparivārena vicarantiṃ disvā tāya katakammaṃ imāhi gāthāhi pucchi –

719.

‘‘Abhikkantena vaṇṇena …pe… vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Sāpi byākāsi.

721.

‘‘Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ’’.

723.

‘‘Ahaṃ andhakavindamhi, buddhassādiccabandhuno;

Adāsiṃ kolasampākaṃ, kañjikaṃ teladhūpitaṃ.

724.

‘‘Pipphalyā lasuṇena ca, missaṃ lāmañjakena ca;

Adāsiṃ ujubhūtasmiṃ, vippasannena cetasā.

725.

‘‘Yā mahesittaṃ kāreyya, cakkavattissa rājino;

Nārī sabbaṅgakalyāṇī, bhattu cānomadassikā;

Ekassa kañjikadānassa, kalaṃ nāgghati soḷasiṃ.

726.

‘‘Sataṃ nikkhā sataṃ assā, sataṃ assatarīrathā;

Sataṃ kaññāsahassāni, āmuttamaṇikuṇḍalā;

Ekassa kañjikadānassa, kalaṃ nāgghanti soḷasiṃ.

727.

‘‘Sataṃ hemavatā nāgā, īsādantā urūḷhavā;

Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā,

Ekassa kañjikadānassa, kalaṃ nāgghanti soḷasiṃ.

728.

‘‘Catunnamapi dīpānaṃ, issaraṃ yodha kāraye;

Ekassa kañjikadānassa, kalaṃ nāgghati soḷasi’’nti.

723-4. Tattha adāsiṃ kolasampāpakaṃ, kañjikaṃ teladhūpitanti badaramodakakasāve catuguṇodakasamodite pākena catutthabhāgāvasiṭṭhaṃ yāguṃ pacitvā taṃ tikaṭukaajamodahiṅgujīrakalasuṇādīhi kaṭukabhaṇḍehi abhisaṅkharitvā sudhūpitaṃ katvā lāmañjagandhaṃ gāhāpetvā pasannacittena bhagavato patte ākiritvā satthāraṃ uddisitvā adāsiṃ, therassa hatthe patiṭṭhapesinti dasseti. Tenāha –

‘‘Pipphalyālasuṇena ca, missaṃ lāmañjakena ca;

Adāsiṃ ujubhūtasmiṃ, vippasannena cetasā’’ti.

Sesaṃ vuttanayameva.

Evaṃ āyasmā mahāmoggallāno tāya devatāya attanā samupacitasucaritakamme āvikate saparivārāya tassā dhammaṃ desetvā manussalokaṃ āgantvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catuparisamajjhe dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Kañjikadāyikāvimānavaṇṇanā niṭṭhitā.

6. Vihāravimānavaṇṇanā

Abhikkantenavaṇṇenāti vihāravimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena visākhā mahāupāsikā aññatarasmiṃ ussavadivase uyyāne vicaraṇatthaṃ sahāyikāhi parijanena ca ussāhitā sunhātānulittā subhojanaṃ bhuñjitvā mahālatāpasādhanaṃ piḷandhitvā pañcamattehi sahāyikāsatehi parivāritā mahantena issariyena mahatā paricchedena gehato nikkhamma uyyānaṃ uddissa gacchantī cintesi ‘‘bāladārikāya viya kiṃ me moghakīḷitena, handāhaṃ vihāraṃ gantvā bhagavantaṃ manobhāvanīye ca ayye vandissāmi, dhammañca sossāmī’’ti vihāraṃ gantvā ekamante ṭhatvā mahālatāpiḷandhanaṃ omuñcitvā taṃ dāsiyā hatthe datvā bhagavantaṃ vanditvā ekamantaṃ nisīdi. Tassā bhagavā dhammaṃ desesi.

Sā dhammaṃ sutvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā manobhāvanīye ca bhikkhū vanditvā vihārato nikkhamitvā thokaṃ gantvā dāsiṃ āha ‘‘handa je ābharaṇaṃ piḷandhissāmī’’ti. Sā taṃ bhaṇḍikaṃ katvā bandhitvā vihāre ṭhapetvā tahaṃ tahaṃ vicaritvā gamanakāle vissaritvā gatattā ‘‘vissaritaṃ mayā, tiṭṭha ayye āharissāmī’’ti nivattitukāmā ahosi. Visākhā ‘‘sace je vihāre ṭhapetvā vissaritaṃ, tassa vihārasseva atthāya taṃ pariccajissāmī’’ti vihāraṃ gantvā bhagavantaṃ upasaṅkamitvā vanditvā attano adhippāyaṃ pavedentī ‘‘vihāraṃ, bhante, kāressāmi, adhivāsetu me bhagavā anukampaṃ upādāyā’’ti āha. Adhivāsesi bhagavā tuṇhībhāvena.

Sā taṃ piḷandhanaṃ satasahassādhikanavakoṭiagghanakaṃ vissajjetvā āyasmatā mahāmoggallānena navakammādhiṭṭhāyakena suvibhattabhittithambhatulāgopānasikaṇṇikadvārabāhavātapāna sopānādigehāvayavaṃ manoharaṃ suvikappitakaṭṭhakammaramaṇīyaṃ suparikammakatasudhākammaṃ manuññaṃ suviracitamālākammalatākammādicittakammavicittaṃ supariniṭṭhitamaṇikuṭṭima sadisabhūmitalaṃ devavimānasadisaṃ heṭṭhābhūmiyaṃ pañca gabbhasatāni, uparibhūmiyaṃ pañca gabbhasatānīti gabbhasahassapaṭimaṇḍitaṃ buddhassa bhagavato bhikkhusaṅghassa ca vasanānucchavikaṃ mahantaṃ pāsādaṃ tassa parivārapāsādasahassañca tesaṃ parivārabhāvena kuṭimaṇḍapacaṅkamanādīni ca kārentī navahi māsehi vihāraṃ niṭṭhāpesi. Pariniṭṭhite ca vihāre navaheva hiraññakoṭīhi vihāramahaṃ kārentī pañcamattehi sahāyikāsatehi saddhiṃ pāsādaṃ abhiruhitvā tassa sampattiṃ disvā somanassajātā sahāyikā āha ‘‘imaṃ evarūpaṃ pāsādaṃ kārentiyā yaṃ mayā puññaṃ pasutaṃ, taṃ anumodatha, pattidānaṃ vo dammī’’ti. ‘‘Aho sādhu aho sādhū’’ti pasannacittā sabbāpi anumodiṃsu.

Tattha aññatarā upāsikā visesato taṃ pattidānaṃ manasākāsi. Sā na cirasseva kālaṃ katvā tāvatiṃsesu nibbatti. Tassā puññānubhāvena anekakūṭāgārapākārauyyānapokkharaṇiādipaṭimaṇḍitaṃ soḷasayojanāyāmavitthārabbedhaṃ attano pabhāya yojanasataṃ pharantaṃ ākāsacāriṃ mahantaṃ vimānaṃ pāturahosi. Sā gacchantīpi accharāsahassaparivārā saha vimānena gacchati. Visākhā pana mahāupāsikā vipulapariccāgatāya saddhāsampattiyā ca nimmānaratīsu nibbattitvā sunimmitadevarājassa aggamahesibhāvaṃ sampāpuṇi. Athāyasmā anuruddho devacārikaṃ caranto taṃ visākhāya sahāyikaṃ tāvatiṃsabhavane uppannaṃ disvā –

729.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

730.

‘‘Tassā te naccamānāya, aṅgamaṅgehi sabbaso;

Dibbā saddā niccharanti, savanīyā manoramā.

731.

‘‘Tassā te naccamānāya, aṅgamaṅgehi sabbaso;

Dibbā gandhā pavāyanti, sucigandhā manoramā.

732.

‘‘Vivattamānā kāyena, yā veṇīsu piḷandhanā;

Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.

733.

‘‘Vaṭaṃsakā vātadhutā, vātena sampakampitā;

Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.

734.

‘‘Yāpi te sirasmiṃ mālā, sucigandhā manoramā;

Vāti gandho disā sabbā, rukkho mañjūsako yathā.

735.

‘‘Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. –

Imāhi gāthāhi pucchi. Sāpi tassa evaṃ byākāsi –

736.

