1. Devatāsaṃyuttaṃ

1. Naḷavaggo

1. Oghataraṇasuttavaṇṇanā

Vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgadassanavaseneva hotīti paṭhamaṃ tāva saṃyuttavaggasuttādivasena saṃyuttāgamassa vibhāgaṃ dassetuṃ ‘‘tattha saṃyuttāgamo nāmā’’tiādimāha. Tattha tatthāti yaṃ vuttaṃ – ‘‘saṃyuttāgamavarassa atthaṃ pakāsayissāmī’’ti, tasmiṃ vacane. Tatthāti vā ‘‘etāya aṭṭhakathāya vijānātha saṃyuttanissitaṃ attha’’nti ettha yaṃ saṃyuttaggahaṇaṃ kataṃ, tattha. Pañca vaggā etassāti pañcavaggo. Avayavena viggaho, samudāyo samāsattho.

Idāni taṃ ādito paṭṭhāya saṃvaṇṇetukāmo attano saṃvaṇṇanāya tassa paṭhamamahāsaṅgītiyaṃ nikkhittānukkameneva pavattabhāvaṃ dassetuṃ, ‘‘tassa vaggesu sagāthāvaggo ādī’’tiādi vuttaṃ. Tattha yathāpaccayaṃ tattha tattha desitattā paññattattā ca vippakiṇṇānaṃ dhammavinayānaṃ saṅgahetvā gāyanaṃ kathanaṃ saṅgīti, mahāvisayattā pūjaniyattā ca mahatī saṅgīti mahāsaṅgīti. Paṭhamā mahāsaṅgīti paṭhamamahāsaṅgīti, tassā pavattitakālo paṭhamamahāsaṅgītikālo, tasmiṃ paṭhamamahāsaṅgītikāle.

Nidadāti desanaṃ desakālādivasena aviditaṃ viditaṃ katvā nidassetīti nidānaṃ. Yo loke ganthassa upogghātoti vuccati, svāyamettha ‘‘evaṃ me suta’’nti-ādiko gantho veditabbo, na pana ‘‘sanidānāhaṃ, bhikkhave, dhammaṃ desemī’’tiādīsu (a. ni. 3.126) viya attajjhāsayādidesanuppattihetu. Tenevāha – ‘‘evaṃ me sutanti-ādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādī’’ti. Kāmañcettha yassaṃ paṭhamamahāsaṅgītiyaṃ nikkhittānukkamena saṃvaṇṇanaṃ kattukāmo, sā vitthārato vattabbā, sumaṅgalavilāsiniyaṃ pana attanā vitthāritattā tattheva gahetabbāti imissā saṃvaṇṇanāya mahattaṃ pariharanto ‘‘sā panesā’’tiādimāha.

1. Evaṃ bāhiranidāne vattabbaṃ atidisitvā idāni abbhantaranidānaṃ ādito paṭṭhāya saṃvaṇṇetuṃ ‘‘yaṃ paneta’’ntiādi vuttaṃ. Tattha yasmā saṃvaṇṇanaṃ karontena saṃvaṇṇetabbe dhamme padavibhāgaṃ padatthañca dassetvā tato paraṃ piṇḍatthādidassanavasena saṃvaṇṇanā kātabbā, tasmā padāni tāva dassento ‘‘evanti nipātapada’’nti-ādimāha. Tattha padavibhāgoti padānaṃ viseso, na padaviggaho. Atha vā padāni ca padavibhāgo ca padavibhāgo. Padaviggaho ca padavibhāgo ca padavibhāgoti vā ekasesavasena padapadaviggahā padavibhāgasaddena vuttāti veditabbaṃ. Tattha padaviggaho ‘‘jetassa vanaṃ jetavana’’ntiādinā samāsapadesu daṭṭhabbo.

Atthatoti padatthato. Taṃ pana padatthaṃ atthuddhārakkamena paṭhamaṃ evaṃsaddassa dassento ‘‘evaṃsaddo tāvā’’tiādimāha. Avadhāraṇādīti ettha ādi-saddena idamatthapucchāparimāṇādiatthānaṃ saṅgaho daṭṭhabbo. Tathā hi ‘‘evaṃgatāni puthusippāyatanāni (dī. ni. 1.163, 165), evaṃvidho evamākāro’’ti ca ādīsu idaṃ-saddassa atthe evaṃ-saddo. Gata-saddo hi pakārapariyāyo, tathā vidhākāra-saddo ca. Tathā hi gatavidhaākārasadde lokiyā pakāratthe vadanti. ‘‘Evaṃ su te sunhātā suvilittā kappitakesamassū āmuttamālābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti, seyyathāpi tvaṃ etarahi sācariyakoti. No hidaṃ, bho gotamā’’tiādīsu (dī. ni. 1.286) pucchāyaṃ, ‘‘evaṃ lahuparivattaṃ (a. ni. 1.48), evamāyupariyanto’’ti (pārā. 12) ca ādīsu parimāṇe.

Nanu ca ‘‘evaṃ su te sunhātā suvilittā, evamāyupariyanto’’ti ettha evaṃ-saddena pucchanākāraparimāṇākārānaṃ vuttattā ākārattho eva evaṃ-saddoti? Na, visesasabbhāvato. Ākāramattavācako hi evaṃ-saddo, ākāratthoti adhippeto yathā ‘‘evaṃ byākho’’tiādīsu, na pana ākāravisesavācako. Evañca katvā, ‘‘evaṃ jātena maccenā’’tiādīni (dha. pa. 53) upamādīsu udāharaṇāni upapannāni honti. Tathā hi ‘‘yathāpi…pe… bahu’’nti (dha. pa. 53)? Ettha puppharāsiṭṭhāniyato manussūpapattisappurisūpanissaya-saddhammassavana- yonisomanasikāra-bhogasampattiādidānādipuññakiriyahetusamudāyato sobhāsugandhatādiguṇayogato mālāguḷasadisiyo pahūtā puññakiriyā maritabbasabhāvatāya maccena sattena kattabbāti jotitattā puppharāsimālāguḷāva upamā, tesaṃ upamākāro yathā-saddena aniyamato vuttoti ‘‘evaṃ-saddo upamākāranigamanattho’’ti vatthuṃ yuttaṃ, so pana upamākāro niyamiyamāno atthato upamāva hotīti āha ‘‘upamāyaṃ āgato’’ti. Tathā ‘‘evaṃ iminā ākārena abhikkamitabba’’ntiādinā upadisiyamānāya samaṇasāruppāya ākappasampattiyā yo tattha upadisanākāro, so atthato upadeso evāti vuttaṃ, ‘‘evaṃ te…pe… upadese’’ti. Tathā ‘‘evametaṃ bhagavā, evametaṃ sugatā’’ti ettha ca bhagavatā yathāvuttamatthaṃ aviparītato jānantehi kataṃ tattha saṃvijjamānaguṇānaṃ pakārehi haṃsanaṃ udaggatākaraṇaṃ sampahaṃsanaṃ. Yo tattha sampahaṃsanākāroti yojetabbaṃ.

Evamevaṃ panāyanti ettha garahaṇākāroti yojetabbaṃ, so ca garahaṇākāro vasalīti-ādikhuṃsanasaddasannidhānato idha evaṃ-saddena pakāsitoti viññāyati. Yathā cettha, evaṃ upamākārādayopi upamādivasena vuttānaṃ puppharāsiādisaddānaṃ sannidhānatoti daṭṭhabbaṃ. Evaṃ, bhanteti pana dhammassa sādhukaṃ savanamanasikāre sanniyojitehi bhikkhūhi attano tattha ṭhitabhāvassa paṭijānanavasena vuttattā ettha evaṃ-saddo ‘‘vacanasampaṭicchanattho’’ti vutto. Tena evaṃ, bhanteti sādhu, bhante, suṭṭhu, bhanteti vuttaṃ hoti. Evañca vadehīti yathāhaṃ vadāmi, evaṃ samaṇaṃ ānandaṃ vadehīti yo evaṃ vadanākāro idāni vattabbo, so evaṃ-saddena nidassīyatīti ‘‘nidassanattho’’ti vuttoti. Evaṃ noti etthāpi nesaṃ yathāvuttadhammānaṃ ahitadukkhāvahabhāve sanniṭṭhānajananatthaṃ anumatigahaṇavasena ‘‘saṃvattanti vā no vā, kathaṃ vo ettha hotī’’ti pucchāya katāya ‘‘evaṃ no ettha hotī’’ti vuttattā tadākārasanniṭṭhānaṃ evaṃ-saddena vibhāvitanti viññāyati. So pana tesaṃ dhammānaṃ ahitāya dukkhāya saṃvattanākāro niyamiyamāno avadhāraṇattho hotīti āha – ‘‘evaṃ no ettha hotītiādīsu avadhāraṇe’’ti.

Nānānayanipuṇanti ekattanānattaabyāpāraevaṃdhammatāsaṅkhātā, nandiyāvaṭṭatipukkhalasīhavikkīḷitaaṅkusadisālocanasaṅkhātā vā ādhārādibhedavasena nānāvidhā nayā nānānayā. Nayā vā pāḷigatiyo tā ca paññattianupaññattiādivasena saṃkilesabhāgiyādilokiyāditadubhayavomissakādivasena kusalādivasena khandhādivasena saṅgahādivasena samayavimuttādivasena ṭhapanādivasena kusalamūlādivasena tikappaṭṭhānādivasena ca nānappakārāti nānānayā, tehi nipuṇaṃ saṇhaṃ sukhumanti nānānayanipuṇaṃ. Āsayova ajjhāsayo, te ca sassatādibhedena tattha ca apparajakkhatādibhedena aneke, attajjhāsayādayo eva vā samuṭṭhānaṃ uppattihetu etassāti anekajjhāsayasamuṭṭhānaṃ. Atthabyañjanasampannanti atthabyañjanaparipuṇṇaṃ upanetabbābhāvato, saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatanti vā attho daṭṭhabbo.

Vividhapāṭihāriyanti ettha pāṭihāriyapadassa vacanatthaṃ (udā. aṭṭha. 1; itivu. aṭṭha. nidānavaṇṇanā; dha. sa. mūlaṭī. 2) ‘‘paṭipakkhaharaṇato rāgādikilesāpanayanato pāṭihāriya’’nti vadanti. Bhagavato pana paṭipakkhā rāgādayo na santi ye haritabbā, puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati, tasmā tattha pavattavohārena ca na sakkā idha ‘‘pāṭihāriya’’nti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato ‘‘pāṭihāriya’’nti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ca sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti. Paṭīti vā ayaṃ saddo ‘‘pacchā’’ti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo’’tiādīsu (su. ni. 985; cūḷani. vatthugāthā 4) viya, tasmā samāhite citte vigatūpakkilese katakiccena pacchāharitabbaṃ pavattetabbanti paṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ, iddhiādesanānusāsaniyo ca vigatūpakkilesena katakiccena ca sattahitatthaṃ puna pavattetabbā, haritesu ca attano upattilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti, paṭihāriyameva pāṭihāriyaṃ. Paṭihāriye vā iddhiādesanānusāsanisamudāye bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ. Tassa pana iddhiādibhedena visayabhedena ca bahuvidhassa bhagavato desanāyaṃ labbhamānattā āha ‘‘vividhapāṭihāriya’’nti.

Na aññathāti bhagavato sammukhā sutākārato na aññathāti attho, na pana bhagavato desitākārato. Acinteyyānubhāvā hi bhagavato desanā. Evañca katvā ‘‘sabbappakārena ko samattho viññātu’’nti idaṃ vacanaṃ samatthitaṃ bhavati, dhāraṇabaladassanañca na virujjhati sutākāraavirajjhanassa adhippetattā. Na hettha atthantaratāparihāro dvinnampi atthānaṃ ekavisayattā. Itarathā thero bhagavato desanāya sabbathā paṭiggahaṇe samattho asamattho cāti āpajjeyyāti.

‘‘Yo paro na hoti, so attā’’ti evaṃ vuttāya niyakajjhattasaṅkhātāya sasantatiyā vattanato tividhopi me-saddo kiñcāpi ekasmiṃ eva atthe dissati, karaṇasampadānasāminiddesavasena pana vijjamānaṃ bhedaṃ sandhāyāha, ‘‘me-saddo tīsu atthesu dissatī’’ti.

Kiñcāpi upasaggo kiriyaṃ viseseti, jotakabhāvato pana satipi tasmiṃ suta-saddo eva taṃ taṃ attaṃ vadatīti anupasaggassa suta-saddassa atthuddhāre saupasaggassa gahaṇaṃ na virujjhatīti dassento ‘‘saupasaggo anupasaggo cā’’tiādimāha. Assāti suta-saddassa. Kammabhāvasādhanāni idha sutasadde sambhavantīti vuttaṃ ‘‘upadhāritanti vā upadhāraṇanti vā attho’’ti. Mayāti atthe satīti yadā me-saddassa kattuvasena karaṇaniddeso, tadāti attho. Mamāti atthe satīti yadā sambandhavasena sāminiddeso, tadā.

Suta-saddasannidhāne payuttena evaṃ-saddena savanakiriyājotakena bhavitabbanti vuttaṃ ‘‘evanti sotaviññāṇādiviññāṇakiccanidassana’’nti. Ādi-saddena sampaṭicchanādīnaṃ pañcadvārikaviññāṇānaṃ tadabhinīhaṭānañca manodvārikaviññāṇānaṃ gahaṇaṃ veditabbaṃ. Sabbesampi vākyānaṃ evakāratthasahitattā ‘‘suta’’nti etassa sutamevāti ayamattho labbhatīti āha ‘‘assavanabhāvapaṭikkhepato’’ti. Etena avadhāraṇena nirāsaṅkataṃ dasseti. Yathā ca sutaṃ sutamevāti niyametabbaṃ, taṃ sammā sutaṃ hotīti āha ‘‘anūnānadhikāviparītaggahaṇanidassana’’nti. Atha vā saddantaratthāpohanavasena saddo atthaṃ vadatīti sutanti asutaṃ na hotīti ayametassa atthoti vuttaṃ ‘‘assavanabhāvapaṭikkhepato’’ti. Iminā diṭṭhādivinivattanaṃ karoti.

Idaṃ vuttaṃ hoti – na idaṃ mayā diṭṭhaṃ, na sayambhūñāṇena sacchikataṃ, atha kho sutaṃ, tañca kho sammadevāti. Tenevāha ‘‘anūnānadhikāviparītaggahaṇanidassana’’nti. Avadhāraṇatthe vā evaṃ-sadde ayamatthayojanā karīyatīti tadapekkhassa suta-saddassa ayamattho vutto ‘‘assavanabhāvapaṭikkhepato’’ti. Tenevāha ‘‘anūnānadhikāviparītaggahaṇanidassana’’nti. Savanasaddo cettha kammattho veditabbo ‘‘suyyatī’’ti.

Evaṃ savanahetusavanavisesavasena padattayassa ekena pakārena atthayojanaṃ dassetvā idāni pakārantarehi taṃ dassetuṃ ‘‘tathā eva’’ntiādi vuttaṃ. Tattha tassāti yā sā bhagavato sammukhā dhammassavanākārena pavattā manodvāraviññāṇavīthi, tassā. Sā hi nānappakārena ārammaṇe pavattetuṃ samatthā. Tathā ca vuttaṃ ‘‘sotadvārānusārenā’’ti. Nānappakārenāti vakkhamānānaṃ anekavihitānaṃ byañjanatthaggahaṇānaṃ nānākārena. Etena imissā yojanāya ākārattho evaṃ-saddo gahitoti dīpeti. Pavattibhāvappakāsananti pavattiyā atthitāpakāsanaṃ. Sutanti dhammappakāsananti yasmiṃ ārammaṇe vuttappakārā viññāṇavīthi nānappakārena pavattā, tassa dhammattā vuttaṃ, na suta-saddassa dhammatthattā. Vuttassevatthassa pākaṭīkaraṇaṃ ‘‘ayaṃ hetthā’’tiādi. Tattha viññāṇavīthiyāti karaṇatthe karaṇavacanaṃ, mayāti kattuatthe.

Evanti niddisitabbappakāsananti nidassanatthamevaṃ saddaṃ gahetvā vuttaṃ nidassetabbassa niddisitabbattābhāvābhāvato. Tena evaṃ-saddena sakalampi suttaṃ paccāmaṭṭhanti dasseti. Suta-saddassa kiriyāsaddattā savanakiriyāya ca sādhāraṇaviññāṇappabandhapaṭibaddhattā tattha ca puggalavohāroti vuttaṃ ‘‘sutanti puggalakiccappakāsana’’nti. Na hi puggalavohārarahite dhammappabandhe savanakiriyā labbhatīti.

Yassa cittasantānassātiādipi ākāratthameva evaṃ-saddaṃ gahetvā purimayojanāya aññathā atthayojanaṃ dassetuṃ vuttaṃ. Tattha ākārapaññattīti upādāpaññatti eva dhammānaṃ pavattiākārupādānavasena tathā vuttā. Sutanti visayaniddesoti sotabbabhūto dhammo savanakiriyākattupuggalassa savanakiriyāvasena pavattiṭṭhānanti katvā vuttaṃ. Cittasantānavinimuttassa paramatthato kassaci kattu abhāvepi saddavohārena buddhiparikappitabhedavacanicchāya cittasantānato aññaṃ viya taṃsamaṅgiṃ katvā vuttaṃ ‘‘cittasantānena taṃsamaṅgīno’’ti. Savanakiriyāvisayopi sotabbadhammo savanakiriyāvasena pavattacittasantānassa idha paramatthato kattubhāvato, savanavasena cittappavattiyā eva vā savanakiriyābhāvato taṃkiriyākattu ca visayo hotīti vuttaṃ ‘‘taṃsamaṅgīno kattuvisaye’’ti. Sutākārassa ca therassa sammānicchitabhāvato āha ‘‘gahaṇasanniṭṭhāna’’nti. Etena vā avadhāraṇatthaṃ evaṃ-saddaṃ gahetvā ayamatthayojanā katāti daṭṭhabbaṃ.

Pubbe sutānaṃ nānāvihitānaṃ suttasaṅkhātānaṃ atthabyañjanānaṃ upadhāritarūpassa ākārassa nidassanassa, avadhāraṇassa vā pakāsanasabhāvo evaṃ-saddoti tadākārādiupadhāraṇassa puggalapaññattiyā upādānabhūtadhammappabandhabyāpāratāya vuttaṃ ‘‘evanti puggalakiccaniddeso’’ti. Savanakiriyā pana puggalavādinopi viññāṇanirapekkhā natthīti visesato viññāṇabyāpāroti āha ‘‘sutanti viññāṇakiccaniddeso’’ti. Meti saddappavattiyā ekanteneva sattavisayattā viññāṇakiccassa ca tattheva samodahitabbato ‘‘meti ubhayakiccayuttapuggalaniddeso’’ti vuttaṃ. Avijjamānapaññattivijjamānapaññattisabhāvā yathākkamaṃ evaṃ-saddasuta-saddānaṃ atthāti te tathārūpa-paññatti-upādānabhūta-dhammappabandhabyāpārabhāvena dassento āha – ‘‘evanti puggalakiccaniddeso, sutanti viññāṇakiccaniddeso’’ti. Ettha ca karaṇakiriyākattukamma-visesappakāsanavasena puggalabyāpāravisaya-puggalabyāpāranidassanavasena gahaṇākāragāhakatabbisayavisesaniddesavasena kattukaraṇabyāpāra-kattuniddesavasena ca dutiyādayo catasso atthayojanā dassitāti daṭṭhabbaṃ.

Sabbassapi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā sabbapaññattīnañca vijjamānādivasena chasu paññattibhedesu antogadhattā tesu ‘‘eva’’ntiādīnaṃ paññattīnaṃ sarūpaṃ niddhārento āha ‘‘evanti ca meti cā’’tiādi. Tattha evanti ca meti ca vuccamānassa atthassa ākārādino dhammānaṃ asalakkhaṇabhāvato avijjamānapaññattibhāvoti āha ‘‘saccikaṭṭhaparamatthavasena avijjamānapaññattī’’ti. Tattha saccikaṭṭhaparamatthavasenāti bhūtatthauttamatthavasena. Idaṃ vuttaṃ hoti – yo māyāmarīciādayo viya abhūtattho, anussavādīhi gahetabbo viya anuttamattho ca na hoti, so rūpasaddādisabhāvo, ruppanānubhavanādisabhāvo vā attho saccikaṭṭho paramattho cāti vuccati, na tathā evaṃ meti padānaṃ atthoti. Etamevatthaṃ pākaṭataraṃ kātuṃ ‘‘kiñhetthata’’ntiādi vuttaṃ. Sutanti pana saddāyatanaṃ sandhāyāha ‘‘vijjamānapaññattī’’ti. Teneva hi ‘‘yañhi taṃ ettha sotena upaladdha’’nti vuttaṃ. Sotadvārānusārena upaladdhanti pana vutte atthabyañjanādi sabbaṃ labbhatīti. Taṃ taṃ upādāya vattabbatoti sotapathamāgate dhamme upādāya tesaṃ upadhāritākārādino paccāmasanavasena evanti, sasantatipariyāpanne khandhe upādāya meti vattabbattāti attho. Diṭṭhādisabhāvarahite saddāyatane pavattamānopi sutavohāro ‘‘dutiyaṃ tatiya’’ntiādiko viya paṭhamādīni diṭṭhamutaviññāte apekkhitvā pavattoti āha ‘‘diṭṭhādīni upanidhāya vattabbato’’ti. Asutaṃ na hotīti hi sutanti pakāsitoyamatthoti.

Attanā paṭividdhā suttassa pakāravisesā evanti therena paccāmaṭṭhāti āha ‘‘asammohaṃ dīpetī’’ti. Nānappakārapaṭivedhasamattho hotīti etena vakkhamānassa suttassa nānappakārataṃ duppaṭivijjhatañca dasseti. Sutassa asammosaṃ dīpetīti sutākārassa yāthāvato dassiyamānattā vuttaṃ. Asammohenāti sammohābhāvena, paññāya eva vā savanakālasambhūtāya taduttarakālapaññāsiddhi . Evaṃ asammosenāti etthāpi vattabbaṃ. Byañjanānaṃ paṭivijjhitabbo ākāro nātigambhīro yathāsutadhāraṇameva tattha karaṇīyanti satiyā byāpāro adhiko, paññā tattha guṇībhūtāti vuttaṃ ‘‘paññāpubbaṅgamāyā’’tiādi paññāya pubbaṅgamāti katvā. Pubbaṅgamatā cettha padhānatā ‘‘manopubbaṅgamā’’tiādīsu viya. Pubbaṅgamatāya vā cakkhuviññāṇādīsu āvajjanādīnaṃ viya appadhānatte paññā pubbaṅgamā etissāti ayampi attho yujjati, evaṃ sati pubbaṅgamāyāti etthāpi vuttavipariyāyena yathāsambhavaṃ attho veditabbo. Atthabyañjanasampannassāti atthabyañjanaparipuṇṇassa , saṅkāsana-pakāsana-vivaraṇa-vibhajana-uttānīkaraṇapaññattivasena chahi atthapadehi, akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatassāti vā attho daṭṭhabbo.

Yoniso manasikāraṃ dīpeti evaṃ-saddena vuccamānānaṃ ākāranidassanāvadhāraṇatthānaṃ aviparītasaddhammavisayattāti adhippāyo. Avikkhepaṃ dīpetīti ‘‘oghataraṇasuttaṃ kattha bhāsita’’ntiādipucchāvasena pakaraṇappavattassa vakkhamānassa suttassa savanaṃ samādhānamantarena na sambhavatīti katvā vuttaṃ. Vikkhittacittassātiādi tassevatthassa samatthanavasena vuttaṃ. Sabbasampattiyāti atthabyañjanadesaka-payojanādisampattiyā. Aviparītasaddhammavisayehi viya ākāranidassanāvadhāraṇatthehi yonisomanasikārassa, saddhammassavanena viya ca avikkhepassa yathā yonisomanasikārena phalabhūtena attasammāpaṇidhipubbekatapuññatānaṃ siddhi vuttā tadavinābhāvato, evaṃ avikkhepeneva phalabhūtena kāraṇabhūtānaṃ saddhammassavanasappurisūpanissayānaṃ siddhi dassetabbā siyā assutavato sappurisūpanissayarahitassa ca tadabhāvato. ‘‘Na hi vikkhittacitto’’tiādinā samatthanavacanena pana avikkhepena kāraṇabhūtena sappurisūpanissayena ca phalabhūtassa saddhammassavanassa siddhi dassitā. Ayaṃ panettha adhippāyo yutto siyā, saddhammassavanasappurisūpanissayā na ekantena avikkhepassa kāraṇaṃ bāhiraṅgattā. Avikkhepo pana sappurisūpanissayo viya saddhammassavanassa ekantakāraṇanti, evampi avikkhepena sappurisūpanissayasiddhijotanā na samatthitāva, no na samatthitā vikkhittacittānaṃ sappurisapayirūpāsanābhāvassa atthasiddhito. Ettha ca purimaṃ phalena kāraṇassa siddhidassanaṃ nadīpūrena viya upari vuṭṭhisabbhāvassa. Dutiyaṃ kāraṇena phalassa siddhidassanaṃ daṭṭhabbaṃ ekantavassinā viya meghavuṭṭhānena vuṭṭhippavattiyā.

Bhagavato vacanassa atthabyañjanapabheda-paricchedavasena sakalasāsanasampatti-ogāhanākāro niravasesaparahita-pāripūrikāraṇanti vuttaṃ ‘‘evaṃ bhaddako ākāro’’ti. Yasmā na hotīti sambandho . Pacchimacakkadvayasampattinti attasammāpaṇidhi-pubbekatapuññatā-saṅkhātaṃ guṇadvayaṃ. Aparāparavuttiyā cettha cakkabhāvo, caranti etehi sattā, sampattibhavesūti vā . Ye sandhāya vuttaṃ ‘‘cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattatī’’tiādi (a. ni. 4.31). Purimapacchimabhāvo cettha desanakkamavasena daṭṭhabbo. Pacchimacakkadvayasiddhiyāti pacchimacakkadvayassa ca atthitāya. Sammāpaṇihitatto pubbe ca katapuñño suddhāsayo hoti tadasuddhihetūnaṃ kilesānaṃ dūrībhāvatoti āha ‘‘āsayasuddhi siddhā hotī’’ti. Tathā hi vuttaṃ – ‘‘sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare’’ti (dha. pa. 43) ‘‘katapuññosi, tvaṃ ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo’’ti (dī. ni. 2.207) ca. Tenevāha ‘‘āsayasuddhiyā adhigamabyattisiddhī’’ti. Payogasuddhiyāti yonisomanasikārapubbaṅgamassa dhammassavanapayogassa visadabhāvena. Tathā cāha ‘‘āgamabyattisiddhī’’ti, sabbassa vā kāyavacīpayogassa niddosabhāvena. Parisuddhakāyavacīpayogo hi vippaṭisārābhāvato avikkhittacitto pariyattiyaṃ visārado hotīti.

Nānappakārapaṭivedhadīpakenātiādinā atthabyañjanesu therassa evaṃ-saddasuta-saddānaṃ asammohāsammosadīpanato catupaṭisambhidāvasena atthayojanaṃ dasseti. Tattha sotabbabhedapaṭivedhadīpakenāti etena ayaṃ suta-saddo evaṃ-saddasannidhānato, vakkhamānāpekkhāya vā sāmaññeneva sotabbadhammavisesaṃ āmasatīti dīpeti. Manodiṭṭhīhi pariyattidhammānaṃ anupekkhanasuppaṭivedhā visesato manasikārapaṭibaddhāti te vuttanayena yonisomanasikāradīpakena evaṃ saddena yojetvā, savanadhāraṇavacīparicayā pariyattidhammānaṃ visesena sotāvadhānapaṭibaddhāti te vuttanayena avikkhepadīpakena suta-saddena yojetvā dassento sāsanasampattiyā dhammassavane ussāhaṃ janeti. Tattha dhammāti pariyattidhammā. Manasā anupekkhitāti ‘‘idha sīlaṃ kathitaṃ, idha samādhi, idha paññā, ettakā ettha anusandhiyo’’tiādinā nayena manasā anupekkhitā. Diṭṭhiyā suppaṭividdhāti nijjhānakkhanti bhūtāya, ñātapariññāsaṅkhātāya vā diṭṭhiyā tattha tattha vuttarūpārūpadhamme ‘‘iti rūpaṃ, ettakaṃ rūpa’’ntiādinā suṭṭhu vavatthapetvā paṭividdhā.

Sakalena vacanenāti pubbe tīhi padehi visuṃ visuṃ yojitattā vuttaṃ. Attano adahantoti ‘‘mameda’’nti attani aṭṭhapento. Bhummatthe cetaṃ sāmivacanaṃ. Asappurisabhūminti akataññutaṃ. ‘‘Idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahatī’’ti (pārā. 195) evaṃ vuttaṃ anariyavohārāvatthaṃ, sā eva anariyavohārāvatthā asaddhammo . Nanu ca ānandattherassa ‘‘mamedaṃ vacana’’nti adhimānassa, mahākassapattherādīnañca tadāsaṅkāya abhāvato asappurisabhūmi-samatikkamādivacanaṃ niratthakanti? Nayidamevaṃ. ‘‘Evaṃ me suta’’nti vadantena ayampi attho vibhāvitoti dassanato. Keci pana ‘‘devatānaṃ parivitakkāpekkhaṃ tathāvacananti edisī codanā anavakāsā’’ti vadanti. Tasmiṃ kira khaṇe ekaccānaṃ devatānaṃ evaṃ cetaso parivitakko udapādi ‘‘bhagavā ca parinibbuto, ayañca āyasmā desanākusalo idāni dhammaṃ deseti, sakyakulappasuto tathāgatassa bhātā cūḷapituputto. Kiṃ nu kho sayaṃ sacchikataṃ dhammaṃ deseti? Udāhu bhagavato eva vacanaṃ yathāsuta’’nti, evaṃ tadāsaṅkitappakārato asappurisabhūmisamokkamādito atikkamādi vibhāvitanti. Appetīti nidasseti. Diṭṭhadhammika-samparāyika-paramatthesu yathārahaṃ satte netīti netti, dhammo eva netti dhammanetti.

Daḷhataraniviṭṭhā vicikicchā kaṅkhā, nātisaṃsappanā matibhedamattā vimati. Assaddhiyaṃ vināsetīti bhagavatā bhāsitattā sammukhāvassa paṭiggahitattā khalitaduruttādigahaṇadosābhāvato ca. Ettha ca paṭhamādayo tisso atthayojanā ākārādiatthesu aggahitavisesameva evaṃ-saddaṃ gahetvā dassitā, tato parā catasso ākāratthameva evaṃ-saddaṃ gahetvā vibhāvitā. Pacchimā pana tisso yathākkamaṃ ākāratthaṃ nidassanatthaṃ avadhāraṇatthañca evaṃ-saddaṃ gahetvā yojitāti daṭṭhabbaṃ.

Eka-saddo aññaseṭṭhaasahāyasaṅkhayādīsu dissati. Tathā hesa ‘‘sassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadantī’’tiādīsu (ma. ni. 3.27) aññatthe dissati. ‘‘Cetaso ekodibhāva’’ntiādīsu (dī. ni. 1.228; pārā. 11) seṭṭhe, ‘‘eko vūpakaṭṭho’’tiādīsu (dī. ni. 1.405) asahāye, ‘‘ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu (a. ni. 8.29) saṅkhayāyaṃ. Idhāpi saṅkhayāyanti dassento āha ‘‘ekantigaṇanaparicchedaniddeso’’ti. Kālañca samayañcāti yuttakālañca paccayasāmaggiñca. Khaṇoti okāso. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayassa paṭilābhahetuttā. Khaṇo eva ca samayo, yo khaṇoti ca samayoti ca vuccati, so eko evāti hi attho. Mahāsamayoti mahāsamūho. Samayopi khoti sikkhāpadapūraṇassa hetupi. Samayappavādaketi diṭṭhippavādake. Tattha hi nisinnā titthiyā attano attano samayaṃ pavadanti. Atthābhisamayāti hitapaṭilābhā. Abhisametabboti abhisamayo, abhisamayo attho abhisamayatthoti pīḷanādīni abhisametabbabhāvena ekībhāvaṃ upanetvā vuttāni. Abhisamayassa vā paṭivedhassa visayabhūto attho abhisamayatthoti tāneva tathā ekattena vuttāni. Tattha pīḷanaṃ dukkhasaccassa taṃsamaṅgino hiṃsanaṃ avipphārikatākaraṇaṃ, santāpo dukkhadukkhatādivasena santāpanaṃ paridahanaṃ.

Tattha sahakārikāraṇaṃ sannijjhaṃ sameti samavetīti samayo, samavāyo. Sameti samāgacchati ettha maggabrahmacariyaṃ tadādhārapuggalehīti samayo, khaṇo. Sameti ettha, etena vā saṃgacchati satto, sabhāvadhammo vā sahajātādīhi, uppādādīhi vāti samayo, kālo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ karaṇaṃ viya ca parikappanāmattasiddhena rūpena voharīyatīti. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho yathā ‘‘samudāyo’’ti. Avayavasahāvaṭṭhānameva hi samūhoti. Avasesapaccayānaṃ samāgame eti phalaṃ etasmā uppajjati pavattati cāti samayo, hetu yathā ‘‘samudayo’’ti. Sameti saṃyojanabhāvato sambandho eti attano visaye pavattati, daḷhaggahaṇabhāvato vā saṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo, diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhantīti. Samiti saṃgati samodhānanti samayo, paṭilābho. Samassa nirodhassa yānaṃ, sammā vā yānaṃ apagamo apavatti samayo, pahānaṃ. Abhimukhaṃ ñāṇena sammā etabbo adhigantabboti abhisamayo, dhammānaṃ aviparīto sabhāvo. Abhimukhabhāvena sammā eti gacchati bujjhatīti abhisamayo, dhammānaṃ aviparītasabhāvāvabodho . Evaṃ tasmiṃ tasmiṃ atthe samayasaddappavatti veditabbā. Samayasaddassa atthuddhāre abhisamayasaddassa udāharaṇaṃ vuttanayeneva veditabbaṃ. Assāti samayasaddassa. Kālo attho samavāyādīnaṃ atthānaṃ idha asambhavato desadesakaparisānaṃ viya suttassa nidānabhāvena kālassa apadisitabbato ca.

Kasmā panettha aniyamitavaseneva kālo niddiṭṭho? Na utusaṃvaccharādivasena niyamitoti āha ‘‘tattha kiñcāpī’’tiādi. Utusaṃvaccharādivasena niyamaṃ akatvā samayasaddassa vacane ayampi guṇo laddho hotīti dassento ‘‘ye vā ime’’tiādimāha. Sāmaññajotanā hi visese avatiṭṭhatīti. Tattha diṭṭhadhammasukhavihārasamayo devasikaṃ jhānaphalasamāpattīhi vītināmanakālo, visesato sattasattāhāni. Suppakāsāti dasasahassilokadhātupakampana-obhāsapātubhāvādīhi pākaṭā. Yathāvuttappabhedesu eva samayesu ekadesaṃ pakārantarehi saṅgahetvā dassetuṃ ‘‘yo cāya’’ntiādimāha. Tathā hi ñāṇakiccasamayo, attahitapaṭipattisamayo ca abhisambodhisamayo, ariyatuṇhībhāvasamayo, diṭṭhadhammasukhavihārasamayo, karuṇākiccaparahitapaṭipattidhammīkathāsamayā, desanāsamayo eva.

Karaṇavacanena niddeso katoti sambandho. Tatthāti abhidhammatadaññasuttapadavinayesu. Tathāti bhummakaraṇehi. Adhikaraṇattho ādhārattho. Bhāvo nāma kiriyā, tāya kiriyantaralakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ. Tattha yathā kālo sabhāvadhammaparicchinno sayaṃ paramatthato avijjamānopi ādhārabhāvena paññāto taṅkhaṇappavattānaṃ tato pubbe parato ca abhāvato ‘‘pubbaṇhe jāto, sāyanhe gacchatī’’ti ca ādīsu, samūho ca avayavavinimutto visuṃ avijjamānopi kappanāmattasiddho avayavānaṃ ādhārabhāvena paññāpīyati yathā ‘‘rukkhe sākhā, yavarāsiyaṃ sambhūto’’tiādīsu, evaṃ idhāpīti dassento āha ‘‘adhikaraṇañhi…pe… dhammāna’’nti. Yasmiṃ kāle, dhammapuñje vā kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃ eva kāle dhammapuñje ca phassādayopi hontīti ayaṃ hi tattha attho. Yathā ca ‘‘gāvīsu duyhamānāsu gato, duddhāsu āgato’’ti dohanakiriyāya gamanakiriyā lakkhīyati, evaṃ idhāpi yasmiṃ samaye, tasmiṃ samayeti ca vutte ‘‘satī’’ti ayamattho viññāyamāno eva hoti padatthassa sattāvirahābhāvatoti samayassa sattākiriyāya cittassa uppādakiriyā phassādibhavanakiriyā ca lakkhīyati. Yasmiṃ samayeti yasmiṃ navame khaṇe, yasmiṃ yonisomanasikārādihetumhi, paccayasamavāye vā sati kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva khaṇe, hetumhi, paccayasamavāye vā phassādayopi hontīti ubhayattha samayasadde bhummaniddeso kato lakkhaṇabhūtabhāvayuttoti dassento āha ‘‘khaṇa…pe… lakkhīyatī’’ti.

Hetuattho karaṇattho ca sambhavati ‘‘annena vasati, vijjāya vasati, pharasunā chindati, kudālena khaṇatī’’tiādīsu viya. Vītikkamañhi sutvā bhikkhusaṅghaṃ sannipātāpetvā otiṇṇavatthukaṃ puggalaṃ paṭipucchitvā vigarahitvā ca taṃ taṃ vatthuotiṇṇakālaṃ anatikkamitvā teneva kālena sikkhāpadāni paññapento bhagavā viharati sikkhāpadapaññattihetuñca apekkhamāno tatiyapārājikādīsu viya.

Accantameva ārambhato paṭṭhāya yāva desanāniṭṭhānaṃ. Parahitapaṭipattisaṅkhātena karuṇāvihārena. Tadatthajotanatthanti accantasaṃyogatthajotanatthaṃ. Upayoganiddeso kato yathā ‘‘māsaṃ sajjhāyatī’’ti . Porāṇāti aṭṭhakathācariyā. Abhilāpamattabhedoti vacanamattena viseso. Tena suttavinayesu vibhattibyattayo katoti dasseti.

Seṭṭhanti seṭṭhavācakaṃ vacanaṃ ‘‘seṭṭha’’nti vuttaṃ seṭṭhaguṇasahacaraṇato, tathā ‘‘uttama’’nti etthāpi. Gāravayuttoti garubhāvayutto garuguṇayogato, garukaraṇārahatāya vā gāravayutto. Vuttoyeva, na pana idha vattabbo visuddhimaggassa imissā aṭṭhakathāya ekadesabhāvatoti adhippāyo.

Aparo nayo (itivu. aṭṭha. nidānavaṇṇanā; sārattha. ṭī. 1.1.verañjakaṇḍavaṇṇanā; visuddhi. mahāṭī. 1.144) – bhāgavāti bhagavā, bhatavāti bhagavā, bhāge vanīti bhagavā, bhage vanīti bhagavā, bhattavāti bhagavā, bhage vamīti bhagavā, bhāge vamīti bhagavā.