‘‘Sāvatthiyaṃ mayhaṃ sakhī bhadante, saṅghassa kāresi mahāvihāraṃ;

Tatthappasannā ahamānumodiṃ, disvā agārañca piyañca metaṃ.

737.

‘‘Tāyeva me suddhanumodanāya, laddhaṃ vimānabbhutadassaneyyaṃ;

Samantato soḷasayojanāni, vehāyasaṃ gacchati iddhiyā mama.

738.

‘‘Kūṭāgārā nivesā me, vibhattā bhāgaso mitā;

Daddallamānā ābhanti, samantā satayojanaṃ.

739.

‘‘Pokkharañño ca me ettha, puthulomanisevitā;

Acchodakā vippasannā, soṇṇavālukasanthatā.

740.

‘‘Nānāpadumasañchannā, puṇḍarīkasamotatā;

Surabhī sampavāyanti, manuññā māluteritā.

741.

‘‘Jambuyo panasā tālā, nāḷikeravanāni ca;

Antonivesane jātā, nānārukkhā aropimā.

742.

‘‘Nānātūriyasaṅghuṭṭhaṃ, accharāgaṇaghositaṃ;

Yopi maṃ supine passe, sopi vitto siyā naro.

743.

‘‘Etādisaṃ abbhutadassaneyyaṃ, vimānaṃ sabbaso pabhaṃ;

Mama kamme hi nibbattaṃ, alaṃ puññāni kātave’’ti.

736. Tattha sāvatthiyaṃ mayhaṃ sakhī bhadante, saṅghassa kāresi mahāvihāranti bhante anuruddha , sāvatthiyā samīpe pācīnapasse mayhaṃ mama sakkhī sahāyikā visākhā mahāupāsikā āgatāgataṃ cātuddisaṃ bhikkhusaṅghaṃ uddissa navahiraññakoṭipariccāgena pubbārāmaṃ nāma mahantaṃ vihāraṃ kāresi. Tatthappasannā ahamānumodinti tasmiṃ vihāre katapariyosite saṅghassa niyyādiyamāne tāya kate pattidāne ‘‘aho ṭhāne vata pariccāgo kato’’ti pasannā ratanattaye kammaphale ca sañjātapasādā ahaṃ anumodiṃ. Vatthuvasena tassā anumodanāya uḷārabhāvaṃ dassetuṃ ‘‘disvā agārañca piyañca meta’’nti āha. Sahassagabbhaṃ ativiya ramaṇīyaṃ devavimānasadisaṃ tañca agāraṃ mahantaṃ pāsādaṃ piyañca me buddhappamukhaṃ saṅghaṃ uddissa tādisaṃ mahantaṃ dhanapariccāgaṃ disvā anumodinti yojanā.

737.Tāyeva me suddhanumodanāyāti yathāvuttāya deyyadhammapariccāgābhāvena suddhāya kevalāya anumodanāyeva. Laddhaṃ vimānabbhutadassaneyyanti mayhaṃ pubbe īdisassa abhūtapubbatāya abbhutaṃ samantabhaddakabhāvena ativiya surūpatāya ca dassaneyyaṃ imaṃ vimānaṃ laddhaṃ adhigataṃ. Evaṃ tassa vimānassa abhirūpataṃ dassetvā idāni pamāṇamahattaṃ pabhāvamahattaṃ upabhogavatthumahattañca dassetuṃ ‘‘samantato soḷasayojanānī’’tiādi vuttaṃ. Tattha iddhiyā mamāti mama puññiddhiyā.

739.Pokkharaññoti pokkharaṇiyo. Puthulomanisevitāti dibbamacchehi upasevitā.

740.Nānāpadumasañchannāti satapattasahassapattādibhedehi nānāvidhehi rattapadumehi rattakamalehi ca sañchāditā. Puṇḍarīkasamotatāti nānāvidhehi setakamalehi samantato avatatā, nānārukkhā aropimā surabhī sampavāyantīti yojanā.

742.Sopīti so supinadassāvīpi. Vittoti tuṭṭho.

743.Sabbasopabhanti samantato obhāsamānaṃ. Kamme hīti kammanimittaṃ. ti nipātamattaṃ. Cetanānaṃ vā aparāparuppattiyā bahubhāvato ‘‘kammehī’’ti vuttaṃ. Alanti yuttaṃ. Kātaveti kātuṃ.

Idāni thero visākhāya nibbattaṭṭhānaṃ kathāpetukāmo imaṃ gāthamāha –

744.

‘‘Tāyeva te suddhanumodanāya,

Laddhaṃ vimānabbhutadassaneyyaṃ;

Yā ceva sā dānamadāsi nārī,

Tassā gatiṃ brūhi kuhiṃ uppannā sā’’ti.

744. Tattha yā ceva sā dānamadāsi nārīti yassa dānassa anumodanāya tvaṃ īdisaṃ sampattiṃ paṭilabhi, taṃ dānaṃ yā ceva sā nārī adāsīti visākhaṃ mahāupāsikaṃ sandhāya vadati. Tāya eva devatāya tassā sampattiṃ kathāpetukāmo āha ‘‘tassā gatiṃ brūhi kuhiṃ uppannā sā’’ti. Tassā gatinti tāya nibbattadevagatiṃ.

Idāni therena pucchitamatthaṃ dassentī āha –

745.

‘‘Yā sā ahu mayhaṃ sakhī bhadante, saṅghassa kāresi mahāvihāraṃ;

Viññātadhammā sā adāsi dānaṃ, uppannā nimmānaratīsu devesu.

746.

‘‘Pajāpatī tassa sunimmitassa,

Acintiyo kammavipāka tassā;

Yametaṃ pucchasi ‘kuhiṃ uppannā sā’ti,

Taṃ te viyākāsiṃ anaññathā aha’’nti.

745. Tattha viññātadhammāti viññātasāsanadhammā, paṭividdhacatusaccadhammāti attho.

746.Sunimmitassāti sunimmitassa devarājassa. Acintiyo kammavipāka tassāti vibhattilopaṃ katvā niddeso, tassā mama sakhiyā nibbānaratīsu nibbattāya kammavipāko puññakammassa vipākabhūtā dibbasampatti acintiyā appameyyāti attho. Anaññathāti aviparītaṃ yathāsabhāvato. Kathaṃ panāyaṃ tassā sampattiṃ aññāsīti? Subhaddā viya bhaddāya, visākhāpi devadhītā imissā santikaṃ agamāsi.

Idāni devadhītā theraṃ aññesampi dānasamādapane niyojentī imāhi gāthāhi dhammaṃ desesi –

747.

‘‘Tenahaññepi samādapetha, saṅghassa dānāni dadātha vittā;

Dhammañca suṇātha pasannamānasā, sudullabho laddho manussalābho.

748.

‘‘Yaṃ maggaṃ maggādhipatī adesayi, brahmassaro kañcanasannibhattaco;

Saṅghassa dānāni dadātha vittā, mahapphalā yattha bhavanti dakkhiṇā.

749.

‘‘Ye puggalā aṭṭha sataṃ pasatthā, cattāri etāni yugāni honti;

Te dakkhiṇeyyā sugatassa sāvakā, etesu dinnāni mahapphalāni.

750.

‘‘Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito.

751.

‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ.

752.

‘‘Eso hi saṅgho vipulo mahaggato, esappameyyo udadhīva sāgaro;

Ete hi seṭṭhā naravīrasāvakā, pabhaṅkarā dhammamudīrayanti.

753.

‘‘Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ, ye saṅghamuddissa dadanti dānaṃ;

Sā dakkhiṇā saṅghagatā patiṭṭhitā, mahapphalā lokavidūna vaṇṇitā.

754.

‘‘Etādisaṃ yaññamanussarantā, ye vedajātā vicaranti loke;

Vineyya maccheramalaṃ samūlaṃ, aninditā saggamupenti ṭhāna’’nti.

747. Tattha tenahaññepīti tenahi aññepi. Tenāti ca tena kāraṇena, ti nipātamattaṃ. ‘‘Samādapethā’’ti vatvā samādapanākāraṃ dassetuṃ ‘‘saṅghassa dānāni dadāthā’’tiādi vuttaṃ. Aṭṭhahi akkhaṇehi vajjitaṃ manussabhāvaṃ sandhāyāha ‘‘sudullabho laddho manussalābho’’ti. Tattha aṭṭha akkhaṇā nāma tayo apāyā arūpā asaññasattā paccantadeso indriyānaṃ vekallaṃ niyatamicchādiṭṭhikatā apātubhāvo buddhassāti.

748.Yaṃmagganti yaṃ khettavisese kataṃ dānaṃ, taṃ ekantena sugatisampāpanato sugatigāmimaggaṃ apāyamaggato jagghamaggādito ca ativiya seṭṭhabhāvena maggādhipanti katvā. Dānampi hi saddhāhiriyo viya ‘‘devalokagāmimaggo’’ti vuccati. Yathāha –

‘‘Saddhā hiriyaṃ kusalañca dānaṃ, dhammā ete sappurisānuyātā;

Etañhi maggaṃ diviyaṃ vadanti, etena hi gacchati devaloka’’nti.(a. ni. 8.32; kathā. 480);

‘‘Maggādhipatī’’ti vā pāṭho, tassa ariyamaggena sadevakassa lokassa adhipatibhūto satthāti attho daṭṭhabbo. Saṅghassa dānāni dadāthātiādinā punapi dakkhiṇeyyesu dānasaṃvibhāge niyojentī āha.

749. Idāni taṃ dakkhiṇeyyaṃ ariyasaṅghaṃ sarūpato dassentī ‘‘ye puggalā aṭṭha sataṃ pasatthā’’ti gāthamāha. Tattha yeti aniyamitaniddeso. Puggalāti sattā. Aṭṭhāti tesaṃ gaṇanaparicchedo. Te hi cattāro ca paṭipannā cattāro ca phale ṭhitāti aṭṭha honti. Sataṃ pasatthāti sappurisehi buddhapaccekabuddhasāvakehi aññehi ca devamanussehi passatthā. Kasmā? Sahajātasīlādiguṇayogato. Tesañhi campakabakulakusumādīnaṃ viya sahajātavaṇṇagandhādayo sahajātasīlasamādhiādayo guṇā, tena te vaṇṇagandhādisampannāni viya pupphāni devamanussānaṃ sataṃ piyā manāpā pāsaṃsiyā ca honti. Tena vuttaṃ ‘‘ye puggalā aṭṭha sataṃ pasatthā’’ti. Te pana saṅkhepato sotāpattimaggaṭṭho phalaṭṭhoti ekaṃ yugaṃ, evaṃ yāva arahattamaggaṭṭho phalaṭṭhoti ekaṃ yuganti cattāri yugāni honti. Tenāha ‘‘cattāri etāni yugāni honti te dakkhiṇeyyā’’ti. Teti pubbe aniyamato uddiṭṭhānaṃ niyametvā dassanaṃ. Te hi sabbepi kammaṃ kammaphalañca saddahitvā dātabbadeyyadhammasaṅkhātaṃ dakkhiṇaṃ arahantīti dakkhiṇeyyā guṇavisesayogena dānassa mahapphalabhāvasādhanato. Sugatassa sāvakāti sammāsambuddhassa dhammasavanante ariyāya jātiyā jātatāya taṃ dhammaṃ suṇantīti sāvakā. Etesu dinnāni mahapphalānīti etesu sugatassa sāvakesu appakānipi dānāni dinnāni paṭiggāhakato dakkhiṇāvisuddhiyā mahapphalāni honti. Tenāha bhagavā ‘‘yāvatā, bhikkhave, saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṃ aggamakkhāyatī’’tiādi (a. ni. 4.34; 5.32; itivu. 90).

750.Cattāroca paṭipannātiādi heṭṭhā vuttatthameva.

Idha pana āyasmā anuruddho attanā devatāya ca vuttamatthaṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Vihāravimānavaṇṇanā niṭṭhitā.

7. Caturitthivimānavaṇṇanā

Abhikkantenavaṇṇenāti caturitthivimānaṃ. Tassa kā uppatti? Bhagavati sāvatthiyaṃ viharante āyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavanaṃ gato. So tattha paṭipāṭiyā ṭhitesu catūsu vimānesu catasso devadhītaro paccekaṃ accharāsahassaparivārā dibbasampattiṃ anubhavantiyo disvā tāhi pubbe katakammaṃ pucchanto –

755. ‘‘Abhikkantena vaṇṇena…pe…vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Imāhi gāthāhi paṭipāṭiyā pucchi. Tāpi tassa pucchānantaraṃ paṭipāṭiyā byākariṃsu. Taṃ dassetuṃ –

758. ‘‘Sā devatā attamanā…pe…yassa kammassidaṃ phala’’nti. –

Ayaṃ gāthā vuttā.

Tā kira kassapassa bhagavato kāle esikānāmake raṭṭhe paṇṇakate nāma nagare kulagehe nibbattā vayappattā tasmiṃyeva nagare patikulaṃ gatā samaggavāsaṃ vasanti. Tāsu ekā aññataraṃ piṇḍacārikaṃ bhikkhuṃ disvā pasannacittā indīvarakalāpaṃ adāsi, aparā aññassa nīluppalahatthakaṃ adāsi, aparā padumahatthakaṃ adāsi, aparā sumanamakuḷāni adāsi. Tā aparena samayena kālaṃ katvā tāvatiṃsabhavane nibbattiṃsu, tāsaṃ accharāsahassaṃ parivāro ahosi. Tā tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā tato cutā tasseva kammassa vipākāvasesena aparāparaṃ tattheva saṃsarantiyo imasmiṃ buddhuppāde tattheva uppannā vuttanayena āyasmatā mahāmoggallānena pucchitā. Tāsu ekā attanā kataṃ pubbakammaṃ therassa kathentī –

759.

‘‘Indīvarānaṃ hatthakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa;

Esikānaṃ uṇṇatasmiṃ, nagaravare paṇṇakate ramme.

760.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Āha. Aparā –

766.

‘‘Nīluppalahatthakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa;

Esikānaṃ uṇṇatasmiṃ, nagaravare paṇṇakate ramme.

767. ‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Āha. Aparā –

773.

‘‘Odātamūlakaṃ haritapattaṃ, udakasmiṃ sare jātaṃ ahamadāsiṃ;

Bhikkhuno piṇḍāya carantassa, esikānaṃ uṇṇatasmiṃ;

Nagaravare paṇṇakate ramme.

774. ‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Āha. Aparā –

780.

‘‘Ahaṃ sumanā sumanassa sumanamakuḷāni, dantavaṇṇāni ahamadāsiṃ;

Bhikkhuno piṇḍāya carantassa, esikānaṃ uṇṇatasmiṃ;

Nagaravare paṇṇakate ramme.

781. ‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Āha.

759. Tattha indīvarānaṃ hatthakanti uddālakapupphahatthaṃ vātaghātakapupphakalāpaṃ. Esikānanti esikāraṭṭhassa. Uṇṇatasmiṃ nagaravareti uṇṇate bhūmipadese niviṭṭhe meghodaraṃ lihantehi viya accuggatehi pāsādakūṭāgārādīhi uṇṇate uttamanagare. Paṇṇakateti evaṃnāmake nagare.

766.Nīluppalahatthakanti kuvalayakalāpaṃ.

773.Odātamūlakanti setamūlaṃ, bhisamūlānaṃ dhavalatāya vuttaṃ, padumakalāpaṃ sandhāya vadati. Tenāha ‘‘haritapatta’’ntiādi. Tattha haritapattanti nīlapattaṃ. Avijahitamakuḷapattassa hi padumassa bāhirapattāni haritavaṇṇāni eva honti. Udakasmiṃ sare jātanti sare udakamhi jātaṃ, saroruhanti attho.

780.Sumanāti evaṃnāmā. Sumanassāti sundaracittassa. Sumanamakuḷānīti jātisumanapupphamakuḷāni. Dantavaṇṇānīti sajjukaṃ ullikhitahatthidantasadisavaṇṇāni.

Evaṃ tāhi attanā katakamme kathite thero tāsaṃ anupubbiṃ kathaṃ kathetvā saccāni pakāsesi. Saccapariyosāne sā sabbāpi sahaparivārā sotāpannā ahesuṃ. Thero taṃ pavattiṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā dhammadesanā mahājanassa sātthikā jātāti.