‘‘Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;

Bhage vami tathā bhāge, vamīti bhagavā jino’’.

Tattha kathaṃ bhāgavāti bhagavā? Ye te sīlādayo dhammakkhandhā guṇabhāgā guṇakoṭṭhāsā, te anaññasādhāraṇā niratisayā tathāgate atthi upalabbhanti. Tathā hissa sīlaṃ samādhi paññā vimutti vimuttiñāṇadassanaṃ, hirī ottappaṃ, saddhā vīriyaṃ, sati sampajaññaṃ, sīlavisuddhi diṭṭhivisuddhi, samatho vipassanā, tīṇi kusalamūlāni, tīṇi sucaritāni, tayo sammāvitakkā, tisso anavajjasaññā, tisso dhātuyo, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāro ariyamaggā, cattāri ariyaphalāni, catasso paṭisambhidā, catuyoniparicchedakañāṇāni, cattāro ariyavaṃsā, cattāri vesārajjañāṇāni, pañca padhāniyaṅgāni, pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi, pañcindriyāni, pañca balāni, pañca nissāraṇīyā dhātuyo, pañca vimuttāyatanañāṇāni, pañca vimuttiparipācanīyā saññā, cha anussatiṭṭhānāni, cha gāravā, cha nissāraṇīyā dhātuyo, cha satatavihārā, cha anuttariyāni, cha nibbedhabhāgiyā saññā, cha abhiññā, cha asādhāraṇañāṇāni, satta aparihāniyā dhammā, satta ariyadhammā, satta ariyadhanāni, satta bojjhaṅgā, satta sappurisadhammā, satta nijjaravatthūni, satta saññā, sattadakkhiṇeyyapuggaladesanā, sattakhīṇāsavabaladesanā, aṭṭhapaññāpaṭilābhahetudesanā aṭṭha sammattāni, aṭṭhalokadhammātikkamo, aṭṭha ārambhavatthūni, aṭṭhaakkhaṇadesanā, aṭṭha mahāpurisavitakkā, aṭṭhaabhibhāyatanadesanā, aṭṭha vimokkhā, nava yonisomanasikāramūlakā dhammā, nava pārisuddhipadhāniyaṅgāni, navasattāvāsadesanā, nava āghātapaṭivinayā, nava saññā, navanānattā, nava anupubbavihārā, dasa nāthakaraṇā dhammā, dasa kasiṇāyatanāni, dasa kusalakammapathā, dasa sammattāni, dasa ariyavāsā, dasa asekkhadhammā, dasa tathāgatabalāni, ekādasa mettānisaṃsā, dvādasa dhammācakkākārā, terasa dhutaguṇā, cuddasa buddhañāṇāni, pañcadasa vimuttiparipācanīyā dhammā, soḷasavidhā ānāpānassati, soḷasa aparantapanīyā dhammā, aṭṭhārasa buddhadhammā, ekūnavīsati paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni, paññāsa udayabbayañāṇāni, paropaññāsa kusalā dhammā, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasaṅkhasamāpattisañcārimahāvajirañāṇaṃ , anantanayasamantapaṭṭhāna-pavicaya-paccavekkhaṇadesanāñāṇāni, tathā anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayādivibhāvanañāṇāni cāti evamādayo anantāparimāṇabhedā anaññasādhāraṇā niratisayā guṇabhāgā guṇakoṭṭhāsā saṃvijjanti upalabbhanti, tasmā yathāvuttavibhāgā guṇabhāgā assa atthīti ‘‘bhāgavā’’ti vattabbe ākārassa rassattaṃ katvā ‘‘bhagavā’’ti vutto. Evaṃ tāva bhāgavāti bhagavā.

‘‘Yasmā sīlādayo sabbe, guṇabhāgā asesato;

Vijjanti sugate tasmā, bhagavāti pavuccati’’.

Kathaṃ bhatavāti bhagavā? Ye te sabbalokahitāya ussukkamāpannehi manussattādike aṭṭha dhamme samodhānetvā sammāsambodhiyā katamahābhinīhārehi mahābodhisattehi paripūritabbā dānapāramī, sīla, nekkhamma, paññā, vīriya, khanti, sacca, adhiṭṭhāna, mettā, upekkhāpāramīti dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsa pāramiyo, dānādīni cattāri saṅgahavatthūni, saccādīni cattāri adhiṭṭhānāni, aṅgapariccāgo, jīvita, rajja, putta, dārapariccāgoti pañca mahāpariccāgā, pubbayogo, pubbacariyā, dhammakkhānaṃ, ñātatthacariyā, lokatthacariyā, buddhicariyāti evamādayo, saṅkhepato vā sabbe puññañāṇasambhārā buddhakaradhammā, te mahābhinīhārato paṭṭhāya kappānaṃ satasahassādhikāni cattāri asaṅkhyeyyāni yathā hānabhāgiyā saṃkilesabhāgiyā ṭhitibhāgiyā vā na honti, atha kho uttaruttari visesabhāgiyāva honti, evaṃ sakkaccaṃ nirantaraṃ anavasesato bhatā sambhatā assa atthīti ‘‘bhatavā’’ti vattabbe ‘‘bhagavā’’ti vutto niruttinayena ta-kārassa ga-kāraṃ katvā . Atha vā bhatavāti teyeva yathāvutte buddhakaradhamme vuttanayeneva bhari, sambhari, paripūresīti attho. Evampi bhatavāti bhagavā.

‘‘Sammāsambodhiyā sabbe, dānapāramiādike;

Sambhāre bhatavā nātho, tasmāpi bhagavā mato’’.

Kathaṃ bhāge vanīti bhagavā? Ye te catuvīsatikoṭisatasahassasaṅkhā devasikaṃ vaḷañjanakasamāpattibhāgā, te anavasesato lokahitatthaṃ attano ca diṭṭhadhammasukhavihāratthaṃ niccakappaṃ vani, bhaji, sevi, bahulamakāsīti bhāge vanīti bhagavā. Atha vā abhiññeyyadhammesu kusalādīsu khandhādīsu ca ye te pariññeyyādivasena saṅkhepato vā catubbidhā abhisamayabhāgā, vitthārato pana ‘‘cakkhu pariññeyyaṃ sotaṃ…pe… jarāmaraṇaṃ pariññeyya’’ntiādinā (paṭi. ma. 1.21) aneke pariññeyyabhāgā, ‘‘cakkhussa samudayo pahātabbo…pe… jarāmaraṇassa samudayo pahātabbo’’tiādinā pahātabbabhāgā, ‘‘cakkhussa nirodho…pe… jarāmaraṇassa nirodho sacchikātabbo’’tiādinā sacchikātabbabhāgā, ‘‘cakkhunirodhagāminīpaṭipadā’’tiādinā, ‘‘cattāro satipaṭṭhānā’’tiādinā ca anekabhedā bhāvetabbabhāgā ca dhammā, te sabbe vani, bhaji, yathārahaṃ gocarabhāvanāsevanānaṃ vasena sevi. Evampi bhāge vanīti bhagavā. Atha vā ‘‘ye ime sīlādayo dhammakkhandhā sāvakehi sādhāraṇā guṇakoṭṭhāsā guṇabhāgā, kinti nu kho te vineyyasantānesu patiṭṭhapeyya’’nti mahākaruṇāya vani abhipatthayi, sā cassa abhipatthanā yathādhippetaphalāvahā ahosi. Evampi bhāge vanīti bhagavā.

‘‘Yasmā ñeyyasamāpatti-guṇabhāge tathāgato;

Bhaji patthayi sattānaṃ, hitāya bhagavā tato’’.

Kathaṃ bhage vanīti bhagavā? Samāsato tāva katapuññehi payogasampannehi yathāvibhavaṃ bhajīyantīti bhagā, lokiyalokuttarasampattiyo. Tattha lokiye tāva tathāgato sammāsambodhito pubbe bodhisattabhūto paramukkaṃsagate, vani, bhaji, sevi, yattha patiṭṭhāya niravasesato buddhakaradhamme samannānento buddhadhamme paripācesi, buddhabhūto pana te niravajjesu upasaṃhite anaññasādhāraṇe lokuttarepi, vani, bhaji, sevi, vitthārato pana padesarajja-issariyacakkavattisampatti-devarajjasampattiādivasena jhāna-vimokkha-samādhisamāpatti-ñāṇadassana-maggabhāvanā-phalasacchi-kiriyādi-uttarimanussadhammavasena ca anekavihite anaññasādhāraṇe, bhage, vani, bhaji, sevi. Evampi bhage vanīti bhagavā.

‘‘Yā tā sampattiyo loke, yā ca lokuttarā puthu;

Sabbā tā bhaji sambuddho, tasmāpi bhagavā mato’’.

Kathaṃ sattavāti bhagavā? Bhattā daḷhabhattikā assa bahū atthīti bhattavā. Tathāgato hi mahākaruṇāsabbaññutaññāṇādi-aparimitanirupamappabhāva-guṇavisesasamaṅgibhāvato sabbasattuttamo, sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantupakāritāya dvattiṃsamahāpurisalakkhaṇaasīti anubyañjanabyāmappabhādi anaññasādhāraṇavisesapaṭimaṇḍitarūpakāyatāya yathābhuccaguṇādhigatena ‘‘itipi so bhagavā’’tiādinayappavattena lokattayabyāpinā suvipulena suvisuddhena ca thutighosena samannāgatattā ukkaṃsapāramippattāsu appicchatāsantuṭṭhiādīsu suppatiṭṭhitabhāvato dasabalacatuvesārajjādi-niratisayaguṇavisesa-samaṅgībhāvato ca rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasannoti evaṃ catuppamāṇike lokasannivāse sabbathāpi pasādāvahabhāvena samantapāsādikattā aparimāṇānaṃ sattānaṃ sadevamanussānaṃ ādarabahumānagāravāyatanatāya paramapemasambhattiṭṭhānaṃ. Ye tassa ovāde patiṭṭhitā aveccappasādena samannāgatā honti, kenaci asaṃhāriyā tesaṃ pasādabhatti samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā. Tathā hi te attano jīvitapariccāgepi tattha pasādaṃ na pariccajanti, tassa vā āṇaṃ daḷhabhattibhāvato.

Tenevāha –

‘‘Yo ve kataññū katavedi dhīro;

Kalyāṇamitto daḷhabhatti ca hotī’’ti. (jā. 2.17.78);

‘‘Seyyathāpi, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati, evameva kho, bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti (udā. 45; cūḷava. 385) ca. –

Evaṃ bhattavāti bhagavā niruttinayena ekassa ta-kārassa lopaṃ katvā itarassa ga-kāraṃ katvā.

‘‘Guṇātisayayuttassa, yasmā lokahitesino;

Sambhattā bahavo satthu, bhagavā tena vuccatī’’ti.

Kathaṃ bhage vamīti bhagavā? Yasmā tathāgato bodhisattabhūtopi aparimāṇāsu jātīsu pāramiyo paripūrento bhagasaṅkhātaṃ siriṃ issariyaṃ yasañca vami uggiri, kheḷapiṇḍaṃ viya anapekkho chaḍḍayi, carimattabhāvepi hatthagataṃ cakkavattisiriṃ devalokādhipaccasadisaṃ catudīpissariyaṃ cakkavattisampattisannissayaṃ sattaratanasamujjalaṃ yasañca tiṇāyapi amaññamāno nirapekkho pahāya abhinikkhamitvā sammāsambodhiṃ abhisambuddho, tasmā ime sirīādike bhage vamīti bhagavā. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā, sineruyugandharauttarakuruhimavantādibhājanalokavisesasannissayā sobhā kappaṭṭhiyabhāvato, tepi bhagavā vami tannivāsisattāvāsasamatikkamato tappaṭibaddhachandarāgappahānena pajahīti. Evampi bhage vamīti bhagavā.

‘‘Cakkavattisiriṃ yasmā, yasaṃ issariyaṃ sukhaṃ;

Pahāsi lokacittañca, sugato bhagavā tato’’.

Kathaṃ bhāge vamīti bhagavā? Bhāgā nāma sabhāgadhammakoṭṭhāsā, te khandhāyatanadhātādivasena, tatthāpi rūpavedanādivasena pathaviyādivasena atītādivasena ca anekavidhā, te ca bhagavā sabbaṃ papañcaṃ sabbaṃ yogaṃ sabbaṃ ganthaṃ sabbaṃ saṃyojanaṃ samucchinditvā amatadhātuṃ samadhigacchanto vami uggiri, anapekkho chaḍḍayi na paccāvami. Tathā hesa ‘‘sabbatthakameva pathaviṃ āpaṃ tejaṃ vāyaṃ, cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyaṃ manaṃ, rūpe sadde gandhe rase phoṭṭhabbe dhamme, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ, cakkhusamphassaṃ…pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ, cakkhusamphassajaṃ saññaṃ…pe… manosamphassajaṃ saññaṃ, cakkhusamphassajaṃ cetanaṃ…pe… manosamphassajaṃ cetanaṃ, rūpataṇhaṃ…pe… dhammataṇhaṃ, rūpavitakkaṃ…pe… dhammavitakkaṃ, rūpavicāraṃ…pe… dhammavicāra’’ntiādinā anupadadhammavibhāgavasenapi sabbeva dhammakoṭṭhāse anavasesato vami uggiri, anapekkhapariccāgena chaḍḍayi. Vuttañhetaṃ ‘‘yaṃ taṃ, ānanda, cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, taṃ tathāgato puna paccāvamissatīti netaṃ ṭhānaṃ vijjatī’’ti (dī. ni. 2.183). Evampi bhāge vamīti bhagavā. Atha vā bhāge vamīti sabbepi kusalākusale sāvajjānavajje hīnapaṇīte kaṇhasukkasappaṭibhāge dhamme ariyamaggañāṇamukhena vami uggiri, anapekkho pariccaji pajahi, paresañca tathattāya dhammaṃ desesi. Vuttampi cetaṃ ‘‘dhammāpi vo, bhikkhave, pahātabbā, pageva adhammā (ma. ni. 1.240). Kullūpamaṃ vo, bhikkhave, dhammaṃ desessāmi nittharaṇatthāya, no gahaṇatthāyā’’tiādi (ma. ni. 1.240). Evampi bhāge vamīti bhagavā.

‘‘Khandhāyatanadhātādi-dhammabhāgā-mahesinā;

Kaṇhasukkā yato vantā, tatopi bhagavā mato’’.

Tena vuttaṃ –

‘‘Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;

Bhage vami tathā bhāge, vamīti bhagavā jino’’ti.

Dhammasarīraṃ paccakkhaṃ karotīti ‘‘yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti vacanato dhammassa satthubhāvapariyāyo vijjatīti katvā vuttaṃ. Vajirasaṅghātasamānakāyo parehi abhejjasarīrattā. Na hi bhagavato rūpakāye kenaci sakkā antarāyaṃ kātunti. Desanāsampattiṃ niddisati vakkhamānassa sakalassa suttassa ‘‘eva’’nti nidassanato. Sāvakasampattiṃ niddisati paṭisambhidāppattena pañcasu ṭhānesu bhagavatā etadagge ṭhapitena mayā mahāsāvakena sutaṃ, tañca kho mayāva sutaṃ, na anussutaṃ na paraṃparābhatanti imassatthassa dīpanato. Kālasampattiṃ niddisati bhagavāsaddasannidhāne payuttassa samayasaddassa buddhuppādapaṭimaṇḍitabhāvadīpanato. Buddhuppādaparamā hi kālasampadā. Tenetaṃ vuccati –

‘‘Kappakasāye kaliyuge, buddhuppādo aho mahacchariyaṃ;

Hutāvahamajjhe jātaṃ, samuditamakarandamaravinda’’nti.

Bhagavāti desakasampattiṃ niddisati guṇavisiṭṭhasattuttamabhāvadīpanato garugāravādhivacanabhāvato.

Avisesenāti na visesena, vihārabhāvasāmaññenāti attho. Iriyāpatha…pe… vihāresūti iriyāpathavihāro, dibbavihāro, brahmavihāro, ariyavihāroti etesu catūsu vihāresu. Samaṅgīparidīpananti samaṅgībhāvaparidīpanaṃ. Etanti ‘‘viharatī’’ti etaṃ padaṃ. Tathā hi taṃ ‘‘idhekacco gihīhi saṃsaṭṭho viharati sahanandī sahasokī’’tiādīsu (saṃ. ni. 4.241) iriyāpathavihāre āgataṃ. ‘‘Yasmiṃ, bhikkhave, samaye bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharatī’’ti (dha. sa. 160; vibha. 624) ettha dibbavihāre. ‘‘So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’tiādīsu (dī. ni. 1.556; 3.308; ma. ni. 1.77; 2.309; 3.230) brahmavihāre. ‘‘So kho ahaṃ, aggivessana, tassāyeva kathāya pariyosāne tasmiṃ eva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi samādahāmi, yena sudaṃ niccakappaṃ viharāmī’’tiādīsu (ma. ni. 1.387) ariyavihāre.

Tattha iriyanaṃ vattanaṃ iriyā, kāyappayogo. Tassā pavattanupāyabhāvato ṭhānādi iriyāpatho. Ṭhānasamaṅgī vā hi kāyena kiñci kareyya gamanādīsu aññatarasamaṅgī vā. Atha vā iriyati pavattati etena attabhāvo kāyakiccaṃ vāti iriyā, tassā pavattiupāyabhāvato iriyā ca so patho cāti iriyāpatho, ṭhānādi eva. So ca atthato gatinivattiādiākārena pavatto catusantatirūpapabandho eva. Viharaṇaṃ, viharati etenāti vā vihāro, iriyāpatho eva vihāro iriyāpathavihāro. Divi bhavo dibbo, tattha bahulappavattiyā brahmapārisajjādidevaloke bhavoti attho. Tattha yo dibbānubhāvo, tadatthāya saṃvattatīti vā dibbo, abhiññābhinīhāravasena mahāgatikattā vā dibbo, dibbo ca so vihāro cāti dibbavihāro, catasso rūpāvacarasamāpattiyo. Āruppasamāpattiyopi ettheva saṅgahaṃ gacchanti. Brahmūnaṃ, brahmāno vā vihārā brahmavihārā, catasso appamaññāyo. Ariyānaṃ, ariyā vā vihārā ariyavihārā, cattāri sāmaññaphalāni. So hi ekaṃ iriyāpathabādhanantiādi yadipi bhagavā ekenapi iriyāpathena cirataraṃ kālaṃ attabhāvaṃ pavattetuṃ sakkoti, tathāpi upādinnakasarīrassa nāma ayaṃ sabhāvoti dassetuṃ vuttaṃ . Yasmā vā bhagavā yattha katthaci vasanto vineyyānaṃ dhammaṃ desento, nānāsamāpattīhi ca kālaṃ vītināmento vasatīti sattānaṃ attano ca vividhaṃ hitasukhaṃ harati upaneti uppādeti, tasmā vividhaṃ haratīti evamettha attho veditabbo.

Paccatthike jinātīti jeto. Jeta-saddo hi sota-saddo viya kattusādhanopi atthīti. Rañño vā paccatthikānaṃ jitakāle jātattā jeto. Rañño hi attano jayaṃ tattha āropetvā jitavāti jetoti kumāro vutto. Maṅgalakāmatāya vā jetotissa nāmaṃ kataṃ, tasmā ‘‘jeyyo’’ti etasmiṃ atthe ‘‘jeto’’ti vuttanti daṭṭhabbaṃ. Tassa jetassa rājakumārassa. Vanetiādito paṭṭhāyeva taṃ tassa santakanti dassetuṃ ‘‘taṃ hī’’tiādi vuttaṃ. Sabbakāmasamiddhitāya vigatamalamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ upaṭṭhapito anāthānaṃ piṇḍo etassa atthīti anāthapiṇḍiko, tassa anāthapiṇḍikassa. Yadi jetavanaṃ, kathaṃ anāthapiṇḍikassa ārāmoti āha ‘‘anāthapiṇḍikenā’’tiādi. Pañcavidhasenāsanaṅgasampattiyā āramanti ettha pabbajitāti ārāmo, tasmiṃ ārāme. Yadipi so bhūmibhāgo koṭisantharena mahāseṭṭhinā kīto, rukkhā pana jetena na vikkītāti taṃ ‘‘jetavana’’nti vattabbataṃ labhatīti vadanti. Ubhinnampi vā tattha pariccāgavisesakittanatthaṃ ubhayavacanaṃ, jetenapi hi bhūmibhāgavikkayena laddhadhanaṃ tattha dvārakoṭṭhakakaraṇavasena viniyuttaṃ. Sāvatthijetavanānaṃ bhūmibhāgavasena bhinnattā vuttaṃ ‘‘na hi sakkā ubhayattha ekaṃ samayaṃ viharitu’’nti.

Apākaṭāti sakko suyāmotiādinā anabhiññātā. Abhiññātānampi aññatarasaddo dissateva ekasadisāyattattāti dassetuṃ ‘‘abhijānāti no’’tiādi vuttaṃ. Ahunā idāneva. Sādhāraṇavacanaṃ dibbataṃ antonītaṃ katvā. Devo eva devatā purisepi vattanato. Tenevāha ‘‘imasmiṃ panatthe’’tiādi. Nanu ca rūpāvacarasattānaṃ purisindriyaṃ natthi, yena te purisāti vucceyyuṃ? Yadipi purisindriyaṃ natthi, purisasaṇṭhānassa pana purisavesassa ca vasena purisapuggalātveva vuccanti purisapakatibhāvato.

Abhikkantāti atikkantā, vigatāti atthoti āha ‘‘khaye dissatī’’ti. Teneva hi ‘‘nikkhanto paṭhamo yāmo’’ti upari vuttaṃ. Abhikkantataroti ativiya kantataro. Tādiso ca sundaro bhaddako nāma hotīti āha ‘‘sundare dissatī’’ti. Koti devanāgayakkhagandhabbādīsu ko katamo? Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. Yasasāti iminā edisena parivārena paricchadena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamaniyena abhirūpena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti sabbāpi disā pabhāsento cando viya sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe.

Kañcanasannibhattacatā suvaṇṇavaṇṇaggahaṇena gahitāti adhippāyenāha ‘‘chaviya’’nti. Chavigatā pana vaṇṇadhātu eva ‘‘suvaṇṇavaṇṇo’’ti ettha vaṇṇaggahaṇena gahitāti apare. Vaṇṇanaṃ kittiyā ugghosananti vaṇṇo, thuti. Vaṇṇīyati asaṅkarato vavatthapīyatīti vaṇṇo, kulavaggo. Vaṇṇīyati phalaṃ etena yathāsabhāvato vibhāvīyatīti vaṇṇo, kāraṇaṃ. Vaṇṇanaṃ dīgharassādivasena saṇṭhahananti vaṇṇo, saṇṭhānaṃ. Vaṇṇīyati aṇumahantādivasena pamīyatīti vaṇṇo, pamāṇaṃ. Vaṇṇeti vikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti vaṇṇo, rūpāyatanaṃ. Evaṃ tena tena pavattinimittena vaṇṇasaddassa tasmiṃ tasmiṃ atthe pavatti veditabbā. Iddhiṃ māpetvāti vatthālaṅkārakāyādīhi obhāsamuñcanādivasena dibbaṃ iddhānubhāvaṃ nimminitvā. Kāmāvacarā anabhisaṅkhatenapi āgantuṃ sakkonti oḷārikarūpattā. Tathā hi te kabaḷīkārabhakkhā. Rūpāvacarā na sakkonti tato sukhumatararūpattā. Tenāha ‘‘tesaṃ hī’’tiādi. Tattha ‘‘atisukhumo’’ti mūlapaṭisandhirūpaṃ sandhāya vadati. Na tena iriyāpathakappanaṃ hotīti etena brahmalokepi brahmāno yebhuyyena nimmitarūpeneva pavattantīti dasseti. Itarañhi ativiya sukhumaṃ rūpaṃ kevalaṃ cittuppādassa nissayādhiṭṭhānabhūtaṃ saṇṭhānavantaṃ hutvā tiṭṭhati.

Anavasesattaṃ sakalatā. Yebhuyyatā bahulabhāvo. Abyāmissatā vijātiyena asaṅkaro. Sukhena hi avokiṇṇatā tattha adhippetā . Anatirekatā taṃparamatā visesābhāvo. Kevalakappanti kevalaṃ daḷhaṃ katvāti attho. Saṅghabhedāyāti saṅghe vivādāya, vivāduppādāyāti attho. Kevalaṃ vuccati nibbānaṃ sabbasaṅkhatavivittattā, etassa taṃ atthīti kevalī, sacchikatanirodho khīṇāsavo. Tenāha ‘‘visaṃyogo attho’’ti.

Kappasaddo panāyaṃ saupasaggo anupasaggo cāti adhippāyena okappaniyapade labbhamānaṃ kappasaddamattaṃ dasseti, aññathā kappapadaṃ anidassanameva siyā. Samaṇakappehīti vinayasiddhehi samaṇavohārehi. Niccakappanti niccakālaṃ. Paññattīti nāmaṃ. Nāmañhetaṃ tassa āyasmato, yadidaṃ kappoti. Kappitakesamassūti kattarikāya cheditakesamassu. Dvaṅgulakappoti majjhanhikavelāya vītikkantāya dvaṅgulatāvikappo. Lesoti apadeso. Anavasesaṃ pharituṃ samatthassapi obhāsassa kenacipi kāraṇena ekadesapharaṇampi siyā, ayaṃ pana sabbasova pharatīti dassetuṃ samantattho kappa-saddo gahitoti āha ‘‘anavasesaṃ samantato’’ti. Īsaṃ asamattaṃ, kevalaṃ vā kevalakappaṃ. Bhagavato ābhāya anobhāsitameva hi padesaṃ devatā attano pabhāya obhāsenti. Na hi bhagavato pabhā kāyaci pabhāya abhibhuyyati, sūriyādīnampi pabhaṃ sā abhibhuyya tiṭṭhatīti.

Yenavā kāraṇenāti hetumhi idaṃ karaṇavacanaṃ. Hetuattho hi kiriyāya kāraṇaṃ, na karaṇaṃ viya kiriyattho, tasmā nānappakāra-guṇavisesādhigamanatthā idha upasaṅkamanakiriyāti ‘‘annena vasati, vijjāya vasatī’’tiādīsu viya hetuatthameva taṃ karaṇavacanaṃ yuttaṃ na karaṇatthaṃ tassa ayujjamānattāti vuttaṃ ‘‘yena vā kāraṇenā’’tiādi. Bhagavato satatappavattaniratisaya-sāduvipulamatarasa-saddhammaphalatāya sāduphalaniccaphalitamahārukkhena bhagavā upamito. Sāduphalūpabhogādhippāyaggahaṇeneva hi mahākāruṇikassa sāduphalatā gahitāti. Upasaṅkamīti upasaṅkantā. Sampattakāmatāya hi kiñci ṭhānaṃ gacchanto taṃtaṃpadesātikkamanena upasaṅkami, upasaṅkantoti vattabbataṃ labhati. Tenāha ‘‘gatāti vuttaṃ hotī’’ti, upagatāti attho. Upasaṅkamitvāti pubbakālakiriyāniddesoti āha ‘‘upasaṅkamanapariyosānadīpana’’nti. Tatoti yaṃ ṭhānaṃ pattā ‘‘upasaṅkamī’’ti vuttā, tato upagataṭṭhānato.

Gatinivattiatthato sāmaññato āsanampi ṭhānaggahaṇena gayhatīti vuttaṃ ‘‘āsanakusalatāya ekamantaṃ tiṭṭhantī’’ti. Nisinnāpi hi gamanato nivattā nāma honti ṭhatvā nisīditabbattā, yathāvuttaṭṭhānādayopi āsaneneva saṅgahitāti. Atidūraaccāsannapaṭikkhepena nātidūranaccāsannaṃ nāma gahitaṃ. Taṃ pana avakaṃsato ubhinnaṃ pasāritahatthasaṅghaṭṭanena daṭṭhabbaṃ. Gīvaṃ pasāretvāti gīvaṃ parivattanavasena pasāretvā.

Kāmaṃ ‘‘katha’’nti ayamākārapucchā, taraṇākāro idha pucchito. So pana taraṇākāro atthato kāraṇamevāti āha ‘‘kathaṃ nūti kāraṇapucchā’’ti? Pākaṭo abhisambodhiyaṃ mahāpathavīkampanādianekacchariyapātubhāvādinā.

Marisanaṭṭhena pāpānaṃ rogādianatthānaṃ abhibhavanaṭṭhena māriso, dukkharahito. Tenāha ‘‘niddukkhāti vuttaṃ hotī’’ti. Nirayapakkhe piyālapanavacanavasena upacāravacanañcetaṃ yathā ‘‘devānaṃ piyā’’ti. Tenevāha ‘‘yadi eva’’ntiādi. Saṅkunā saṅkūti matthakato samakoṭṭitena yāva hadayapadesā nibbijjhitvā otiṇṇena saṅkunā pādatalato samakoṭṭito saṅku nibbijjhitvā ārohanto hadaye hadayassa padese samāgaccheyya, atha nesaṃ saṅkūnaṃ samāgamasamakāle naṃ yathātikkantasaṅkukaraṇakālaṃ jāneyyāsi. Kiñci nimittaṃ upādāya kismiñci atthe pavattassa saddassa tannimittarahite pavatti ruḷhī nāma gamanakiriyārahite sāsanādimati paṭipiṇḍe yathā gosaddassa.

Oghamatarīti yesaṃ oghānaṃ taraṇaṃ pucchitaṃ, te gaṇanaparicchedato sarūpato ca dassetuṃ ‘‘cattāro’’tiādi vuttaṃ. Kasmā panettha cattāro eva oghā vuttā, te ca kāmādayo evāti? Na codetabbametaṃ, yasmā dhammānaṃ sabhāvakiccavisesaññunā bhagavatā sabbaṃ ñeyyaṃ yāthāvato abhisambujjhitvā ettakāva oghā desitā, ime eva ca desitāti. Vaṭṭasmiṃ ohananti osīdāpentīti oghā, ohananti heṭṭhā katvā hananti gāmenti, tathābhūtā satte adho gāmenti nāma. Ayañca attho ‘‘sabbopi cesā’’tiādinā parato aṭṭhakathāyameva āgamissati. Kāmanaṭṭhena kāmo, kāmo ca so yathāvuttenatthena ogho cāti, kāmesu oghoti vā kāmogho. Bhavogho nāma bhavarāgoti dassetuṃ ‘‘rūpārūpabhavesu chandarāgo jhānanikanti cā’’ti vuttaṃ. Sumaṅgalavilāsinīādīsu (dī. ni. aṭṭha. 3.312) pana ‘‘sassatadiṭṭhisahagatarāgo cā’’ti vuttaṃ. Tattha paṭhamo upapattibhavesu rāgo, dutiyo kammabhave. Bhavadiṭṭhivinimuttassa diṭṭhigatassa abhāvato. ‘‘Dvāsaṭṭhidiṭṭhiyo diṭṭhogho’’ti vuttaṃ, catusaccantogadhattā sabbassa ñeyyassa ‘‘catūsu saccesu aññāṇaṃ avijjogho’’ti āha.

Idāni tesaṃ oghasaṅkhātānaṃ pāpadhammānaṃ uppattiṭṭhānaṃ dassetuṃ ‘‘tatthā’’tiādi vuttaṃ, pavattiṭṭhānaṃ pana kāmaguṇādayo dassitā eva. ‘‘Pañcasu kāmaguṇesu chandarāgo kāmogho’’ti ettha bhavoghaṃ ṭhapetvā sabbo lobho kāmoghoti yuttaṃ siyā. Sassatadiṭṭhisahagato rāgo bhavadiṭṭhisampayuttattā bhavoghoti aṭṭhakathāsu vutto, bhavogho pana diṭṭhigatavippayuttesu eva uppajjatīti pāḷiyaṃ vutto. Tenevāha – ‘‘bhavogho catūsu diṭṭhivippayuttalobhasahagatacittuppādesu uppajjatī’’ti. Tasmā diṭṭhisahagatalobhopi kāmoghoti yuttaṃ siyā. Diṭṭhadhammikasamparāyikadukkhānañhi kāraṇabhūtā kāmāsavādayopi dvidhā vuttā, āsavā eva ca oghā. Kāmāsavaniddese ca kāmesūti kāmarāgadiṭṭhirāgādīnaṃ ārammaṇabhūtesu tebhūmakesu vatthukāmesūti attho sambhavati. Tattha hi uppajjamānā sāyaṃ taṇhā sabbāpi na kāmacchandādināmaṃ na labhatīti.

Yadi pana pañcakāmaguṇiko ca rāgo kāmoghoti vuttoti katvā brahmānaṃ vimānādīsu rāgassa diṭṭhirāgassa ca kāmoghabhāvo paṭisedhitabbo siyā, evaṃ sati kāmoghabhavoghavinimuttena nāma lobhena bhavitabbaṃ . So yadā diṭṭhigatavippayuttesu uppajjati, tadā tena sampayutto avijjogho oghavippayuttoti domanassavicikicchuddhaccasampayuttassa viya tassapi oghavippayuttatā vattabbā siyā ‘‘catūsupi diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno moho siyā oghasampayutto siyā oghavippayutto’’ti. ‘‘Kāmogho aṭṭhasu lobhasahagatesu cittuppādesu uppajjatī’’ti, ‘‘kāmoghaṃ paṭicca diṭṭhogho avijjogho’’ti ca vacanato diṭṭhisahagato kāmogho na hotīti na sakkā vattuṃ. Tathā hettha ‘‘rūpārūpabhavesu chandarāgo jhānanikanti ca bhavogho nāmāti ettakameva vuttaṃ, na vuttaṃ sassatadiṭṭhisahagato rāgo’’ti.

Adhogamanaṭṭhenāti heṭṭhāpavattanaṭṭhena. Heṭṭhāpavattanañcettha na kevalaṃ apāyagamaniyabhāvena, atha kho saṃsāratarakāvarodhanenapīti dassetuṃ ‘‘uparibhavañcā’’tiādi vuttaṃ. Kāmaṃ nibbānaṃ arūpibhāvā adesaṃ, na tassa ṭhānavasena uparigahaṇaṃ, sabbasaṅkhatavinissaṭattā pana sabbassapi bhavassa uparīti vattabbataṃ arahatīti katvā vuttaṃ ‘‘uparibhavaṃ nibbāna’’nti. ‘‘Mahāudakogho’’tiādīsu rāsaṭṭho ogha-saddoti ‘‘mahā heso kilesarāsī’’ti vuttaṃ sesesupīti bhavoghādīsupi.

Appatiṭṭhahantoti kilesādīnaṃ vasena asantiṭṭhanto, asaṃsīdantoti attho. Anāyūhantoti abhisaṅkhārādivasena na āyūhanto majjhimaṃ paṭipadaṃ vilaṅghitvā nibbuyhanto. Tenāha – ‘‘avāyamanto’’ti, micchāvāyāmavasena avāyamantoti adhippāyo. Gūḷhanti saṃvutaṃ. Paṭicchannanti tasseva vevacanaṃ. Atthavasena vā saṃvuttaṃ gūḷhaṃ, saddavasenapi apākaṭaṃ paṭicchannaṃ antaradīpādike ṭhātabbaṭṭhāne. Āyūhantāti hatthehi ca pādehi ca vāyamantā. Etaṃ atthajātaṃ, etaṃ vā vissajjanaṃ.

Idāni yenādhippāyena bhagavatā tathāgūḷhaṃ katvā pañho kathito, taṃ dassetuṃ ‘‘kiṃ panātiādi vuttaṃ. Niggahamukhenāti veneyyānaṃ vinayaupāyabhūtaniggahavasena. Tenāha ye paṇḍitamānino’’tiādi. Pavayha pavayhāti ophuṇitvā ophuṇitvā.

Soti devaputto nihatamāno ahosi yathāvissajjitassa atthassa ajānanto. Yathāti aniyamavacanaṃ niyamaniddiṭṭhaṃ hoti, taṃsambandhañca kathanti pucchāvacananti tadubhayassa atthaṃ dassento ‘‘yathāhaṃ jānāmi, evaṃ me kathehī’’ti āha.

Yadāsvāhanti yadā su ahaṃ, su-kāro nipātamattaṃ ‘‘yadidaṃ kathaṃ sū’’tiādīsu viya. Sabbapadesūti ‘‘tadāssu saṃsīdāmī’’tiādīsu tīsupi padesu. Atarantoti oghānaṃ atikkamanatthaṃ taraṇappayogaṃ akaronto. Tatthevāti oghaniyaoghesu eva. Osīdāmīti nimujjāmi oghehi ajjhotthaṭo homi. Nibbuyhāmīti oghehi nibbūḷho homi. Ṭhātuṃ asakkonto asaṃsīdanto. Ativattāmīti anupayogaṃ atikkamāmi, apanidhānavasena sammāpaṭipattiṃ virādhemīti attho. Ṭhāne ca vāyāme cāti vakkhamānavibhāge patiṭṭhahane vāyāme ca dosaṃ disvāti patiṭṭhānāyūhanesu saṃsīdananibbuyhanasaṅkhātaṃ taraṇassa vibandhanabhūtaṃ ādīnavaṃ disvāna. Idaṃ bhagavatā bodhimūle attanā pavattita-pubbabhāga-manasikāravasena vuttaṃ. Atiṭṭhanto avāyamantoti patiṭṭhānāyūhanakaraṇakilesādīnaṃ parivajjanena asaṃsīdanto anibbuyhanto. Devatāyapi paṭividdho tadattho upanissayasampannatāya vimuttiparipācanīyadhammānaṃ paripakkattā. Na pana pākaṭo vipañcitaññūādīnaṃ, ugghaṭitaññūnaṃ pana yathā tassā devatāya, tathā pākaṭo evāti. Satta dukā idāni vuccamānarūpā dassitā porāṇaṭṭhakathāyaṃ. Kilesavasena santiṭṭhantoti lobhādīhi abhibhūtatāya saṃsāre patiṭṭhahanto sammā appaṭipajjanena tattheva saṃsīdati nāma. Abhisaṅkhāravasenāti tatthevābhisaṅkhāracetanāya cetento sammāpaṭipattiyogyassa khaṇassa ativattanena nibbuyhati nāma. Iminā nayena sesadukesupi attho veditabbo.

Ettha ca vaṭṭamūlakā kilesāti tesaṃ vasena saṃsāre avaṭṭhānaṃ taṃtaṃkammunā tattha tattha bhave abhinibbatti, kilesā pana tesaṃ paccayamattaṃ. Tattha tattha bhave aparāparaṃ nibbattento saṃsāre nibbuyhati nāmāti imassa atthassa dassanavasena paṭhamaduko vutto. Ime sattā saṃsāre paribbhamantā duvidhā taṇhācaritā diṭṭhicaritā cāti tesaṃ saṃsāranāyikabhūtānaṃ dhammānaṃ vasena santiṭṭhanaṃ, tadaññesaṃ pavattipaccayānaṃ vasena āyūhananti imassa atthassa dassanavasena dutiyaduko vutto. Saṃyojaniyesu dhammesu assādadassanasabhāvāya taṇhāya vasena visesato patiṭṭhānaṃ, amuttimagge muttimaggaparāmāsato tathā āyūhanampi diṭṭhiyā vasena hotīti dassetuṃ tatiyaduko vutto. Catutthaduke pana adhippāyo aṭṭhakathāya eva vibhāvito. Yasmā ‘‘sassato attā’’ti abhinivisanto arūparāgaṃ, asaññūpagaṃ vā avimokkhaṃyeva vimokkhoti gahetvā saṃsāre eva olīyati. Tenāha ‘‘olīyanābhinivesā hi bhavadiṭṭhī’’ti. Yasmā pana kāmabhavādīsu yaṃ vā taṃ vā bhavaṃ patvā attā ucchijjati vinassati, na hoti paraṃ maraṇāti abhinivisanto bhavavippamokkhāvahāya sammāpaṭipattiyā appaṭipajjanena taṃ ativattati. Tena vuttaṃ ‘‘atidhāvanābhinivesā vibhavadiṭṭhī’’ti.