Caturitthivimānavaṇṇanā niṭṭhitā.

8. Ambavimānavaṇṇanā

Dibbaṃte ambavanaṃ rammanti ambavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthiyaṃ aññatarā upāsikā āvāsadānassa mahapphalataṃ mahānisaṃsatañca sutvā chandajātā bhagavantaṃ abhivādetvā evamāha ‘‘ahaṃ, bhante, ekaṃ āvāsaṃ kāretukāmā, icchāmi tādisaṃ okāsaṃ, ācikkhatū’’ti. Bhagavā bhikkhū āṇāpesi, bhikkhū tassā okāsaṃ dassesuṃ. Sā tattha ramaṇīyaṃ āvāsaṃ kāretvā tassa samantato ambarukkhe ropesi. So āvāso samantato ambapantīhi parikkhitto chāyūdakasampanno muttājālasadisavālukākiṇṇapaṇḍarabhūmibhāgo ativiya manoharo ahosi. Sā taṃ vihāraṃ nānāvaṇṇehi vatthehi pupphadāmagandhadāmādīhi ca devavimānaṃ viya alaṅkaritvā telapadīpaṃ āropetvā ambarukkhe ca ahatehi vatthehi veṭhetvā saṅghassa niyyādesi.

Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbatti, tassā mahantaṃ vimānaṃ pāturahosi ambavanaparikkhittaṃ. Sā tattha accharāgaṇaparivāritā dibbasampattiṃ anubhavati. Taṃ āyasmā mahāmoggallāno upagantvā imāhi gāthāhi pucchi –

783.

‘‘Dibbaṃ te ambavanaṃ rammaṃ, pāsādettha mahallako;

Nānātūriyasaṅghuṭṭho, accharāgaṇaghosito.

784.

‘‘Padīpo cettha jalati, niccaṃ sovaṇṇayo mahā;

Dussaphalehi rukkhehi, samantā parivārito.

785. ‘‘Kena tetādiso vaṇṇo…pe…vaṇṇo ca te sabbadisā pabhāsatī’’ti.

787. ‘‘Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ’’.

788.

‘‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;

Vihāraṃ saṅghassa kāresiṃ, ambehi parivāritaṃ.

789.

‘‘Pariyosite vihāre, kārente niṭṭhite mahe;

Ambehi chādayitvāna, katvā dussamaye phale.

790.

‘‘Padīpaṃ tattha jāletvā, bhojayitvā gaṇuttamaṃ;

Niyyādesiṃ taṃ saṅghassa, pasannā sehi pāṇibhi.

791.

‘‘Tena me ambavanaṃ rammaṃ, pāsādettha mahallako;

Nānātūriyasaṅghuṭṭho, accharāgaṇaghosito.

792.

‘‘Padīpo cettha jalati, niccaṃ sovaṇṇayo mahā;

Dussaphalehi rukkhehi, samantā parivārito.

793.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Sā devatā byākāsi.

783. Tattha mahallakoti mahanto āyāmavitthārehi ubbedhena ca vipulo, uḷāratamoti attho. Accharāgaṇaghositoti taṃ pamodituṃ saṅgītivasena ceva piyasallāpavasena ca accharāsaṅghena samugghosito.

784.Padīpo cettha jalatīti sūriyarasmisamujjalakiraṇavitāno ratanappadīpo ca ettha etasmiṃ pāsāde abhijalati. Dussaphalehīti dussāni phalāni etesanti dussaphalā. Tehi samuggiriyamānadibbavatthehīti attho.

789.Kārente niṭṭhite maheti katapariyositassa vihārassa mahe pūjāya karīyamānāya ca. Katvā dussamaye phaleti dusseyeva tesaṃ ambānaṃ phalaṃ katvā.

790.Gaṇuttamanti gaṇānaṃ uttamaṃ bhagavato sāvakasaṅghaṃ. Niyyādesinti sampaṭicchāpesiṃ, adāsinti attho. Sesaṃ vuttanayameva.

Ambavimānavaṇṇanā niṭṭhitā.

9. Pītavimānavaṇṇanā

Pītavatthepītadhajeti pītavimānaṃ. Tassa kā uppatti? Bhagavati parinibbute raññā ajātasattunā attanā paṭiladdhā bhagavato sarīradhātuyo gahetvā thūpe ca mahe ca kate rājagahavāsinī aññatarā upāsikā pātova katasarīrapaṭijagganā ‘‘satthu thūpaṃ pūjessāmī’’ti yathāladdhāni cattāri kosātakīpupphāni gahetvā saddhāvegena samussāhitamānasā maggaparissayaṃ anupadhāretvāva thūpābhimukhī gacchati. Atha naṃ taruṇavacchā gāvī abhidhāvantī vegena āpatitvā siṅgena paharitvā jīvitakkhayaṃ pāpesi. Sā tāvadeva tāvatiṃsabhavane nibbattantī sakkassa devarañño uyyānakīḷāya gacchantassa parivārabhūtānaṃ aḍḍhatiyānaṃ nāṭakakoṭīnaṃ majjhe attano sarīrapabhāya tā sabbā abhibhavantī saha rathena pāturahosi. Taṃ disvā sakko devarājā vimhitacitto acchariyabbhutajāto ‘‘kīdisena nu kho oḷārikena kammunā ayaṃ edisiṃ sumahatiṃ deviddhimupāgatā’’ti taṃ imāhi gāthāhi pucchi –

795.

‘‘Pītavatthe pītadhaje, pītālaṅkārabhūsite;

Pītacandanalittaṅge, pītauppalamālinī.

796.

‘‘Pītapāsādasayane, pītāsane pītabhājane;

Pītachatte pītarathe, pītasse pītabījane.

797.

‘‘Kiṃ kammamakarī bhadde, pubbe mānusake bhave;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

Sāpissa imāhi gāthāhi byākāsi –

798.

‘‘Kosātakī nāma latatthi bhante, tittikā anabhicchitā;

Tassā cattāri pupphāni, thūpaṃ abhihariṃ ahaṃ.

799.

‘‘Satthu sarīramuddissa, vippasannena cetasā;

Nāssa maggaṃ avekkhissaṃ, na taggamanasā satī.

800.

‘‘Tato maṃ avadhī gāvī, thūpaṃ apattamānasaṃ;

Tañcāhaṃ abhisañceyyaṃ, bhiyyo nūna ito siyā.

801.

‘‘Tena kammena devinda, maghavā devakuñjara;

Pahāya mānusaṃ dehaṃ, tava sahabyamāgatā’’ti.

795-6. Tattha pītacandanalittaṅgeti suvaṇṇavaṇṇena candanena anulittasarīre. Pītapāsādasayaneti sabbasovaṇṇamayena pāsādena suvaṇṇaparikkhittehi sayanehi ca samannāgate. Evaṃ sabbattha heṭṭhā upari ca pītasaddena suvaṇṇameva gahitanti daṭṭhabbaṃ.

798.Latatthīti latā atthi. Bhanteti sakkaṃ devarājānaṃ gāravena ālapati. Anabhicchitāti na abhikaṅkhitā.

799.Sarīranti sarīrabhūtaṃ dhātuṃ. Avayave cāyaṃ samudāyavohāro yathā ‘‘paṭo ḍaḍḍho, samuddo diṭṭho’’ti ca. Assāti gorūpassa. Magganti āgamanamaggaṃ. Na avekkhissanti na olokayiṃ. Kasmā? Na taggamanasā satīti, tassaṃ gāviyaṃ gatamanā ṭhapitamanā na hontī, aññadatthu bhagavato thūpagatamanā eva samānāti attho. ‘‘Tadaṅgamanasā satī’’ti ca pāṭho, tadaṅge tassa bhagavato dhātuyā aṅge mano etissāti tadaṅgamanasā. Evaṃbhūtā ahaṃ tadā tassā maggaṃ nāvekkhissanti dasseti.

800.Thūpaṃ apattamānasanti thūpaṃ cetiyaṃ asampattaajjhāsayaṃ, manasi bhavoti hi mānaso, ajjhāsayo manoratho. ‘‘Thūpaṃ upagantvā pupphehi pūjessāmī’’ti uppannamanorathassa asampuṇṇatāya evaṃ vuttaṃ. Thūpaṃ cetiyaṃ pana pupphehi pūjanacittaṃ siddhameva, yena sā devaloke uppanna. Tañcāhaṃ abhisañceyyanti tañce ahaṃ abhisañcineyyaṃ, pupphapūjanena hi puññaṃ ahaṃ thūpaṃ abhigantvā yathādhippāyaṃ pūjanena sammadeva cineyyaṃ upacineyyanti attho. Bhiyyo nūna ito siyāti ito yathāladdhasampattitopi bhiyyo upari uttaritarā sampatti siyāti maññeti attho.

801.Maghavādevakuñjarāti ālapanaṃ. Tattha devakuñjarāti sabbabalaparakkamādivisesehi devesu kuñjarasadiso. Sahabyanti sahabhāvaṃ.

802.

‘‘Idaṃ sutvā tidasādhipati, maghavā devakuñjaro;

Tāvatiṃse pasādento, mātaliṃ etadabravī’’ti. –

Idaṃ dhammasaṅgāhakavacanaṃ. Tato sakko mātalipamukhassa devagaṇassa imāhi gāthāhi dhammaṃ desesi –

803.

‘‘Passa mātali accheraṃ, cittaṃ kammaphalaṃ idaṃ;

Appakampi kataṃ deyyaṃ, puññaṃ hoti mahapphalaṃ.

804.

‘‘Natthi citte pasannamhi, appakā nāma dakkhiṇā;

Tathāgate vā sambuddhe, atha vā tassa sāvake.

805.

‘‘Ehi mātali amhepi, bhiyyo bhiyyo mahemase;

Tathāgatassa dhātuyo, sukho puññānamuccayo.

806.

‘‘Tiṭṭhante nibbute cāpi, same citte samaṃ phalaṃ;

Cetopaṇidhihetuhi, sattā gacchanti suggatiṃ.

807.

‘‘Bahūnaṃ vata atthāya, uppajjanti tathāgatā;

Yattha kāraṃ karitvāna, saggaṃ gacchanti dāyakā’’ti.

802. Tattha pasādentoti pasanne karonto, ratanattaye saddhaṃ uppādentoti attho.

803.Cittanti vicittaṃ acinteyyaṃ. Kammaphalanti deyyadhammassa anuḷārattepi khettasampattiyā ca cittasampattiyā ca uḷārassa puññakammassa phalaṃ passāti yojanā. Appakampi kataṃ deyyaṃ, puññaṃ hoti mahapphalanti ettha katanti kāravasena sakkāravasena āyatane viniyuttaṃ. Deyyanti dātabbavatthuṃ. Puññanti tathāpavattaṃ puññakammaṃ.

804. Idāni yattha appakampi kataṃ puññaṃ mahapphalaṃ hoti, taṃ pākaṭaṃ katvā dassento ‘‘natthi citte pasannamhī’’ti gāthamāha. Taṃ suviññeyyameva.

805-6.Amhepīti mayampi. Mahemaseti mahāmase pūjāmase. Cetopaṇidhihetu hīti attano cittassa sammadeva ṭhapananimittaṃ, attasammāpaṇidhānenāti attho. Tenāha bhagavā –

‘‘Na taṃ mātāpitā kayirā, aññe vāpi ca ñātakā;

Sammā paṇihitaṃ cittaṃ, seyyaso naṃ tato kare’’ti. (dha. pa. 43);

Evañca pana vatvā sakko devānamindo uyyānakīḷāya ussāhaṃ paṭippassambhetvā tatova paṭinivattitvā attanā abhiṇhaṃ pūjaneyyaṭṭhānabhūte cūḷāmaṇicetiye sattāhaṃ pūjaṃ akāsi. Atha aparena samayena devacārikaṃ gatassa āyasmato nāradattherassa taṃ pavattiṃ gāthāheva kathesi, thero dhammasaṅgāhakānaṃ ārocesi, te tathā naṃ saṅgahaṃ āropesunti.

Pītavimānavaṇṇanā niṭṭhitā.

10. Ucchuvimānavaṇṇanā

Obhāsayitvā pathaviṃ sadevakanti ucchuvimānaṃ. Taṃ heṭṭhā ucchuvimānena pāḷito ca aṭṭhuppattito ca sadisameva. Kevalaṃ tattha sassu suṇisaṃ pīṭhakena paharitvā māresi, idha pana leḍḍunāti ayameva viseso. Vatthuno pana bhinnattā ubhayampi visuṃyeva saṅgahaṃ āruḷhanti veditabbaṃ.

808.

‘‘Obhāsayitvā pathaviṃ sadevakaṃ, atirocasi candimasūriyā viya;

Siriyā ca vaṇṇena yasena tejasā, brahmāva deve tidase sahindake.

809.

‘‘Pucchāmi taṃ uppalamāladhārinī, āveḷinī kañcanasannibhattace;

Alaṅkate uttamavatthadhārinī, kā tvaṃ subhe devate vandase mamaṃ.

810.

‘‘Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūtā purimāya jātiyā;

Dānaṃ suciṇṇaṃ atha sīlasaññamaṃ, kenupapannā sugatiṃ yasassinī;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti. –

Āyasmā mahāmoggallānatthero pucchi. Tato devatā imāhi gāthāhi byākāsi –

811.

‘‘Idāni bhante imameva gāmaṃ, piṇḍāya amhākaṃ gharaṃ upāgami;

Tato te ucchussa adāsiṃ khaṇḍikaṃ, pasannacittā atulāya pītiyā.

812.

‘‘Sassu ca pacchā anuyuñjate mamaṃ, kahaṃ nu ucchuṃ vadhuke avākiri;

Na chaḍḍitaṃ no pana khāditaṃ mayā, santassa bhikkhussa sayaṃ adāsahaṃ.

813.

‘‘‘Tuyhaṃ nvidaṃ issariyaṃ atho mama’, itissā sassu paribhāsate mamaṃ;

Leḍḍuṃ gahetvā pahāraṃ adāsi me, tato cutā kālakatāmhi devatā.

814.

‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;

Devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.

815.

‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;

Devindaguttā tidasehi rakkhitā, samappitā kāmaguṇehi pañcahi.

816.

‘‘Etādisaṃ puññaphalaṃ anappakaṃ, mahāvipākā mama ucchudakkhiṇā;

Devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.

817.

‘‘Etādisaṃ puññaphalaṃ anappakaṃ, mahājutikā mama ucchudakkhiṇā;

Devindaguttā tidasehi rakkhitā, sahassanettoriva nandane vane.

818.

‘‘Tuvañca bhante anukampakaṃ viduṃ, upecca vandiṃ kusalañca pucchisaṃ;

Tato te ucchussa adāsiṃ khaṇḍikaṃ, pasannacittā atulāya pītiyā’’ti.

Sesaṃ vuttasadisamevāti.

Ucchuvimānavaṇṇanā niṭṭhitā.

11. Vandanavimānavaṇṇanā

Abhikkantenavaṇṇenāti vandanavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena samayena sambahulā bhikkhū aññatarasmiṃ gāmakāvāse vassaṃ vasitvā vutthavassā pavāretvā senāsanaṃ paṭisāmetvā pattacīvaramādāya sāvatthiṃ uddissa bhagavantaṃ dassanatthāya gacchantā aññatarassa gāmassa majjhena atikkamanti. Tattha aññatarā itthī te bhikkhū disvā pasannacittā sañjātagāravabahumānā pañcapatiṭṭhitena vanditvā sirasmiṃ añjaliṃ paggayha yāva dassanūpacārā pasādasommāni akkhīni ummīletvā olokentī aṭṭhāsi . Sā aparena samayena kālaṃ katvā tāvatiṃsesu nibbatti. Atha naṃ tattha dibbasampattiṃ anubhavantiṃ āyasmā mahāmoggallāno imāhi gāthāhi paṭipucchi –

819. ‘‘Abhikkantena vaṇṇena…pe…vaṇṇo ca te sabbadisā pabhāsatī’’ti.

822. ‘‘Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ’’.

823.