Līnavasena santiṭṭhantoti kosajjādivasena saṃkocāpajjanena sammā appaṭipajjanto. Uddhaccavasena āyūhantoti sammāsamādhino abhāvena vikkhepavasena pañcamo duko vutto. Yathā kāmasukhaṃ paviṭṭhassa samādhānaṃ natthi cittassa upakkiliṭṭhattā, evaṃ attaparitāpanamanuyuttassa kāyassa upakkiliṭṭhattā. Iti cittakāyaparikkilesakarā dve antā taṇhādiṭṭhinissayatāya saṃsīdananibbuyhananimittā vuttā chaṭṭhaduke. Pubbe sappadesatova saṃkilesadhammā ‘‘saṃsīdananimitta’’nti dassitāti idāni nippadesato dassanavasena, pubbe ca sādhāraṇato abhisaṅkhāradhammā ‘‘nibbuyhananimitta’’nti dassitāti idāni puññāneñjābhisaṅkhāre eva ‘‘āyūhananimitta’’nti dassanavasena sattamaduko vutto. Evañhi duggatisugatūpapattivasena saṃsīdananibbuyhanāni vibhajja dassitāni hontīti. Tenevāha ‘‘vuttampi ceta’’ntiādi. Adhobhāgaṃ duggatiṃ gamentīti adhobhāgaṅgamanīyā anunāsikalopaṃ akatvā. Tathā uparibhāgaṃ gamentīti uparibhāgaṅgamanīyā.

Ettha ca oghataraṇaṃ pucchitena bhagavatā ‘‘appatiṭṭhaṃ anāyūha’’nti tassa pahānaṅgameva dassitaṃ, na sampayogaṅganti? Na evaṃ daṭṭhabbaṃ, yāvatā yena patiṭṭhānaṃ hoti, yena ca āyūhanaṃ, tadubhayapaṭikkhepamukhena tappaṭipakkhadhammadassanametanti. Na hesa a-kāro kevalaṃ paṭisedhe, atha kho paṭipakkhe ‘‘akusalā dhammā, ahito, adhammo’’tiādīsu viya, tasmā appatiṭṭhaṃ anāyūhanti patiṭṭhānāyūhanānaṃ paṭipakkhavasena pavattamāno tathāpavattihetūvāti ayamettha attho. Khoti ca avadhāraṇatthe nipāto ‘‘assosi kho’’tiādīsu (pārā. 1) viya. Tena appatiṭṭhānassa ekaṃsikataṃ dasseti. Soyaṃ kho-saddo ‘‘anāyūha’’nti etthāpi ānetvā vattabbo. Anāyūhanampi hi ekaṃsikamevāti tassa paṭipakkho saha vipassanāya ariyamaggo. Tena hi oghataraṇaṃ hoti, na aññathā. Evamayaṃ yathānusandhidesanā katā, devatā ca sahavipassanaṃ maggaṃ paṭivijjhīti paṭhamaphale patiṭṭhāsi. Tena vuttaṃ ‘‘imaṃ pañhavissajjana’’ntiādi.

‘‘Cirassā’’ti iminā samānatthaṃ padantarametanti āha ‘‘cirassa kālassā’’ti yathā ‘‘mamaṃ vā, bhikkhave’’ti (dī. ni. 1.5-6) ettha ‘‘mamā’’ti iminā samānatthaṃ padantaraṃ mamanti. Na diṭṭhapubbāti adassāvī. Adassāvitā ca disvā kattabbakiccassa asiddhatāya veditabbā. Aññathā kā nāma sā devatā, yā bhagavantaṃ na diṭṭhavatī? Tenāha ‘‘kiṃ panimāyā’’tiādi. Dassanaṃ upādāya evaṃ vattuṃ vattatīti yadā kadāci kañci piyajātikaṃ disvā taṃ dassanaṃ upādāya ‘‘cirena vata mayaṃ āyasmantaṃ passāmā’’ti adiṭṭhapubbaṃ diṭṭhapubbaṃ vā evaṃ vattuṃ yujjati, ayaṃ loke niruḷhe samudācāroti dasseti. Brahmaṃ vā vuccati ariyamaggo, tassa aṇanato jānanato paṭivijjhanato brāhmaṇo. Kilesanibbānenāti kilesānaṃ accantasamucchedasaṅkhātena nibbānena nibbutaṃ sammadeva vūpasanta-sabbakilesadaratha-pariḷāhaṃ. Āsattavisattādīhīti ādi-saddena visatādiākāre saṅgaṇhāti. Vuttañhetaṃ –

‘‘Visatāti visattikā, visaṭāti visattikā, visālāti visattikā, visakkatīti visattikā, visaṃvādikāti visattikā, visaṃ haratīti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogoti visattikā, visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe dhamme kule gaṇe visatā vitthatāti visattikā’’ti (mahāni. 3).

Tattha visatāti vitthatā rūpādīsu tebhūmakadhammesu abhibyāpanavasena visaṭāti purimavacanameva ta-kārassa ṭa-kāraṃ katvā vuttaṃ. Visālāti vipulā. Visakkatīti parisakkati, sahati vā. Ratto hi rāgavatthunā pādena tāḷiyamānopi sahatīti. Osakkanaṃ vipphandanaṃ vā ‘‘visakkana’’ntipi vadanti. Aniccādiṃ niccādito. Gaṇhātīti visaṃvādikā hoti. Visaṃ haratīti tathā tathā kāmesu ānisaṃsaṃ passantī vividhehi ākārehi nekkhammābhimukhappavattito cittaṃ saṃharati saṃkhipati, visaṃ vā dukkhaṃ, taṃ harati, vahatīti attho. Dukkhanibbattakakammassa hetubhāvato visamūlā. Visaṃ vā dukkhābhibhūtā vedanā mūlaṃ etissāti visamūlā. Dukkhasamudayattā visaṃ phalaṃ etissāti visaphalā. Taṇhāya rūpādikassa dukkhasseva paribhogo hoti, na amatassāti visaparibhogoti vuttā, sabbattha niruttivasena padasiddhi veditabbā. Yo panettha padhāno attho, taṃ dassetuṃ puna ‘‘visālā vā panā’’tiādi vuttanti evamettha visattikāpadassa attho veditabbo. Tiṇṇaṃ paṭhamadutiyamaggehi. Nittiṇṇaṃ tatiyamaggena. Uttiṇṇaṃ catutthamaggena.

Samanuññoti sammadeva katānuñño. Tenāha ‘‘ekajjhāsayo ahosī’’ti. Antaradhāyīti adassanaṃ agamāsi. Yathā pana antaradhāyi, taṃ dassetuṃ ‘‘abhisaṅkhatakāya’’ntiādi vuttaṃ. Mālehīti liṅgavipallāsena vuttaṃ, ‘‘mālāhī’’ti keci paṭhanti, ‘‘malyehī’’ti vattabbe ya-kāralopaṃ katvā niddeso. Ayaṃ tāva aṭṭhakathāya līnatthavaṇṇanā.

Nettinayavaṇṇanā

Idāni pakaraṇanayena pāḷiyā atthavaṇṇanaṃ karissāma. Sā pana atthavaṇṇanā yasmā desanāya samuṭṭhānappayojanabhājanesu piṇḍatthesu ca niddhāritesu sukarā hoti suviññeyyā ca, tasmā suttadesanāya samuṭṭhānādīni paṭhamaṃ niddhārayissāma. Tattha samuṭṭhānaṃ tāva desanānidānaṃ, taṃ sādhāraṇaṃ asādhāraṇanti duvidhaṃ. Tattha sādhāraṇampi abbhantarabāhirabhedato duvidhaṃ. Tattha sādhāraṇaṃ abbhantarasamuṭṭhānaṃ nāma lokanāthassa mahākaruṇā. Tāya hi samussāhitassa bhagavato veneyyānaṃ dhammadesanāya cittaṃ udapādi, yaṃ sandhāya vuttaṃ – ‘‘sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesī’’tiādi (ma. ni. 1.283; saṃ. ni. 1.172; mahāva. 9). Ettha ca hetuavatthāyapi mahākaruṇāya saṅgaho daṭṭhabbo yāvadeva saṃsāramahoghato saddhammadesanāhatthadānehi sattasantāraṇatthaṃ taduppattito. Yathā ca mahākaruṇā, evaṃ sabbaññutaññāṇaṃ dasabalañāṇādīni ca desanāya abbhantarasamuṭṭhānabhāvena vattabbāni. Sabbañhi ñeyyadhammaṃ tesaṃ desetabbappakāraṃ sattānañca āsayānusayādiṃ yāthāvato jānanto bhagavā ṭhānāṭṭhānādīsu kosallena veneyyajjhāsayānurūpaṃ vicittanayadesanaṃ pavattesīti. Bāhiraṃ pana sādhāraṇaṃ samuṭṭhānaṃ dasasahassamahābrahmaparivāra-sahampatimahābrahmuno ajjhesanaṃ. Tadajjhesanuttarakālañhi dhammagambhīratāpaccavekkhaṇājanitaṃ appossukkataṃ paṭippassambhetvā dhammassāmī dhammadesanāya ussāhajāto ahosi. Asādhāraṇampi abbhantarabāhirabhedato duvidhameva. Tattha abbhantaraṃ yāya mahākaruṇāya yena ca desanāñāṇena idaṃ suttaṃ pavattitaṃ, tadubhayaṃ veditabbaṃ bāhiraṃ pana tassā devatāya pucchā, pucchāvasiko hesa suttanikkhepo. Tayidaṃ pāḷiyaṃ āgatameva.

Payojanampi sādhāraṇāsādhāraṇato duvidhaṃ. Tattha sādhāraṇaṃ anukkamena yāva anupādāparinibbānaṃ vimuttirasattā bhagavato desanāya. Tenevāha ‘‘etadatthā kathā, etadatthā mantanā’’tiādi (pari. 366). Asādhāraṇaṃ pana tassā devatāya dassanamaggasamadhigamo, ubhayampetaṃ bāhirameva. Sace pana veneyyasantānagatampi desanābalasiddhisaṅkhātaṃ payojanaṃ adhippāyasamijjhanabhāvato yathādhippetatthasiddhiyā mahākāruṇikassa bhagavatopi payojanamevāti gaṇheyya, iminā pariyāyenassa abbhantaratāpi siyā.

Apica tassā devatāya oghataraṇākārassa yāthāvato anavabodho imissā desanāya samuṭṭhānaṃ, tadavabodho payojanaṃ. So hi imāya desanāya bhagavantaṃ payojeti tannipphādanaparāyaṃ desanāti katvā. Yañhi desanāya sādhetabbaṃ phalaṃ, taṃ ākaṅkhitabbattā desakaṃ desanāya payojetīti payojananti vuccati. Tathā devatāya tadaññesañca vineyyānaṃ patiṭṭhānāyūhanavissajjanañcettha payojanaṃ . Tathā saṃsāracakkanivatti-saddhammacakkappavattisassatādimicchācāra-nirākaraṇaṃ sammāvādapurekkhāro akusalamūlasamūhananaṃ kusalamūlasamāropanaṃ apāyadvārapidahanaṃ saggamokkhadvāravivaraṇaṃ pariyuṭṭhānavūpasamanaṃ anusayasamugghātanaṃ ‘‘mutto mocessāmī’’ti purimapaṭiññāavisaṃvādanaṃ tappaṭipakkhamāramanorathavisaṃvādanaṃ titthiyasamayanimmathanaṃ buddhadhammapatiṭṭhāpananti evamādīnipi payojanāni idha veditabbāni.

Yathā devatā oghataraṇe saṃsayapakkhandā, tādisā aññe ca saṅkhātadhammānaṃ sammāsambuddhassa ca paṭipattiṃ ajānantā asaddhammassavana-dhāraṇa-paricaya-manasikāravipallatthabuddhikā saddhammassavana-dhāraṇa-paricayavimukhā ca bhavavimokkhesino vineyyā imissā desanāya bhājanaṃ.

Piṇḍatthā pana ‘‘appatiṭṭhaṃ anāyūha’’nti padadvaye catusaccakammaṭṭhānānuyogavasena yonisomanasikārabahulīkāro kusalamūlasamāyogo olīyanātidhāvanāvissajjanaṃ upāyavinibandhavidhamanaṃ micchābhinivesadūrībhāvo taṇhāvijjāvisodhanaṃ vaṭṭattayavicchedanupāyo āsavogha-yoga-ganthāgati-taṇhuppādupādānaviyogo cetokhilavivecanaṃ abhinandananivāraṇaṃ saṃsaggātikkamo vivādamūlapariccāgo akusalakammapathaviddhaṃsanaṃ micchattātivattanaṃ anusayamūlacchedo. Sabbakilesa-darathapariḷāha-sārambhapaṭippassambhanaṃ dassanasavananiddeso vijjūpamavajirūpamadhammāpadeso apacayagāmidhammavibhāvanā pahānattayadīpanā sikkhattayānuyogo samathavipassanānuṭṭhānaṃ bhāvanāsacchikiriyāsiddhi sīlakkhandhādipārisuddhīti evamādayo veditabbā.

Tattha yesaṃ kilesādīnaṃ vasena patiṭṭhāti saṃsīdati, yesañca abhisaṅkhārādīnaṃ vasena āyūhati nibbuyhati, ubhayametaṃ samudayasaccaṃ, tappabhāvitā tadubhayanissitā ca khandhā dukkhasaccaṃ, tadubhayamattho, ‘‘appatiṭṭhaṃ anāyūha’’nti adhippetassa atthassa paṭicchannaṃ katvā desanā upāyo mānaniggaṇhanavasena tassā devatāya saccābhisamayakāraṇabhāvato patiṭṭhānāyūhanapaṭikkhepopadesena caturoghanirattharaṇatthikehi antadvayarahitā majjhimā paṭipatti paṭipajjitabbāti ayamettha bhagavato āṇattīti ayaṃ desanāhāro.

Parasaṃsayapakkhandanatāya ñātukāmatāya ca kathaṃ nūti pucchāvasena vuttaṃ? Abhimukhabhāvato ekapuggalabhāvato ca ‘‘tva’’nti vuttaṃ. Paramukkaṃsagatassa garubhāvassa anaññayogyassa saddhammadhurassa paridīpanato sādhūti marisasīlādiguṇatāya ‘‘mārisā’’ti vuttaṃ . Avahananato rāsibhāvato ca ‘‘ogha’’nti vuttaṃ. Ñātuṃ icchitassa atthassa katattā pariyosāpitattā ‘‘itī’’ti vuttaṃ. Saṃsīdanalakkhaṇassa patiṭṭhānassa akātabbato sabbaso ca akatattā. ‘‘Appatiṭṭha’’nti vuttaṃ. Tayidaṃ akaraṇaṃ ekaṃsikanti khoti avadhāraṇavasena vuttaṃ. Tassa ca appatiṭṭhānassa sasantatigatattā ‘‘tva’’nti ca pucchitattā ‘‘aha’’nti vuttaṃ. Devatāya sambodhanato piyālapanato ca, ‘‘āvuso’’ti vuttaṃ. Nibbuyhanalakkhaṇassa āyūhanassa akātabbato sabbaso ca akatattā anāyūhanti vuttaṃ. Tiṇṇākārassa oghānaṃ anicchitabhāvato eva tattha saṃsayassa anapagatattā oghataraṇassa ca avisesattā ‘‘yathā kathaṃ panā’’ti vuttaṃ. Tathā saṃsīdanalakkhaṇaṃ patiṭṭhānaṃ saṃsāre ca saṇṭhānanti anatthantarattā abhinnakālikaṃ. Tathā nibbuyhanalakkhaṇaṃ āyūhanaṃ sammāpaṭipattiyā ativattananti anatthantarattā abhinnakālikanti vuttaṃ ‘‘yadā svāhaṃ…pe… tadāssu nibbuyhāmī’’ti. Tadubhayassa paṭipakkhabhāvato paṭibāhanato ca oghātiṇṇāti vuttaṃ ‘‘evaṃ khvāhaṃ…pe… oghamatari’’nti.

Ekabuddhantarantarikattā sudūrakālikatāya ‘‘cirassa’’nti vuttaṃ. Antarā adiṭṭhapubbatāya vimhayanīyatāya ca ‘‘vatā’’ti vuttaṃ. Tadā upalabbhamānatāya attapaccakkhatāya ca ‘‘passāmī’’ti vuttaṃ. Bāhitapāpato brahmassa ca ariyamaggassa aṇanato paṭivijjhanato ‘‘brāhmaṇa’’nti vuttaṃ. Kilesasantāpavūpasamanato dukkhasantāpavūpasamanato ca sabbaso nibbutattā ‘‘parinibbuta’’nti vuttaṃ. Taraṇapayogassa nibbattitattā upari taritabbābhāvato ca ‘‘tiṇṇa’’nti vuttaṃ. Ñāṇacakkhunā oloketabbato lujjanato palujjanato ca ‘‘loke’’ti vuttaṃ. Visayesu sañjanato jātabhāvato ‘‘visattika’’nti vuttaṃ. Ñāṇassa paccakkhabhāvato nigamanato ca ‘‘ida’’nti vuttaṃ. Bhāsitattā parisamattattā ca ‘‘avocā’’ti vuttaṃ. Paṭhamaṃ gahitattā paccāmasanato ca ‘‘sā devatā’’ti vuttaṃ. Paṭikkhepassa abhāvato atthassa anumoditabbato ‘‘samanuñño’’ti vuttaṃ. Vineyyānaṃ sāsanato paramatthasampattito ca ‘‘satthā’’ti vuttaṃ. Cakkhupathātikkamena tirobhāvūpagamanato ‘‘antaradhāyī’’ti vuttanti ayaṃ anupadavicayato vicayahāro.

Appatiṭṭhānānāyūhanehi oghataraṇaṃ yujjati kilesābhisaṅkhāravijahanena pārasampattisamijjhanato. Sabbakilesa-taṇhādiṭṭhi-taṇhāyatana-sassatādivasena santiṭṭhato saṃsāre saṃsīdanaṃ hotīti yujjati kāraṇassa suppatiṭṭhitabhāvato. Abhisaṅkharaṇakicce kilesābhisaṅkhāre vijjamāne sabbadiṭṭhābhinivesa-atidhāvanābhinivesādīnaṃ vasena āyūhantassa saṃsāramahoghena nibbuyhanaṃ hotīti yujjati sammāpaṭipattiyā ativattanato. Brahmassa ariyamaggassa aṇanato paṭivijjhanato brāhmaṇabhāvo yujjjati bāhitapāpattā. Sammadeva santadhammasamadhigamato parinibbutabhāvo yujjati sabbaso savāsanapahīnakilesattā. Tathā ca visattikāya tiṇṇabhāvo yujjati yathā yāya lesopi na dissati, evaṃ aggamaggena tassā samucchinnattāti ayaṃ yuttihāro.

Kilesavaṭṭavasena patiṭṭhānaṃ visesato kammavaṭṭassa padaṭṭhānaṃ. Abhisaṅkhāravasena āyūhanañca vipākavaṭṭassa padaṭṭhānaṃ. Appatiṭṭhānānāyūhanāni oghataraṇassa padaṭṭhānaṃ, oghataraṇaṃ anupādisesanibbānassa. Taṇhāvasena patiṭṭhānassa assādānupassitā padaṭṭhānaṃ. Tenāha bhagavā – ‘‘saṃyojaniyesu, bhikkhave, dhammesu assādānupassino taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.52, 56).

Khandhāvijjā-phassa-saññā-vitakkāyonisomanasikāra-pāpamittaparatoghosā diṭṭhivasena patiṭṭhānassa padaṭṭhānaṃ. Yathāha – paṭisambhidāmagge (paṭi. ma. 1.124) ‘‘khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi diṭṭhiṭṭhāna’’ntiādi. Taṇhādiṭṭhābhinandanaavasesakilesābhisaṅkhāravasena āyūhanassa padaṭṭhānaṃ. Iminā nayena yathārahaṃ taṇhādiṭṭhādivasena patiṭṭhānāyūhanānaṃ padaṭṭhānabhāvo vattabbo. Sesamettha pāḷito eva suniddhāriyaṃ. Ayaṃ padaṭṭhānahāro.

Appatiṭṭhaṃ anāyūhanti patiṭṭhānāyūhanapaṭikkhepena vissajjentena niyyānāvahā sammāpaṭipatti gahitā ekantato oghanittharaṇūpāyabhāvato. Taggahaṇena ca sabbepi sattatiṃsa bodhipakkhiyadhammā gahitā honti niyyānalakkhaṇena ekalakkhaṇattāti ayaṃ lakkhaṇahāro.

Nidānamassā devatāya oghataraṇākārassa yāthāvato anavabodhoti vuttovāyamattho. Aññepi ye imaṃ desanaṃ nissāya oghataraṇūpāyaṃ paṭivijjhanti, tepi imissā desanāya nidānanti daṭṭhabbā. ‘‘Kathaṃ nu kho imaṃ desanaṃ nissāya sammadeva paṭivijjhantā catubbidhampi oghaṃ tarantā sakalasaṃsāramahoghato nitthareyyuṃ, pare ca tattha patiṭṭhapeyyu’’nti ayamettha bhagavato adhippāyo. Padanibbacanaṃ niruttaṃ, taṃ ‘‘eva’’ntiādinidānapadānaṃ ‘‘katha’’ntiādipāḷipadānañca aṭṭhakathāya tassā līnatthavaṇṇanāya ca vuttanayānusārena sukarattā ativitthārabhayena na vitthārayimha.

Pada-padattha-desanā-nikkhepa-suttasandhi-vasena pañcavidhā sandhi. Tattha padassa padantarena sambandho padasandhi. Tathā padatthassa padatthantarena sambandho padatthasandhi, yo ‘‘kiriyākārakasambandho’’ti vutto. Nānānusandhikassa taṃtaṃanusandhīti sambandho, ekānusandhikassa pana pubbāparasambandho desanāsandhi, yā aṭṭhakathāyaṃ ‘‘pucchānusandhi ajjhāsayānusandhi yathānusandhī’’ti tidhā vibhattā. Ajjhāsayo cettha attajjhāsayo parajjhāsayoti dvidhā veditabbo. Nikkhepasandhi catunnaṃ suttanikkhepānaṃ vasena veditabbā. Yaṃ panettha vattabbaṃ, taṃ papañcasūdanīṭīkāyaṃ vuttanayena gahetabbaṃ. Suttasandhi idha paṭhamanikkhepavasena veditabbā.

‘‘Kasmā panettha oghataraṇasuttameva paṭhamaṃ nikkhitta’’nti nāyamanuyogo katthaci na pavattati? Apica ‘‘appatiṭṭhaṃ anāyūhaṃ oghamatari’’nti patiṭṭhānāyūhanapaṭikkhepavasena antadvayavivajjanamukhena vā majjhimāya paṭipadāya vibhāvanato sabbapaṭhamamidaṃ suttaṃ idha nikkhittaṃ. Antadvayaṃ anupagamma majjhimāya paṭipattiyā saṅkāsanaparañhi buddhānaṃ sāsananti. Yaṃ pana ekissā desanāya desanantarena saddhiṃ saṃsandanaṃ, ayampi desanāsandhi. Sā idha evaṃ veditabbā –

‘‘Appatiṭṭhaṃ…pe… anāyūhaṃ oghamatari’’nti ayaṃ desanā –

‘‘Sabbadā sīlasampanno, paññavā susamāhito;

Āraddhavīriyo pahitatto, oghaṃ tarati duttaraṃ.

‘‘Virato kāmasaññāya, rūpasaṃyojanātigo;

Nandīrāgaparikkhīṇo, so gambhīre na sīdati; (Saṃ. ni. 1.96);

Saddhāya tarati oghaṃ, appamādena aṇṇavaṃ. (saṃ. ni. 1.246; su. ni. 186);

‘‘Pañca chinde pañca jahe, pañca cuttari bhāvaye;

Pañcasaṅgātigo bhikkhu, oghatiṇṇoti vuccati. (saṃ. ni. 1.5; dha. pa. 370);

‘‘Tasmā jantu sadā sato, kāmāni parivajjaye;

Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū. (su. ni. 777; mahāni. 6; netti. 5);

‘‘Ekāyanaṃ jātikhayantadassī, maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu pubbe, tarissanti ye ca taranti ogha’’nti. (saṃ. ni. 5.384, 409; mahāni. 191; cūḷani. pārāyanānugītigāthāniddesa 107; paṭhamavagga 121; netti. 170) –

Evamādīhi desanāhi saṃsandatīti ayaṃ catubyūho hāro.

Appatiṭṭhaṃ anāyūhanti ettha saṃkilesavasena patiṭṭhānaṃ āyūhanañca. Tena ayonisomanasikāro dīpito, santakilesavasena anāyūhanena yonisomanasikāro. Tattha ayonisomanasikaroto taṇhāvijjā pavaḍḍhati. Tesu taṇhāgahaṇena ca taṇhāmūlakā dhammā āvattanti. Avijjāgahaṇena avijjāmūlakaṃ sabbaṃ bhavacakkaṃ āvattati. Yonisomanasikāraggahaṇena ca yonisomanasikāramūlakā dhammā āvattanti catubbidhañca sampatticakkaṃ. Patiṭṭhānāyūhanapaṭikkhepena pana sammāpaṭipatti dīpitā, sā ca saṅkhepato sīlādisaṅgahā. Tattha sīlaggahaṇena ekādasa sīlānisaṃsā āvattanti, samādhiggahaṇena pañcaṅgiko sammāsamādhi pañcaññāṇiko sammāsamādhi samādhiparikkhārā ca āvattanti. Paññāgahaṇena paññā ca sammādiṭṭhīti sammādiṭṭhisudassanā sabbepi ariyamaggadhammā āvattantīti ayaṃ āvatto hāro.

Patiṭṭhānaṃ kilesādivasena sattavidhaṃ. Āyūhanaṃ abhisaṅkhārādivasena sattavidhaṃ. Tathā tappaṭipakkhato appatiṭṭhānaṃ anāyūhanañca. Ayamettha dhammavibhatti. Padaṭṭhānabhūmivibhattiyo pana heṭṭhā vuttanayānusārena veditabbā. Ayaṃ vibhattihāro.

Pubbabhāgappaṭipadaṃ sammadeva sampādetvā samathavipassanaṃ yuganaddhaṃ katvā bhāvanaṃ ussakkento kilesādīnaṃ dūrīkaraṇato tesaṃ vasena asaṃsīdanto anibbuyhanto appatiṭṭhaṃ anāyūhaṃ oghaṃ tarati. Kilesādīnaṃ vasena pana saṃsīdanto nibbuyhanto saṃsāre patiṭṭhānato āyatiṃ punabbhavābhinibbattiyā āyūhanato oghaṃ na taratīti ayaṃ parivatto hāro.

Appatiṭṭhaṃ asantiṭṭhanto asaṃsīdanto anibbisaṃ anavinibbisanti pariyāyavacanaṃ, anāyūhaṃ anibbuyhanto acetento apakappentoti pariyāyavacanaṃ, oghaṃ kilesasamuddanti pariyāyavacanaṃ, atari atikkami accavāyīti pariyāyavacanaṃ. Iminā nayena sesapadesupi pariyāyavacanaṃ veditabbanti ayaṃ vevacano hāro.

Appatiṭṭhaṃ anāyūhanti ettha patiṭṭhaṃ āyūhanti kilesānaṃ kiccakaraṇapaññatti. Pariyuṭṭhānānaṃ vibhāvanapaññatti. Abhisaṅkhārānaṃ viruhanapaññatti. Taṇhāya assādapaññatti. Diṭṭhiyā parinipphandanapaññatti. Bhavadiṭṭhiyā bhavābhinivesapaññatti. Vibhavadiṭṭhiyā vipallāsapaññatti. Kāmasukhānuyogassa kāmesu anugijjhanapaññatti. Attakilamathānuyogassa attaparitāpanapaññatti. Appatiṭṭhaṃ anāyūhanti pana abhiññeyyadhammānaṃ abhiññāpaññatti. Pariññeyyadhammānaṃ pariññāpaññatti. Oghamatarinti pahātabbadhammānaṃ pahānapaññatti. Maggassa bhāvanāpaññatti. Nirodhassa sacchikiriyāpaññattīti ayaṃ paññattihāro.

Appatiṭṭhaṃ anāyūhanti ettha patiṭṭhānāyūhanaggahaṇena oghaggahaṇena ca samudayasaccaṃ gahitaṃ. Appatiṭṭhaṃ anāyūhaṃ atarinti pana padattayena maggasaccaṃ gahitaṃ, hetugahaṇena ca hetumato gahaṇaṃ siddhamevāti dukkhanirodhasaccāni atthato gahitānevāti ayaṃ saccehi otaraṇā. Tattha ye lokiyā pañcakkhandhā, yesaṃ vasena patiṭṭhānāyūhanasiddhi. Ye lokuttarā cattāro khandhā, yesaṃ vasena oghataraṇasiddhi. Ayaṃ khandhamukhena otaraṇā. Ye eva pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo, te cattāro khandhā dvāyatanāni dve dhātuyoti ayaṃ āyatanamukhena dhātumukhena ca otaraṇā. Tathā appatiṭṭhaṃ anāyūhanti ettha patiṭṭhānāyūhanaggahaṇena kilesābhisaṅkhārādīnaṃ gahaṇaṃ. Kilesābhisaṅkhārādayo oghā ca saṅkhārakkhandhā dhammāyatanaṃ dhammadhātu ca, appatiṭṭhānānāyūhanaggahaṇena oghataraṇavacanena ca saha vipassanāya maggo kathito. Evañca saṅkhārakkhandho dhammāyatanaṃ dhammadhātu ca gahitāti evampi khandhamukhena āyatanamukhena dhātumukhena otaraṇā. Vipassanā ce aniccānupassanā, animittamukhena vimokkhamukhaṃ, dukkhānupassanā ce, appaṇihitavimokkhamukhaṃ, anattānupassanā ce, suññatavimokkhamukhanti evaṃ vimokkhamukhena otaraṇaṃ. Magge sekkhā sīlakkhandhādayo dhammāyatanadhammadhātū anāsavā ca evampi kho khandhādimukhena otaraṇāti ayaṃ otaraṇo hāro.

Appatiṭṭhanti ārambho. Anāyūhanti padasuddhi, no ārambhasuddhi, tathā oghanti. Atarinti pana padasuddhi ceva ārambhasuddhi cāti ayaṃ sodhano hāro.

Appatiṭṭhaṃanāyūhanti sāmaññato adhiṭṭhānaṃ taṇhādiṭṭhiādivasena patiṭṭhānāyūhanānaṃ sādhāraṇato paṭikkhepacodanāti katvā oghamatarinti taṃ vikappetvā visesavacanaṃ. Oghataraṇañhi cattāro ariyamaggā. Tattha paṭhamadutiyamaggā avisesena diṭṭhoghataraṇaṃ, tatiyamaggo kāmoghataraṇaṃ, aggamaggo sesoghataraṇanti ayaṃ adhiṭṭhāno hāro.

Kilesavasena patiṭṭhānassa ayonisomanasikāro hetu. Abhisaṅkhāravasena āyūhanassa kilesā hetū. Appatiṭṭhānānāyūhanānaṃ pana yathākkamaṃ yonisomanasikārapahānāni hetū. Saṃyojaniyesu dhammesu assādānupassanā taṇhāvasena yathārahaṃ tassa hetū. Tenāha bhagavā – ‘‘saṃyojaniyesu, bhikkhave, dhammesu assādānupassino taṇhā pavaḍḍhatī’’ti. Khandhāvijjāphassasaññāvitakkāyonisomanasikārapāpamittaparatoghosā diṭṭhivasena patiṭṭhānassa hetū. Tenāha – paṭisambhidāmagge ‘‘khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi diṭṭhiṭṭhāna’’ntiādi. Taṇhābhinandanā avasesakilesābhisaṅkhāravasena āyūhanassa hetū. Iminā nayena yathārahaṃ taṇhādiṭṭhivasena patiṭṭhānāyūhanānaṃ hetuvibhāgo niddhāretabbo, tabbipariyāyena appatiṭṭhānānāyūhanānaṃ. Kilesuppādane hi sammadeva ādīnavadassanaṃ appatiṭṭhānassa hetū, abhisaṅkharaṇe ādīnavadassanaṃ anāyūhanassa hetū, vipassanāya ussukkāpanaṃ oghataraṇassa hetūti ayaṃ parikkhāro hāro.

Yathāvuttavibhāgehi patiṭṭhānāyūhanehi catubbidhassapi oghassa parisuddhi. Appatiṭṭhānānāyūhanehi pana sotānaṃ saṃvaro sabbaso pidhānañcāti catubbidhassapi oghassa visesato pidhānaṃ appavattikaraṇaṃ. Ariyamaggassa bhāvanāya hi kilesavasena patiṭṭhānaṃ abhisaṅkhāravasena āyūhanaṃ upacchinnaṃ, tassa sabbepi oghā tiṇṇā sammatiṇṇā pahīnā hontīti ayaṃ samāropano hāro.

Appatiṭṭhaṃ anāyūhanti ettha patiṭṭhāgahaṇena taṇhāvijjā gahitā. Tāsaṃ hi vasena satto tattha tattha bhave patiṭṭhāti. Āyūhanaggahaṇena tappaccayā abhisaṅkhāradhammā gahitā. Tattha taṇhāya visesato rūpadhammā adhiṭṭhānaṃ, avijjāya arūpadhammā. Tesaṃ yathākkamaṃ samatho ca vipassanā ca paṭipakkhā, te ‘‘appatiṭṭhaṃ anāyūhaṃ oghamatari’’nti padehi pakāsitā honti, tesu samathassa cetovimutti phalaṃ, vipassanāya paññāvimutti. Tathā hi sā ‘‘rāgavirāgā avijjāvirāgā’’ti visesetvā vuccati. Tattha taṇhāvijjā abhisaṅkhāro ca samudayasaccaṃ, tesaṃ adhiṭṭhānabhūtā rūpārūpadhammā dukkhasaccaṃ, tesaṃ appavatti nirodhasaccaṃ, nirodhapajānanā paṭipadā oghataraṇapariyāyena vuttā maggasaccaṃ. Taṇhāgahaṇena cettha māyā-sāṭheyyamānātimāna-madappamāda-pāpicchatā-pāpamittatā-ahirikānottappādivasena akusalapakkho netabbo. Avijjāgahaṇena viparītamanasikāra-kodhūpanāha-makkhapaḷāsa-issāmacchariya-sārambha- dovacassatā-bhavadiṭṭhiādivasena akusalapakkho netabbo. Vuttavipariyāyena amāyāasāṭheyyādiaviparītamanasikārādivasena. Tathā samathapakkhiyānaṃ saddhindriyānaṃ vipassanāpakkhiyānaṃ aniccasaññādīnañca vasena vodānapakkho netabboti ayaṃ nandiyāvattassa nayassa bhūmi.

Tathā vuttanayena gahitesu taṇhāvijjātappakkhiyadhammesu taṇhā lobho, avijjā moho, avijjāya sampayutto lohite sati pubbo viya taṇhāya sati sijjhamāno āghāto doso iti tīhi akusalamūlehi gahitehi, tappaṭipakkhato ‘‘appatiṭṭha’’ntiādivacanehi ca tīṇi akusalamūlāni tīṇi kusalamūlāni ca siddhāni eva honti. Idhāpi lobho sabbāni sāsavakusalamūlāni āyūhanadhammā ca samudayasaccaṃ, tannibbattā tesaṃ adhiṭṭhānagocarabhūtā ca upādānakkhandhā dukkhasaccantiādinā saccayojanā yojetabbā. Phalaṃ panettha vimokkhattayavasena niddhāretabbaṃ, tīhi akusalamūlehi tividhaduccarita-saṃkilesamalavisamaakusalasaññā-vitakkādivasena akusalapakkho netabbo, tathā tīhi kusalamūlehi tividhasucarita-samakusalasaññā-vitakka-samādhi-vimokkhamukhādivasena vodānapakkho netabboti ayaṃ tipukkhalassa nayassa bhūmi.

Tathā vuttanayena gahitesu taṇhāvijjātappakkhiyadhammesu visesato taṇhādiṭṭhīnaṃ vasena asubhe ‘‘subha’’nti, dukkhe ‘‘sukha’’nti ca vipallāsā, avijjādiṭṭhīnaṃ vasena ‘‘anicce nicca’’nti anattani ‘‘attā’’ti vipallāsā veditabbā. Tesaṃ paṭipakkhato ‘‘appatiṭṭha’’ntiādivacanehi ca laddhehi sativīriyasamādhipaññindriyehi cattāri satipaṭṭhānāni siddhāneva honti.

Tattha catūhi indriyehi cattāro puggalā niddisitabbā. Kathaṃ? Duvidho hi taṇhācarito mudindriyo tikkhindriyoti, tathā diṭṭhicarito. Tesu paṭhamo asubhe ‘‘subha’’nti vipariyesaggāhī satibalena yathābhūtaṃ kāyasabhāvaṃ sallakkhento bhāvanābalena taṃ vipallāsaṃ samugghātetvā sammattaniyāmaṃ okkamati. Dutiyo asukhe ‘‘sukha’’nti vipariyesaggāhī ‘‘uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā vuttena vīriyasaṃvarabhūtena vīriyabalena paṭipakkhaṃ vinodento bhāvanābalena taṃ vipallāsaṃ viddhaṃsetvā sammattaniyāmaṃ okkamati. Tatiyo anicce ‘‘nicca’’nti ayāthāvaggāhī samathabalena samāhitacitto saṅkhārānaṃ taṅkhaṇikabhāvaṃ sallakkhento bhāvanābalena taṃ vipallāsaṃ samugghātetvā sammattaniyāmaṃ okkamati. Catuttho santati-samūha-kiccārammaṇa-ghanavañcitatāya phassādidhammapuñjamatte anattani ‘‘attā’’ti micchābhinivesī catukoṭikasuññatāmanasikārena taṃ micchābhinivesaṃ viddhaṃsetvā sāmaññaphalaṃ sacchikaroti. Subhasaññāsukhasaññādīhi catūhi vā vipallāsehi samudayasaccaṃ, tesamadhiṭṭhānārammaṇabhūtā pañcupādānakkhandhā dukkhasaccantiādinā saccayojanā veditabbā. Phalaṃ panettha cattāri sāmaññaphalāni, catūhi cettha vipallāsehi caturāsavoghayoga-kāyagantha-agati-taṇhuppādupādāna-sattaviññāṇaṭṭhiti-apariññādivasena akusalapakkho netabbo, tathā catūhi satipaṭṭhānehi catubbidhajhāna-vihārādhiṭṭhāna-sukhabhāgiyadhamma-appamaññāsammappadhāniddhipādādivasena vodānapakkho netabboti ayaṃ sīhavikkīḷitassa nayassa bhūmi.