‘‘Ahaṃ manussesu manussabhūtā, disvāna samaṇe sīlavante;

Pādāni vanditvā manaṃ pasādayiṃ, vittā cahaṃ añjalikaṃ akāsiṃ.

824.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Imāhi gāthāhi byākāsi.

823. Tattha samaṇeti samitapāpe. Sīlavanteti sīlaguṇayutte. Manaṃ pasādayinti ‘‘sādhurūpā vatime ayyā dhammacārino samacārino brahmacārino’’ti tesaṃ guṇe ārabbha cittaṃ pasādesiṃ. Vittā cahaṃ añjalikaṃ akāsinti tuṭṭhā somanassajātā ahaṃ vandiṃ. Pesalānaṃ bhikkhūnaṃ pasādavikasitāni akkhīni ummīletvā dassanamattampi imesaṃ sattānaṃ bahūpakāraṃ, pageva vandanāti. Tenāha ‘‘tena metādiso vaṇṇo’’tiādi. Sesaṃ vuttanayameva.

Vandanavimānavaṇṇanā niṭṭhitā.

12. Rajjumālāvimānavaṇṇanā

Abhikkantenavaṇṇenāti rajjumālāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena gayāgāmake aññatarassa brāhmaṇassa dhītā tasmiṃyeva gāme ekassa brāhmaṇakumārassa dinnā patikulaṃ gatā, tasmiṃ gehe issariyaṃ vattentī tiṭṭhati. Sā tasmiṃ gehe dāsiyā dhītaraṃ disvā na sahati. Diṭṭhakālato paṭṭhāya kodhena taṭataṭāyamānā akkosati paribhāsati, khaṭakañcassā deti. Yadā pana sā vayappattiyā kiccasamatthā jātā, tadā naṃ jaṇṇukapparamuṭṭhīhi paharateva yathā taṃ purimajātīsu baddhāghātā.

Sā kira dāsī kassapadasabalassa kāle tassā sāminī ahosi, itarā dāsī. Sā taṃ leḍḍudaṇḍādīhi muṭṭhiādīhi ca abhiṇhaṃ abhihanati. Sā tena nibbinnā yathābalaṃ dānādīni puññāni katvā ‘‘anāgate ahaṃ sāminī hutvā imissā upari issariyaṃ vatteyya’’nti patthanaṃ ṭhapesi. Atha sā dāsī tato cutā aparāparaṃ saṃsarantī imasmiṃ buddhuppāde vuttanayena gayāgāmake brāhmaṇakule nibbattitvā patikulaṃ gatā, itarāpi tassā dāsī ahosi. Evaṃ baddhāghātatāya sā taṃ viheṭheti.

Evaṃ viheṭhentī akāraṇeneva kesesu gahetvā hatthehi ca pādehi ca suhataṃ hani. Sā nhāpitasālaṃ gantvā khuramuṇḍaṃ kāretvā agamāsi. Sāminī ‘‘kiṃ je duṭṭhadāsi muṇḍanamattena tava vippamokkho’’ti rajjuṃ sīse bandhitvā tattha naṃ gahetvā oṇametvā ghāteti, tassā tañca rajjuṃ apanetuṃ na deti. Tato paṭṭhāya dāsiyā ‘‘rajjumālā’’ti nāmaṃ ahosi.

Athekadivasaṃ satthā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento rajjumālāya sotāpattiphalūpanissayaṃ, tassā ca brāhmaṇiyā saraṇesu sīlesu ca patiṭṭhānaṃ disvā araññaṃ pavisitvā aññatarasmiṃ rukkhamūle nisīdi chabbaṇṇā buddharasmiyo vissajjento. Rajjumālāpi kho divase divase tāya tathā viheṭhiyamānā ‘‘kiṃ me iminā dujjīvitenā’’ti nibbinnarūpā jīvite maritukāmā ghaṭaṃ gahetvā udakatitthaṃ gacchantī viya gehato nikkhantā anukkamena vanaṃ pavisitvā bhagavato nisinnarukkhassa avidūre aññatarassa rukkhassa sākhāya rajjuṃ bandhitvā pāsaṃ katvā ubbandhitukāmā ito cito ca olokentī addasa bhagavantaṃ tattha nisinnaṃ pāsādikaṃ pasādanīyaṃ uttamadamathasamathamanuppattaṃ chabbaṇṇabuddharasmiyo vissajjentaṃ. Disvā buddhagāravena ākaḍḍhiyamānahadayā ‘‘kiṃ nu kho bhagavā mādisānampi dhammaṃ deseti, yamahaṃ sutvā ito dujjīvitato mucceyya’’nti cintesi.

Atha bhagavā tassā cittācāraṃ oloketvā ‘‘rajjumāle’’ti āha. Sā taṃ sutvā amatena viya abhisittā pītiyā nirantaraṃ phuṭṭhā bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Tassā bhagavā anupubbikathānupubbakaṃ catusaccakathaṃ kathesi, sā sotāpattiphale patiṭṭhahi. Satthā ‘‘vaṭṭati ettako rajjumālāya anuggaho, idānesā kenaci appadhaṃsiyā jātā’’ti araññato nikkhamitvā gāmassa avidūre aññatarasmiṃ rukkhamūle nisīdi. Rajjumālāpi attānaṃ vinipātetuṃ abhabbatāya khantimettānuddayasampannatāya ca ‘‘brāhmaṇī maṃ hanatu vā viheṭhetu vā yaṃ vā taṃ vā karotū’’ti ghaṭena udakaṃ gahetvā gehaṃ agamāsi. Sāmiko gehadvāre ṭhito taṃ disvā ‘‘tvaṃ ajja udakatitthaṃ gatā cirāyitvā āgatā, mukhavaṇṇo ca te ativiya vippasanno, tvañca aññena ākārena upaṭṭhāsi, kiṃ eta’’nti pucchi. Sā tassa taṃ pavattiṃ ācikkhi.

Brāhmaṇo tassā vacanaṃ sutvā tussitvā gehaṃ gantvā rajjumālāya upari ‘‘tayā na kiñci kātabba’’nti suṇisāya vatvā tuṭṭhamānaso sīghataraṃ satthu santikaṃ gantvā vanditvā sādarena katapaṭisanthāro satthāraṃ nimantetvā attano gehaṃ ānetvā paṇītena khādanīyena bhojanīyena parivisitvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ upasaṅkamitvā ekamantaṃ nisīdi, suṇisāpissa upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Gayāgāmavāsinopi brāhmaṇagahapatikā taṃ pavattiṃ sutvā bhagavantaṃ upasaṅkamitvā appekacce abhivādetvā ekamantaṃ nisīdiṃsu, appekacce sammodanīyaṃ katvā ekamantaṃ nisīdiṃsu.

Satthā rajjumālāya tassā ca brāhmaṇiyā purimajātīsu katakammaṃ vitthārato kathetvā sampattaparisāya anurūpaṃ dhammaṃ desesi . Taṃ sutvā brāhmaṇī ca mahājano ca tattha sannipatito saraṇesu ca sīlesu ca patiṭṭhahi. Satthā āsanā uṭṭhahitvā sāvatthimeva agamāsi. Brāhmaṇo rajjumālaṃ dhītuṭṭhāne ṭhapesi. Tassa suṇisā rajjumālaṃ piyacakkhūhi olokentī yāvajīvaṃ manāpeneva sinehena parihari. Rajjumālā aparabhāge kālaṃ katvā tāvatiṃsesu nibbatti, accharāsahassañcassā parivāro ahosi. Sā saṭṭhisakaṭabhārappamāṇehi dibbābharaṇehi paṭimaṇḍitattabhāvā accharāsahassaparivuttā nandanavanādīsu mahatiṃ dibbasampattiṃ anubhavamānā pamuditamanā vicarati. Athāyasmā mahāmoggallāno devacārikaṃ gato taṃ mahantena dibbānubhāvena mahatiyā deviddhiyā vijjotamānaṃ disvā tāya katakammaṃ imāhi gāthāhi pucchi.

826.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Hatthe pāde ca viggayha, naccasi suppavādite.

827.

‘‘Tassā te naccamānāya, aṅgamaṅgehi sabbaso;

Dibbā saddā niccharanti, savanīyā manoramā.

828.