Imesaṃ pana tiṇṇaṃ atthanayānaṃ siddhiyā vohāranayadvayaṃ siddhameva hoti. Tathā hi atthanayānaṃ disābhūtadhammālocanaṃ disālocanaṃ, tesaṃ samānayanaṃ aṅkusoti pañcapi nayā idha niyuttāti veditabbā. Idañca suttaṃ soḷasavidhe suttantapaṭṭhāne nibbedhasekkhabhāgiyaṃ byatirekamukhena patiṭṭhānāyūhanāni gahitānīti saṃkilesanibbedhasekkhabhāgiyaṃ cāti daṭṭhabbaṃ. Aṭṭhavīsatividhe pana suttantapaṭṭhāne lokiyalokuttaraṃ sattādhiṭṭhānaṃ ñāṇañeyyaṃ dassanabhāvanaṃ sakavacanaṃ vissajjanīyaṃ kusalaṃ anuññātanti veditabbaṃ.

Oghataraṇasuttavaṇṇanā niṭṭhitā.

2. Nimokkhasuttavaṇṇanā

2.Paṭhamamāgatanti saṃvaṇṇanāvasena paṭhamasuttādīsu paṭhamaṃ āgatapadaṃ. Uttānatthanti pākaṭatthaṃ. Apubbaṃyeva hi duviññeyyatthañca padaṃ saṃvaṇṇetabbaṃ. Noti pucchāyaṃ nu-saddena samānattho nipātoti āha ‘‘jānāsi noti jānāsi nū’’ti. Vaṭṭato nimuccanti tena sattāti nimokkho, maggo. So ca pamuccanti tenāti pamokkho, pamuccanante pana adhigantabbattāphalaṃ ‘‘pamokkho’’ti vuttaṃ, yathā arahattaṃ ‘‘rāgakkhayo dosakkhayo mohakkhayo’’ti vuttaṃ. Teti sattā. Viviccatīti visuṃ asammisso hoti, vigacchatīti attho. Viviccati dukkhaṃ etasmāti viveko. Dutiyavikappe pana sakalavaṭṭadukkhato sattā nimuccanti ettha pamuccanti viviccanti cāti nimokkho pamokkho viveko, nibbānanti attho veditabbo. Etthāti ca nimittatthe bhummavacanaṃ daṭṭhabbaṃ. Avadhāraṇattho kho-kāro ‘‘assosi kho’’tiādīsu viya.

Nandīmūlako bhavo nandībhavo purimapade uttarapadalopena ‘‘sākabhakkho patthavo sākapatthavo’’ti yathā. Paṭhamaṃ kammavaṭṭapadhānaṃ atthaṃ vatvā puna kilesakammānaṃ vasena ubhayappadhānaṃ atthaṃ vadanto ‘‘nandiyā cā’’tiādimāha. Purimanayeti nandīmūlako kammabhavo nandībhavoti etasmiṃ pakkhe. Nandībhavenāti nandībhavapadena. Tividhakammābhisaṅkhāravasenāti puññābhisaṅkhārādivasena kāyasaṅkhārādivasena ca tippakārassa kammābhisaṅkhārassa vasena. Saṅkhārakkhandho gahito cetanāpadhānattā saṅkhārakkhandhassa. Saññāviññāṇehīti ‘‘saññāviññāṇasaṅkhayā’’ti evaṃ vuttasaññāviññāṇapadehi. Taṃsampayuttā cāti tena yathāvuttasaṅkhārakkhandhena samaṃ yuttā eva. Dve khandhāti saññāviññāṇakkhandhā.

Nanu ettha vedanākkhandho na gahitoti? No na gahitoti dassento ‘‘tehi panā’’tiādimāha. Tīhi khandhehīti saññāsaṅkhāraviññāṇakkhandhehi. Gahitāva avinābhāvato. Na hi vedanārahito koci cittuppādo atthi. Anupādiṇṇakānanti kusalākusalānaṃ. Na hettha kiriyākhandhānaṃ appavatti adhippetā. Appavattivasenāti anuppattidhammatāpattivasena. Nibbattanavasena kammakilesehi upādīyatīti upādi, pañcakkhandhā. Upādino seso upādiseso, saha upādisesenāti saupādisesaṃ. Nibbānaṃ kathitaṃ sakalakammakilesavūpasamatthassa jotitattā. Heṭṭhā dvīhi padehi anupādiṇṇakakkhandhā gahitāti ‘‘vedanāna’’nti ettha upādiṇṇakaggahaṇaṃ yuttanti āha ‘‘upādiṇṇakavedanāna’’nti. Nirodhenāti tappaṭibaddhachandarāganirodhavasena nirujjhanena. Upasamenāti accantūpasamena appavattanena. Evañca katvā ca-saddaggahaṇaṃ samatthitaṃ hoti. Tesanti tassā vedanāya taṃsampayuttānañca tiṇṇaṃ khandhānaṃ. Vatthārammaṇavasenāti vatthubhūtānaṃ channaṃ ārammaṇabhūtānañca sabbesampi upādiṇṇakarūpadhammānaṃ vasena.

Kasmā pana heṭṭhā cattāro arūpakkhandhāyeva vuttā, rūpakkhandho na gahitoti? Visesabhāvato. Saupādisesanibbānappattiyañhi upādiṇṇakarūpadhammānaṃ viya anupādiṇṇakarūpadhammānaṃ appavattiyeva natthi. Dutiyanayeti nandiyā ca bhavassa cāti etamhi pakkhe. Nandiggahaṇena saṅkhārakkhandho gahito taṃsahacaraṇato. Upapattibhavasaṅkhāto rūpakkhandhoti upādiṇṇakarūpadhammameva vadati. Taggahaṇeneva ca tannimittakāni utuāhārajāni, viññāṇaggahaṇena cittajānīti catusantatirūpassapettha gahitatā veditabbā. Saññādīhīti saññāviññāṇavedanāgahaṇehi tayo khandhā gahitā, tañca kho upādiṇṇā anupādiṇṇāti vibhāgaṃ akatvā avisesato. Avisesena hi pañcannaṃ khandhānaṃ appavatti nibbānaṃ. Tenāha ‘‘evaṃ…pe… nibbānaṃ kathitaṃ hotī’’ti. ‘‘Nibbāna’’nti hi idha amatamahānibbānaṃ adhippetaṃ. Imameva ca nayanti idaṃ yathāvuttaṃ dutiyameva. Cattāro mahānikāye dhāretīti catunikāyiko. Bhaṇḍikanāmako thero bhaṇḍikatthero. Itīti vuttappakāraparāmasanaṃ. Nibbānavasenevāti paṭhamanaye saupādisesanibbānassa anupādisesanibbānassa ca, dutiye pana ‘‘amatamahānibbānassā’’ti sabbathāpi nibbānasseva vasena bhagavā desanaṃ niṭṭhapesi samāpesīti.

Nimokkhasuttavaṇṇanā niṭṭhitā.

3. Upanīyasuttavaṇṇanā

3. Anekatthattā dhātusaddānaṃ upasaggavasena atthavisesavācako hotīti āha ‘‘upanīyatīti parikkhīyati nirujjhatī’’ti. Vinassatīti attho. Upanīyatīti vā saraseneva jīvitassa maraṇūpagamanaṃ vuttanti āha – ‘‘upagacchati vā, anupubbena maraṇaṃ upetīti attho’’ti. Kāmañcettha ‘‘upanīyatī’’ti padaṃ apākaṭakammavisesaṃ vuttaṃ. Yathā pana ‘‘sabbaṃ ārogyaṃ byādhipariyosānaṃ, sabbaṃ yobbanaṃ jarāpariyosānaṃ, sabbaṃ jīvitaṃ maraṇapariyosāna’’nti, ‘‘upanīyati jīvita’’nti vuttattā ‘‘maraṇaṃ upetī’’ti vuttaṃ. Kammakattuvasena hetaṃ vuttaṃ.

Idāni kammasādhanavasena atthaṃ dassetuṃ ‘‘yathā vā’’tiādi vuttaṃ. Gopālena gogaṇo nīyati yathicchitaṃ ṭhānaṃ. Jīvanti tena sattā, sahajātadhammā vāti jīvitaṃ, tadeva tesaṃ anupālane ādhipaccasabbhāvato indriyanti āha ‘‘jīvitanti jīvitindriya’’nti parittanti ittaraṃ. Tenāha ‘‘thoka’’nti. Pabandhānupacchedassa paccayabhāvo idha jīvitassa maraṇakiccanti adhippetanti āha ‘‘sarasaparittatāya cā’’tiādi. Āyūti ca paramāyu idhādhippetaṃ, tañca ajjakālavasena veditabbaṃ.

Imasmiñhi buddhuppāde ayaṃ kathāti jīvitassa atiittarabhāvadīpanaparā ayaṃ desanā. Jīvitindriyavasena jīvitakkhayaṃ niyamento ‘‘ekacittappavattimattoyevā’’ti āha, ekassa cittuppādassa pavattikkhaṇamatto evāti attho. Idāni tamatthaṃ upamāya vibhāvetuṃ ‘‘yathā nāmā’’tiādi vuttaṃ. Tattha pavattamānanti nemirathīsā vattantī ekeneva nemippadesena pavattati ekasmiṃ khaṇeti adhippāyo. ‘‘Ekeneva tiṭṭhatī’’ti etthāpi eseva nayo. Ekacittakkhaṇikanti ekacittakkhaṇamattavantaṃ. Tasmiṃ citteti tasmiṃ yasmiṃ kismiñci ekasmiṃ citte. Niruddhamatteti niruddhabhāvappattamatte. Niruddhoti vuccatīti matoti vuccati taṃsamaṅgī satto paramatthato. Avisesaviduno pana aviññāyamānantarena anusandhānassa niruddhanaṃ nirodhaṃ sallakkhenti. Yathāvuttamatthaṃ suttena vibhāvetuṃ ‘‘yathāhā’’tiādi vuttaṃ. Tena tīsupi kālesu sattānaṃ paramatthato jīvanaṃ maraṇaṃ cittakkhaṇavasenevāti dasseti.

Jīvitanti jīvitindriyaṃ. Attabhāvoti jīvitavedanāviññāṇāni ṭhapetvā avasiṭṭhadhammā adhippetā. Sukhadukkhāti sukhadukkhā vedanā, upekkhāpi idha sukhadukkhāsveva antogadhā iṭṭhāniṭṭhabhāvato. Kevalāti attanā, niccabhāvena vā avomissā. Ekacittasamāyuttāti ekakena cittena sahitā. Lahuso vattate khaṇoti vuttanayena ekacittakkhaṇikatāya lahuko atiittaro jīvitādīnaṃ khaṇo vattati.

Ye niruddhā marantassāti cavantassa sattassa cutito uddhaṃ niruddhāti vattabbā ye khandhā. Tiṭṭhamānassa vā idhāti ye vā idha pavattiyaṃ tiṭṭhamānassa dharantassa bhaṅgappattiyā niruddhā khandhā, sabbepi sadisā te sabbepi ekasadisā gatā atthaṅgatā appaṭisandhiyā puna āgantvā paṭisandhānābhāvena vigatā. Yathā hi cutikhandhā na nibbattanti, evaṃ tato pubbepi khandhā. Tasmā ekacittakkhaṇikaṃ sattānaṃ jīvitanti adhippāyo.

Anibbattena na jātoti anuppannena cittena jāto na hoti ‘‘anāgate cittakkhaṇe na jīvittha na jīvati jīvissatī’’ti vattabbato. Paccuppannena vattamānena cittena jīvati jīvamāno nāma hoti, na jīvittha na jīvissati. Cittabhaṅgā mato lokoti cuticittassa viya sabbassapi tassa tassa cittassa bhaṅgappattiyā ayaṃ loko paramatthato mato nāma hoti ‘‘atīte cittakkhaṇe jīvittha na jīvati na jīvissatī’’ti vattabbato, niruddhassa appaṭisandhikattā. Evaṃ santepi paññatti paramatthiyā, yāyaṃ taṃ taṃ pavattaṃ cittaṃ upādāya ‘‘tisso jīvati, phusso jīvatī’’ti vacanappavattiyā visayabhūtā santānapaññatti, sā ettha paramatthiyā paramatthabhūtā. Tathā hi vuttaṃ ‘‘nāmagottaṃ na jīratī’’ti (saṃ. ni. 1.76).

Nasanti tāṇāti jaraṃ upagatassa tato taṃnimittaṃ yaṃ vā pāpakārino pāpakammānaṃ upaṭṭhānavasena puññakārino piyavippayogavasena cittadukkhaṃ ubhayesampi bandhanacchedanādivasena vitujjamānaṃ anappakaṃ sarīradukkhaṃ sammohappatti ca hoti, tato tāyantā na santi. Tenāha – ‘‘tāṇaṃ leṇaṃ saraṇaṃ bhavituṃ samatthā nāma keci natthī’’ti. Bhāyati etasmāti bhayaṃ, bhayanimittanti āha ‘‘bhayavatthū’’ti. Taggahaṇena ca cittutrāsalakkhaṇaṃ bhayaṃ gahitameva, sati nimitte nemittaṃ santamevāti. Pubbacetananti ekāvajjanavīthiyaṃ nānāvajjanavīthiyaṃ sampavattaṃ upacārajjhānacetanaṃ. Aparacetananti vasībhāvāpādanavasena parato samāpajjanavasena ca pavattaṃ samāpatticetanaṃ. Muñcacetananti vikkhambhanavasena pavattaṃ paṭhamappanācetanaṃ. Kusalajjhānassa vipākajjhāneva labbhamānaṃ sukhaṃ jhānasukhaṃ. Iṭṭhapariyāyo cettha sukha-saddo. Jhāne apekkhā jhānanikanti. Jhānassa assādavasena pavatto lobho jhānassādo. Yena te te brahmāno jhānato vuṭṭhāya ‘‘aho sukhaṃ aho sukha’’nti vācaṃ nicchāresunti. Yathā devā sukhabahulā tihetupaṭisandhikāvāti paṭipajjantā jhānaṃ adhigantuṃ bhabbā, na itareti ‘‘kāmāvacaradevesū’’ti vuttaṃ. Kāmāvacarā ca uparidevā ca kāmāvacaradevāti ekadesasarūpekaseso daṭṭhabbo. Tena manussānampi ekaccānaṃ sabbesampi vā saṅgaho siddho hoti patthanāparikappanāya visayabhāvato. Tenāha ‘‘aho vatime ca…pe… tiṭṭheyyu’’nti. Thullāni phusitāni vipphurāni etthāti thullaphusitako, kālo, deso vā. Tasmiṃ thullaphusitake.

‘‘Puññāni kayirātha sukhāvahānī’’ti vuttattā ‘‘aniyyānikaṃ vaṭṭakathaṃ kathetī’’ti vuttaṃ. Lujjanapalujjanaṭṭhena loko, kilesehi āmasitabbato āmisañcāti lokāmisaṃ. Nippariyāyāmisaṃ pana loke āmisantipi lokāmisaṃ. Pariyāyeti sabhāvato parivattetvā ñāpeti etenāti pariyāyo, leso, kāraṇaṃ vāti āha ‘‘nippariyāyena cattāro paccayā’’ti, vaṭṭassa ekantato bālalokeheva āmasitabbabhāvato pariyāyāmisatā vuttā. Idha pari..pe… adhippetaṃ vivaṭṭapaṭiyogino icchitattā. Catupaccayāpekkhañhi pahānaṃ. Ekaccassa sakalavaṭṭāpekkhappahānassapi paccayo hotīti ‘‘vaṭṭatiyevā’’ti sāsaṅkaṃ vadati. Vūpasamati ettha sakalavaṭṭadukkhanti santi, asaṅkhatadhātūti āha ‘‘nibbānasaṅkhāta’’nti.

Upanīyasuttavaṇṇanā niṭṭhitā.

4. Accentisuttavaṇṇanā

4. Kālayanti khepentīti kālā. Purebhattādayo hi kālā dhammappavattimattatāya paramatthato avijjamānāpi lokasaṅketamattasiddhā tassāyeva dhammappavattiyā gatagatāya anivattanato taṃ taṃ dhammappavattiṃ khepentā vināsayantā viya sayañca tāhi saddhiṃ accentā viya honti. Tenāha – ‘‘kālo ghasati bhūtāni, sabbāneva sahattanā’’ti (jā. 1.2.190). ‘‘Tarayanti rattiyo’’ti etthāpi vuttanayeneva attho veditabbo. ‘‘Etaṃ bhayaṃ maraṇe pekkhamāno’’ti vuccamānattā puggalaṃ maraṇūpagamanāya tarayantīti attho vutto. Vayoguṇāti ettha koṭṭhāsā guṇā. Titthiyānaṃ hi carimacittena sakalacitte vayasamūhe vayasamaññāti āha – ‘‘paṭhamamajjhimapacchimavayānaṃ guṇā, rāsayoti attho’’ti. Ānisaṃsaṭṭho guṇaṭṭho ‘‘vākaciraṃ nivāsesiṃ, dvādasaguṇamupāgata’’ntiādīsu (bu. vaṃ. 2.30) viya. ‘‘Tandiguṇāhaṃ karissāmi, diguṇaṃ diguṇaṃ vaddheyyā’’ti ca evamādīsu pana tabbhāvavuttiattho guṇaṭṭho.

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāma sahassato’’ti. (dha. sa. aṭṭha. 1313; udā. 53; paṭi. ma. aṭṭha. 1.1.76) –

Ādīsu pasaṃsaṭṭho guṇaṭṭho daṭṭhabbo. ‘‘Vayoguṇā anupubbaṃ jahantī’’ti ettha attho ‘‘accenti kālā’’ti ettha vuttanayo eva. Paṭhamamajjhimavayāti paṭhamaggahaṇañcettha vayassa gatassa apunarāvattidassanatthaṃ kataṃ. Tenevāha – ‘‘maraṇakkhaṇe pana tayopi vayā jahantevā’’ti.

Ettha ca pāḷiyaṃ ‘‘accenti kālā’’ti sāmaññato kālassa apagamanaṃ dassitaṃ, puna taṃ visesatopi dassetuṃ itaradvayaṃ vuttaṃ. Aṭṭhakathāyaṃ pana mudindriyassa vasena ‘‘vayoguṇā anupubbaṃ jahantī’’ti vuttaṃ, majjhimindriyassa vasena ‘‘tarayanti rattiyo’’ti vuttanti adhippāyena ‘‘kālāti purebhattādayo kālā’’ti vuttaṃ. Tasmā tattha ādi-saddena pacchābhattapaṭhamayāma-muhuttakālādi-kālakoṭṭhāso eva aṇupabhedo kālavibhāgo gahitoti veditabbo. Sesanti idha dvīsu gāthāsu pacchimaddho. So hi idha atthato adhigatattā anantarasutte ca vuttattā atidisito.

Accentisuttavaṇṇanā niṭṭhitā.

5. Katichindasuttavaṇṇanā

5.Chindantoti samucchindanto. Kati chindeyyāti kittake pāpadhamme samucchindeyya, anuppattidhammataṃ pāpeyya. Sesapadesupīti sesesupi dvīsu padesu. Jahanto kati jaheyya, bhāvento kati uttari bhāveyyāti imamatthaṃ ‘‘eseva nayo’’ti iminā atidisati. Catutthapadassa pana attho sarūpeneva dassito. Atthato ekanti bhāvatthato ekaṃ. Yadi evaṃ kimatthaṃ pariyāyantaraṃ gahitanti āha ‘‘gāthābandhassa panā’’tiādi. Atthato ettha punarutti atthevāti āha ‘‘saddapunaruttiṃ vajjayantī’’ti. Saṅgaṃ atikkamayatīti saṅgātigoti āha ‘‘ayamevattho’’ti.

Oraṃ vuccati kāmadhātu, paṭisandhiyā paccayabhāvena tañca bhajantīti orambhāgiyāni. Tattha ca kammaṃ tabbipākaṃ satte dukkhaṃ, kammunā vipākaṃ, sattena dukkhaṃ saṃyojentīti saṃyojanāni, sakkāyadiṭṭhi-vicikicchā-sīlabbataparāmāsa-kāmarāga-paṭighā. Uddhaṃ vuccati catasso arūpadhātuyo, vuttanayena taṃ bhajantīti uddhambhāgiyāni, saṃyojanāni rūpārūparāgamānuddhaccāvijjā. Āropitavacanānurūpeneva evamāhāti ‘‘pañca chinde pañca jahe’’ti evaṃ kathesi tassā devatāya sukhaggahaṇatthaṃ. Na kevalaṃ tāya devatāya vuttavacanānurūpato eva, atha kho tesu saṃyojanesu vattabbākāratopīti dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Tena orambhāgiyasaṃyojanāni nāma garūni ducchedāni gāḷhabandhanabhāvato, tasmā tāni sandhāya ‘‘pañca chinde’’ti vuttaṃ.

Uddhambhāgiyasaṃyojanāni pana lahūni succhedāni heṭṭhā pavattitānukkamena bhāvanānayena pahātabbato, tasmā tāni sandhāya ‘‘pañca jahe’’ti vuttaṃ. Tenāha ‘‘pādesu baddhapāsasakuṇo viyā’’tiādi. Visesanti bhāvanānaṃ visesaṃ vipassanābhāvanaṃ bhāvento uppādento vipaccento vaḍḍhento ca. Saṃsārapaṅke sañjanaṭṭhena rāgo eva saṅgo ‘‘rāgasaṅgo’’. Esa nayo sesesupi. Yasmā ettha rāga-moha-diṭṭhi-tabbhāgiyasakkāyadiṭṭhi-sīlabbataparāmāsa-kāmarāgāvijjā atthato oghā eva, itare tadekaṭṭhā, tasmā bhagavā saṃyojanappahānasaṅgātikkamehi oghataraṇaṃ kathesi. Lokiyalokuttarāni kathitāni ‘‘bhāvaye’’ti pubbabhāgāya maggabhāvanāya adhippetattā.

Katichindasuttavaṇṇanā niṭṭhitā.

6. Jāgarasuttavaṇṇanā

6.Jāgaratanti anādare sāmivacanaṃ. Tenāha ‘‘indriyesu jāgarantesū’’ti. ‘‘Vissajjanagāthāyaṃ panā’’ti imassa padassa ‘‘ayamattho veditabbo’’ti iminā sambandho. Pucchāgāthāya pana attho imināva nayena viññāyatīti adhippāyo. Pañca jāgarataṃ suttāti ettha ‘‘suttā’’ti padaṃ apekkhitvā pañcāti paccattavacanaṃ ‘‘jāgarata’’nti padaṃ apekkhitvā sāmivasena pariṇāmetabbaṃ ‘‘pañcannaṃ jāgarata’’nti. Tenāha – ‘‘pañcasu indriyesu jāgarantesū’’ti, jāgarantesu baddhābhāvena sakiccappasutatāya sakiccasamatthatāya cāti attho. Sottaṃva suttā pamādaniddābhāvato. Tameva suttabhāvaṃ puggalādhiṭṭhānāya kathāya dassetuṃ ‘‘kasmā’’tiādi vuttaṃ. Pamajjati, pamādo vā etassa atthīti pamādo, tassa bhāvo pamādatā, tāya, pamattabhāvenāti attho.

Evaṃ gāthāya paṭhamassa pādassa atthaṃ vatvā dutiyassa vattuṃ ‘‘evaṃ suttesū’’tiādi vuttaṃ. Tassattho vuttanayena veditabbo. Yasmā appahīnasupanakiriyāvasena sanīvaraṇassa puggalassa anuppannarāgarajādayo uppajjanti, uppannā pavaḍḍhanti, tasmā vuttaṃ ‘‘nīvaraṇeheva kilesarajaṃ ādiyatī’’ti. Tenevāha ‘‘purimā’’tiādi. Purimānaṃ pacchimānaṃ aparāparuppattiyā paccayabhāvo hettha ādiyanaṃ. Pañcahi indriyehi parisujjhatīti maggapariyāpannehi saddhādīhi pañcahi indriyehi sakalasaṃkilesato visujjhati. Paññindriyameva hi anaññātaññassāmītindriyādīni, itarāni ca anvayānīti.

Jāgarasuttavaṇṇanā niṭṭhitā.

7. Appaṭividitasuttavaṇṇanā

7. Pavattinivattitadubhayahetuvibhāgassa dhammassapi catusaccantogadhattā āha ‘‘dhammāti catusaccadhammā’’ti. Cattāripi hi ariyasaccāni catusaccantogadhāni. Appaṭividdhāti pariññābhisamayādivasena anabhisamitā. Diṭṭhigatavādesūti diṭṭhigatasaññitesu vādesu. Diṭṭhigatehi te pavattitā. Ito paresanti ito sāsanikehi paresaṃ aññesaṃ. Dhammatāyāti sabhāvena, sayamevāti attho. Gacchantīti pavattanti diṭṭhivādaṃ paggayha tiṭṭhanti. Parenāti diṭṭhigatikena. Nīyantīti diṭṭhivādasaṅgaṇhane uyyojīyanti. Tenāha ‘‘tatthā’’tiādi. Pabujjhitunti pamādaniddāya paṭibujjhituṃ. Paṭipadā yathādesitassa dhammassa kathitatāya, paṭibujjhituṃ yoniso pavattiyamānattā bhaddikā.

Hetunāti ñāyena. Kāraṇenāti catusaccānaṃ sambodhayuttiyā. Hatthatale āmalakaṃ viya sabbaṃ ñeyyaṃ jānātīti sabbaññū, teneva sabbaññutābhisambodhena buddhoti sabbaññubuddho. Paccekaṃ parehi asādhāraṇatāya visuṃ sayambhuñāṇena saccāni buddhavāti paccekabuddho. Paropadesena catusaccaṃ bujjhatīti catusaccabuddho. Tathā hi so sayambhutāya abhāvato kevalaṃ catusaccabuddhoti vuccati. Sutena sutamayañāṇena khandhādibhedaṃ ñeyyaṃ buddhavāti sutabuddho. Sabbaññubuddhapaccekabuddhe ṭhapetvā avasesā aggasāvakamahāsāvakāpi pakatisāvakāpi vītarāgā avasesā khīṇāsavā. Tayopi purimā vaṭṭanti sambuddhātiādivacanato. Sannivasati etenāti sannivāso, caritaṃ. Lokassa sannivāso lokasannivāso, tasmiṃ. Kāyaduccaritādibhede visame. Satisammosena visame vā sattanikāye. So hi visamayogato visamo. Rāgavisamādike visame vā kilesajāte. Taṃ visamaṃ pahāya taṃ visamaṃ ajjhupekkhitvā samaṃ sadisaṃ yuttarūpaṃ, purimakehi vā sambuddhehi samaṃ sadisaṃ caranti vattanti.

Appaṭividitasuttavaṇṇanā niṭṭhitā.

8. Susammuṭṭhasuttavaṇṇanā

8.Susammuṭṭhāti suṭṭhu ativiya sammuṭṭhā. Satta sekkhā hi susammusitā vinaṭṭhā. Kathaṃ pana te anadhigatā naṭṭhā nāma hontīti āha ‘‘yathā hī’’tiādi. Adhigatassāti adhigato assa. So vadantoti sambandho. Sesanti ‘‘dhammā’’tiādi. Purimasadisamevāti anantaragāthāya vuttasadisameva.

Susammuṭṭhasuttavaṇṇanā niṭṭhitā.

9. Mānakāmasuttavaṇṇanā

9. Seyyādibhedaṃ mānaṃ appahāya taṃ paggayha vicaranto kāmento nāma hotīti āha ‘‘mānaṃ kāmentassa icchantassā’’ti. Damati cittaṃ etenāti damo, satisambojjhaṅgādiko samādhipakkhiko damo. Manacchaṭṭhāni indriyāni dametīti damo, indriyasaṃvaro. Kilese dameti pajahatīti damo, paññā. Upavasanavasena kāyakammādiṃ dametīti damo, uposathakammaṃ. Kodhūpanāhamakkhamānādike dameti vinetīti damo, adhivāsanakhanti. Tenevāti ‘‘damo’’ti samādhipakkhikadhammānaṃ eva adhippetattā . ‘‘Na monaṃ atthī’’ti ca pāṭho. Asamāhitassāti samādhipaṭikkhepo jotito.

Maccudheyyassa pārataraṇassa vuccamānattā ‘‘monanti catumaggañāṇa’’nti vuttaṃ. Na hi tato aññena taṃ sambhavati. Jānāti asammohapaṭivedhavasena paṭivijjhatīti attho. Maccu dhīyati etthāti maccudheyyaṃ, khandhapañcakaṃ maraṇadhammattā. Tassevāti maccudheyyasseva. Pāraṃ paratīrabhūtaṃ nibbānaṃ. Tareyyāti ettha taraṇaṃ nāma ariyamaggabyāpāroti āha ‘‘paṭivijjheyya pāpuṇeyyā’’ti. Tathā hi vakkhati ‘‘paṭivedhataraṇaṃ nāma vutta’’nti. ‘‘Na tareyya na paṭivijjheyya na pāpuṇeyya vā’’ti ayamettha pāṭho yutto. Aññathā ‘‘idaṃ vuttaṃ hotī’’tiādivacanaṃ virujjheyya. Eko araññe viharantoti ekākī hutvā araññe viharantoti attho.

Kāmaṃ heṭṭhimamaggehipi ekaccassa mānassa pahānaṃ labbhati. Aggamaggeneva pana tassa anavasesato pahānanti āha – ‘‘arahattamaggena navavidhamānaṃ pajahitvā’’ti. Upacārasamādhipubbako appanāsamādhīti vuttaṃ ‘‘upacārappanāsamādhīhī’’ti, na upacārasamādhimattena samādhimattaṃ sandhāya paccekaṃ vākyaparisamāpanassa ayujjanato. Na hi appanaṃ appattaṃ lokuttarajjhānaṃ atthi. ‘‘Sucetaso’’ti cittassa ñāṇasahitatāya lakkhaṇavacananti āha ‘‘ñāṇasampayuttatāyā’’tiādi. Tathā hi vakkhati ‘‘sucetasoti ettha cittena paññā dassitā’’ti. ‘‘Sabbadhi vippamutto’’ti sabbesu bhavādīsu visaṃsaṭṭhacitto sabbaso khandhādīhi visaṃyutto hotīti vuttaṃ ‘‘sabbesu khandhāyatanādīsu vippamutto hutvā’’ti. Pariññāpaṭivedho sacchikiriyapaṭivedhena vinā natthīti āha ‘‘tebhūmaka…pe… vutta’’nti.

Mānaṃ nissāya duccaritacaraṇato māno nāmāyaṃ sīlabhedano. Tasmāti mānassa sīlapaṭipakkhabhāvato. Iminā paṭipakkhappahānakittanena. Adhicittasikkhā kathitā sarūpato evāti adhippāyo. Ettha cittenāti su-saddena visesitacittena. Tasmāti paññāya dassitattā. Imināti ‘‘sucetaso’’ti iminā padena. Adhisīlasikkhā adhicittasikkhā adhipaññāsikkhāti sīlādīnipi visesetvā vuttāni. Sambhave byabhicāre ca visesanavisesitabbatāti taṃ dassento ‘‘adhisīlañca nāma sīle sati hotī’’tiādiṃ vatvā tadubhayaṃ vibhāgena dassetuṃ ‘‘tasmā’’tiādi vuttaṃ. Paṭhamanayo saṅkaravasena pavattoti asaṅkaravasena dassetuṃ ‘‘apicā’’tiādinā dutiyanayo vutto. ‘‘Samāpannā’’ti etthāpi ‘‘nibbānaṃ patthayantenā’’ti ānetvā sambandho. Vipassanāya pādakabhāvaṃ anupagatāpi tadatthaṃ nibbattanādivasena samāpannāti ayamattho purimanayato viseso. Adhipaññāya panettha purimanayato viseso natthīti sā anuddhaṭā. Samodhānetvāti pariyāyato sarūpato ca saṅgahetvā. Sakalasāsananti tissannaṃ kathitattā eva sikkhattayasaṅgahaṃ sakalasāsanaṃ kathitaṃ hotīti.

Mānakāmasuttavaṇṇanā niṭṭhitā.

10. Araññasuttavaṇṇanā

10.Santakilesānanti vūpasantakilesapariḷāhānaṃ. Yasmā sīlādiguṇasambhavaṃ tato eva bhayasantañca upādāya paṇḍitā ‘‘santo’’ti vuccanti, tasmā vuttaṃ ‘‘paṇḍitānaṃ vā’’ti. Tenāha ‘‘santo have’’tiādi. Seṭṭhacārīnanti seṭṭhacariyaṃ carantānaṃ. Yasmā puthujjanakalyāṇato paṭṭhāya bhikkhu maggabrahmacariyavāsaṃ vasati nāma, tasmā āha ‘‘maggabrahmacariyavāsaṃ vasantāna’’nti. Ariyānaṃ pana mukhavaṇṇassa pasīdane vattabbameva natthi. Mūlakammaṭṭhānanti pārihāriyakammaṭṭhānaṃ. Visabhāgasantatīti nānārammaṇesu pavattacittasantati. Sā hi vikkhepabyākulatāya appasannā samāhitacittasantatiyā visabhāgasantati. Okkamatīti samādhisabhāgā cittasantati samathavīthiṃ anupavisati. Cittaṃ pasīdatīti kammaṭṭhānanirataṃ bhāvanācittaṃ sandhāyāha, taṃ pasannaṃ hutvā pavattati. Lohitaṃ pasīdatīti cittakālussiyassābhāvato lohitaṃ anāvilaṃ hoti. Parisuddhāni honti kāraṇassa parisuddhabhāvato. Tālaphalamukhassa viya mukhassa vaṇṇo hotīti mukha-saddassa ādimhi pamuttapadena yojetabbo. Evañhi cassa pamuttaggahaṇaṃ samatthitaṃ hoti tālaphalamukhassa vaṇṇasampadāsadisattā. Tibhūmako eva tebhūmako.

Atītaṃ nānusocanti atītaṃ paccayalābhaṃ lakkhaṇaṃ katvā na socanti na anutthunanti. Jappanataṇhāya vasena na parikappantīti āha ‘‘na patthentī’’ti . Yena kenacīti itarītarena. Taṅkhaṇe laddhenāti sannidhikāraparibhogābhāvamāha. Tividhenapi kāraṇenāti tippakārena hetunā, tilakkhaṇasantosanimittanti attho.

Vināsanti vināsanahetuṃ. Vinassanti etehīti vināso, lobhadosā tadekaṭṭhā ca pāpadhammā . Arūpakāyassa viya rūpakāyassapi visesato sukkhabhāvakāraṇanti āha ‘‘etena kāraṇadvayenā’’ti. Lutoti lūno.

Araññasuttavaṇṇanā niṭṭhitā.

Naḷavaggavaṇṇanā niṭṭhitā.

2. Nandanavaggo

1. Nandanasuttavaṇṇanā

11. ‘‘Tatra bhagavā’’ti vutte na tathā byañjanānaṃ siliṭṭhatā, yathā ‘‘tatra kho bhagavā’’ti vutteti āha ‘‘byañjanasiliṭṭhatāvasenā’’ti. Parisajeṭṭhaketi parisāya jeṭṭhake, ye tassā desanāya visesato bhājanabhūtā. Parisajeṭṭhake bhikkhūti catuparisajeṭṭhake bhikkhū. Catunnaṃ hi parisānaṃ jeṭṭhā bhikkhuparisā paṭhamuppannattā. Āmantesīti sambodhesi, sambodhanañca jānāpananti āha ‘‘jānāpesī’’ti. Bhadanteti garugāravasappatissavavacanametaṃ, atthato pana bhadanteti bhaddaṃ tava hotu attano niṭṭhānapariyosānattā paresañca santatāvahattā. Bhagavato paccassosunti ettha bhagavatoti sāmivacanaṃ āmantanameva sambandhiatthapadaṃ apekkhatīti adhippāyenāha ‘‘bhagavato vacanaṃ patiassosu’’nti. Bhagavatoti pana idaṃ patissavanasambandhena sampadānavacanaṃ yathā ‘‘devadattassa paṭissuṇātī’’ti. Yaṃ panettha vattabbaṃ, taṃ nidānavaggassa ādisuttavaṇṇanāyaṃ āgamissati.

Tāvatiṃsakāyoti tāvatiṃsasaññito devanikāyo. Dutiyadevalokoti chasu kāmalokesu dutiyo devaloko. Tettiṃsa janā sahapuññakārino tattha uppannā, taṃsahacaritaṭṭhānaṃ tāvatiṃsaṃ, tannivāsinopi tāvatiṃsanāmakā sahacaraṇañāyenāti āha ‘‘maghena māṇavenā’’tiādi. Ayaṃ pana kecivādo byāpanno hotīti taṃ arocentena ‘‘vadantī’’ti vuttaṃ. Byāpannataṃ dassento ‘‘yasmā panā’’tiādimāha. Tathā hi vakkhati ‘‘evaṃ hi niddosaṃ padaṃ hotī’’ti. Nāmapaṇṇattiyevāti atthanirapekkhattā niruḷhasamaññā eva.

Taṃ vananti taṃ upavanaṃ. Paviṭṭhe paviṭṭhe dukkhappattepi attano sampattiyā nandayati, pageva adukkhappatteti dassetuṃ ‘‘pañcasu hī’’tiādi vuttaṃ. Pavesitānanti pakoṭṭhavārena pavesitānampīti adhippāyo. Cavanakāleyeva thokaṃ dissamānavikārā hutvā cavanti, te sandhāya ‘‘himapiṇḍo viya vilīyantī’’ti vuttaṃ. Ye pana adissamānavikārā sahasā antaradhāyanti, te sandhāya ‘‘dīpasikhā viya vijjhāyantī’’ti vuttanti vadanti. Nandayati pakatiyā somanassitaṃ domanassitañca. Nandaneti evaṃanvatthanāmake uyyāne. Parivutāti ‘‘devatā’’ti vacanaṃ upādāya itthiliṅgavasena vuttaṃ. Devaputto hi so.

Divi bhavattā dibbāti āha ‘‘devaloke nibbattehī’’ti. Kāmetabbatāya kāmabandhanehi, tathā aññamaññaṃ asaṃkiṇṇasabhāvatāya kāmakoṭṭhāsehi. Upetāti upagatā samannāgatā. Paricārayamānāti pariramamānā. Idañhi padaṃ apekkhitvā ‘‘kāmaguṇehī’’ti kattari karaṇavacanaṃ, purimāni apekkhitvā sahayoge. Ramamānā carantīti katvā vuttaṃ ‘‘ramamānā’’ti. Paricārayamānāti vā parito samantato cārayamānāti atthoti āha ‘‘indriyāni sañcārayamānā’’ti. Paṭhamanaye hi anubhavanattho paricaraṇasaddo, dutiyanaye parivattanattho. So panāti ‘‘tāyaṃ velāya’’nti vuttakālo. Adhunāti sampati. So vicarīti sambandho. Kāmaguṇehīti hetumhi karaṇavacanaṃ. Ovutoti yathā taṃ na ñāyati, evaṃ pihitacitto. Nivuto pariyonaddhoti tasseva vevacanaṃ. Tenāha ‘‘lokābhibhūto’’ti. Āsabhinti seṭṭhaṃ ‘‘aggohamasmi lokassā’’tiādinā (dī. ni. 2.31; ma. ni. 3.207) bhāsanto bodhisatto viya.

Kevalaṃ dassanaṃ kimatthiyanti āha – ‘‘ye…pe… vasenā’’ti, tasmiṃ nandanavane avaṭṭhitakāmabhāgānubhavanavasenāti attho. Naradevānanti purisabhūtadevatānaṃ. Tenāha ‘‘devapurisāna’’nti. Appakaṃ adhikaṃ ūnaṃ vā gaṇanūpagaṃ nāma na hotīti ‘‘tikkhattuṃ dasanna’’nti vuttaṃ. ‘‘Tettiṃsāna’’nti hi vattabbe ayaṃ ruḷhī. Parivārasaṅkhātena, na kittisaṅkhātenāti adhippāyo. Sīlācārādiguṇanemittikā hi kitti. ‘‘Tāvatiṃsā devā dīghāyukā vaṇṇavanto sukhabahulā’’ti evamādivacanena yase icchite avisesetvāva ‘‘yasena sampannāna’’nti sakkā vattuṃ.

Ariyasāvikāti sotāpannā. ‘‘Sakadāgāminī’’ti keci. Adhippāyaṃ vivaṭṭetvāti yathā tvaṃ andhabāle maññasi, dhammasabhāvo evaṃ na hotīti tassā devatāya adhippāyaṃ viparivattetvā. Ekantato sukhaṃ nāma nibbānameva. Kāmā hi dukkhā vipariṇāmadhammāti iminā adhippāyena tassā adhippāyaṃ paṭikkhipitvā. Kāmaṃ catutthabhūmakāpi saṅkhārā aniccā eva, te pana sammasanūpagā na hontīti tebhūmakaggahaṇaṃ sammasanayoggena. Hutvāti pubbe avijjamānā paccayasamavāyena bhavitvā uppajjitvā. Etena nesaṃ bhāvabhāgo dassito. Abhāvatthenāti sarasanirodhabhūtena viddhaṃsanabhāvena.

Aniccā addhuvā, tato eva ‘‘mayhaṃ ime sukhā’’ti vā na iccāti aniccā. Uppādavayasabhāvāti khaṇe khaṇe uppajjananirujjhanasabhāvā. Tenāha ‘‘uppa…pe… vevacana’’nti. Purimassa vā pacchimaṃ kāraṇavevacananti āha ‘‘yasmā vā’’tiādi. Tadanantarāti tesaṃ uppādavayānaṃ antare. Vemajjhaṭṭhānanti ṭhitikkhaṇaṃ vadati. Ye pana ‘‘saṅkhārānaṃ ṭhiti natthī’’ti vadanti, tesaṃ taṃ micchā. Yathā hi tasseva dhammassa uppādāvatthāya bhinnā bhaṅgāvatthā icchitā, aññathā aññaṃ uppajjati, aññaṃ nirujjhatīti āpajjati, evaṃ uppannassa bhaṅgābhimukhāvatthā icchitabbā, sāva ṭhitikkhaṇo. Na hi uppajjamāno bhijjatīti sakkā viññātunti. Vūpasamasaṅkhātanti accantaṃ vūpasamasaṅkhātaṃ nibbānameva sukhaṃ, na tayā adhippetā kāmāti adhippāyo.

Nandanasuttavaṇṇanā niṭṭhitā.

2. Nandatisuttavaṇṇanā

12.Nandatīti ettha nandanaṃ sappītikakāmataṇhākiccanti āha – ‘‘tussatī’’ti, tasmā kāmaparitosena haṭṭhatuṭṭho hotīti attho. Puttimāti puttavā. Pahūte cāyaṃ mā-saddoti āha ‘‘bahuputto’’ti. Bahuputtatāgahaṇena idaṃ payojananti dassento ‘‘tassa hī’’tiādimāha. Pūrentīti padaṃ apekkhitvā dhaññassāti sāmivacanaṃ. Iti āhāti imamatthaṃ sandhāyāha, evaṃadhippāyo hutvāti attho. Gosāmikoti gomā. Idhāpi pahūte mā-saddo. Gorasasampattinti gorasehi nipphajjanasampattiṃ. Upadhīti paccattabahuvacanaṃ. ti hetuatthe nipāto. Nandayanti pītisomanassaṃ janayantīti nandanā. Kāmaṃ dukkhassa adhiṭṭhānabhāvato nippariyāyato kāmā ‘‘upadhī’’ti vattabbataṃ arahanti, tassā pana devatāya adhippāyavasenāha ‘‘sukhassa adhiṭṭhānabhāvato’’ti. Kilesavatthuhetukattā sesapadadvayassa kiñcāpi sabbaṃ saṃsāradukkhaṃ kilesahetukaṃ, visesato pana pāpadhammā apāyūpapattiṃ nibbattentīti āha – ‘‘kilesāpi apāyadukkhassa adhiṭṭhānabhāvato’’ti. Upasaṃharamānāti upanentā uppādentā. Manussajātikopi dullabhaghāsacchādanatāya dukkhabahulo peto viyāti manussapeto. Manussajātikopi vuttarūpo anatthapātito parehi hiṃsito samāno nerayiko viyāti manussanerayiko.

Phalena rukkhato phalaṃ pātento viya. Tatheva navahākārehīti yathā tīsu kālesu nāsamaraṇabhedanavasena puttimā puttanimittaṃ, tatheva gomā gonimittaṃ socati navappakārehi. Pañca kāmaguṇopadhīpi naraṃ socentīti yojanā. Tassāti yo uttari anugijjhati tassa. Kāmayānassāti jātakāmacchandassa. Jantunoti sattassa. Parihāyanti ce vinassanti ce. Sallaviddhovāti sallena viddho viya. Ruppatīti vikāraṃ āpajjati, socatīti attho. Narassa socanā sokaghaṭṭanapaccayo. Upadhayo natthīti kāmaṃ kilesābhisaṅkhārūpadhayo tāva khīṇāsavassa nattheva maggādhigamena nirodhitattā, khandhūpadhayo pana kathanti? Tepi tassa saupādisesakālepi aṭṭhuppattihetubhūtā na santeva, ayañca anupādisesakāle. Tenāha ‘‘so nirupadhi mahākhīṇāsavo’’ti.

Nandatisuttavaṇṇanā niṭṭhitā.

3. Natthiputtasamasuttavaṇṇanā

13. Puttapemaṃ puttaggahaṇena gahitaṃ uttarapadalopenāti āha ‘‘puttapemasama’’nti. Gosamitanti gohi samaṃ kataṃ. Tenāha ‘‘gohi sama’’nti. Sūriyassa samāti sūriyasamā. Avayavasambandhe cetaṃ sāmivacanaṃ. Avayavo cettha ābhā evāti viññāyati ‘‘anantaraṃ ābhā’’ti vuccamānattāti āha ‘‘sūriyābhāya samā’’tiādi. Mahoghabhāvena saranti savantīti sarā, mahantā jalāsayā. Sabbe te samuddaparamā orimajanehi adiṭṭhaparatīrattā tassa.

Natthi attasamaṃ pemanti gāthāya paṭhamagāthāyaṃ vuttanayena attho veditabbo. Attapemena samaṃ pemaṃ nāma natthīti ayamattho. Anudakakantāre ghammasantāpaṃ asahantiyā aṅke ṭhapitaputtakaṃ kandantaṃ bhūmiyaṃ nipajjāpetvā tassa upari ṭhatvā mataitthivatthunā dīpetabbaṃ. Tenāha – ‘‘mātāpitādayo hi chaḍḍetvāpi puttadhītādayo’’ti. Tathā cāha –

‘‘Sabbā disā anuparigamma cetasā,

Nevajjhagā piyataramattanā kvaci;

Evaṃ piyo puthu attā paresaṃ,

Tasmā na hiṃse paramattakāmo’’ti. (saṃ. ni. 1.119; udā. 41; netti. 113);

Dhaññena samaṃ dhanaṃ nāma natthi, yasmā tappaṭibaddhā āhārūpajīvīnaṃ sattānaṃ jīvitavutti. Tathārūpe kāleti dubbhikkhakāle. Ekadesaṃyeva obhāsantīti ekasmiṃ khaṇe catūsu mahādīpesu obhāsaṃ pharituṃ asamatthattā sūriyassapi, pageva itaresaṃ. Bodhisattassa udayabbayassa ñāṇānubhāvena sakalajātikhettaṃ ekālokaṃ ahosīti āha ‘‘paññā…pe… sakkotī’’ti. Tamaṃ vidhamatīti pubbenivāsañāṇādayo paññā yattha pavattanti, tamanavasesaṃ byāpetvā ekappahārena pavattanato. ‘‘Vuṭṭhiyā pana pavattamānāya yāva ābhassarabhavanā’’ti pacuravasena vuttaṃ.

Natthiputtasamasuttavaṇṇanā niṭṭhitā.

4. Khattiyasuttavaṇṇanā

14. Khettato vivādā satte tāyatīti khattiyo. Vadati devatā attano ajjhāsayavasena. Dvipadādīnanti ādi-saddena catuppadabhariyaputtā gahitā. Buddhādayoti ādi-saddena ājānīyasussūsabhariyassavaputtā. Dvipadānaṃ seṭṭhoti ettha dvipadānaṃ eva seṭṭhoti nāyaṃ niyamo icchito, seṭṭho evāti pana icchito, tasmā sambuddho dvipadesu aññesu tattha ca uppajjanato seṭṭho eva sabbesampi uttaritarassa abhāvatoti ayamettha attho. Tenāha ‘‘uppajjamāno panesā’’tiādi. Kāraṇākāraṇaṃ ājānātīti ājānīyo. Gaṇhāpethāti yathā udako na temissati, evaṃ vāḷaṃ gaṇhāpetha. ‘‘Asussūsā’’ti keci paṭhanti. Āsuṇamānoti sappaṭissavo hutvā vacanasampaṭicchako.

Khattiyasuttavaṇṇanā niṭṭhitā.

5. Saṇamānasuttavaṇṇanā

15.Ṭhite majjhanhiketi pubbaddhaṃ nikkhamitvā aparaddhaṃ appatvā ṭhitamajjhanhe. Sannisīvesūti parissamavinodanatthaṃ sabbaso sannisīdantesu. Da-kārassa hi va-kāraṃ katvā niddeso. Tenāha ‘‘sannisinnesu vissamamānesū’’ti. Sabbasattānanti sabbesañca āhārūpajīvitasattānaṃ ghammatāpane santattakāyānaṃ iriyāpathadubbalyakāloti ṭhānādiiriyāpathassa asamatthakālo. Saṇati viyāti saddaṃ karoti viya, yathā taṃ aññampi mahāvanaṃ vakkhamānanayena. Tenāha ‘‘tappaṭibhāgaṃ nāmeta’’nti chiddaveṇupabbānanti randhajātakīcakamahāveḷupabbānaṃ. Dutiyakaṃ sahāyaṃ alabhantī anabhiratiparitassanāya evamāha. Anappakaṃ sukhanti vipulaṃ uḷāraṃ vivekasukhaṃ.

Ekavihāratāya suññāgāraṃ paviṭṭhassa. Tena kāyavivekaṃ dasseti. Aniccānupassanādīhi niccasaññādippahānena santacittassa. Tena cittavivekaṃ dasseti. Saṃsāre bhayaṃ ikkhanato bhikkhuno ubhayavivekasampannassa, tato eva uttariṃ manussadhammato ratiṃ lābhino. Amānusī ratīti bhāvanārati. Puratoti purimabhāge. Pacchatoti pacchimabhāge. Aparoti añño. Puratoti vā anāgate, anāgataṃ ārabbhāti attho. Pacchatoti atīte atītaṃ ārabbha paṭipattiyā vibādhanato. Paroti kodho cittapaṭidussanatāya. Na paroti aparo, lobho, so ce na vijjati. Etena anāgatappajappanāya atītānusocanāya ca abhāvaṃ dasseti. Atīva phāsu bhavatīti nīvaraṇajeṭṭhakassa kāmacchandassa vigamena vikkhambhitanīvaraṇassa jhānassa vasena ativiya phāsuvihāro hoti. Ekassa vasato vaneti taṇhādutiyikābhāvena ekassa araññe vivekavāsaṃ vasato. Sesaṃ tādisamevāti sesamettha yaṃ vattabbaṃ, taṃ paṭhamagāthāyaṃ vuttasadisameva.

Saṇamānasuttavaṇṇanā niṭṭhitā.

6. Niddātandīsuttavaṇṇanā

16. Pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sato sampajānoti ettakaṃ pāṭhaṃ saṅkhipitvā ‘‘niddaṃ okkamitā’’ti vuttaṃ. Kiriyāmayacittehi avomisso bhavaṅgasoto abyākataniddā. Sā hi khīṇāsavānaṃ uppajjanārahā, tassā pubbabhāgāparabhāgesu…pe… uppannaṃ thinamiddhaṃ idhādhippetā niddā, sā akhīṇāsavānaṃ yebhuyyena aniyatakālā, tabbidhuraniyatasabbhāvaṃ dassento ‘‘aticchāta…pe… āgantukaṃ ālasiya’’nti āha. Kāyālasiyapaccayā vīriyassa paṭipakkhabhūtā cattāro akusalakkhandhā tandī nāma. Tandīti sabhāvaniddeso. Tandiyanāti ākāraniṃddeso. Tandīmanatāti tandībhūtacittatā. Ālasyanti alasabhāvāharaṇaṃ. Ālasyāyitattanti alasabhāvappatti. Kāyavijambhanāti kāyassa vināmanā. Akusalapakkhā ukkaṇṭhitatāti akusalapakkhiyā anabhirati. Bhattakilamathoti yathāvuttassa bhattavatthukassa āhārassa vasena sarīre uppajjanakakhedo. Upakkiliṭṭhoti paññāya dubbalīkaraṇena upakkiliṭṭhacitto. Cittassa asamāhitattā nivāritapātubhāvo. Ariyamaggassa jotanaṃ nāma uppajjanamevāti āha ‘‘na jotati, na pātubhavatīti attho’’ti. Na hi ariyamaggo jotiajotināmo pavattati.

Maggasahajātavīriyenāti lokiyalokuttaramaggasahajātavīriyena. Missakamaggo hi idha adhippeto. Nīharitvāti nīharaṇahetu. Hetuattho hi ayaṃ tvā-saddo ‘‘paññāya cassa disvā’’tiādīsu (ma. ni. 1.271) viya. Tena ‘‘maggo visujjhatī’’ti vacanaṃ samatthitaṃ hoti. ‘‘Ariyamaggaṃ visujjhatī’’ti keci paṭhanti.

Niddātandīsuttavaṇṇanā niṭṭhitā.

7. Dukkarasuttavaṇṇanā

17. Dukkhaṃ titikkhanti duttitikkhaṃ. Tañca dukkhamaṃ dussahanaṃ ārambhavasena dukkaraṃ, anuyuñjanavasena duttitikkhanti. Abyattenāti sāmaññassa upakārānupakāre dhamme jānanasamatthāya veyyattiyasaṅkhātāya paññāya abhāvato na byattena. Tenāha ‘‘bālenā’’ti. Yasmiṃ dhamme sati samaṇoti vuccati, taṃ sāmaññanti āha ‘‘samaṇadhammo’’ti. Imināti ‘‘dukkaraṃ duttitikkhañca, abyattena ca sāmañña’’nti iminā gāthaddhena idaṃ dassetīti idaṃ idāni vuccamānaṃ atthajātaṃ dasseti. Abhidantanti abhibhavanadantaṃ, uparidantanti attho. So hi itaraṃ musalaṃ viya udukkhalaṃ visesato kassaci khādanakāle abhibhuyya vattati. Ādhāyāti nippīḷanavaseneva ṭhapetvā. Tāluṃ āhaccāti tālupadesamāhanitvā viya. Cetasāti kusalacittena. Cittanti akusalacittaṃ. Abhiniggaṇhitvāti yathā atisamudācāro na hoti, evaṃ vibādhanavasena niggahetvā. Āpāṇakoṭikanti pāṇakoṭipariyosānaṃ, parijīvanti attho. Sambādhetīti sambādho, antarāyiko. Bahū parissayāti ayoniso kāmavitakkādivasena.

Pajjati cittametthāti padaṃ, ārammaṇaṃ. Iriyāpathaṃ eva padaṃ iriyāpathapadaṃ.

Gīvā cattāro pādāti gīvapañcamāni. Samodahanti vā samodhānahetūti ayamettha atthoti āha – ‘‘samodahitvā vā’’ti, sammā odhāya anto pavesetvāti attho. Sake ārammaṇakapāleti gocarajjhattaṃ vadati. Samodahanti samodahanto. Anissitoti tebhūmakadhammesu kañcipi dhammaṃ taṇhādiṭṭhābhinivesavasena anissito. Avihiṃsamāno vihiṃsānimittānaṃ pajahanena. Ullumpanasabhāvasaṇṭhitenāti sīlabyasanato uddharaṇarūpe saṇṭhitena, karuṇāyuttenāti attho. Tenāha ‘‘kāruññataṃ paṭiccā’’ti.

Dukkarasuttavaṇṇanā niṭṭhitā.

8. Hirīsuttavaṇṇanā

18.Nisedhetīti nivāreti pavattituṃ na deti. Pucchati devatā. Apaharantoti apanento, yathā sabbena sabbaṃ akkosavatthu na hoti, evaṃ pariharantoti attho. Bujjhati sārathividhaṃ. Attani nipātaṃ na deti, ājānīyo hi yuttaṃ pajānāti. Abhūtena abhūtakkosena parimutto nāma natthi bālānañca janānaṃ parāpavāde yuttapayuttabhāvato. Tenāha bhagavā –

‘‘Nindanti tuṇhimāsīnaṃ, nindanti bahubhāṇinaṃ;

Mitabhāṇimpi nindanti, natthi loke anindito’’ti. (dha. pa. 227);

Tanuyāti vā katipayā. Tenāha ‘‘appakā’’ti. Sadā satāti hirinisedhabhāve kāraṇavacanaṃ. Pappuyyāti patvā adhigantvā. Vānato nikkhantattā nibbānaṃ, asaṅkhatadhātu.

Hirīsuttavaṇṇanā niṭṭhitā.

9. Kuṭikāsuttavaṇṇanā

19.Antoti kucchiabbhantare. Vasanaṭṭhānaṭṭhenāti vasanabhāvena. Kulapaveṇinti kulācāraṃ kulatantiṃ. Santānakaṭṭhenāti kulasantatiyā bandhanabhāvena . Evaṃ sabbapadehi pucchitatthassa anujānanavasena ‘‘ekaṃsavacane nipāto’’ti vuttaṃ. Āpādikā posikā mātucchā mahāpajāpati mātā evāti katvā ‘‘pahāya pabbajitattā’’ti avisesato vuttaṃ. Pahāya pabbajitattā natthīti ānetvā sambandho. Puna mātukucchivāsādīnaṃ abhāvavacaneneva vaṭṭamhi bandhanassa abhāvo dīpito hotīti na gahito. Ayaṃ kira devatā yathā puthujjanā buddhānaṃ guṇe na jānanti, evaṃ na jānāti, tasmā ‘‘mayā sannāhaṃ bandhitvā’’tiādimāha.

Kuṭikāsuttavaṇṇanā niṭṭhitā.

10. Samiddhisuttavaṇṇanā

20. Tapanabhāvena tapanodakattā tapodāti tassa rahadassa nāmaṃ. Tenāha ‘‘tattodakassa rahadassā’’ti. Tatoti nāgabhavane udakarahadato tapodā nāma nadī sandati. Sā hi nadī bhūmitalaṃ ārohati. ‘‘Edisā jātā’’ti vacanaseso. Petalokoti lohakumbhinirayā idhādhippetāti vadanti. Rahadassa pana ādito pabbatapādavanantaresu bahū petā viharanti, svāyamattho petavatthupāḷiyālakkhaṇasaṃyuttena ca dīpetabbo. Yatāyanti yato rahadato ayaṃ. Sātodakoti madhurodako. Setodakoti parisuddhodako, anāvilodakoti attho. Tatoti tapodānadito.

Samiddhoti avayavānaṃ sampuṇṇatāya saṃsiddhiyāva sammā iddho. Tenāha ‘‘abhirūpo’’tiādi. Padhāne sammasanadhamme niyutto, taṃ vā ettha atthīti padhāniko. Senāsanaṃ suṭṭhapitadvāravātapānaṃ, tesaṃ pidahanena utuṃ gāhāpetvā.

Pubbāpayamānoti nhānato pubbabhāge viya vodakabhāvaṃ āpajjamāno gamento. Avattaṃ paṭikkhipitvā vattaṃ dassetuṃ ‘‘tattha…pe… na otaritabba’’nti paṭhamaṃ vuttaṃ. Sabbadisāpalokanaṃ yathā nhāyanaṭṭhānassa manussehi vivittabhāvajānanatthaṃ. Khāṇuādivavatthāpanaṃ cīvarādīnaṃ ṭhapanatthaṃ udakasamīpeti adhippāyo. Ukkāsanaṃ amanussānaṃ apagamanatthaṃ. Avakujjaṭṭhānaṃ taṅkhaṇepi uparimakāyassa ujukaṃ avivaṭakaraṇatthaṃ. Cīvarapiṭṭheyeva ṭhapetabbaṃ yattha vā tattha vā aṭṭhapetvā. Udakanteti udakasamīpe. Sinnaṭṭhānanti sedagatapadeso. Pasāretabbaṃ tassa sukkhāpanatthaṃ. Saṃharitvā ṭhapanaṃ puna sukhena gahetvā nivāsanatthaṃ. Nābhippamāṇamattaṃotaraṇaṃ tāvatā udakapaṭicchādilakkhaṇappattato. Vīciṃ anuṭṭhāpentenātiādi saṃyatakāritādassanaṃ. Nivāsanaṃ parikkhipitvāti antaravāsakaṃ kaṭippadesassa yathā parito hoti, evaṃ khipitvā parivasitvā.

Sarīravaṇṇopi vippasīdi sammadeva bhāvanānussatimpi vindantassāti adhippāyo. Samanaṃ niggahetunti kilesavasaṃ gataṃ attano cittaṃ niggaṇhituṃ. Kāmūpanītāti kāmaṃ upagatacittā. Atha vā kilesakāmena there upanītacittā.

Aparibhuñjitvāti ananubhotvā. Anubhavitabbanti atthato āpannamevāti āha ‘‘pañcakāmaguṇe’’ti . Bhikkhasīti yācasi. Tañca bhikkhācariyavasenāti āha ‘‘piṇḍāya carasī’’ti. Kāmaparibhogagarugamanakālo nāma visesato paṭhamayobbanāvatthāti āha ‘‘daharayobbanakālo’’ti. Obhaggenāti majjhe saṃbhaggakāyena. Jiṇṇakāle hi sattānaṃ kaṭiyaṃ kāyo obhaggo hoti.

Voti nipātamattaṃ ‘‘ye hi vo ariyā’’tiādīsu viya. Sattānanti sāmaññavacanaṃ, na manussānaṃ eva. Dehanikkhepananti kaḷevaraṭṭhapitaṭṭhānaṃ. Natthi etesaṃ nimittanti animittā, ‘‘ettakaṃ ayaṃ jīvatī’’tiādinā sañjānananimittarahitāti attho. Na nāyareti na ñāyanti. Ito paranti ettha paranti aññaṃ kālaṃ. Tena orakālassapi saṅgaho siddho hoti. Paramāyuno orakāle eva cettha paranti adhippetaṃ tato paraṃ sattānaṃ jīvitassa abhāvato. Vavatthānābhāvatoti kālavasena vavatthānābhāvato. Vavatthānanti cettha paricchedo veditabbo, na asaṅkarato vavatthānaṃ, nicchayo vā. Abbudapesītiādīsu abbudakālo pesikālotiādinā kāla-saddo paccekaṃ yojetabbo. Kāloti idha pubbaṇhādivelā adhippetā. Tenāha pubbaṇhepi hītiādi . Idheva dehena patitabbanti sambandho. Anekappakāratoti nagare jātānaṃ gāme, gāme jātānaṃ nagare, vane jātānaṃ janapade, janapade jātānaṃ vanetiādinā anekappakārato. Ito cutenāti ito gatito cutena. Idha imissaṃ gatiyaṃ. Yante yuttagoṇo viyāti yathā yante yuttagoṇo yantaṃ nātivattati, evaṃ kālo gatipañcakanti evaṃ upamāsaṃsandanaṃ veditabbaṃ.

Ayaṃ kāloti ayaṃ maraṇakālo. Pacchime kāleti pacchime vaye. Tisso vayosīmāti. Paṭhamādikā tisso vayassa sīmā atikkantena. Purimānaṃ hi dvinnaṃ vayānaṃ sabbaso sīmā atikkamitvā pacchimassa ādisīmaṃ atikkanto tathā vutto. ‘‘Ayañhi samaṇadhammo…pe… na sakkā kātu’’nti vatvā tamatthaṃ vitthārato dassetuṃ ‘‘tadā hī’’tiādi vuttaṃ. Gaṇhitunti pāḷito atthato ca hadaye ṭhapanavasena gaṇhituṃ. Paribhuñjitunti vuttadhammapariharaṇasukhaṃ anubhavituṃ. Ekassa kathanato paṭhamaṃ gāthaṃ suttaṃ vā ussāreti, tasmiṃ niṭṭhite itaro dhammakathiko taṃyeva vitthārento dhammaṃ katheti, ayaṃ sarabhāṇadhammakathā. Suttageyyānusārena yāva pariyosānā ussāraṇaṃ sarabhaññadhammakathā. ‘‘Mā maṃ kālo upaccagā’’ti vadanto ‘‘samaṇadhammassa karaṇassa ayaṃ me kālo’’ti katheti, tato paro ‘‘pacchimavayo añño kālo’’ti katheti. ‘‘Kālaṃ vohaṃ…pe… tasmā abhutvā bhikkhāmī’’ti vadanto attanā kataṃ paṭipattiñca sahetukaṃ sānisaṃsaṃ katheti.

Taṃ gāravakāraṇaṃ sandhāya. Etanti ‘‘atha kho sā devatā pathaviyaṃ patiṭṭhahitvā’’ti etaṃ vuttaṃ. Daharo tvantiādimāha lobhābhibhūtatāya adhigatattā. Sabbasampattiyuttoti bhogasampadā parivārasampadāti sabbasampattīhi yutto. Alaṅkāraparihāranti alaṅkārakaraṇaṃ. Anikkīḷitāvīti akīḷitapubbo. Kīḷanañcettha kāmānaṃ paribhogoti āha ‘‘abhuttāvī’’ti. Akatakāmakīḷoti akatakāmānubhavanappayogo. Sayaṃ attanā eva dissantīti sandiṭṭhā, sandiṭṭhā eva sandiṭṭhikā, attapaccakkhato sandiṭṭhikā. Pakaṭṭho kālo patto etesanti kālikā, te kālike.

Cittānantaranti icchitacittānantaraṃ, icchiticchitārammaṇākāreti attho. Tenevāha ‘‘cittānantaraṃ icchiticchitārammaṇānubhavanaṃ na sampajjatī’’tiādi. Cittānantaraṃ laddhabbatāyāti anantaritasamādhicittānantaraṃ laddhabbaphalatāya. Samohitesupīti sambhatesupi. Sampannakāmassāti samiddhakāmassa. Cittakārā rūpalābhena, potthakārā paṭimākārakā, rūpakārā dantarūpakaṭṭharūpa-loharūpādikārakā. Ādisaddena nānārūpavesadhārīnaṃ naṭādīnaṃ saṅgaho. Sesadvāresūti ettha gandhabbamālākārasūpakārādayo vattabbā.

Soti samiddhitthero. Samohitasampattināti saṅgāhabhogūpakaraṇasampattinā. Pattabbadukkhassāti kāmānaṃ āpajjanarakkhaṇavasena laddhabbassa kāyikacetasikadukkhassa. Upāyāsassāti daḷhaparissamassa viratassa. ‘‘Vissātassā’’ti keci. ‘‘Paccavekkhaṇañāṇenā’’ti keci paṭhanti. Asukasmiṃ nāma kāle phalaṃ hotīti evaṃ udikkhitabbo nassa kāloti akālo. Etthāti etesu navasu lokuttaradhammesu. Ehipassavidhinti ‘‘ehi passā’’ti evaṃ pavattavidhivacanaṃ. Upanetabboti vā upaneyyo, so eva opaneyyiko. Viññūhīti vidūhi paṭividdhasaccehi. Te ekaṃsato ugghaṭitaññūādayo hontīti āha ‘‘ugghaṭitaññūādīhī’’ti. ‘‘Paccatta’’nti etassa patiattanīti bhummavasena attho gahetabboti āha ‘‘attani attanī’’ti.

Sabbapadehi sambandhoti ‘‘kathaṃ ādīnavo ettha bhiyyo, kathaṃ akāliko’’tiādinā sabbehi paccekaṃ sambandho veditabbo.

Navoti taruṇo na ciravasso. Ye bhikkhunovādakalakkhaṇappattā, te sandhāya ‘‘vīsativassato paṭṭhāya thero’’ti vuttaṃ. Idha sāsanaṃ nāma sikkhattayasaṅgahaṃ piṭakattayanti āha ‘‘dhammenahī’’tiādi. Tattha dhammena vinayo ettha vinā daṇḍasatthehīti dhammavinayo. Dhammāya vinayo ettha na āmisatthanti dhammavinayo. Dhammato vinayo na adhammatoti dhammavinayo. Dhammo vā bhagavā dhammassāmī dhammakāyattā, tassa dhammasaññitassa satthu vinayo, na takkikānanti dhammavinayo. Dhamme vinayo na adhamme vinayo. Dhammo ca so yathānusiṭṭhaṃ paṭipajjamāne satte apāyesu apatamāne dhāretīti, sabbe saṃkilesato vinetīti vinayo cāti dhammavinayo. Tenāha ‘‘ubhayampetaṃ sāsanasseva nāma’’nti.

Dhammavinayoti dhammena yutto vinayoti dhammavinayo ājaññaratho viya. Dhammo ca vinayo cāti vā dhammavinayo, taṃ dhammavinayaṃ. Dhammavinayānañhi satthubhāvavacanato dhammavinayattasaṃsiddhi dhammavinayānaṃ aññamaññaṃ visesanato. Abhidhammepi vinayavacananti dhammavinayadvayasiddhi, desitapaññattavacanato dhammavinayasiddhi. Dhammo catudhā desito sandassana-samādāpana-samuttejana-sampahaṃsanavasena, vinayo catudhā paññatto sīlācārato parājitavasena. Dhammacariyā sakavisayo, vinayapaññatti buddhavisayo. Pariyāyena desito dhammo, nippariyāyena paññatto vinayo. Dhammadesanā adhippāyatthappadhānā, vinayapaññatti vacanatthappadhānā. Paramatthasaccappadhāno dhammo, sammutisaccappadhāno vinayo. Āsayasuddhipadhāno dhammo, payogasuddhipadhāno vinayo.

Kiriyadvayasiddhiyā dhammavinayasiddhi. Dhammena hi anusāsanasiddhi, vinayena ovādasiddhi. Dhammena dhammakathāsiddhi, vinayena ariyatuṇhībhāvasiddhi. Sāvajjadvayaparivajjanato dhammavinayasiddhi. Dhammena hi visesato pakatisāvajjapariccāgasiddhi, vinayena paññattisāvajjapariccāgasiddhi. Gahaṭṭhapabbajitānaṃ sādhāraṇāsādhāraṇaguṇadvayasiddhi. Bahussutasutapasannadvayato pariyatti-pariyāpuṇana-dhammavihāra-vibhāgato dhammadharavinayadharavibhāgato ca dhammavinayadvayasiddhi, saraṇadvayasiddhiyā dhammavinayadvayasiddhi. Idha sattānaṃ duvidhaṃ saraṇaṃ dhammo attā ca. Tattha dhammo suciṇṇo saraṇaṃ. ‘‘Dhammo have rakkhati dhammacāri’’nti (theragā. 303; jā. 1.10.102; 1.15.385) hi vuttaṃ. Sudanto attāpi saraṇaṃ ‘‘attā hi attano nātho’’ti (dha. pa. 160, 380) vacanato. Tena vuttaṃ ‘‘saraṇadvayasiddhiyā dhammavinayasiddhī’’ti. Tattha yatassa dhammasiddhi, yato ca vinayasiddhi, tadubhayaṃ dassento āha – ‘‘dhammena hettha dve piṭakāni vuttāni, vinayena vinayapiṭaka’’nti. Adhunā āgato idāneva na cirasseva upagato.

Mahanteṭhāne ṭhapetvāti mahesakkhatādassanatthaṃ attano parivārena mahantaṭṭhāne ṭhapitabhāvaṃ pavedetvā. Mahatiyāti upasaṅkamanavandanādivacanāpajjanavasena samāciṇṇāya. Sabbepi kira nisīdantā taṃ ṭhānaṃ ṭhapetvāva nisīdanti. Thirakaraṇavasenāti daḷhīkaraṇavasena. Ayaṃ kira devatā ñāṇasampannā mānajātikā, tasmā nāyaṃ mānaṃ appahāya mama desanaṃ paṭivijjhituṃ sakkotīti mānaniggaṇhanatthaṃ ādito duviññeyyaṃ kathento bhagavā ‘‘akkheyyasaññino’’tiādinā tāya ñātumicchitakāmānaṃ kālikādibhāvaṃ, dhammassa ca sandiṭṭhikādibhāvaṃ vibhāvento dve gāthā abhāsi.

Akkheyyatoti gihiliṅgapariyāyanāmavisesādivasena tathā tathā akkhātabbato. Tenāha ‘‘kathānaṃ vatthubhūtato’’ti. Etesanti sattānaṃ. Patiṭṭhitāti pavattitā āsattā. Pañcannaṃ kāmasaṅgādīnaṃ vasena āsattā hontu, itaresaṃ pana kathanti? Aniṭṭhaṅgatopi hi ‘‘idaṃ nu kho’’tiādinā kaṅkhato tattha āsatto eva nāma avijahanato, tathā vikkhepagato vikkhepavatthusmiṃ, anusayānaṃ pana āsattabhāve vattabbameva natthi. Maccuno yoganti, maccubandhanaṃ, maraṇadhammatanti attho. Yasmā apariññātavatthukā anatītamaraṇattā maccunā yathāruci payojetabbā, tattha tattha uparūpari ca khipitāya āṇāya abbhantare eva honti, tasmā vuttaṃ ‘‘payogaṃ…pe… āgacchantī’’ti. Yasmā tebhūmakā dhammā kamanīyaṭṭhena kāmā, nesampi kālassa laddhabbatāya kālikatā idha akkheyyavacanena paveditā. Tenāha – ‘‘evamimāya gāthāya kālikā kāmā kathitā’’ti. Sabbepi tebhūmakā dhammā kamanīyā, yasmā ca kālikānaṃ kāmānaṃ tathāsabhāvatā kathitā. Ayampi gāthā tadatthameva dīpetīti imāya te kathitā eva honti. Ye ca sattā pañcasu khandhesu diṭṭhitaṇhādivasena patiṭṭhitā ‘‘itthī, puriso, ahaṃ, mamā’’ti ca abhinivisiya kāme paribhuñjanti, te maraṇaṃ nātivattanti. Evampettha kāmānaṃ kālikattho kathitoti āha ‘‘kālikā kāmā kathitā’’ti.

Ayaṃ ñātapariññāti rūpārūpadhamme lakkhaṇādito ñāte katvā paricchindanapaññā. Tenāha ‘‘evaṃ ñātaṃ katvā’’tiādi. Padaṭṭhānaggahaṇeneva cettha tesaṃ rūpārūpadhammānaṃ paccayo gahitoti paccayapariggahassapi saṅgaho daṭṭhabbo. Tīreti tuleti vīmaṃsati. Dvācattālīsāya ākārehīti iminā matthakappattaṃ mahāvipassanaṃ dasseti. Te pana ākārā visuddhimaggasaṃvaṇṇanāya vuttanayena veditabbā. ‘‘Aniccānupassanāya niccasaññaṃ pajahatī’’tiādinā vipassanākkhaṇepi ekadesena pahānaṃ labbhateva, anavasesato pana pahānavasena pahānapariññaṃ dassento āha ‘‘aggamaggena…pe… ayaṃ pahānapariññā’’ti. Tathā ca āha ‘‘evaṃ tīhi pariññāhī’’tiādi.

Akkhātāranti akkhātabbaṃ, na akkheyyakaṃ. Tenāha ‘‘kammavasena kāraka’’ntiādi. Kārakanti ca sādhanamāha. Na maññatīti vā maññanaṃ nappavatteti akkhātāranti khīṇāsavaṃ. Atha vā tañhi tassa na hotīti taṃ kāraṇaṃ tassa khīṇāsavassa na hoti na vijjati, yena diṭṭhitaṇhādikāraṇena akkheyyaṃ khandhapañcakaṃ ‘‘tisso’’ti vā ‘‘phusso’’ti vā ‘‘itthī’’ti vā ‘‘puriso’’ti vā abhinivissa vadeyyāti evamettha attho veditabbo. Manussanāgādīhi pūjanīyattā ‘‘yakkho’’ti sabbadevānaṃ sādhāraṇavacananti devadhītāpi ‘‘yakkhī’’ti vuttā. Akkheyyanti pahānapariññāya pahānamaggo, tassa ārammaṇabhūtaṃ nibbānampi gahitaṃ. Na maññatīti khīṇāsavassa assa phalappattīti āha ‘‘navavidho lokuttaradhammo kathito’’ti.

Visesīti visesajātiādivasena seyyoti attho. Tesu gahitesūti tesu seyyamānādīsu tīsu mānesu gahitesu. Tayo seyyamānā, tayo sadisamānā, tayo hīnamānā gahitāva honti. So puggaloti so appahīnamaññanapuggalo. Teneva mānena hetubhūtena. Upaḍḍhagāthāyāti purimaddhena pana vatthukāmā vuttāti āha ‘‘kālikā kāmā kathitā’’ti.

Vidhīyati visadisākārena ṭhapīyatīti vidhā, koṭṭhāso. Kathaṃvidhanti kathaṃ patiṭṭhitaṃ, kena pakārena pavattitanti attho. Vidahanato hīnādivasena vividhenākārena dahanato upadhāraṇato vidhā, māno. Mānesūti nimittatthe bhummaṃ, mānahetūti attho. Na calatīti na vedhati attano parisuddhapakatiṃ avijahanato.

Paññā ‘‘saṅkhā’’ti āgatā, paññāti yoniso paṭisaṅkhānaṃ. Saṅkhāyakoti saṅkalanapaduppādanādi-piṇḍagaṇanāvasena gaṇako papañcasaṅkhāti mānādipapañcabhāgā. Te te dhammā sammā yāthāvato saṅkhāyanti upatiṭṭhanti etāyāti saṅkhā, paññā. Ekaṃ dvetiādinā saṅkhānaṃ gaṇanaṃ paricchindananti saṅkhā, gaṇanā. Saṅkhāyati bhāgaso kathīyatīti saṅkhā, koṭṭhāso. Saṅkhānaṃ satto puggalotiādinā saññāpananti saṅkhā, rattotiādi paṇṇatti. Khīṇāsavo jahi pajahi rāgādīnaṃ suppahīnattā. Navabhedaṃ pabhedato, saṅkhepato tividhamānanti attho. Navavidhanti vā pāṭhe navabhedattā antarabhedavasena navavidhanti attho. Paccayavisesehi itthibhāvādivisesehi visesena mānīyati gabbho etthāti vimānaṃ, gabbhāsayo. Na upagacchīti na upagamissati. Tenāha ‘‘anāgatatthe atītavacana’’nti. ‘‘Nājjhagā’’ti hi atītaṃ ‘‘na gamissatī’’ti etasmiṃ atthe. Chindi ariyamaggasatthena. Olokayamānā upapattīsu. Sattanivesanesūti sattānaṃ upapajjaṭṭhānesu. Lokuttaradhammameva kathesi arahattassa paveditattā.