‘‘Tassā te naccamānāya, aṅgamaṅgehi sabbaso;

Dibbā gandhā pavāyanti, sucigandhā manoramā.

829.

‘‘Vivattamānā kāyena, yā veṇīsu piḷandhanā;

Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.

830.

‘‘Vaṭaṃsakā vātadhutā, vātena sampakampitā;

Tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.

831.

‘‘Yāpi te sirasmiṃ mālā, sucigandhā manoramā;

Vāti gandho disā sabbā, rukkho mañjūsako yathā.

832.

‘‘Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

826. Tattha hatthe pāde ca viggayhāti hatthe ca pāde ca vividhehi ākārehi gahetvā, pupphamuṭṭhipupphañjaliādibhedassa sākhābhinayassa dassanavasena vividhehi ākārehi hatthe, ca, samapādādīnampi ṭhānavisesānaṃ dassanavasena vividhehi ākārehi pāde ca upādiyitvāti attho. Ca-saddena sākhābhinayaṃ saṅgaṇhāti. Naccasīti naṭasi. Yā tvanti yā vuttanayavasena naccaṃ karosīti attho. Suppavāditeti sundare pavajjane sati tava naccassa anurūpavasena vīṇāvaṃsamudiṅgatāḷādike vādiyamāne, pañcaṅgike tūriye paggayhamāneti attho. Sesaṃ heṭṭhāvimāne vuttanayameva.

Evaṃ therena pucchitā sā devatā attano purimajātiādiṃ imāhi gāthāhi byākāsi –

833.

‘‘Dāsī ahaṃ pure āsiṃ, gayāyaṃ brāhmaṇassahaṃ;

Appapuññā alakkhikā, rajjumālāti maṃ viduṃ.

834.

‘‘Akkosānaṃ vadhānañca, tajjanāya ca uggatā;

Kuṭaṃ gahetvā nikkhamma, agañchiṃ udahāriyā.

835.

‘‘Vipathe kuṭaṃ nikkhipitvā, vanasaṇḍaṃ upāgamiṃ;

‘Idhevāhaṃ marissāmi, ko attho jīvitena me’.

836.

‘‘Daḷhaṃ pāsaṃ karitvāna, āsumbhitvāna pādape;

Tato disā vilokesiṃ, ‘ko nu kho vanamassito’.

837.

‘‘Tatthaddasāsiṃ sambuddhaṃ, sabbalokahitaṃ muniṃ;

Nisinnaṃ rukkhamūlasmiṃ, jhāyantaṃ akutobhayaṃ.

838.

‘‘Tassā me ahu saṃvego, abbhuto lomahaṃsano;

‘Ko nu kho vanamassito, manusso udāhu devatā’.

839.

‘‘Pāsādikaṃ pasādanīyaṃ, vanā nibbanamāgataṃ;

Disvā mano me pasīdi, nāyaṃ yādisakīdiso.

840.

‘‘Guttindriyo jhānarato, abahiggatamānaso;

Hito sabbassa lokassa, buddho ayaṃ bhavissati.

841.

‘‘Bhayabheravo durāsado, sīhova guhamassito;

Dullabhāyaṃ dassanāya, pupphaṃ odumbaraṃ yathā.

842.

‘‘So maṃ mudūhi vācāhi, ālapitvā tathāgato;

Rajjumāleti maṃvoca, saraṇaṃ gaccha tathāgataṃ.

843.

‘‘Tāhaṃ giraṃ suṇitvāna, nelaṃ atthavatiṃ suciṃ;

Saṇhaṃ muduñca vagguñca, sabbasokāpanūdanaṃ.

844.

‘‘Kallacittañca maṃ ñatvā, pasannaṃ suddhamānasaṃ;

Hito sabbassa lokassa, anusāsi tathāgato.

845.

‘‘Idaṃ dukkhanti maṃvoca, ayaṃ dukkhassa sambhavo;

Dukkhanirodho maggo ca, añjaso amatogadho.

846.

‘‘Anukampakassa kusalassa, ovādamhi ahaṃ ṭhitā;

Ajjhagā amataṃ santiṃ, nibbānaṃ padamaccutaṃ.

847.

‘‘Sāhaṃ avaṭṭhitāpemā, dassane avikampinī;

Mūlajātāya saddhāya, dhītā buddhassa orasā.

848.

‘‘Sāhaṃ ramāmi kīḷāmi, modāmi akutobhayā;

Dibbamālaṃ dhārayāmi, pivāmi madhumaddavaṃ.

849.

‘‘Saṭṭhitūriyasahassāni, paṭibodhaṃ karonti me;

Āḷambo gaggaro bhīmo, sādhuvādī ca saṃsayo.

850.

‘‘Pokkharo ca suphasso ca, viṇāmokkhā ca nāriyo;

Nandā ceva sunandā ca, soṇadinnā sucimhitā.

851.

‘‘Alambusā missakesī ca, puṇḍarīkātidāruṇī;

Eṇīphassā suphassā ca, subhaddā muduvādinī.

852.

‘‘Etā caññā ca seyyāse, accharānaṃ pabodhikā;

Tā maṃ kālenupāgantvā, abhibhāsanti devatā.

853.

‘‘Handa naccāma gāyāma, handa taṃ ramayāmase;

Nayidaṃ akatapuññānaṃ, katapuññānamevidaṃ.

854.

‘‘Asokaṃ nandanaṃ rammaṃ, tidasānaṃ mahāvanaṃ;

Sukhaṃ akatapuññānaṃ, idha natthi parattha ca.

855.

‘‘Sukhañca katapuññānaṃ, idha ceva parattha ca;

Tesaṃ sahabyakāmānaṃ, kattabbaṃ kusalaṃ bahuṃ;

Katapuññā hi modanti, sagge bhogasamaṅgino.

856.

‘‘Bahūnaṃ vata atthāya, uppajjanti tathāgatā;

Dakkhiṇeyyā manussānaṃ, puññakkhettānamākarā;

Yattha kāraṃ karitvāna, sagge modanti dāyakā’’ti.

833. Tattha dāsī ahaṃ pure āsinti pure purimajātiyaṃ ahaṃ antojātā dāsī ahosiṃ. Tattha kassāti āha ‘‘gayāyaṃ brāhmaṇassaha’’nti, gayānāmake gāme aññatarassa brāhmaṇassa. Hanti nipātamattaṃ. Appapuññāti mandabhāgyā apuññā. Alakkhikāti nissirikā kālakaṇṇī. Rajjumālāti maṃ vidunti, kese gahetvā ākaḍḍhanaparikaḍḍhanadukkhena muṇḍake kate punapi tadatthameva sīse daḷhaṃ bandhitvā ṭhapitarajjukuṇḍalakavasena ‘‘rajjumālā’’ti maṃ manussā jāniṃsu.

834.Vadhānanti tāḷanānaṃ. Tajjanāyāti bhayasaṃtajjanena. Uggatāti uggatāya domanassuppattiyā. Udahāriyāti udakahārikā, udakaṃ āharantī viya hutvāti adhippāyo.

835.Vipatheti apathe, maggato apakkamitvāti attho. Kvatthoti ko attho. Soyeva vā pāṭho.

836.Daḷhaṃ pāsaṃ karitvānāti bandhanapāsaṃ thiraṃ acchijjanakaṃ katvā. Āsumbhitvāna pādapeti viṭape lagganavasena pādape rukkhe khipitvā. Tato disā vilokesiṃ, ko nu kho vanamassitoti imaṃ vanaṃ pavisanavasena assito nu kho koci atthi, yato me maraṇantarāyo siyāti adhippāyo.

837.Sambuddhantiādi tadā tassā tādise nicchaye asatipi sabhāvavasena vuttaṃ. Tassattho – sayameva sammadeva ca sabbassāpi bujjhitabbassa buddhattā sambuddhaṃ, mahākaruṇāyogena hīnādibhedabhinnassa sabbassāpi lokassa ekantahitattā sabbalokahitaṃ, ubhayalokaṃ munanato muniṃ, nisajjāvasena kilesābhisaṅkhārehi ṭhānā cāvanābhāvena ca nisinnaṃ, ārammaṇūpanijjhānena lakkhaṇūpanijjhānena ca jhāyantaṃ, bodhimūleyeva bhayahetūnaṃ samucchinnattā kutocipi bhayābhāvato akutobhayanti veditabbaṃ.