‘‘Gāthāya atthaṃ kathetuṃ vaṭṭatī’’ti attha-saddo āharitvā vattabbo. Aṭṭhaṅgikamaggavasenapīti etthāpi eseva nayo. Satisampajaññaṃ nāma kusaladhammānuyoge kāraṇanti āha ‘‘dasakusalakammapathakāraṇa’’nti.

Aṭṭhaṅgikamaggavasena ca gāthāatthavacane ayaṃ idāni vuccamāno vitthāra-nayo. Tasmiṃ kira ṭhāneti tasmiṃ kira devatāya pucchitaṃ pañhaṃ vissajjanaṭṭhāne. Devatāya ñāṇaparipākaṃ oloketvā anupubbiyā kathāya saddhiṃ sāmukkaṃsikadesanā mahatī dhammadesanā ahosi. Ñāṇaṃ pesetvāti satthudesanāya anussaraṇavasena pattavisuddhipaṭipāṭipavattaṃ bhāvanāñāṇaṃ bandhitvā. Sotāpattiphale patiṭṭhāyāti satthudesanāvilāsena attano ca paripakkañāṇattā paṭhamaṃ phalaṃ patvā. Evamāhāti evaṃ ‘‘pāpaṃ na kayirā’’tiādippakārena gāthamāha. Aṅgaṃ na hoti, ājīvo yathā kuppamāno vācākammantavasena kuppati, tathā sampajjamānopīti. So vācākammantapakkhiko, tasmā taggahaṇena gahitova hoti. Vāyāmasatisamādhayo gahitā samādhikkhandhasaṅgahato. Sammādiṭṭhisammāsaṅkappā gahitā paññākkhandhasaṅgahato. Antadvayavivajjanaṃ gahitaṃ sarūpenevāti adhippāyo. Itītiādi nigamanaṃ.

Samiddhisuttavaṇṇanā niṭṭhitā.

Nandanavaggavaṇṇanā niṭṭhitā.

3. Sattivaggo

1.Sattisuttavaṇṇanā

21.Desanāsīsanti desanāpadesalakkhaṇavacananti adhippāyo. Omaṭṭhoti adhomukhaṃ katvā dinnappahāro. Iminā eva pasaṅgena pahāre vibhāgato dassetuṃ ‘‘cattāro hī’’tiādi vuttaṃ . Upari ṭhatvāti hatthiādīnaṃ upari ṭhatvā. Adhomukhaṃ dinnappahāroti khaggakaravālādīnaṃ adhomukhaṃ katvā pahatapahāro. Ummaṭṭho vuttavipariyāyena veditabbo. Vividhappahāro vimaṭṭho. ‘‘Omaṭṭho gahito’’ti vatvā tasseva gahaṇe kāraṇaṃ dassetuṃ ‘‘so hī’’tiādi vuttaṃ. Duggandhakimiādīnaṃ vasena antodoso. Mañcena saddhiṃ bandhitvāti yasmiṃ mañce vaṇikapuggalo nipanno, tattha taṃ subandhaṃ katvā pādaṭṭhānaṃ uddhaṃ karontehi sīsaṭṭhānaṃ adho kātabbaṃ. Tenāha ‘‘adhosiro kātabbo’’ti. Paribbajeti pavatteyya. Sā pana pavatti bhāvanāvihārena yuttāti āha ‘‘vihareyyā’’ti.

Sallassa ubbahanaṃ sallubbahanaṃ. Atthaṃ parittakaṃ gahetvā ṭhitā upamākārassa vikkhambhanappahānassa adhippetattā. Tenāha ‘‘punappuna’’ntiādi. Anubandhova hoti sati paccaye uppajjanārahato devatāya kāmarāgappahānassa jotitattā. Nanu bhagavatā anāgāmimaggena desanā niṭṭhāpetabbāti? Na, itarissā ñāṇabalānurūpadesanāya pavattetabbato. Veneyyajjhāsayānukulañhi dhammaṃ dhammassāmī desetīti.

Sattisuttavaṇṇanā niṭṭhitā.

2. Phusatisuttavaṇṇanā

22.Kammaṃ aphusantanti kammaphassaṃ aphusantaṃ, kammaṃ akarontanti attho. Vipāko na phusatīti vipākaphasso na phusati, vipāko na uppajjateva kāraṇassa abhāvato. Evaṃ byatirekamukhena kammavaṭṭena vipākavaṭṭaṃ sambandhaṃ katvā atthaṃ vatvā idāni kevalaṃ kammavaṭṭavasena atthaṃ vadanto ‘‘kammamevā’’tiādimāha. Tattha nākaroto kariyatīti kammaṃ akubbato na kayirati, anabhisandhikatakammaṃ nāma natthīti attho. Idāni tamevatthaṃ anvayato dassetuṃ ‘‘phusantañcā’’tiādi vuttaṃ. Tattha tatoti phusanahetu. Sesaṃ vuttanayameva. Vuttamevatthaṃ sakāraṇaṃ katvā pariveṭhitavasena vibhūtaṃ katvā dassetuṃ ‘‘tasmā phusanta’’ntiādi vuttaṃ. Dhammatāti kārakasseva kammavipākānubandho, nākārakassāti ayaṃ kammavipākānaṃ sabhāvo.

Pacceti upagacchati anubandhati. Pāpanti pāpakaṃ kammaṃ phalañca. Ayañca attho araññe luddakassa uyyojanāya sunakhehi parivāriyamānassa bhikkhuno bhayena rukkhaṃ āruḷhassa cīvare luddassa upari patite tassa sunakhehi khāditvā māritavatthunā dīpetabboti.

Phusatisuttavaṇṇanā niṭṭhitā.

3. Jaṭāsuttavaṇṇanā

23. Yena atthena taṇhā ‘‘jaṭā’’ti vuttā, tamevatthaṃ dassetuṃ ‘‘jāliniyā’’ti vuttaṃ. Sā hi aṭṭhasatataṇhāvicaritapabhedā attano avayavabhūtā eva jālā etissā atthīti jālinīti vuccati. Idānissā jaṭākārena pavattiṃ dassetuṃ ‘‘sā hī’’tiādi vuttaṃ. Tattha rūpādīsu ārammaṇesūti tassā pavattiṭṭhānamāha rūpādichaḷārammaṇavinimuttassa taṇhāvisayassa abhāvato. Heṭṭhupariyavasenāti kadāci rūpārammaṇe kadāci yāva dhammārammaṇā, kadāci dhammārammaṇe kadāci yāva rūpārammaṇāti evaṃ heṭṭhā ca upari ca pavattivasena. Desanākkamena cettha heṭṭhupariyatā veditabbā, kāmarāgādivasenapi ayamattho veditabbo. Saṅkhārānaṃ khaṇikabhāvato aparāparuppatti ettha saṃsibbananti āha ‘‘punappunaṃ uppajjanato saṃsibbanaṭṭhenā’’ti. Idaṃ yena sambandhena jaṭā viyāti jaṭāti jaṭātaṇhānaṃ upamūpameyyatā, taṃdassanaṃ. Ayañhettha attho – yathā jālinī veḷugumbassa sākhā, tāsaṃ sañcayādayo ca attano avayavehi saṃsibbitā vinaddhā ‘‘jaṭā’’ti vuccanti, evaṃ taṇhāpi saṃsibbanasabhāvenāti.

Ime sattā ‘‘mama ida’’nti pariggahitaṃ attanibbisesaṃ maññamānā abbhantarimaṃ karonti. Abbhantaraṭṭho ca anto-saddoti sakaparikkhāresu uppajjanamānāpi taṇhā ‘‘antojaṭā’’ti vuttā. Pabbajitassa pattādi, gahaṭṭhassa hatthiādi sakaparikkhāro. Attāti bhavati ettha abhimānoti attabhāvo, upādānakkhandhapañcakaṃ. Sarīranti keci. ‘‘Mama attabhāvo sundaro, asukassa viya mama attabhāvo bhaveyyā’’tiādinā sakaattabhāvādīsu taṇhāya uppajjanākāro veditabbo. Attano cakkhādīni ajjhattikāyatanāni, attano ca paresañca rūpādīni bāhirāyatanāni, paresaṃ sabbāni vā. Saparasantatipariyāpannāni vā cakkhādīni ajjhattikāyatanāni, tathā rūpādīni bāhirāyatanāni. Parittamahaggatabhavesu pavattiyāpi taṇhāya antojaṭābahijaṭābhāvo veditabbo. Kāmabhavo hi kassacipi kilesassa avikkhambhitattā katthacipi avimutto ajjhattaggahaṇassa visesapaccayoti ‘‘ajjhattaṃ anto’’ti ca vuccati, tabbipariyāyato rūpārūpabhavo ‘‘bahiddhā bahī’’ti ca. Tenāha bhagavā – ‘‘ajjhattasaṃyojano puggalo, bahiddhāsaṃyojano puggalo’’ti (a. ni. 2.37).

Visayabhedena pavattiākārabhedena anekabhedabhinnampi taṇhaṃ jaṭābhāvasāmaññena ekanti gahetvā ‘‘tāya evaṃ uppajjamānāya jaṭāyā’’ti vuttaṃ. Sā pana pajāti vuttasattasantānapariyāpannā eva hutvā punappunaṃ taṃ jaṭentī vinandhantī pavattatīti āha ‘‘jaṭāya jaṭitā pajā’’ti. Tathā hi paramatthato yadipi avayavabyatirekena samudāyo natthi, ekadeso pana samudāyo nāma na hotīti avayavato samudāyaṃ bhinnaṃ katvā upamūpameyyaṃ dassento ‘‘yathā nāma veḷujaṭādīhi…pe… saṃsibbitā’’ti āha. Imaṃ jaṭanti sambandho. Tīsu dhātūsu ekampi asesetvā saṃsibbanena tedhātukaṃ jaṭetvā ṭhitaṃ. Tenassā mahāvisayataṃ vijaṭanassa ca sudukkarabhāvamāha. Vijaṭetuṃ ko samatthoti iminā ‘‘vijaṭaye’’ti padaṃ sattiatthaṃ, na vidhiatthanti dasseti.

Evaṃ ‘‘antojaṭā’’tiādinā puṭṭho athassa bhagavā tamatthaṃ vissajjento ‘‘sīle patiṭṭhāyā’’tiādimāha. Ettha sīleti kusalasīle. Taṃ pana pātimokkhasaṃvarādibhedesu parisuddhameva icchitabbanti āha ‘‘catupārisuddhisīle’’ti.

Narati netīti naro, puriso. Kāmaṃ itthīpi taṇhājaṭāvijaṭane samatthā atthi, padhānameva pana sattaṃ dassento ‘‘naro’’ti āha yathā ‘‘satthā devamanussāna’’nti, aṭṭhakathāyaṃ pana avibhāgena puggalapariyāyo ayanti dassetuṃ ‘‘naroti satto’’ti vuttaṃ. Vipākabhūtāya saha paññāya bhavatīti sapañño. Tāya hi ādito paṭṭhāya santānavasena bahulaṃ pavattamānāya ayaṃ satto savisesaṃ sapaññoti vattabbataṃ arahati. Vipākapaññāpi hi santānavisesena bhāvanāpaññuppattiyā upanissayapaccayo hoti ahetukadvihetukānaṃ tadabhāvato. Kammajatihetukapaṭisandhipaññāyāti kammajāya tihetukapaṭisandhiyaṃ paññāyāti evaṃ tihetukasaddo paṭisandhisaddena sambandhitabbo, na paññāsaddena. Na hi paññā tihetukā atthi. Paṭisandhito pabhuti pavattamānā paññā ‘‘paṭisandhiyaṃ paññā’’ti vuttā taṃmūlakattā, na paṭisandhikkhaṇe pavattā eva.

Cinteti ārammaṇaṃ upanijjhāyatīti cittaṃ, samādhi. So hi sātisayaṃ upanijjhānakicco. Na hi vitakkādayo vinā samādhinā tamatthaṃ sādhenti, samādhi pana tehi vināpi sādhetīti. Paguṇabalavabhāvāpādanena paccayehi cittaṃ, attasantānaṃ cinotītipi cittaṃ, samādhi. Paṭhamajjhānādivasena cittavicittatāya iddhividhādicittakaraṇena ca samādhi cittanti vināpi paropadesenassa cittapariyāyo labbhateva. Aṭṭhakathāyaṃ pana citta-saddo viññāṇe niruḷhoti katvā vuttaṃ ‘‘cittasīsena hettha aṭṭha samāpattiyo kathitā’’ti. Yathāsabhāvaṃ pakārehi jānātīti paññā. Sā yadipi kusalādibhedato bahuvidhā, ‘‘bhāvaya’’nti pana vacanato bhāvetabbā idhādhippetāti taṃ dassento ‘‘paññānāmena vipassanā kathitā’’ti. Yadipi kilesānaṃ pahānaṃ ātāpanaṃ, taṃ sammādiṭṭhiādīnampi attheva, ātappasaddo viya pana ātāpa-saddo vīriye eva niruḷhoti āha ‘‘ātāpīti vīriyavā’’ti. Yathā kammaṭṭhānaṃ tāya paññāya parito harīyati pavattīyati, evaṃ sāpi tadatthaṃ yogināti āha ‘‘pārihāriyapaññā’’ti. Abhikkamādīni sabbakiccāni sātthakasampajaññādivasena paricchijja netīti sabbakiccapariṇāyikā.

Yasmā puggalādhiṭṭhānena gāthā bhāsitā, tasmā puggalādhiṭṭhānameva upamaṃ dassento ‘‘yathā nāma puriso’’tiādimāha. Tattha sunisitanti suṭṭhu nisitaṃ, ativiya tikhiṇanti attho. Satthassa nisitatarabhāvakaraṇaṃ nisānasilāyaṃ, bāhubalena cassa ukkhipananti ubhayampetaṃ atthāpannaṃ katvā upamā vuttāti tadubhayaṃ upameyyaṃ dassento ‘‘samādhisilāyaṃ sunisitaṃ…pe… paññāhatthena ukkhipitvā’’ti āha. Samādhiguṇena hi paññāya tikkhabhāvo. Yathāha ‘‘samāhito yathābhūtaṃ pajānātī’’ti (saṃ. ni. 3.5; 4.99; 5.1071). Vīriyañcassā upatthambhakaṃ paggaṇhanato. Vijaṭeyyāti vijaṭetuṃ sakkuṇeyya. Vuṭṭhānagāminivipassanāya hi vattamānāya yogāvacaro taṇhājaṭaṃ vijaṭetuṃ samattho nāma. Vijaṭanañcettha samucchedavasena pahānanti āha – ‘‘sañchindeyya sampadāleyyā’’ti.

Maggakkhaṇe panesa vijaṭeti nāma, aggaphalakkhaṇe sabbaso vijaṭitajaṭo nāma. Tenāha ‘‘idānī’’tiādi. Yasmā jaṭāya vijaṭanaṃ ariyamaggena, tañca kho nibbānaṃ āgamma, tasmā taṃ sandhāyāha ‘‘jaṭāya vijaṭanokāsa’’nti. Yattha pana sā vijaṭīyati, taṃ dassetuṃ ‘‘yattha nāmañcā’’tiādi vuttaṃ. ‘‘Paṭighaṃ rūpasaññā cā’’ti gāthāsukhatthaṃ sānunāsikaṃ katvā niddeso, ‘‘paṭigharūpasaññā’’ti vuttaṃ hoti. Paṭighasaññāvasena kāmabhavo gahito kāmabhavapariyāpannattā tāya. Pathavīkasiṇādirūpe saññā rūpasaññā. Ubhayatthāpi saññāsīsena cittuppādasseva gahaṇaṃ. Bhavasaṅkhepenāti bhavabhāvena saṅkhipitabbatāya, bhavalakkhaṇena ekalakkhaṇattāti attho. Rūpe vā virajjanavasena ca vattuṃ sakkuṇeyyā idha rūpasaññāti vuttā , evampettha arūpabhavassa ca gahitatā veditabbā. ‘‘Nāmañca rūpañcā’’ti anavasesato nāmarūpaṃ gahitanti arūpabhava-asaññabhavānampettha gahaṇaṃ siddhanti apare. Pariyādiyanaṭṭhāneti pariyādiyanakāraṇe sabbaso khepananimitte nibbāne. Tenāha ‘‘nibbānaṃ…pe… dassito hotī’’ti.

Jaṭāsuttavaṇṇanā niṭṭhitā.

4. Manonivāraṇasuttavaṇṇanā

24.Evaṃladdhikāti sabbathāpi cittuppatti sadukkhā, sabbathāpi acittakabhāvo seyyo, tasmā yato kutoci cittaṃ nivāretabbanti evaṃdiṭṭhikā . Soti satto. Aniyyānikakathaṃ katheti ayoniso cittanivāraṇaṃ vadantī. Saṃyatabhāvaṃ āgatanti rāgavisevanādito sammadeva saṃyatabhāvaṃ otarabhāvaṃ. Dhammacariyāvasena hi pavattamāne citte natthi īsakampi rāgādivisevanaṃ, na tassa sampati āyatiñca koci anattho siyā, tasmā taṃ mano sabbato anavajjavuttito na nivāretabbaṃ. Tenāha ‘‘dānaṃ dassāmī’’tiādi. Yato yatoti yato yato sāvajjavuttito ayonisomanasikārato. Tanti mano nivāretabbaṃ anatthāvahattā.

Manonivāraṇasuttavaṇṇanā niṭṭhitā.

5. Arahantasuttavaṇṇanā

25.Katāvīti katavā, pariññādikiccaṃ katvā niṭṭhapetvā ṭhitoti attho. Tenāha ‘‘catūhi maggehi katakicco’’ti. Svāyamattho arahantiādisaddasannidhānato viññāyati. Evaṃ ‘‘ahaṃ vadāmī’’tiādiākārena pucchati.

Khandhādīsu kusaloti khandhāyatanādīsu salakkhaṇādīsu ca samūhādivasena pavattiyañca cheko yathābhūtavedī. Upaladdhinissitakathanti attupaladdhinissitakathaṃ hitvā. Vohārabhedaṃ akarontoti ‘‘ahaṃ paramatthaṃ jānāmī’’ti lokavohāraṃ bhindanto avināsento loke lokasamaññameva nissāya ‘‘ahaṃ, mamā’’ti vadeyya. Khandhā bhuñjantītiādinā vohārabhedaṃ, tattha ca ādīnavaṃ dasseti.

Māno nāma diṭṭhiyā samadhuro. Tathā hi dutiyamaggādīsu sammādiṭṭhiyā pahānābhisamayassa paṭivipaccanīke paṭipattisiddhi. Tenāha ‘‘yadi diṭṭhiyā vasena na vadati, mānavasena nu kho vadatīti cintetvā’’ti. Vidhūpitāti santāpitā ñāṇagginā daḍḍhā. Te pana viddhaṃsitā nāma hontīti āha ‘‘vidhamitā’’ti. Mamaṅkārādayo mayanti sattasantāne sati pavattanti etenāti mayo, maññanā. Mayo eva mayatāti āha ‘‘mayatanti maññana’’nti.

Arahantasuttavaṇṇanā niṭṭhitā.

6. Pajjotasuttavaṇṇanā

26.Divārattinti na ādicco viya divā eva, na candimā viya rattiṃ eva, atha kho divā ca rattiñca. Tattha tatthāti yattha yattha sampajjalito, tattha tattheva padese, na ādicco viya candimā viya sakalaṃ mahādisaṃ disantarāḷañca. Ñāṇānubhāvena uppannāloko ñāṇālokoti vadanti. ‘‘Idaṃ dukkhaṃ ariyasaccanti pubbe me, bhikkhave, ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādī’’ti (saṃ. ni. 5.1081; mahāva. 15; paṭi. ma. 2.30) pana vacanato maggo ñāṇāloko. ‘‘Tamo vihato, āloko uppanno’’ti (ma. ni. 1.386; pārā. 12) vā vacanato vijjattayāloko ñāṇāloko. Paṭhamābhisambodhiyaṃ viya sañjātapītivipphāro, visesato ratanaghare samantapaṭṭhānavicinane sañjātapītivasena uppannasarīrobhāso vā pītiāloko. Tattheva uppannapasādavasena sañjātaālokova pasādāloko. Dhammacakkapavattane ‘‘aññāsi vata, bho, koṇḍañño’’ti uppannapasādālokoti ca vadanti. Sabbattheva satthu dhammadesanā sattānaṃ hadayatamaṃ vidhamantī dhammakathāāloko. Sabbopi buddhānaṃ pātubhāvā uppanno ālokoti iminā sāvakānaṃ desanāya sañjātadhammālokopi buddhānubhāvoti dasseti.

Pajjotasuttavaṇṇanā niṭṭhitā.

7. Sarasuttavaṇṇanā

27. Saraṇato avicchedavasena pavattanato khandhādīnaṃ paṭipāṭi sarā. Tenāha ‘‘ime saṃsārasarā’’ti. Kutoti kena kāraṇena, kimhi vā? Tenāha ‘‘kiṃ āgammā’’ti? Na patiṭṭhāti paccayābhāvato. Āpotiādinā pāḷiyaṃ catunnaṃ mahābhūtānaṃ appatiṭṭhānāpadesena tattha kāmarūpabhavānaṃ abhāvo dassito. Tadubhayābhāvadassanena heṭṭhā vuttanayeneva arūpabhavassapi abhāvo dassitova hoti, yathārutavasena vā ettha attho veditabbo. Yasmā purimā dve gahitā, gahitañca atthaṃ pariggahetvāva pacchimattho pavattoti.

Sarasuttavaṇṇanā niṭṭhitā.

8. Mahaddhanasuttavaṇṇanā

28. Nidhīyatīti nidhānaṃ. Nidhātabbataṃ gataṃ nihitanti attho. Muttasārādīti muttāmaṇiveḷuriyapavāḷarajatajātarūpādi. Suvaṇṇarajatabhājanādīti ādi-saddena kahāpaṇa-dhaññakoṭṭhabhaṇḍādiṃ saṅgaṇhāti. Tampi hi niccaparibbayavasena bhuñjīyatīti ‘‘bhogo’’ti vuccati. Aññamaññaṃ abhigijjhantīti aññamaññassa santakaṃ abhigijjhanti. Tenāha ‘‘patthentī’’ti. Analaṅkatāti na alaṃ pariyattanti evaṃ katacittā, atricchatāmahicchatāhi abhibhūtā. Tenāha ‘‘atittā apariyattajātā’’ti. Ussukkajātesūti taṃtaṃkicce sañjātaussukkesu. Nānākiccajātesūti nānāvidhakiccesu, sañjātanānākiccesu vā. Vaṭṭagāmikapasutena vaṭṭasotaṃ anusarantesu. Taṇhānivāsatāya gehantipi agārantipi vuccatīti āha ‘‘mātugāmena saddhiṃ geha’’nti. Virājiyāti hetuatthadīpakaṃ padanti āha ‘‘virājetvā’’ti, tvā-saddopi cāyaṃ hetuatthoti.

Mahaddhanasuttavaṇṇanā niṭṭhitā.

9. Catucakkasuttavaṇṇanā

29. Iriyā vuccati kāyena kattabbakiriyā, tassā pavattiṭṭhānabhāvato iriyāpatho, gamanādi. Taṃ aparāparappavattiyā cakkaṃ. Tenāha ‘‘catucakkanti catuiriyāpatha’’nti. Navadvāranti karajakāyo adhippeto. So ca kesādiasuciparipūroti āha ‘‘puṇṇanti asucipūra’’nti. Taṇhāya saṃyuttanti taṇhāsahitaṃ. Tena na kevalaṃ sabhāvato eva, atha kho nissitadhammo ca asuciṃ dasseti. Mātukucchisaṅkhāte asucipaṅke jātattā paṅkajātaṃ, kesādiasucipaṅkajātattā ca paṅkajātaṃ. Yātrāti apagamo. Tena sabhāvato nissitadhammato ca asucisabhāvato kāyato kathaṃ apagamo siyāti pucchati. Tenāha ‘‘etassā’’tiādi.

Nahanaṭṭhena bandhanaṭṭhena naddhīti upanāho idhādhippetoti āha ‘‘naddhinti upanāha’’nti. So pana ito pubbakāle kodhoti āha ‘‘pubbakāle’’tiādi . Pāḷiniddiṭṭheti upanāhaiccādike idha pāḷiyaṃ niddiṭṭhe kilese ṭhapetvā avasesā diṭṭhivicikicchādayo satta kilesā dummocayatāya varattā viyāti varattāti veditabbā. Ārammaṇaggahaṇasabhāvato eko evesa dhammo, pavatti-ākārabhedena pana icchanaṭṭhena patthanaṭṭhena icchā, lubbhanaṭṭhena gijjhanaṭṭhena lobhoti vutto. Paṭhamuppattikāti ekasmiṃ ārammaṇe, vāre vā paṭhamaṃ uppannā. Aparāparuppattikoti punappunaṃ uppajjamānako. Aladdhapatthanā appaṭiladdhavatthumhi āsatti lobho. Uppāṭetvāti sasantānato uddharitvā.

Catucakkasuttavaṇṇanā niṭṭhitā.

10. Eṇijaṅghasuttavaṇṇanā

30.Eṇimigassa viyāti eṇimigassa jaṅghā viya. Avayavīsambandhe hi idaṃ sāmivacanaṃ. Piṇḍimaṃsassa parito samasaṇṭhitattā suvaṭṭītajaṅgho. Kisanti thūlabhāvapaṭikkhepaparājotanā, na suṭṭhu kisabhāvadīpanaparāti āha ‘‘athūlaṃ samasarīra’’nti. Ātapena milātanti tapasā milātakāyaṃ indriyasantāpanabhāvato. Tenevāha – ‘‘tapo milāta’’ntiādi, tathā cāha pāḷiyaṃ ‘‘appāhāraṃ alolupa’’nti. Yathā ‘‘vīrassa bhāvo vīriya’’nti vīrabhāvena vīriyaṃ lakkhīyati, evaṃ vīriyasambhavena vīrabhāvoti āha ‘‘vīranti vīriyavanta’’nti. ‘‘Cattāro pañca ālope, abhutvā udakaṃ pive’’ti (theragā. 983; mi. pa. 6.5.10) dhammasenāpativuttaniyāmena parimitabhojitāya appāhāratā bhojane mattaññutā. ‘‘Mitāhāra’’nti vatvā puna paricchinnakālabhojitāyapi appāhārataṃ dassento ‘‘vikāla…pe… parittāhāra’’nti āha. Catūsu paccayesu loluppavirahitaṃ bodhimūle eva sabbaso loluppassa pahīnattā. ‘‘Catūsu paccayesū’’ti hi imināva sabbattha loluppavigamo dīpitovāti. Rasataṇhāpaṭikkhepo vā esa ‘‘appāhāra’’nti vatvā ‘‘alolupa’’nti vuttattā. ‘‘Sīhaṃ vā’’ti ettha ekacarasaddo viya iva-saddo atthato ‘‘nāga’’nti etthāpi ānetvā, sambandhitabboti āha – ‘‘ekacaraṃ sīhaṃ viya, ekacaraṃ nāgaṃ viyā’’ti. Ekacarā appamattā ekīkatāya.

Pañcakāmaguṇavasena rūpaṃ gahitaṃ tesaṃ rūpasabhāvattā. Manena nāmaṃ gahitaṃ manassa nāmasabhāvattā. Avinibhuttadhammeti avinābhāvadhamme gahetvā. Ādi-saddena āyatanadhātuādayo gahitā. Kāmaguṇaggahaṇena hettha rūpabhāvasāmaññena pañca vatthūni gahitāneva honti, manogahaṇena dhammāyatanaṃ, evaṃ dvādasāyatanāni gahitāni honti. Iminā nayena dhātuādīnampi gahitatā yojetabbā. Tenāha ‘‘pañcakkhandhādivasenapettha bhummaṃ yojetabba’’nti. Etthāti pāḷiyaṃ. Kāmavatthu bhummaṃ.

Eṇijaṅghasuttavaṇṇanā niṭṭhitā.

Sattivaggavaṇṇanā niṭṭhitā.

4. Satullapakāyikavaggo

1. Sabbhisuttavaṇṇanā

31. Sataṃ sādhūnaṃ saraṇagamanasīlādibhedassa dhammassa ullapanato, attano vā pubbenivāsānussatiyā tassa dhammassa ullapanato kathanato satullapā, devatā, tāsaṃ kāyo samūho, tattha bhavāti satullapakāyikā. Tenāha ‘‘sataṃ dhamma’’ntiādi. Samādānavasena ullapetvā, na vaṇṇanākathanamattena tatrāti tasmiṃ tāsaṃ devatānaṃ satullapakāyikabhāve. Idaṃ vatthūti idaṃ kāraṇaṃ. Samuddavāṇijāti saṃyattikā. Khittasaravegenāti jiyāmuttasarasadisavegena, sīghaoghenāti attho. Uppatatīti uppāto. Uppāte bhavaṃ byasanaṃ uppātikaṃ. Patiṭṭhāti hitapatiṭṭhā. Paraloke hitasukhāvahaṃ abhayakāraṇaṃ. Jaṅghasatanti manussasataṃ. Jaṅghāsīsena hi manusse vadati sahacāribhāvato. Aggahesi pañcasīlāni. Āsannānāsannesu āsannasseva paṭhamaṃ vipaccanato ‘‘āsannakāle gahitasīlaṃ nissāyā’’ti vuttaṃ. Ghaṭāvasenāti samūhavasena.

Sabbhīti sādhūhi. Te hi saparahitasādhanato pāsaṃsatāya santaguṇatāya ca santoti vuccati. Te pana yasmā paṇḍitalakkhaṇehi samannāgatā honti, tasmā ‘‘paṇḍitehī’’ti āha. Samāsethāti saṃvasethāti ayamettha adhippāyoti āha ‘‘sabbairiyāpathe’’tiādi. Mittasanthavanti mettisandhānaṃ. Sattānaṃ hitesitālakkhaṇā hi metti, sā ca ñāṇasahitā ñāṇapubbaṅgamāvāti mittasanthavo asaṃkiliṭṭho, itaro saṃkiliṭṭhoti āha ‘‘na kenaci saddhiṃ kātabbo’’ti. Saddhammanti diṭṭhadhammikādihitāvahaṃ sundaradhammaṃ. Seyyoti hitavaḍḍhanatādi vuttanti āha ‘‘vaḍḍhī’’ti.

Sataṃ sādhūnaṃ, paṇḍitānanti ayamettha attho. Tappaṭiyogavisayattā añña-saddassa vuttaṃ ‘‘aññatoandhabālato’’ti. Sokanimittaṃ sokakāraṇaṃ uttarapadalopena idha sokasaddena gahitanti āha ‘‘sokavatthūna’’ntiādi. Sokavatthūni nāma corādayo acchindanādivasena paresaṃ sokakaraṇato. Sokānugatā sokappattā.

Therassāti saṃkiccattherassa. Attano bhaginiyā jeṭṭhattā ‘‘tumhe’’ti āha. Ayaṃ ‘‘idha corā paṭipajjiṃsū’’ti amhe tiṇāyapi na maññatīti cintetvā ekacce ‘‘mārema na’’nti āhaṃsu. Karuṇāya ekacce ‘‘vissajjemā’’ti āhaṃsu. Mantetvāti bhāsetvā.

Ahu ahosi, bhūtapubbanti attho. Araññasmiṃ brahāvaneti tādise brahāvane, mahāraññe nivāsīti attho cetoti byādho. Kūṭānīti vākurādayo. Oḍḍetvāti sajjetvā. Sasakanti pelakaṃ ubbiggāti bhītatasitā. Ekarattinti ekaratteneva. Dhanajānīti paribbayavasena addhikehi laddhabbadhanato hāni, ‘‘samaṇampi nāma hanti, kiṃ amhesu lajjissatī’’ti addhikānaṃ anāgamanato ekadivasaṃ laddhabbaparibbayampi na labhissantīti adhippāyo.

Ñātayopi mātāpitubhātubhaginiādike ñātake. Te kira adhimuttassa bhaginiyā santikaṃ upagacchantā antarāmagge tena samāgatā, adhimutto saccavācaṃ anurakkhanto corabhayaṃ tesaṃ nārocesi. Tena vuttaṃ ‘‘tesampī’’tiādi. Taṃ nissāya pabbajitattā ‘‘adhimuttasāmaṇerassa santike’’ti vuttaṃ, na upasampadācariyo hutvā. Tenāha ‘‘attano antevāsike katvā’’ti. Saccānurakkhaṇena anuttaraguṇādhigamena ca ñātimajjhe virocati.

Sātatanti satataṃ. Sa-saddassa hi idha sābhāvo yathā ‘‘sārāgo’’tiādīsu. Sātabhāvo vā sātatanti āha ‘‘sukhaṃ vā’’ti. Kāraṇenāti tena tena kāraṇena. Sabbāsaṃ tāsaṃ vacanaṃ subhāsitaṃ, bhagavato pana ukkaṃsagataṃ subhāsitameva. Svāyamattho taṃtaṃgāthāpadeneva viññāyatīti taṃ nīharitvā dassetuṃ ‘‘na kevala’’ntiādi vuttaṃ. Tena sappurisūpasaṃsevasaddhammābhiyogo yathā sattānaṃ vaḍḍhiyā paññāpaṭilābhassa ekantikaṃ kāraṇaṃ, evaṃ sokapaccaye sati visokabhāvassa, ñātimajjhe sobhāya, sugatigamanassa, ciraṃ sukhaṭṭhānassa, vaṭṭadukkhamocanassapi aññāsādhāraṇaṃ hotīti vuttamevāti daṭṭhabbaṃ.

Sabbhisuttavaṇṇanā niṭṭhitā.

2. Maccharisuttavaṇṇanā

32. Pamajjanākārena pavattā anupaladdhi pamādo. Tena ekantato satirahitā hontīti vuttaṃ ‘‘sativippavāsalakkhaṇenā’’ti. Diṭṭhivicikicchādayo cettha pamādeneva saṅgahitā. Idāni yathā macchariyanimittañca pamādanimittañca dānaṃ na dīyati, taṃ dassetuṃ ‘‘ekacco hī’’tiādi vuttaṃ. Parikkhayaṃ gamissatīti bhogaparihāniṃ gamissati. Khiḍḍādīti ādi-saddena maṇḍanavibhūsanachaṇanakkhattakiccabyasanādiṃ saṅgaṇhāti. Yasadāyakanti kittiyasassa parivārayasassa ca dāyakaṃ. Sirīdāyakanti sobhaggadāyakaṃ. Sampattidāyakanti kulabhogarūpabhogasampadāhi sampattidāyakaṃ. Puññanti vā idha puññaphalaṃ daṭṭhabbaṃ ‘‘evamidaṃ puññaṃ pavaḍḍhatī’’tiādīsu (dī. ni. 3.80) viya. Atthi dānassa phalanti ettha deyyadhammassa anavaṭṭhitataṃ bahulasādhāraṇataṃ, taṃ pahāya gamanīyataṃ , tabbisayāya pītiyā sāvajjataṃ, dānadhammassa anaññasādhāraṇataṃ anugāmikataṃ, tabbisayāya pītiyā anavajjataṃ, lobhādipāpadhammānaṃ vinodanaṃ, sesapuññānaṃ upanissayañca jānantenāti vattabbaṃ.

Taṃyeva bālanti yo maccharī, tameva. Adānasīlā bālā. Ekacco dhanassa paribhogaparikkhayabhayena attanāpi na paribhuñjati atilobhaseṭṭhi viyāti āha ‘‘idhalokaparalokesū’’ti.

Yasmā ekacco adānasīlo puriso addhike disvā passantopi na passati, tesaṃ kathaṃ suṇantopi na suṇoti, sayaṃ kiñci na katheti, adātukamyatāthambhe baddho hoti, tasmā tattha mataliṅgāni upalabbhantiyevāti āha ‘‘adānasīlatāya maraṇena matesū’’ti. Aṭṭhakathāyaṃ pana dānamattameva gahetvā matenassa samataṃ dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Dānasīlassa pana amataliṅgāni vuttavipariyāyato veditabbāni. Vajanti puthutte ekavacanaṃ, tasmā vacanavipallāsena vuttanti āha ‘‘saha vajantā’’ti. Dānasīlādidhammo purātano, na ajjatanoti sanantano, so etesu atthīti sanantanā, paṇḍitā, tesaṃ dhammāti tesaṃ vasenapi dhammo sanantanoti āha ‘‘sanantanānaṃ vā paṇḍitānaṃ esa dhammo’’ti. Appasmimpi deyyadhamme sati eke dānaṃ dadanti, eke na dadanti maccharibhāvā. Sahassadānasadisāti ekāpi dakkhiṇā pariccāgacetanāya uḷārabhāvato sahassadānasadisā hoti.

Duranugamanoti asamaṅginā anugantuṃ dukkaro. Ananugamanañcassa dhammassa apūraṇamevāti āha ‘‘duppūro’’ti. ‘‘Dhammaṃ care’’ti ayaṃ dhammacariyā gahaṭṭhassa vasena āraddhāti āha ‘‘dasakusalakammapathadhammaṃ caratī’’ti. Tenāha ‘‘dārañca posa’’nti. Samuñjakanti kassakehi attanā kātabbaṃ katvā visaṭṭhadhaññakaraṇato khale uñchācariyavasena samuñjaniādinā chaḍḍitadhaññasaṃharaṇaṃ. Tenāha ‘‘yo api…pe… samuñjakaṃ caratī’’ti. Etenāti satasahassasahassayāgiggahaṇena dasannampi bhikkhukoṭīnaṃ piṇḍapāto dassito hoti. ‘‘Dinno’’ti padaṃ ānetvā yojanā. Dasannaṃ vā kahāpaṇakoṭīnaṃ piṇḍapātoti dasannaṃ kahāpaṇakoṭīnaṃ viniyuñjanavasena sampāditapiṇḍapāto. Tayidaṃ satasahassaṃ sahassayāgīnaṃ dānaṃ ettakaṃ hotīti katvā vuttaṃ. Samuñjakaṃ carantopīti samuñjakaṃ caritvāpi, samuñjakacaraṇahetūti attho. Sesapadadvayepi eseva nayo. Dāraṃ posentopi dhammaṃ carati, appakasmiṃ dadantopi dhammaṃ caratīti yojanā. Tathāvidhassāti tādisassa tathādhammacārino yā dhammacariyā, tassā kalampi nagghanti ete sahassayāgino attano sahassayāgitāya. Yaṃ tena daliddenātiādi tassevatthassa vivaraṇaṃ. Sabbesampi tesanti ‘‘sataṃsahassānaṃ sahassayāgina’’nti vuttānaṃ tesaṃ sabbesampi. Itaresanti ‘‘tathāvidhassā’’ti vuttapurisato aññesaṃ. Dasakoṭisahassadānanti dasakoṭisaṅkhātaṃ tato anekasahassabhedatāya sahassadānaṃ.

‘‘Kalaṃ nagghatī’’ti idaṃ tesaṃ dānato imassa dānassa uḷāratarabhāvena vipulatarabhāvena vipulataraphalatāya vuttanti āha ‘‘kathaṃ nu kho etaṃ mahapphalataranti jānanattha’’nti. Paccayavisesena mahattaṃ gatoti mahaggato, uḷāroti attho. Tenāha ‘‘vipulassetaṃ vevacana’’nti. Samenāti ñāyena, dhammenāti attho. Visameti na same macchariyalakkhaṇappatte. Chetvāti pīḷetvā. Taṃ pana pīḷanaṃ pothananti dassento ‘‘pothetvā’’ti āha. Assumukhāti tintaassumukhasammissā paraṃ rodāpetvā. Mahādānanti yathāvuttaṃ bahudeyyadhammassa pariccajanena mahantadānaṃ. Uppattiyā aparisuddhatāyāti ajjhāsayassa deyyadhammagavesanāya ca suddhatāya malīnattā. Itaraṃ dhammacariyāya nibbattitadānaṃ. Parittadānanti parittassa deyyadhammassa vasena parittadānaṃ. Attano uppattiyā parisuddhatāyāti ajjhāsayassa deyyadhammagavesanāya ca visuddhatāya. Evantiādimāhāti ‘‘evaṃ sahassānaṃ sahassayāgina’’nti avoca. Tattha sahassānanti sataṃsahassānaṃ. Gāthābandhasukhatthaṃ sataggahaṇaṃ na kataṃ. Sesaṃ vuttanayameva.

Maccharisuttavaṇṇanā niṭṭhitā.

3. Sādhusuttavaṇṇanā

33.Udānaṃudānesīti pītivegena uggiritabbatāya udānaṃ uggiri uccāresi. Tayidaṃ yasmā pītisamuṭṭhāpitaṃ vacanaṃ, tasmā vuttaṃ ‘‘udāhāraṃ udāharī’’ti . Yathā pana taṃ vacanaṃ ‘‘udāna’’nti vuccati, taṃ dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Saddhāyāti ettha ya-kāro hetuattho. Pariccāgacetanāya hi saddhā visesapaccayo assaddhassa tadabhāvato. Pi-saddo vuttatthasampiṇḍanattho. ‘‘Sāhū’’ti padaṃ sādhusaddena samānatthaṃ daṭṭhabbaṃ. Kathanti dānayuddhānaṃ vipakkhasabhāvāti adhippāyo. Etaṃ ubhayanti dānaṃ yuddhanti idaṃ dvayaṃ. Jīvitabhīrukoti jīvitavināsabhīruko. Khayabhīrukoti bhogakkhayassa bhīruko. Vadantoti jīvite sālayataṃ, tato eva yujjhane asamatthataṃ pavedento. Chejjanti hatthapādādichedo. Ussahantoti vīriyaṃ karonto. Evaṃ bhoge rakkhissāmīti tathā bhoge aparikkhīṇe karissāmīti. Vadantoti idha bhogesu lobhaṃ, tato eva dātuṃ asamatthataṃ pavedento. Evanti evaṃ jīvitabhoganirapekkhatāya dānañca yuddhañca samaṃ hoti. Saddhādisampannoti saddhādhammajīvitāvīmaṃsāsīlādiguṇasamannāgato. So hi deyyavatthuno parittakattā appakampi dadanto attano pana cittasampattiyā khettasampattiyā ca bahuṃ uḷārapuññaṃ pavaḍḍhento bahuvidhaṃ lobha-dosa-issā-macchariya-diṭṭhivicikicchādibhedaṃ tappaṭipakkhaṃ abhibhavati, tato eva ca taṃ mahapphalaṃ hoti mahānisaṃsaṃ. Aṭṭhakathāyaṃ pana ‘‘maccheraṃ maddati’’cceva vuttaṃ, tassa pana ujuvipaccanīkabhāvato.

Paratthāti paraloke. Ekasāṭakabrāhmaṇavatthu anvayavasena, aṅkuravatthu byatirekavasena vitthāretabbaṃ.

Dhammo laddho etenāti dhammaladdho, puggalo. Aggiāhitapadassa viya saddasiddhi daṭṭhabbā. ‘‘Uṭṭhānanti kāyikaṃ vīriyaṃ, vīriyanti cetasika’’nti vadanti. Uṭṭhānanti bhoguppāde yuttapayuttatā. Vīriyanti tajjo ussāho. Yamassa āṇāpavattiṭṭhānaṃ. Vetaraṇimpi itare niraye ca atikkamma. Te pana abbudādīnaṃ vasena avīciṃ dasadhā katvā avasesamahāniraye sattapi āyuppamāṇabhedena tayo tayo katvā ekatiṃsāti vadanti. Sañjīvādinirayasaṃvattanassa kammassa tikkhamajjhamudubhāvena tassa āyuppamāṇassa tividhatā vibhāvetabbā. Apare pana ‘‘aṭṭha mahānirayā soḷasa ussadanirayā ādito cattāro sitaniraye ekaṃ katvā satta sitanirayāti evaṃ ekatiṃsa mahānirayā’’ti vadanti. Mahānirayaggahaṇato ādito cattāro sitanirayā eko nirayo katoti.

Tesanti vicinitvā gahitapaccayānaṃ. Pañcanavutipāsaṇḍabhedā papañcasūdanisaṃvaṇṇanāyaṃ vuttanayena veditabbā. Tatthāti tesu dvīsu vicinanesu. Dakkhiṇāvicinanaṃ āha, upamānāni hi nāma yāvadeva upameyyatthavibhāvanatthāni. Etena sukhettagahaṇatopi dakkhiṇeyyavicinanaṃ daṭṭhabbaṃ.

Pāṇesu saṃyamoti iminā dasavidhampi kusalakammapathadhammaṃ dasseti. Yathā hi ‘‘pāṇesu saṃyamo’’ti iminā sattānaṃ jīvitāvoropanato saṃyamo vutto, evaṃ tesaṃ sāpateyyāvahārato paradārāmasanato visaṃvādanato aññamaññabhedanato pharusavacanena saṅghaṭṭanato niratthakavippalapanato parasantakābhijjhānato ucchedacintanato micchābhinivesanato ca saṃyamo hotīti. Tenāha ‘‘sīlānisaṃsaṃ kathetumāraddhā’’ti. Pharusavacanasaṃyamo panettha sarūpeneva vutto.

Parassa upavādabhayenāti pāpakiriyahetu parena attano vattabbaupavādabhayena. Upavādabhayāti upavādabhayanimittaṃ. ‘‘Kathaṃ nu kho amhe pare na upavadeyyu’’nti āsīsantā pāpaṃ na karonti. Dhammapadamevāti asaṅkhatadhammakoṭṭhāso eva seyyo seṭṭho. Yasmā sabbasaṅkhataṃ aniccaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ, tasmā tadadhigamāya ussāho karaṇīyoti dasseti. Pubbasaddo kālavisesavisayoti āha ‘‘pubbe ca kassapabuddhādikālepī’’tiādi. Puna akālaviseso apāṭiyekko bhummatthavisayovāti āha ‘‘sabbepi vā’’tiādi. Tattha sabbepi vāti ete sabbepi kassapabuddhādayo lokanāthā santo nāma vūpasantasabbakilesasantāpā santasabbhūtaguṇattā.

Sādhusuttavaṇṇanā niṭṭhitā.

4. Nasantisuttavaṇṇanā

34.Kamanīyānīti kantāni. Tato eva etāni iṭṭhārammaṇāni sukhārammaṇāni rūpādīni, te pana vatthukāmā, tadārammaṇakilesakāmā vā. ‘‘Na santi kāmā manujesū’’ti desanāsīsametaṃ, nicchayena kāmā aniccāyeva. Maccu dhīyati etthāti maccudheyyaṃ. Na puna āgacchati ettha taṃ apunāgamanaṃ. Apunāgamanasaṅkhātaṃ nibbānaṃ anupagacchanato. Nibbānaṃ hītiādi vuttassevatthassa vivaraṇaṃ. Baddhoti paṭibaddhacitto. Pamattoti vossaggapamādaṃ āpanno.

Taṇhāchandatojātaṃ tassa visesapaccayattā. Icchitaṃ hanatīti aghaṃ, dukkhaṃ. Idha pana anavasesapariyādānavasena pañcupādānakkhandhā dukkhanti. Chandavinayā aghavinayoti hetunirodhena hi phalanirodho, evaṃ saupādisesanibbānaṃ vatvā aghavinayā dukkhavinayoti anupādisesanibbānaṃ vadati.

Citrānīti kilesakāmāpi vedanādiṭṭhisampayogabhedena honti, ākārabhedena ca atthi savighātāvighātāti tato visesetuṃ ‘‘ārammaṇacittānī’’ti vuttaṃ. Saṅkappitarāgoti subhādivasena saṅkappitavatthumhi rāgo. Kilesakāmo kāmoti vutto tassevidha visesato kāmabhāvasiddhito. Pasūrasuttena vibhāvetabbo ‘‘na te kāmā’’tiādinā tassa vatthumhi āgatattā. Idāni tamatthaṃ saṅkhepeneva vibhāvento ‘‘pasūraparibbājako hī’’tiādimāha. Na te kāmā yāni citrāni loketi te ce kāmā na honti, yāni loke citrāni rūpādiārammaṇāni. Vedesīti kevalaṃ saṅkapparāgañca kāmaṃ katvā vadesi ce. Hehintīti bhaveyyunti attho. Suṇanto saddāni manoramāni, satthāpi te hehiti kāmabhogīti paccekaṃ gāthā, idha pana saṃkhipitvā dassitā. Dhīrā nāma dhitisampannāti āha ‘‘paṇḍitā’’ti.

Tassāti yo pahīnakodhamāno sabbaso saṃyojanātigo nāmarūpasmiṃ asajjanto rāgādikiñcanarahito, tassa. Mogharājā nāma thero bāvarībrāhmaṇassa paricārakānaṃ soḷasannaṃ aññataro. Yathānusandhiṃ appatto sāvasesa-attho, kiñci vattabbaṃ atthīti adhippāyo . Sabbaso vimuttattāva devamanussā namassanti, ye taṃ paṭipajjanti. Tesaṃ kiṃ hoti? Kiñcipi na siyāti ayamettha atthaviseso? Dasabalaṃ sandhāyevamāha ukkaṭṭhaniddesena. Anupaṭipattiyāti paṭipattiṃ anugantvā paṭipajjanena. Namassanti taṃ pūjenti.

Catusaccadhammaṃ jānitvāti tena paṭividdhaṃ catusaccadhammaṃ paṭivijjhitvā. Tathā ca buddhasubuddhatāya nibbematikā hontīti āha ‘‘vicikicchaṃ pahāyā’’ti. Tato paraṃ pana anukkamena aggamaggādhigamena saṅgātigāpi honti. Asekkhadhammapāripūriyā pasaṃsiyā viññūnaṃ pasaṃsāpi hontīti.

Nasantisuttavaṇṇanā niṭṭhitā.

5. Ujjhānasaññisuttavaṇṇanā

35. Ujjhānavasena pavattā saññā etesaṃ atthi, ujjhānavasena vā sañjānantīti ujjhānasaññī. Kārayeti katānaṃ pariyantaṃ kārayeti attho. Pariyantakāritanti paricchinnakāritaṃ parimitavacananti attho. Paṃsukūlādipaṭipakkhanayena pattuṇṇadukulādi vuttaṃ. Nāmaṃ gahitanti etena ‘‘ujjhānasaññikā’’ti ettha ka-saddo saññāyanti dasseti.

Aññenākārena bhūtanti attanā pavediyamānākārato aññena asuddhena ākārena vijjamānaṃ upalabbhamānaṃ attānaṃ. Vañcetvāti palambhetvā. Tassa kuhakassa. Taṃ catunnaṃ paccayānaṃ paribhuñjanaṃ. Parijānantīti tassa paṭipattiṃ paricchijja jānanti. Kārakoti sammāpaṭipattiyā kattā, sammāpaṭipajjitāti attho.

Idanti liṅgavipallāsena vuttaṃ, ayanti attho. Dhammānudhammapaṭipadāti nibbānadhammassa anucchavikatāya anudhammabhūtā paṭipadā. Paṭipakkhavidhamane asithilatāya daḷhā. Bhāsitamattena ca savanamattena cāti ettha ca-saddo visesanivattiattho. Tena bhāsitassa sutassa ca sammāpaṭipattivisesaṃ nivatteti. Lokapariyāyanti lokassa parividhamanaṃ uppādanirodhavasena saṅkhārānaṃ parāvuttiṃ. Tenāha ‘‘saṅkhāralokassa udayabbaya’’nti. Svāyamattho saccapaṭivedheneva hotīti āha ‘‘catusaccadhammañca aññāyā’’ti . Evaṃ na kubbantīti attani vijjamānampi guṇaṃ anāvīkaronto ‘‘yathā tumhe vadatha, evaṃ na kubbantī’’ti avijjamānataṃ byākarotīti attho.

Akārakamevāti dosaṃ akārakameva. Accayassa paṭiggaṇhanaṃ nāma adhivāsanaṃ, evaṃ so desakena desiyamāno tato vigato nāma hoti. Tenāha ‘‘paṭiggaṇhātūti khamatū’’ti.

Sabhāvenāti sabhāvato. Ekasadisanti paresaṃ cittācāraṃ jānantampi ajānantehi saha ekasadisaṃ karontā. Paratoti pacchā. Kathāya uppannāyāti ‘‘kassaccayā na vijjantī’’tiādikathāya pavattamānāya ‘‘tathāgatassa buddhassā’’tiādinā buddhabalaṃ buddhānubhāvaṃ dīpetvā. Khamissāmīti accayadesanaṃ paṭiggaṇhissāmi. Tappaṭiggaho hi idha khamananti adhippetaṃ, satthā pana sabbakālaṃ khamo eva.

Kopo antare citte etassāti kopantaro. Doso garu garukātabbo assāti dosagaru. ‘‘Paṭimuccatī’’ti vā pāṭho, ayameva attho. Accāyikakammanti sahasā anupadhāretvā kiriyā. No cidhāti no ce idha. Idhāti nipātamattaṃ. Apagataṃ apanītaṃ. Doso no ce siyā, tena pariyāyena yadi aparādho nāma na bhaveyyāti. Na sammeyyuṃ na vūpasameyyuṃ. Kusaloti anavajjo.

Dhīro satoti padadvayena vaṭṭachindaṃ āha. Ko niccameva paṇḍito nāmāti atthoti ‘‘kassaccayā’’tiādikāya pucchāgāthāya attho. Dīghamajjhimasaṃvaṇṇanāsu tathāgata-saddo vitthārato saṃvaṇṇitoti āha ‘‘evamādīhi kāraṇehi tathāgatassā’’ti. Buddhattādīhīti ādi-saddena ‘‘bodhetā pajāyā’’tiādinā (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97) niddese āgatakāraṇāni saṅgayhanti. Vimokkhaṃ vuccati ariyamaggo, tassa anto aggaphalaṃ, tattha bhavā paṇṇatti, tassā vasena. Evaṃ buddhabalaṃ dīpeti. Idāni khittaṃ saṅkhepena saṃharāpitaṃ hotīti dasseti.

Ujjhānasaññisuttavaṇṇanā niṭṭhitā.

6. Saddhāsuttavaṇṇanā

36.Tatvassāti o-kārassa va-kārādesaṃ a-kārassa ca lopaṃ katvā niddesoti āha ‘‘tato assā’’ti. ‘‘Tatassā’’ti vā pāṭho, tatoti ca saddhāhetūti attho. Nānupatantīti na vattanti. Pamādaṃ karontīti pamajjanti, micchā paṭipajjantīti attho. Lakkhaṇānīti aniccādilakkhaṇāni. Upanijjhāyatīti upecca ñāṇacakkhunā pekkhati, anupassatīti attho. Āgatakiccanti āhatakiccaṃ, ayameva vā pāṭho. Sādhetīti asammohapaṭivedhavasena nipphādeti, tathalakkhaṇaṃ nirodhasaccaṃ upanijjhāyatīti ayamattho maggepi vattabbo tena vinā asammohapaṭivedhassa asambhavato. Kasiṇārammaṇassāti idaṃ lakkhaṇavacanaṃ. Akasiṇārammaṇasamāpattiyopi hi santīti. Yathā ca kasiṇārammaṇāni aṭṭhannaṃ samāpattīnaṃ avasesānañca tadārammaṇānaṃ paccavekkhaṇavasena cittānaṃ, evaṃ tena tāni ārammaṇāni gahitānīti ‘‘kasiṇārammaṇassa’’icceva vuttaṃ. Paramaṃ uttamaṃ sukhanti vattabbato paramasukhaṃ arahattaṃ.

Saddhāsuttavaṇṇanā niṭṭhitā.

7. Samayasuttavaṇṇanā

37.Udānaṃpaṭiccāti ukkākaraññā jātisambhedaparihāranimittaṃ attano vaṃsaparisuddhaṃ nissāya vuttaṃ pītiudāhāraṃ paṭicca gottavasena ‘‘sakkā’’ti laddhanāmānaṃ. Yadi ekopi janapado, kathaṃ bahuvacananti āha ‘‘ruḷhīsaddenā’’ti. Akkharacintikā hi īdisesu ṭhānesu yutte viya saliṅgavacanāni icchanti, ayamettha ruḷhī yathā ‘‘avantī kurū’’ti, tabbisesane pana janapadasadde jātisaddatāya ekavacanameva. Aropimeti kenaci na ropime.

Āvaraṇenāti setunā. Bandhāpetvāti paṇḍupalāsapāsāṇamattikakhaṇḍādīhi āliṃ thiraṃ kārāpetvā. Sassāni kārentīti jeṭṭhamāse kira ghammassa balavabhāvena himavante himaṃ vilīyitvā sanditvā anukkamena rohiṇiṃ nadiṃ pavisati, taṃ bandhitvā sassāni kārenti. ‘‘Jātiṃghaṭṭetvā kalahaṃ vaḍḍhayiṃsū’’ti saṅkhepena vuttamatthaṃ pākaṭataraṃ kātuṃ ‘‘koliyakammakarā vadantī’’ti āha. Niyuttaamaccānanti tasmiṃ sassaparipālanakamme niyojitamahāmattānaṃ.

Tīṇi jātakānīti ‘‘kuṭhārihattho puriso’’tiādinā phandanajātakaṃ (jā. 1.13.14 ādayo) ‘‘duddubhāyati bhaddante’’tiādinā duddubhajātakaṃ, (jā. 1.4.85 ādayo) ‘‘vandāmi taṃ kuñjarā’’tiādinā laṭukikajātakanti (jā. 1.5.39 ādayo) imāni tīṇi jātakāni. Dve jātakānīti –

‘‘Sādhu sambahulā ñātī, api rukkhā araññajā;

Vāto vahati ekaṭṭhaṃ, brahantampi vanappati’’nti. –

Ādinā rukkhadhammajātakaṃ (jā. 1.1.74).

‘‘Sammodamānā gacchanti, jālamādāya pakkhino;

Yadā te vivadissanti, tadā ehinti me vasa’’nti. (jā. 1.1.33) –

Ādinā sammodamānajātakanti imāni dve jātakāni.

‘‘Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhagaṃ;

Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā’’ti. (su. ni. 941) –

Ādinā attadaṇḍasuttaṃ.

Tenāti bhagavatā. Kalahakaraṇabhāvoti kalahakaraṇassa atthibhāvo. Mahāpathaviyā mahagghe khattiye kasmā nāsethāti dassetvā kalahaṃ vūpasametukāmo bhagavā pathaviṃ nidassanabhāvena gaṇhīti dassento ‘‘pathavī nāma kiṃ agghatī’’tiādimāha. Aṭṭhāneti akāraṇe. Veraṃ katvāti virodhaṃ uppādetvā. Taṃtaṃpalobhanakiriyāya parakkamantiyo ‘‘ukkaṇṭhantū’’ti sāsanaṃ pesenti. Kuṇāladaheti kuṇāladahatīre patiṭṭhāya. Pucchitaṃ kathesi anukkamena kuṇālasakuṇarājassa pucchāpasaṅgena kuṇālajātakaṃ (jā. 2.21.kuṇālajātaka) kathessāmīti. Anabhiratiṃ vinodesi itthīnaṃ dosadassanamukhena kāmānaṃ ādīnavokārasaṃkilesavibhāvanavasena. Purisapurisehīti kosajjaṃ viddhaṃsetvā purisathāmabrūhanena uttamapurisehi no bhavituṃ vaṭṭatīti uppannacittā . Avissaṭṭhasamaṇakammantā apariccattakammaṭṭhānābhiyogāti attho. Nisīdituṃ vaṭṭatīti bhagavā cintesīti yojanā.

Paduminiyanti padumavane. Vikasiṃsu guṇagaṇavibodhena. Ayaṃimassa…pe… na kathesīti iminā sabbepi te bhikkhū tāvadeva paṭipāṭiyā āgatattā aññamaññassa lajjamānā attanā paṭiladdhavisesaṃ bhagavato nārocesunti dasseti. Khīṇāsavānantiādinā tattha kāraṇamāha.

Osaṭamatteti bhagavato santikaṃ upagatamatte. Ariyamaṇḍaleti ariyapuggalasamūhe. Pācīnayugandharaparikkhepatoti yugandharapabbatassa pācīnaparikkhepato, na bāhirakehi vuccamānaudayapabbatato. Rāmaṇeyyakadassanatthanti buddhuppādapaṭimaṇḍitattā visesato ramaṇīyassa lokassa ramaṇīyabhāvadassanatthaṃ. Ullaṅghitvāti uṭṭhahitvā. Evarūpe khaṇe laye muhutteti yathāvutte candamaṇḍalassa uṭṭhitakkhaṇe uṭṭhitavelāyaṃ uṭṭhitamuhutteti uparūparikālassa vaḍḍhitabhāvadassanatthaṃ vuttaṃ.

Tesaṃ bhikkhūnaṃ jātiādivasena bhagavato anurūpaparivārabhāvaṃ dassento ‘‘tatthā’’tiādimāha. Mahāsammatassa vaṃse uppannotiādi kulavaṃsasuddhidassanaṃ. Khattiyagabbhe jātoti idaṃ satipi jātivisuddhiyaṃ mātāpitūnaṃ vasena avisuddhatā siyāti tesampi ‘‘avisuddhatā natthi imesa’’nti visuddhidassanatthaṃ vuttaṃ. Satipi ca gabbhavisuddhiyaṃ katadosena missakattā arajjārahatāpi siyāti ‘‘tampi natthi imesa’’nti dassanatthaṃ ‘‘rājapabbajitā’’tiādi vuttaṃ.

Sāmantāti samīpe. Caliṃsūti uṭṭhahiṃsu. Kosamattaṃ ṭhānaṃ saddantaraṃ, ‘‘saddasavanaṭṭhānameva saddantara’’nti apare. Tikkhattuṃ tesaṭṭhiyā nagarasahassesūti jambudīpe kira ādito mahantāni tesaṭṭhi nagarasahassāni uppannāni, tathā dutiyaṃ, tathā tatiyaṃ. Taṃ sandhāyāha ‘‘tikkhattuṃ tesaṭṭhiyā nagarasahassesū’’ti. Tāni pana sampiṇḍetvā satasahassato paraṃ navasahassādhikāni asītisahassāni. Navanavutiyā doṇamukhasatasahassesūti navasatasahassādhikesu navutisatasahassesu doṇamukhesu. Doṇamukhanti ca mahānagarassa āyuppattiṭṭhānabhūtaṃ pādanagaraṃ vuccati. Chanavutiyā paṭṭanakoṭisatasahassesūti chakoṭisatasahassaadhikesu navutikoṭisatasahassapaṭṭanesu. Tambapaṇṇidīpādichapaṇṇāsāya ratanākaresu. Evaṃ pana nagara-doṇamukhapaṭṭana-ratanākarādibhāvena kathanaṃ taṃtaṃadhivatthāya vasantīnaṃ tāsaṃ devatānaṃ bahubhāvadassanatthaṃ. Yadi dasasahassacakkavāḷesu devatā sannipatitā. Atha kasmā pāḷiyaṃ ‘‘dasahi ca lokadhātūhī’’ti? Vuttanti āha ‘‘dasasahassa…pe… adhippeta’’nti. Tena sahassilokadhātu idha ‘‘ekā lokadhātū’’ti veditabbā.

Lohapāsādeti sabbapaṭhamakate lohapāsāde. Brahmaloketi heṭṭhime brahmaloke. Yadi tā devatā evaṃ nirantarā hutvā sannipatitā, pacchā āgatānaṃ okāso eva na bhaveyyāti codanaṃ sandhāyāha ‘‘yathā kho panā’’tiādi.

Suddhāvāsakāye uppannā suddhāvāsakāyikā. Tāsaṃ pana yasmā suddhāvāsabhūmi nivāsaṭṭhānaṃ, tasmā vuttaṃ ‘‘suddhāvāsavāsīna’’nti. Āvāsāti āvāsaṭṭhānabhūtā. Devatā pana orambhāgiyānaṃ itaresañca saṃyojanānaṃ samucchinnaṭṭhena suddho āvāso vihāro etesanti suddhāvāsā. Mahāsamāgamaṃ ñatvāti mahāsamāgamaṃ gatāti ñatvā.

Puratthimacakkavāḷamukhavaṭṭiyaṃ otari aññattha okāsaṃ alabhamāno. Evaṃ sesāpi. Maṇivammanti indanīlamaṇimayaṃ kavacaṃ. Buddhānaṃ abhimukhabhāgo buddhavīthi, sā yāva cakkavāḷā uttarituṃ na sakkā. Mahatiyā buddhavīthiyāvāti buddhānaṃ santikaṃ upasaṅkamantehi tehi devabrahmehi valañjitabuddhavīthiyāva.

Samiti saṅgati sannipāto samayo, mahanto samayo mahāsamayoti āha ‘‘mahāsamūho’’ti. Pavaddhaṃ vanaṃ pavananti āha ‘‘vanasaṇḍo’’ti. Devaghaṭāti devasamūhā. Samādahaṃsūti samāhitaṃ lokuttarasamādhiṃ suṭṭhu appitaṃ akaṃsu. Tathā samāhitaṃ pana samādhinā niyojitaṃ nāma hotīti vuttaṃ ‘‘samādhinā yojesu’’nti. Sabbesaṃ gomuttavaṅkādīnaṃ dūrasamussāritattā attano…pe… akariṃsu. Vinayati asse etehīti nettāni, yottāni. Avīthipaṭipannānaṃ assānaṃ vīthipaṭipādanaṃ rasmiggahaṇena hotīti ‘‘yottāni gahetvā acodento’’ti vatvā taṃ pana acodanaṃ avāraṇamevāti āha ‘‘acodento avārento’’ti.

Yathā khīlaṃ bhittiyaṃ, bhūmiyaṃ vā ākoṭitaṃ dunnīharaṇaṃ, yathā ca palighaṃ nagarappavesanivāraṇaṃ, yathā ca indakhīlaṃ gambhīranemi sunikhātaṃ dunnīharaṇaṃ, evaṃ rāgādayo sattasantānato dunnīharaṇā nibbānanagarappavesanivāraṇā cāti te ‘‘khīlaṃ palighaṃ indakhīla’’nti ca vuttā. Ūhaccāti uddharitvā. Taṇhāejāya abhāvena anejā. Paramasantuṭṭhabhāvena cātuddisattā appaṭihatacārikaṃ caranti. Buddhacakkhu-dhammacakkhu-dibbacakkhu-samantacakkhu-pakaticakkhūnaṃ vasena pañcahi cakkhūhi. Sudantā kutoti āha ‘‘cakkhutopī’’ti. Chandādīhīti chandādīnaṃ vasena na gacchanti na vattanti. Na āgacchanti anuppādanato. Āgunti aparādhaṃ.

Sabbasaṃyogāti vibhattilopena niddeso, sabbe saṃyogeti attho. Visajjāti visajjitvā. Evampīti imāyapi gāthāya vasena ‘‘āguṃ na karotī’’ti pade.

Gatāseti gatā eva. Na gamissanti pariniṭṭhitasaraṇagamanattā. Lokuttarasaraṇagamanañhettha adhippetaṃ. Tenāha ‘‘nibbematikasaraṇagamanena gatā’’ti. Te hi niyamena apāyaṃ na gamissanti, devakāyañca paripūressanti. Ye pana lokiyena saraṇagamanena buddhaṃ saraṇaṃ gatā, na te gamissanti apāyaṃ, sati ca paccayantarasamavāye pahāya mānusaṃ dehaṃ devakāyaṃ paripūressantīti. Tenāha so brahmā ‘‘ye keci buddhaṃ…pe… paripūressantī’’ti.

Samayasuttavaṇṇanā niṭṭhitā.

8. Sakalikasuttavaṇṇanā

38.Tanti uyyānaṃ saṅkhaṃ gatanti sambandho. Dhanunā sarena gahanti pothayanti bādhentīti dhanuggahā. Taṃ sampaṭicchīti tassā silāya heṭṭhābhāgena uggantvā sampaṭicchi. Satthu puññānubhāvena upahatattā sayampi paripatantī vātaṃ upatthambheti. Abhihani satthārā anāvajjitattā. Tañca kho kammaphalavasenāti daṭṭhabbaṃ. Tato eva tato paṭṭhāya bhagavato aphāsu jātanti etenapi upādiṇṇakasarīre nāma aniṭṭhāpi samphassakā patanti eva tathārūpena kammunā katokāseti dasseti. Ayaṃvihāroti gijjhakūṭavihāro. Ujjaṅgalo na kattabbaparo. Visamoti bhūmibhāgavasena visamo. Sivikākārena sajjito mañco eva mañcasivikā.

Bhusāti daḷhā. Dukkhāti dukkhamā duttitikkhā. Kharāti kakkasā. Kaṭukāti aniṭṭhā. Asātāti na sātā appiyā. Na appetīti na upeti. Na appāyantīti na khamanti. Vedanādhivāsanakhantiyā satisampajaññayuttattā sabbasattaṭṭhitāhārasamudayavatthujātassa ādīnavanissaraṇānaṃ pageva suppaṭividitattā yathā samudācāro cittaṃ nābhibhavati, evaṃ sammadeva upaṭṭhāpitasatisampajaññattā vuttaṃ ‘‘vedanādhivāsana…pe… hutvā’’ti. Apīḷiyamānoti abādhiyamāno. Kāmaṃ aniṭṭhāya vedanāya phuṭṭho tāya apīḷiyamāno nāma natthi, pariññātavatthukattā pana tassā vase avattamāno ‘‘avihaññamāno’’ti vutto. Tenāha ‘‘samparivattasāyitāya vedanānaṃ vasaṃ agacchanto’’ti.

Sīhaseyyanti ettha sayanaṃ seyyā, sīhassa viya seyyā sīhaseyyā, taṃ sīhaseyyaṃ. Atha vā sīhaseyyanti seṭṭhaseyyaṃ uttamaseyyaṃ. Svāyamattho aṭṭhakathāyameva āgamissati. ‘‘Vāmena passena sentī’’ti evaṃ vuttā kāmabhogiseyyā. Dakkhiṇapassena sayāno nāma natthi dakkhiṇahatthassa sarīraggahaṇādiyogakkhamato. Purisavasena cetaṃ vuttaṃ. Ekena passena sayituṃ na sakkonti dukkhuppattito. Ayaṃ sīhaseyyāti ayaṃ yathāvuttā sīhaseyyā. Tejussadattāti iminā sīhassa abhītabhāvaṃ dasseti. Bhīrukajātikā hi sesamigā attano āsayaṃ pavisitvā utrāsabahulā santāsapubbakaṃ yathā tathā sayanti, sīho pana abhirukabhāvato satokārī bhikkhu viya satiṃ upaṭṭhapetvāva sayati. Tenāha ‘‘dve purimapāde’’tiādi. Purimapādeti dakkhiṇapurimapāde vāmassa purimapādassa ṭhapanavasena dve purimapāde ekasmiṃ ṭhāne ṭhapetvā. Pacchimapādeti dve pacchimapāde. Vuttanayeneva idhāpi ekasmiṃ ṭhāne ṭhapanaṃ veditabbaṃ. Ṭhitokāsasallakkhaṇaṃ abhīrukabhāveneva. Sīsaṃ pana ukkhipitvātiādinā vuttasīhakiriyā anutrāsapabujjhanaṃ viya abhīrukabhāvasiddhā dhammatāvasenevāti veditabbā. Sīhavijambhitavijambhanaṃ ativelaṃ ekākārena ṭhapitānaṃ sarīrāvayavānaṃ gamanādikiriyāsu yoggabhāvāpādanatthaṃ. Tikkhattuṃ sīhanādanadanaṃ appesakkhamigajātapariharaṇatthaṃ.

Seti abyāvaṭabhāvena pavattati etthāti seyyā, catutthajjhānameva seyyā catutthajjhānaseyyā. Kiṃ panettha taṃ catutthajjhānanti? Ānāpānacatutthajjhānaṃ. Tato hi vuṭṭhahitvā vipassanaṃ vaḍḍhetvā anukkamena aggamaggaṃ adhigantvā tathāgato jātoti. ‘‘Tayidaṃ padaṭṭhānaṃ nāma, na seyyā, tathāpi yasmā ‘catutthajjhānā vuṭṭhahitvā samanantaraṃ bhagavā parinibbāyī’ti mahāparinibbāne (dī. ni. 2.219) āgataṃ. Tasmā lokiyacatutthajjhānasamāpatti eva tathāgataseyyā’’ti keci. Evaṃ sati parinibbānakālikāva tathāgataseyyāti āpajjati; na ca tathāgato lokiyacatutthajjhānasamāpajjanabahulo vihāsi. Aggaphalavasena pavattaṃ panettha catutthajjhānaṃ veditabbaṃ. Tattha yathā sattānaṃ niddupagamalakkhaṇā seyyā bhavaṅgacittavasena hoti, sā ca nesaṃ paṭhamaṃ jātisamanvayā yebhuyyavuttikā, evaṃ bhagavato ariyajātisamanvayaṃ yebhuyyavuttikaṃ aggaphalabhūtaṃ catutthajjhānaṃ tathāgataseyyāti veditabbā. Sīhaseyyā nāma seṭṭhaseyyāti āha ‘‘uttamaseyyā’’ti.

‘‘Kālaparicchedaṃ katvā yathāparicchedaṃ uṭṭhahissāmī’’ti evaṃ tadā manasikārassa akatattā pāḷiyaṃ ‘‘uṭṭhānasaññaṃ manasikaritvā’’ti na vuttanti āha ‘‘uṭṭhānasaññanti panettha na vutta’’nti. Tattha kāraṇamāha ‘‘gilānaseyyā hesā’’ti. Sā hi cirakālappavattikā hoti.

Visuṃ visuṃ rāsivasena anāgantvā ekajjhaṃ puñjavasena āgatattā vuttaṃ ‘‘sabbāpi tā’’ti. Tenāha ‘‘sattasatā’’ti. Vikāramattampīti vedanāya asahanavasena pavattanākāramattampi. Susammaṭṭhakañcanaṃ viyāti sammaṭṭhasusajjitasuvaṇṇaṃ viya.

Dhammālapananti asaṅkhārikasamuppannasabhāvālapanaṃ. Samullapitañhi ākārasamānavacanametaṃ. Nāgo viya vāti pavattatīti nāgavo. Tassa bhāvo nāgavatā. Vibhattilopena hesa niddeso, mahānāgahatthisadisatāyāti attho. Byattuparicaraṇaṭṭhenāti byattaṃ uparūpari attano kiriyācaraṇena. Ājānīyoti sammāpatitaṃ dukkhaṃ sahanto attanā kātabbakiriyaṃ dhīro hutvā nitthārako. Kāraṇākāraṇajānanenāti niyyānikāniyyānikakaraṇañātatāya. Tenevaṭṭhenāti appaṭisamaṭṭheneva. ‘‘Mutto moceyya’’ntiādi dhuravāhaṭṭhena. Nibbisevanaṭṭhenāti rāgādivisavigatabhāvena.

Aniyamitāṇattīti anuddesikaṃ āṇāpanaṃ. Sāmaññakatopi samādhisaddo pakaraṇato idha visesatthoti āha ‘‘samādhinti arahattaphalasamādhi’’nti. Paṭippassaddhivasena sabbakilesehi suṭṭhu vimuttanti suvimuttaṃ. Abhinataṃ nāma ārammaṇe abhimukhabhāvena pavattiyā. Apanataṃ apagamanavasena pavattiyā, vimukhatāyāti attho. Lokiyajjhānacittaṃ viya vipassanā viya ca sasaṅkhārena sappayogena tadaṅgappahānavikkhambhanapahānavasena ca vikkhambhetvā na adhigataṃ na ṭhapitaṃ, kiñcarahi kilesānaṃ sabbaso chinnatāyāti āha ‘‘chinnattā vataṃ phalasamādhinā samāhita’’nti. Atikkamitabbanti ācārātikkamavasena laṅghitabbaṃ. Sā pana laṅghanā āsādanā ghaṭṭanāti āha ‘‘ghaṭṭetabba’’nti.

Pañcavedā nāma – iruvedo, yajuvedo, sāmavedo, āthabbaṇavedo, itihāso cāti evaṃ itihāsapañcamānaṃ vedānaṃ. ‘‘Cara’’nti vacanavipallāsena vuttanti āha ‘‘carantā’’ti, tapantāti attho. Hīnattarūpāti hīnādhimuttikatāya nihīnacittasabhāvā. Vimuttikatāya abhāvato nibbānaṅgamā na honti. Arahattādhigamakammassa abhabbatāya parihīnatthā. Ajjhotthaṭāti abhibhūtā. Tādiseheva sīlehīti gosīlādīhi. Baddhāti samādapetvā pavattanavasena anubaddhā. Lūkhaṃ tapanti attakilamathānuyogaṃ. Taṃ pana ekadesena dassento ‘‘pañcātapatāpana’’ntiādimāha. ‘‘Evaṃ paṭipannassa mokkho natthi, evaṃ paṭipannassa vaṭṭato mutti atthī’’ti vadantī sā attato sāsanassa niyyānabhāvo kathito nāma hotīti āha ‘‘sāsanassa niyyānikabhāvaṃ kathentī’’ti. Ādinti gāthādvayaṃ.

Sakalikasuttavaṇṇanā niṭṭhitā.

9. Paṭhamapajjunnadhītusuttavaṇṇanā

39.Cātumahārājikassāti cātumahārājikakāyikassa. Dhammo anubuddhoti catusaccadhammo pariññeyyādibhāvassa anurūpato buddho. Paccakkhamevāti parapattiyā ahutvā attapaccakkhameva katvā jānāmi. Dhammaṃ garahantā nāma saddadosavasena vā atthadosavasena vā garaheyyunti taṃ dassento ‘‘hīnakkhara…pe… kotivā’’ti āha. Sā pana ‘‘tesaṃ vigarahā dummedhatāya mahānatthāvahāvā’’ti dassentī devatā āha ‘‘dummedhā upenti roruva’’nti. Visuṃ hotīti avīcimahānirayato visuṃ eva hoti. Khantiyāti ñāṇakhantiyā. Upasamenāti rāgādīnaṃ sabbaso vūpasamena. Tenāha ‘‘ruccitvā’’tiādi.

Paṭhamapajjunnadhītusuttavaṇṇanā niṭṭhitā.