838.Saṃvego nāma sahottappaṃ ñāṇaṃ, so tassā bhagavato dassanena uppajji. Tenāha ‘‘tassā me ahu saṃvego’’ti.

839.Pāsādikanti pasādāvahaṃ, dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhāketumālālaṅkatāya samantapāsādikāya attano sarīrasobhāsampattiyā rūpakāyadassanabyāvaṭassa janassa sādhubhāvato pasādasaṃvaḍḍhananti attho. Pasādanīyanti dasabala-catuvesārajjachaasādhāraṇañāṇa-aṭṭhārasāveṇika-buddhadhammapabhutiaparimāṇaguṇasamannāgatāya dhammakāyasampattiyā sarikkhakajanassa pasīditabbayuttaṃ, pāsādikanti attho. Vanāti kilesavanato apakkamitvā. Nibbanamāgatanti nittaṇhabhāvaṃ nibbānameva upagataṃ adhigataṃ. Yādisakīdisoti yo vā so vā, pacurajanoti attho.

840-41. Manacchaṭṭhānaṃ indriyānaṃ aggamaggagopanāya gopitattā guttindriyo. Aggaphalajjhānābhiratiyā jhānarato. Tato eva bahibhūtehi rūpādiārammaṇehi apakkamitvā visayajjhatte nibbāne ca ogāḷhacittatāya abahiggatamānaso. Micchāgāhamocanabhayena vipallāsavantehi micchādiṭṭhikehi bhāyitabbato tesañca bhayajananato bhayabheravo. Payogāsayavipannehi anupagamanīyato ca kenacipi anāsādanīyato ca durāsado. Dullabhāyanti dullabho ayaṃ. Dassanāyāti daṭṭhumpi. Pupphaṃ odumbaraṃ yathāti yathā nāma udumbare bhavaṃ pupphaṃ dullabhadassanaṃ, kadācideva bhaveyya, na vā bhaveyya, evaṃ īdisassa uttamapuggalassāti attho.

842.Sotathāgato mudūhi vācāhi saṇhāya vācāya ‘‘rajjumāle’’timaṃ ālapitvā āmantetvā saraṇaṃ gaccha tathāgatanti ‘‘tathā āgato’’tiādinā tathāgataṃ sammāsambuddhaṃ saraṇaṃ gacchāti maṃ avoca abhāsīti yojanā.

843-4.Tāhanti taṃ ahaṃ. Giranti vācaṃ. Nelanti niddosaṃ. Atthavatinti atthayuttaṃ sātthaṃ , ekantahitaṃ vā. Vacīsoceyyatāya suciṃ. Akakkhaḷatāya saṇhaṃ. Veneyyānaṃ mudubhāvakarattā mudu. Savanīyabhāvena vagguṃ. Sabbasokāpanūdananti ñātibyasanādivasena uppajjanakassa sabbassāpi sokassa vinodanaṃ giraṃ sutvāna pasannacittā ahosinti sambandho. Sabbametaṃ dānakathaṃ ādiṃ katvā ussakkitvā nekkhamme ānisaṃsaṃ vibhāvanavasena pavattitaṃ bhagavato anupubbikathaṃ sandhāya vadati. Tenevāha ‘‘kallacittañca maṃ ñatvā’’tiādi.

Tattha kallacittanti kammaniyacittaṃ, heṭṭhā pavattitadesanāya assaddhiyādīnaṃ cittadosānaṃ vigatattā uparidesanāya bhājanabhāvūpagamanena kammakkhamacittaṃ, bhāvanākammassa yoggacittanti attho. Tenevāha ‘‘pasannaṃ suddhamānasa’’nti. Tattha ‘‘pasanna’’nti iminā assaddhiyāpagamamāha, ‘‘suddhamānasa’’nti iminā kāmacchandādiapagamanena muducittataṃ udaggacittatañca dasseti. Anusāsīti ovadi, sāmukkaṃsikāya dhammadesanāya saha upāyena pavattinivattiyo upadisīti attho. Tenevāha ‘‘idaṃ dukkha’’ntiādi. Anusāsitākāradassanañhetaṃ.

845. Tattha idaṃ dukkhanti maṃvocāti idaṃ taṇhāvajjaṃ tebhūmakaṃ dhammajātaṃ bādhakasabhāvattā kucchikaṃ hutvā tucchasabhāvattā tathattā ca dukkhaṃ ariyasaccanti mayhaṃ abhāsi. Ayaṃ dukkhassa sambhavoti ayaṃ āmataṇhādibhedā taṇhā yathāvuttassa dukkhassa sambhavo pabhavo uppatti hetu samudayo ariyasaccanti. Dukkhanirodhoti dukkhassa santibhāvo asaṅkhatadhātu nirodho ariyasaccanti. Antadvayassa parivajjanato añjaso nibbānagāminipaṭipadābhāvato amatogadho maggo ariyasaccanti maṃ avocāti sambandho.

846.Kusalassāti ovādadāne veneyyadamane chekassa, appamādapaṭipattiyā vā matthakappattiyā anavajjassa. Ovādamhi ahaṃ ṭhitāti yathāvutte ovāde anusiṭṭhiyaṃ sikkhāttayapāripūriyā saccapaṭivedhena ahaṃ patiṭṭhitā. Tenāha ‘‘ajjhagā amataṃ santiṃ, nibbānaṃ padamaccuta’’nti, idaṃ ovāde patiṭṭhānassa kāraṇavacanaṃ. Yā niccatāya maraṇābhāvato amataṃ, sabbadukkhavūpasamatāya santiṃ, adhigatānaṃ acavanahetutāya accutaṃ nibbānaṃ padaṃ ajjhagā adhigañchi, sā ekaṃsena satthu ovāde patiṭṭhitā nāmāti.

847.Avaṭṭhitāpemāti daḷhabhattī ratanattaye niccalapasādasinehā. Kasmā? Yasmā dassane avikampinī, ‘‘sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti etasmiṃ sammādassane acalā kenaci acālanīyā. Kena panetaṃ avikampananti āha ‘‘mūlajātāyasaddhāyā’’ti. Ayaṃ ‘‘itipi so bhagavā araha’’ntiādinā (ma. ni. 1.74; saṃ. ni. 5.997; a. ni. 9.27) sammāsambuddhe, ‘‘svākkhāto bhagavatā dhammā’tiādinā tassa dhamme, ‘‘suppaṭipanno bhagavato sāvakasaṅgho’’tiādinā tassa saṅghe ca saccābhisamayasaṅkhātena mūlena jātamūlā saddhā, tāya ahaṃ avikampinīti dasseti. Tato eva dhītā buddhassa orasāti sammāsambuddhassa ure vāyāmajanitābhijātitāya orasaputtī.

848.Sāhaṃ ramāmīti sā ahaṃ tadā ariyāya jātiyā idāni devūpapattiyā āgatā maggaratiyā phalaratiyā ca ramāmi, kāmaguṇaratiyā kīḷāmi, ubhayenāpi modāmi. Attānuvādabhayādīnaṃ apagatattā akutobhayā. Madhumaddavanti madhusaṅkhātaṃ maddavakaraṃ, naccanagāyanakālesu sarīrassa sarassa ca mudubhāvāvahaṃ gandhapānaṃ sandhāya vadati.‘‘Madhumādava’’ntipi paṭhanti, ādavaṃ yāvadavaṃ yāvadeva davatthaṃ madhuraṃ pivāmīti attho.

849.Puññakkhettānamākarāti sadevakassa lokassa puññakkhettabhūtānaṃ ariyānaṃ maggaphalaṭṭhānaṃ ariyasaṅghassa ākarā uppattiṭṭhānaṃ tathāgatā. Yathāti yasmiṃ puññakkhette. Sesaṃ vuttanayameva.

Athāyasmā mahāmoggallāno attanā ca devatāya ca pavattitaṃ imaṃ kathāsallāpaṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Rajjumālāvimānavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ

Dvādasavatthupaṭimaṇḍitassa catutthassa mañjiṭṭhakavaggassa

Atthavaṇṇanā niṭṭhitā.

Niṭṭhitā ca itthivimānavaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app