10. Dutiyapajjunnadhītusuttavaṇṇanā

40.Buddhañcadhammañca namassamānāti buddhasubuddhataṃ dhammasudhammatañca ñatvā tadubhayaṃ namassamānā. Yasmā buddhe ca dhamme ca pasanno saṅghe ca pasanno eva hoti tassa suppaṭipattiyā vijānanato, tasmā so attho gāthāya ca-saddasaṅgahitoti dassento ‘‘ca-saddena saṅghañcā’’ti āha atthavatiyoti lokiyalokuttaraatthasaṅgahitā lokiyakusalalokuttaramaggasaṅgaṇhanato. Yaṃ dhammaṃ sā abhāsīti yaṃ tumhākaṃ dhammaṃ paṭivijjhitvā ṭhitā, sā mahākokanadā attano balānurūpaṃ abhāsi. Bahunāti nānappakārena. Pariyāyenāti kāraṇena. Tādisoti tathārūpo tathāpaṭividdhasacco atthadhammādīsu kusalo ekekaṃ padampi udāharaṇahetunigamanāni nīharanto ācikkhati deseti paññapeti paṭhapeti vivarati vibhajati uttānīkaroti. Tenāha ‘‘ayaṃ bhagavā’’tiādi. Etena ativiya vitthārakkhamo sugatadhammoti dasseti. Pariyāpuṭanti parivattitaṃ. Evaṃ vitthārakkhamaṃ dhammaṃ yasmā devadhītā ‘‘saṃkhittamatthaṃ lapayissāmī’’ti avoca, tasmā vuttaṃ ‘‘tassattha’’ntiādi.

Dutiyapajjunnadhītusuttavaṇṇanā niṭṭhitā.

Satullapakāyikavaggavaṇṇanā niṭṭhitā.

5. Ādittavaggo

1. Ādittasuttavaṇṇanā

41.Sīsanti desanāpadeso, desanāya aññesupi vattabbesu kassacideva sīsabhāgena apadisanaṃ. Tenāha ‘‘rāgādīhī’’tiādi. Dānenāti attano santakassa paresaṃ pariccajanena. Taṃ pana pariccajanaṃ cetanāya hotīti āha ‘‘dānacetanāyā’’ti dānapuññacetanāti dānamayā puññacetanā dāyakasseva hoti taṃsantatipariyāpannattā. Nīhatabhaṇḍakanti ādittagehato bahi nikkhāmitaṃ bhaṇḍakaṃ. Etanti ‘‘dinnaṃ hotī’’tiādivacanaṃ. Adinneti dānamukhe aniyuñjite bhoge. ‘‘Antenā’’ti jīvitassa anto adhippetoti āha ‘‘maraṇenā’’ti. Mamāti pariggahitattā pariggahā, bhogā. Tepi kenaci ākārena vināsaṃ anupagatā maraṇena pahīyanti nāmāti vuttaṃ ‘‘corādīnaṃ vasena avinaṭṭhabhoge’’ti. Sobhanā aggabhūtā rūpādayo etthāti saggo, taṃ saggaṃ.

Ādittasuttavaṇṇanā niṭṭhitā.

2. Kiṃdadasuttavaṇṇanā

42.Dve tīṇi bhattāni abhutvāti dve tayo vāre bhattāni abhuñjitvā. Uṭṭhātuṃ na sakkotīti uṭṭhātumpi na sakkotī, pageva aññaṃ sarīrena kātabbakiccaṃ dubbalabhāvato. Dubbalopi hutvāti bhuñjanato pubbe dubbalo hutvā balasampanno hoti. Evaṃ byatirekato anvayato ca āhārassa sarīre balavataṃ āha. Yasmā annado dāyako paṭiggāhakassa balado hoti, tasmā so āyatiṃ attano sarīre balado avināsavasena balassa rakkhako ca hoti. Tenāha bhagavā – ‘‘balaṃ kho pana datvā balassa bhāgī hotī’’ti (a. ni. 5.37) sesapadesupi eseva nayo. Surūpopīti abhirūpopi. Virūpo hotīti bībhaccharūpo kopīnassa acchannattā. Idañca yānanti sāmaññato vuttaṃ. Upāhanāti sarūpato dasseti. Adukkhappatto hutvā yāti vattati etenāti yānanti chattādīnampi yānabhāvo vutto. Tenāha ‘‘yānado sukhado hotī’’ti. Cakkhudo nāma hoti cakkhunā kātabbakicce sahakārīkāraṇabhāvato dīpassa.

‘‘Sabbesaṃyeva balādīnaṃ dāyako hotī’’ti saṅkhepato vuttaṃ atthaṃ vitthārato dassetuṃ ‘‘dve tayo gāme’’tiādi vuttaṃ. Nisajjādivasena patissayitabbato patissayo, vihāro. Pakkhittaṃ viya hoti parissamassa vinoditattā. Bahi vicarantassāti patissayaṃ alabhitvā bahi vivaṭaṅgaṇe vicarantassa. Jhāyatīti jhāyantaṃ hoti, kilamatīti attho. Sītuṇhādivirodhipaccayavasena sasantāne visabhāgasantati, tabbipariyāyato sabhāgasantati veditabbā. Sukhaṃ nāma dukkhapaccayaparihārato sukhapaccayuppannato ca hoti, tadubhayaṃ patissayavasena labhatīti dassento ‘‘bahi vicarantassa pāde’’tiādimāha. Dhammapītisukhanti dhammapaccavekkhaṇena uppannapītisukhaṃ. Upasamasukhanti kilesānaṃ vūpasamena pavattasukhaṃ. Nivātaṃ pihitavātapānaṃ patissayaṃ pavisitvā dvāraṃ pidhāya ṭhitassa andhakāro hotīti vuttaṃ ‘‘kūpe otiṇṇo viya hotī’’ti. Tenāha ‘‘mañcapīṭhādīni na paññāyantī’’ti. Tayidaṃ bahisamāpannaparissamadosena, na ca patissayadosena. Tenāha ‘‘muhutta’’ntiādi.

Na marati etenāti amaraṇaṃ, nibbānādhigamādayo. Tassa dānaṃ dhammūpadeso, taṃ deti. Tenāha ‘‘yo dhammaṃ anusāsatī’’ti. Tayidaṃ dhammānusāsanaṃ kathaṃ hotīti āha ‘‘aṭṭhakatha’’ntiādi. Aṭṭhakathaṃ kathetīti avivaṭapāṭhassa pāḷiyā atthasaṃvaṇṇanaṃ karotīti attho. Anadhītino pana pāḷiṃ vāceti. Tattha tattha gataṭṭhāne pucchitapañhaṃ vissajjeti, ayaṃ tāva ganthadhuro, paṭipattivāsadhure pana kammaṭṭhānaṃ ācikkhati, ubhayesampi dhammassavanaṃ karoti. Sabbadānanti yathāvuttaāmisadānaṃ abhayadānaṃ. Dhammadānanti dhammadesanā. Dhammaratīti samathavipassanādhamme abhirati. Dhammarasoti saddhammasannissayaṃ pītipāmojjaṃ.

Kiṃdadasuttavaṇṇanā niṭṭhitā.

3. Annasuttavaṇṇanā

43.Patthentīti pihenti. Yatthassa upagamanaṃ loke pākaṭataraṃ ahosi, te udāharaṇavasena dassento ‘‘cittagahapatisīvalittherādike viyā’’ti āha. Annanti annasaññito catubbidhopi paccayo. Sabbepi dāyake ekajjhaṃ gahetvā sāmaññato ekavasena ‘‘dāyakamevā’’ti vuttaṃ, yathā cāha ‘‘ko nāma so yakkho, yaṃ annaṃ nābhinandatī’’ti? Tattha yakkhoti satto. Sāmaññajotanā ca nāma yasmā puthuatthavisayā, tasmā ‘‘ye naṃ dadanti saddhāya, vippasannena cetasā. Tameva annaṃ bhajatī’’ti vuttaṃ. Tattha ma-kāro padasandhikaro, te evāti attho. Dāyakaṃ apariccajanameva anugacchati cakkaṃ viya kubbaraṃ.

Annasuttavaṇṇanā niṭṭhitā.

4. Ekamūlasuttavaṇṇanā

44. Patiṭṭhaṭṭhena avijjāsaṅkhātaṃ ekaṃ mūlaṃ etissāti ekamūlā. Taṃ ekamūlaṃ. Yathā saṃyojanīyesu assādānupassanāvasena taṇhāsamuppādo, evaṃ taṇhābhibhavavasena anavabodhoti avijjā taṇhāya mūlaṃ, taṇhā ca avijjāya mūlaṃ. Ayañhi nayo upanissayatāvasena vutto, sahajātavasena cāyaṃ aññamaññaṃ mūlabhāvo pākaṭoyeva. Idha pana imissaṃ gāthāyaṃ adhippetā ‘‘ekamūla’’nti sā taṇhā. Tattha yā bhavataṇhā, sā sassatadiṭṭhivasena āvaṭṭati parivattati, vibhavataṇhā ucchedadiṭṭhivasena, evaṃ dvirāvaṭṭaṃ. Sahajātakoṭiyāti sahajātakoṭiyāpi, pageva sammuyhaṃ āpannassa pana vattamānāya taṇhāya balavabhāvena malīnatā siyā. Upanissayakoṭiyāti upanissayakoṭiyāva sahajātakoṭiyā asambhavato. Pattharaṇaṭṭhānāti vitthatā hutvā pavattiṭṭhānabhūmi . Tenāha ‘‘tesu sā pattharatī’’ti. Samuddanaṭṭhena samuddo. Uttarituṃ asakkuṇeyyatāya patāya alaṃ pariyattoti pātālo, ayaṃ pana pātālo viyāti pātālo. Tenāha ‘‘appatiṭṭhaṭṭhenā’’ti. Agādhagambhīratāyāti attho.

Ekamūlasuttavaṇṇanā niṭṭhitā.

5. Anomasuttavaṇṇanā

45.Anomanāmanti anūnanāmaṃ. Guṇanemittikāni eva hi bhagavato nāmāni. Guṇānañcassa paripuṇṇatāya anūnanāmanti āha ‘‘sabbaguṇasamannāgatattā’’tiādi. Apica tathā tevijjo, chaḷabhiññotiādīni nāmāni anomanāmāni na honti paricchinnavisayattā, bhagavato pana satthā, sabbaññū, sammāsambuddhotiādīni nāmāni anomanāmāni nāma mahāvisayattā anūnabhāvato. Tenāha ‘‘avekallanāma’’nti. Khandhantarādayoti khandhavisesādike. Ñāṇena yāthāvato araṇīyaṭṭhena atthe. Anvayapaññādhigamāyāti lokuttarapaññāpaṭilābhāya. Paṭipadanti samathavipassanāpaṭipadaṃ. Kilesakāmānaṃ vasena allīyitabbaṭṭhena kāmā eva ālayo. Atītakāleyeva kamanataṃ gahetvā vuttaṃ ‘‘kamamāna’’nti. Na etarahi tadabhāvatoti āha ‘‘atītaṃ pana upādāya idaṃ vutta’’nti. Mahānubhāvatādinā mahantānaṃ.

Anomasuttavaṇṇanā niṭṭhitā.

6. Accharāsuttavaṇṇanā

46. ‘‘Accharāgaṇasaṅghuṭṭha’’nti gāthā devaputtena yenādhippāyena gāyitā, so anupubbikathāya vinā na paññāyatīti taṃ āgamanato paṭṭhāya kathento ‘‘ayaṃ kira devaputto’’tiādimāha. Tattha sāsaneti imasseva satthusāsane. Kammākammanti kammavinicchayaṃ. Atthapurekkhāratāya appakiccatāya ca sallahukavuttiko. Sayanassa koṭṭhāsoti divasaṃ purimayāmañca bhāvanānuyogavasena kilantakāyassa samassāsanatthaṃ seyyāya upagamanabhāgo anuññāto.

Abbhantareti kucchiyaṃ bhattassa parittatāya satthakavātāti tikkhabhāvena satthakā viya kantanakā vātā. Dhurasmiṃyevāti kilesamārena yuddhe eva. Vimuttāyatanasīse ṭhatvā dhammaṃ desento vā. Upanissayamandatāya aparipakkañāṇatāya āsavakkhayaṃ appatto kālaṃ katvāti yojanā. Upari ṭhitanti parikkhārabhāvena dibbadussūpari ṭhitaṃ. Tatheva aṭṭhāsīti tāhi tathā vuttepi yathā tato pubbe, tatheva aṭṭhāsi. Suvaṇṇapaṭṭanti nibbuddhe paṭijinitvā laddhabbasuvaṇṇapaṭṭaṃ. Vītikkamassa akatattā asambhinneneva sīlena. Yasmā tasmiṃ satthu santikaṃ āgacchante tāpi tena saddhiṃ āgamaṃsu tasmā ‘‘accharāsaṅghaparivuto’’ti vuttaṃ.

Saṅghositanti saṅgamma ghositaṃ, tattha tattha accharānaṃ gītasaddavasena ghositaṃ. Pisācagaṇaṃ katvā vadati acchandarāgatāya. Niyāmacittatāyāti sammattaniyāme ninnacittatāya. Garubhāvenāti tāsaṃ vase avattanato garuṭṭhānabhāvena. Yātrāti nibbānaṃ pati yātrā. Taṃ pana vaṭṭato niggamanaṃ hotīti āha ‘‘kathaṃ niggamanaṃ bhavissatī’’ti.

Atisallekhatevāti ativiya kilesānaṃ sallekhitavuttiko. Akatābhinivesassāti bhāvanamananuyuttassa anāraddhavipassakassa. Kārakassāti sugatovādakārakassa sammāpaṭipajjato. Suññatāvipassananti suññatādīpanaṃ vipassanaṃ duccaritataṇhāya dūrīkaraṇena ekavihāritāya. Eko maggo assāti lokuttaramaggo eva assa anāgato, pubbabhāgamaggo pana kataparicayoti attho.

Kāyavaṅkādīnanti kāyaduccaritādīnaṃ abhāvato samucchindanena anupalabbhanato. Natthi ettha bhayaṃ, asmiṃ vā adhigate puggalassa natthi bhayanti abhayaṃ nāma. Saṃsārakantāraṃ atikkamitvā nibbānasaṅkhātaṃ khemaṃ amataṭṭhānaṃ gamane sugatasārathinā susajjitayānabhāvato ratho akūjanoti aṭṭhaṅgiko maggova adhippeto. Dhammato anapetatāya aparāparuppattiyā ca dhammacakkehi.

Ottappampi gahitameva avinābhāvā. Apālamboti avassayo. Parivāroti parikkhāro abhisaṅkharaṇato. Maggassa karaṇaṭṭhāne dhammo tappariyāpannā sammādiṭṭhi. Aniccādivasenāti aniccānupassanādivasena. Sodhitesu vajjhamānesu. Bhūmiladdhavaṭṭanti bhūmiladdhasaṅkhātaṃ vaṭṭaṃ. Tattha vipassanāya pavattiṭṭhānabhāvato pañcakkhandhā bhūmi nāma, vaṭṭamayakammabhāvato tattha uppajjanārahaṃ kilesajātaṃ bhūmiladdhavaṭṭaṃ. Parijānamānāti paricchindanavasena samatikkamavasena jānamānā paṭivijjhantī.

Kasmā devaputto sotāpattiphaleyeva patiṭṭhāsi, nanu ca sā desanā bhagavatā catumaggappadhānabhāvena pavattitāti āha ‘‘yathā hī’’tiādi.

Accharāsuttavaṇṇanā niṭṭhitā.

7. Vanaropasuttavaṇṇanā

47.Kesanti sāmivasena vuttakasaddo ‘‘dhammaṭṭhā sīlasampannā’’ti ettha paccattabahuvacanavasena pariṇāmetabbo. Atthavasena hi vibhattivipariṇāmo. Ke janāti ettha vā vuttakesaddo sīhavilokananayena ānetvā yojetabboti āha ‘‘ke dhammaṭṭhā, ke sīlasampannā’’ti? Pucchatīti iminā tattha kāraṇamāha. Phalādisampattiyā āramanti ettha sattāti ārāmo. Ārāme ropenti nipphādentīti ārāmaropā. Vanīyati chāyāsampattiyā bhajīyatīti vanaṃ. Tattha yaṃ upavanalakkhaṇaṃ vanaṃ, taṃ ārāmaggahaṇeneva gahitanti tapovanalakkhaṇaṃ, taṃ dassento ‘‘sīmaṃ parikkhipitvā’’tiādimāha. Visameti udakacikkhallena visame padese. Pānīyaṃ pivanti etthāti papā, taṃ papaṃ. Udakaṃ pīyati etthāti vā papā. Taḷākādīti ādi-saddena mātikaṃ saṅgaṇhāti.

Imamatthaṃsandhāyāti iminā kammappathappattaṃ paṭikkhipati. Attanā katañhi puññaṃ anussarato taṃ ārabbha bahuṃ puññaṃ pasavati, na pana yathā kataṃ puññaṃ sayameva pavaḍḍhati. Tasmiṃ dhamme ṭhitattāti tasmiṃ ārāmaropanādidhamme patiṭṭhitattā. Tenapi sīlena sampannattāti tena yathāvuttadhamme katasīle ṭhatvā ciṇṇena tadaññenapi kāyavācasikasaṃvaralakkhaṇena sīlena samannāgatattā. Dasa kusalā dhammā pūrenti duccaritaparivajjanato. Sesaṃ vuttanayameva.

Vanaropasuttavaṇṇanā niṭṭhitā.

8. Jetavanasuttavaṇṇanā

48. Esitaguṇattā esiyamānaguṇattā ca isī, asekkhā sekkhakalyāṇaputhujjanā ca. Isīnaṃ saṅgho isisaṅgho. Isisaṅghena nisevitaṃ. Tenāha ‘‘bhikkhusaṅghanisevita’’nti.

Taṃ kārentassa gandhakuṭipāsādakūṭāgārādivasena siniddhasandacchāyarukkhalatāvasena bhūmibhāgasampattiyā ca anaññasādhāraṇaṃ atiramaṇīyaṃ taṃ jetavanaṃ cittaṃ toseti, tathā ariyānaṃ nivāsabhāvenapīti āha ‘‘evaṃ paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā’’ti. Tenāha bhagavā – ‘‘yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka’’nti (dha. pa. 98; theragā. 991). Apacayagāmicetanā sattānaṃ visuddhiṃ āvahati kammakkhayāya saṃvattanatoti āha ‘‘kammanti maggacetanā’’ti. Catunnaṃ ariyasaccānaṃ viditakaraṇaṭṭhena kilesānaṃ vijjhanaṭṭhena ca vijjā. Maggapaññā sammādiṭṭhīti āha ‘‘vijjāti maggapaññā’’ti. Samādhipakkhikā dhammā sammāvāyāmasatisamādhayo. Yathā hi vijjāpi vijjābhāgiyā, evaṃ samādhipi samādhipakkhiko. Sīlaṃ etassa atthīti sīlanti āha ‘‘sīle patiṭṭhitassa jīvitaṃ uttama’’nti. Diṭṭhisaṅkappāti sammādiṭṭhisaṅkappā. Tattha sammāsaṅkappassa sammādiṭṭhiyā upakārabhāvena vijjābhāvo vutto. Tathā hi so paññākkhandhasaṅgahitoti vuccati. Yathā ca sammāsaṅkappādayo paññākkhandhasaṅgahitā, evaṃ vāyāmasatiyo samādhikkhandhasaṅgahitāti āha ‘‘vāyāmasatisamādhayo’’ti. Dhammoti hi idha samādhi adhippeto ‘‘evaṃdhammā te bhagavanto ahesu’’ntiādīsu (dī. ni. 2.13; ma. ni. 3.197; saṃ. ni. 5.378) viya. Vācākammantājīvāti sammāvācākammantājīvā. Maggapariyāpannā eva hete saṅgahitā. Tenāha ‘‘etena aṭṭhaṅgikamaggenā’’ti.

Upāyena vidhinā ariyamaggo bhāvetabbo. Tenāha ‘‘samādhipakkhiyadhamma’’nti. Sammāsamādhipakkhiyaṃ vipassanādhammañceva maggadhammañca. ‘‘Ariyaṃ vo, bhikkhave, sammāsamādhiṃ desessāmi saupanisaṃ saparikkhāra’’nti (ma. ni. 3.136) hi vacanato sammādiṭṭhiādayo maggadhammā sammāsamādhiparikkhārā. Vicineyyāti vīmaṃseyya, bhāveyyāti attho. Tatthāti hetumhi bhummavacanaṃ. Ariyamaggahetukā hi sattānaṃ visuddhi. Tenāha ‘‘tasmiṃ ariyamagge visujjhatī’’ti. Pañcakkhandhadhammaṃ vicineyyāti paccuppanne pañcakkhandhe vipasseyya. Tesu vipassiyamānesu vipassanāya ukkaṃsagatāya yadaggena dukkhasaccaṃ pariññāpaṭivedhena paṭivijjhīyati, tadaggena samudayasaccaṃ pahānapaṭivedhena paṭivijjhīyati, nirodhasaccaṃ sacchikiriyāpaṭivedhena, maggasaccaṃ bhāvanāpaṭivedhena paṭivijjhīyatīti evaṃ tesu catūsu saccesu visujjhatīti imasmiṃ pakkhe nimittatthe eva bhummaṃ, tesu saccesu paṭivijjhiyamānesūti attho.

Avadhāraṇavacananti vavatthāpanavacanaṃ, avadhāraṇanti attho. ‘‘Sāriputtovā’’ti ca avadhāraṇaṃ sāvakesu sāriputtova seyyoti imamatthaṃ dīpeti tassevukkaṃsabhāvato. Kilesaupasamenāti iminā mahātherassa tādiso kilesavūpasamoti dasseti. Tassa sāvakavisaye paññāya pāramippatti ahosi. Yadi evaṃ ‘‘yopi pāraṅgato bhikkhu, etāvaparamo siyā’’ti idaṃ tesaṃ buddhānaṃ ñāṇavisaye paññāpāramippattānaṃ vaseneva vuttanti daṭṭhabbaṃ. Avadhāraṇampi vimuttiyā nānattā tīhi vimuttīhi pāraṅgate sandhāyetaṃ vuttaṃ. Tenāha – ‘‘pāraṃ gatoti nibbānaṃgato’’tiādi. Na therena uttaritaro nāma atthi labbhati, labbhati ce, evameva labbheyyāti adhippāyo.

Jetavanasuttavaṇṇanā niṭṭhitā.

9. Maccharisuttavaṇṇanā

49.Maccharinoti maccheravanto maccherasamaṅginoti āha ‘‘maccherena samannāgatā’’ti. Maccheraṃ macchariyanti atthato ekaṃ. Na vandatīti vandanamattampi na karoti, kuto dānanti adhippāyo. Upaṭṭhānaṃ kātunti madhurapaṭisanthāraṃ karotīti yojanā. Idaṃ tāva mudumacchariyaṃ na hadayaṃ viya attānaṃ dassentassa macchariyanti katvā. Kiṃ tuyhaṃ pādā rujjanti nanu tuyhaṃyeva āgatagamanesu pādā rujjanti, kinte ime chindantīti adhippāyo. Sāmīcimpi na karoti kuto dānanti adhippāyo. Yathākammaṃ taṃtaṃgatiyo aranti upagacchantīti ariyā, sattā. Ime pana kucchitā ariyāti kadariyā, thaddhamaccharino. Macchariyasadisañhi kucchitaṃ sabbahīnaṃ natthi sabbaguṇābhibhūtattā bhogasampattiādisabbasampattīnaṃ mūlabhūtassa dānassa nisedhato. Itiādīhi vacanehi. Attano upaghātakoti macchariyānuyogena kusaladhammānaṃ gatisampattiyā ca vināsako.

Puññapāpavasena samparetabbato upagantabbato samparāyo, paraloko. Kāmaguṇaratīti kāmaguṇasannissayo assādo. Khiḍḍāti kāyikakhiḍḍā vācasikakhiḍḍā cetasikakhiḍḍāti evaṃ tividhā. Esa vipākoti coḷādīnaṃ kicchalābhoti esa evarūpo vipāko. Yamalokanti paralokaṃ. Upapajjareti ettha iti-saddo pakārattho. Tena pāḷiyaṃ vuttaṃ nirayaṃ tiracchānayoniñca saṅgaṇhāti.

Yācanti nāma ariyayācanāya. Vuttañhetaṃ ‘‘uddissa ariyā tiṭṭhanti, esā ariyāna yācanā’’ti (jā. 1.7.59). Ye saṃvibhajanti, te vadaññū nāma ñatvā kattabbakaraṇato. Vimānappabhāyāti nidassanamattaṃ, uyyānakapparukkhappabhāhi devatānaṃ vatthābharaṇasarīrappabhāhipi sagge pakāsentiyeva. Pakāsantīti vā pākaṭā honti, na apāyaloke viya apākaṭāti attho. Parasambhatesūti sayaṃ sambhataṃ anāpajjitvā pareheva sambharitesu sukhūpakaraṇesu. Tenāha pāḷiyaṃ ‘‘vasavattīva modare’’ti, paranimmitabhogesu vasavattī devaputtā viya sukhasamaṅgitāya modantīti attho. Evaṃ vuttasamparāyoti ete saggāti evaṃ heṭṭhā vuttasamparāyo. Ubhinnanti etesaṃ yathāvuttānaṃ ubhinnaṃ dukkaṭasukaṭakammakārīnaṃ. Tato cavitvā tato nirayasaggādito cavitvā manussesu nibbattati. Tesu yo maccharī manussesu nibbatto, so daliddo hutvā pubbacariyavasena maccharīyeva honto dārādibharaṇatthaṃ macchakacchapādīni hantvā punapi niraye nibbatto. Itaro suddhāsayo samiddho hutvā pubbacariyāvasena punapi puññāni katvā sagge nibbatteyya. Tenāha ‘‘puna samparāyepi duggatisugatiyeva hotī’’ti.

Maccharisuttavaṇṇanā niṭṭhitā.

10. Ghaṭīkārasuttavaṇṇanā

50. ‘‘Upapannāse’’ti se-kārāgamaṃ katvā niddeso, ‘‘upapannā’’icceva atthoti āha ‘‘nibbattivasena upagatā’’ti. Attano sampattito avihānato avihā, tesaṃ brahmaloko avihābrahmaloko, tasmiṃ. Upapattisamanantaramevāti paṭhamakoṭṭhāse eva. Arahattaphalavimuttiyāti asekkhavimuttiyā. Sekkhavimuttiyā pana avihūpapattito pageva vimuttā. Mānusaṃ dehaṃ samatikkamanti cittupakkilesapahānavasenāti phalena hetudassanamidanti āha ‘‘mānusaṃ dehanti idha…pe… vuttānī’’ti. Divi bhavaṃ dibbaṃ, brahmattabhāvasaññitaṃ khandhapañcakaṃ. Tattha saṃyojanakoti vuttaṃ ‘‘dibbaṃ yoganti pañca uddhambhāgiyasaṃyojanānī’’ti. Imassāti devaputtassa. ‘‘Hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu’’nti tesaṃ tvaṃ kusalaṃ sabbāvajjappahānena anavajjataṃ bhāsatīti kusalī vadesi. Atthena saddassa abhedopacāraṃ katvā gambhīravacanaṃ vuttanti āha ‘‘gambhīrattha’’nti atthasseva gambhīrato, na saddassa. Samucchinnakāmarāgatāya sabbaso kāmavisayappahānena nirāmisabrahmacārī nāma anāgāmī. Nivāsanaṭṭhānabhūto samāno eko gāmo etassāti āha ‘‘ekagāmavāsī’’ti.

Ghaṭīkārasuttavaṇṇanā niṭṭhitā.

Ādittavaggavaṇṇanā niṭṭhitā.

6. Jarāvaggo

1. Jarāsuttavaṇṇanā

51. Hitassa sādhanato sādhu, yaṃ kiñci atthajātaṃ. Taṃ pana atthakāmena labhitabbato upasevitabbato laddhakaṃ, kalyāṇaṭṭhena bhaddakanti vuccatīti āha ‘‘sādhūti laddhakaṃ bhaddaka’’nti. ‘‘Sīlaṃ yāva jarā sādhū’’ti vuttamatthaṃ byatirekato vibhāvetuṃ ‘‘iminā idaṃ dassetī’’ti vuttaṃ. Idanti idaṃ atthajātaṃ.

Patiṭṭhitāti cittasantāne laddhapatiṭṭhā, kenaci asaṃhāriyā. Tenāha ‘‘maggena āgatā’’ti. Cittīkataṭṭhādīhīti pūjanīyabhāvādīhi. Vuttaṃ hetaṃ porāṇaṭṭhakathāyaṃ. Cittīkatanti ratananti idaṃ ratanaṃ nāma loke cittīkataṃ vatthūnaṃ sahassagghanatādivasena. Yepi loke cittīkatā khattiyapaṇḍita-catumahārāja-sakka-suyāma-mahābrahmādayo, tesaṃ cittīkato tehi saraṇanti upagantabbatādivasena. Ratikaranti pītisukhāvahaṃ. Jhānaratisukhenāti duvidhenapi jhānaratisukhena. Tuletunti paricchindituṃ. Guṇapāraminti guṇānaṃ ukkaṃsapāramiṃ. Dullabho anekāni asaṅkhyeyyāni atidhāvitvāpi laddhuṃ asakkuṇeyyattā. Anomoti anūno paripuṇṇo. Tattha visesato anomasattaparibhogato tehi ‘‘sammāsambuddho bhagavā’’ti anussaritabbatoti āha ‘‘bhagavā anomo sīlenā’’tiādi.

Ariyamaggapaññāyeva idha adhippetāti ‘‘idha pana dullabhapātubhāvaṭṭhena paññā ‘ratana’nti vutta’’nti āha. Pujjaphalanibbattanato, attano santānaṃ punātīti ca puññacetanā puññaṃ, sā pana yassa uppannā, tasseva āveṇikatāya anaññasādhāraṇattā kenacipi anāhaṭā, aṭṭhakathāyaṃ pana ‘‘arūpattā’’ti vuttaṃ.

Jarāsuttavaṇṇanā niṭṭhitā.

2. Ajarasāsuttavaṇṇanā

52.Ajīraṇenāti jiṇṇabhāvānāpajjanena. Lakkhaṇavacanañcetaṃ avināsappattiyā. Tenāha ‘‘avipattiyāti attho’’ti. Niddhamitabboti nīharitabbo.

Ajarasāsuttavaṇṇanā niṭṭhitā.

3. Mittasuttavaṇṇanā

53. Saha atthena vattatīti sattho, bhaṇḍamūlaṃ gahetvā vāṇijjavasena desantarādīsu vicaraṇakajanasamūho. Tenāha ‘‘saddhiṃcaro’’ti, sahacaraṇakoti attho. Mittanti sinehayogena mittakiccayuttaṃ . Idhādhippetappakāraṃ dassetuṃ ‘‘roge uppanne’’tiādi vuttaṃ. Tathārūpeti jigucchanīye, duttikicche vā. Yathā asaṇṭhitānaṃ saṇṭhāpanavasena pavasato purisassa bhogabyasane nāthatā, evaṃ puttasinehavasena puttassa mātuyā antogehe nāthatāti vuttaṃ ‘‘mātā mittaṃ sake ghare’’ti. Atthajātassāti upaṭṭhitapayojanassāti atthoti āha ‘‘uppannakiccassā’’ti. Samparāyahitanti samparāye hitāvahaṃ.

Mittasuttavaṇṇanā niṭṭhitā.

4. Vatthusuttavaṇṇanā

54.Patiṭṭhāti avassayo. Guyhassāti guhitabbassa rahassassa. Paramo sakhā nāma atipiyaṭṭhānatāya.

Vatthusuttavaṇṇanā niṭṭhitā.

5. Paṭhamajanasuttavaṇṇanā

55.Vidhāvatīti vividhaṃ rūpaṃ padhāvati, yathākāmaṃ pavattatīti attho.

Paṭhamajanasuttavaṇṇanā niṭṭhitā.

6. Dutiyajanasuttavaṇṇanā

56.Vaṭṭadukkhatoti saṃsāradukkhato. Saṃsāro hi kilesakammavipākānaṃ aparāparuppattitāya vidhāvati. Tañca dukkhaṃ dukkhamattāya nānāvidhadukkharāsibhāvato.

Dutiyajanasuttavaṇṇanā niṭṭhitā.

7. Tatiyajanasuttavaṇṇanā

57.Nipphattīti iṭṭhāniṭṭhavipākānaṃ nipphajjanato nipphatti. Tato eva avassayo, nipphattitavipākassa avassayo adhiṭṭhānaṃ kāraṇanti attho.

Tatiyajanasuttavaṇṇanā niṭṭhitā.

8. Uppathasuttavaṇṇanā

58.Amaggoti na maggo anupāyo. Rattindivakkhayoti tattha vayakkhaṇassa pākaṭabhāvato. Vuttakkhaṇopi hi sayaṃ khīyateva. Sesaṃ bāhiramalaṃ vatthasarīrādibhūtaṃ. Tathā hi ‘‘bhasmakhārādīhi dhovitvā sakkā sodhetu’’nti vuttaṃ. Duṭṭhoti dūsito sattasantāno na sakkā suddho nāma kātuṃ abbhantaramalīnabhāvāpādanato. Itthiyanti brahmacariyassa antarāyakarāyapi. Pajāti sattakāyo sajjati saṅgaṃ karoti yāthāvato ādīnavaṃ apassanto. Indriyasaṃvarādi kilesānaṃ tāpanato tapo, tenāha ‘‘sabbāpī’’tiādi.

Uppathasuttavaṇṇanā niṭṭhitā.

9. Dutiyasuttavaṇṇanā

59.Kissāti bhummatthe sāmivacananti āha ‘‘kismiṃ abhirato’’ti. Saddhā nāma anavajjasabhāvā, tasmā lokiyalokuttarahitasukhāvahāti āha ‘‘sugatiñceva nibbānañca gacchantassa dutiyikā’’ti. Anusāsati hitacariyāya pariṇāyikabhāvato.

Dutiyasuttavaṇṇanā niṭṭhitā.

10. Kavisuttavaṇṇanā

60.Gāyattiādikoti chabbīsatiyā chandesu gāyattiādiko ukkatipariyosāno chando gāthānaṃ nidānaṃ samuṭṭhānaṃ ‘‘samuṭṭhahati etenā’’ti katvā. Tehi pana anuṭṭhubhādiko hotīti āha ‘‘chando gāthānaṃ nidāna’’nti. Pubbapaṭṭhāpanagāthāti dhammakathāya ādito ārocanabhāvajānanatthaṃ satijananaṃ viya pavattitagāthā. Akkharañhi padaṃ janetīti yasmā akkharasamudāyo padaṃ, padasamudāyo gāthā, samudāyo ca samudāyīhi byañjīyati taṃpavattanato, tasmā byañjanabhāve ṭhitaṃ akkharaṃ, taṃsamudāyo padaṃ, padaṃ taṃ viyañjetā janetā viya hotīti ‘‘akkharañhi padaṃ janetī’’ti vuttaṃ. Akkharaṃ hi uccāritaviddhaṃsitāya taṃtaṃkhaṇamattāvaṭṭhāyīpi parato pavattiyā manoviññāṇavīthiyā saṅkalanavasena ekajjhaṃ katvā padabhāvena gayhamānaṃ yathāsaṅketamatthaṃ byañjeti. Padaṃ gāthaṃ janetīti etthāpi eseva nayo. Gāthā atthaṃ pakāsetīti gāthāsaññito padasamudāyo kiriyākārakasambandhavasena sambandhito kattuadhippāyānurūpaṃ ālocitavilocitaṃ saṃhitaṃ atthaṃ vibhāveti. Samuddādipaṇṇattinissitā vohārasannissayeneva pavattatīti katvā. Tenāha ‘‘gāthā ārabhanto’’tiādi. Āsayoti avassayoti āha ‘‘patiṭṭhā’’ti kavitoti vicittakathīādito.

Kavisuttavaṇṇanā niṭṭhitā.

Jarāvaggavaṇṇanā niṭṭhitā.

7. Addhavaggo

1. Nāmasuttavaṇṇanā

61.Nāmanti sāmaññanāmādibhedaṃ nāmaṃ. Sabbanti sabbaṃ paññattipathaṃ sabbaṃ ñeyyapavattipathaṃ. Addhabhavīti kāmaṃ pāḷiyaṃ atītakālaniddeso kato, taṃ pana lakkhaṇamattaṃ. Abhibhavati anupatatīti etena abhibhavo anupatanaṃ pavatti evāti dasseti. Taṃ panassa abhibhavanaṃ appavisaye anāmasitvā mahāvisayānaṃ vasena dassento ‘‘opapātikena vā’’tiādimāha. Tassa nāmaṃ hotīti tassa rukkhapāsāṇādikassa anāmakoicceva samaññā hoti, tathā naṃ sañjānantīti attho.

Nāmasuttavaṇṇanā niṭṭhitā.

2. Cittasuttavaṇṇanā

62.Ye cittassa vasaṃ gacchantīti ye apariññātavatthukā, tesaṃyeva. Anavasesapariyādānanti anavasesaggahaṇaṃ. Na hi pariññātakkhandhā pahīnakilesā cittassa vasaṃ gacchanti, taṃ attano vase vattenti.

Cittasuttavaṇṇanā niṭṭhitā.

3. Taṇhāsuttavaṇṇanā

63. Tatiye ‘‘sabbeva vasamanvagū’’ti ye taṇhāya vasaṃ gacchanti, tesaṃ eva anavasesapariyādānanti imamatthaṃ ‘‘eseva nayo’’ti iminā atidissati.

Taṇhāsuttavaṇṇanā niṭṭhitā.

4. Saṃyojanasuttavaṇṇanā

64.Kiṃsu saṃyojanoti ti nipātamattanti āha ‘‘kiṃ-saṃyojano’’ti? Vicaranti etehīti vicāraṇā, pādā. Bahuvacane hi vattabbe ekavacanaṃ kataṃ. Tassāti lokassa.

Saṃyojanasuttavaṇṇanā niṭṭhitā.

5. Bandhanasuttavaṇṇanā

65. Catutthe āgataattho eva anantarepi vutto, byañjanameva nānanti āha ‘‘pañcamepi eseva nayo’’ti.

Bandhanasuttavaṇṇanā niṭṭhitā.

6. Attahatasuttavaṇṇanā

66. ‘‘Kenassubbhāhato’’ti pāṭhoti adhippāyena ‘‘su-kāro nipātamatta’’nti āha, ‘‘kenassabbhāhato’’ti pana pāṭhe u-kāralopena padasandhi. Icchādhūpāyitoti asampattavisayicchālakkhaṇāya taṇhāya santāpito daḍḍho. Tenāha ‘‘icchāya āditto’’ti.

Attahatasuttavaṇṇanā niṭṭhitā.

7. Uḍḍitasuttavaṇṇanā

67.Ullaṅghitoti ubbandhitvā laṅghito. Saddādīsūti saddādināgadantesu sotādīni uḍḍitāni taṇhārajjunā daḷhabandhanena baddhattā tadanativattanato. Lokoti āyatanaloko. Tathā atthayojanāya katattā khandhādilokavasenapi yojanā kātabbā. Na dūraṃ anantarabhavakattā. Cuticittaantaritattā ekacittantarabhavassa kammassa abujjhanaṃ, evaṃ sante kasmā sattā na bujjhantīti āha ‘‘balavatiyā’’tiādi.

Uḍḍitasuttavaṇṇanā niṭṭhitā.

8. Pihitasuttavaṇṇanā

68.Pañhoti ñātuṃ icchito attho. Pucchitoti sattamasutte gāthāya purimaddhaṃ pacchimaddhaṃ, pacchimaṃ purimaṃ katvā aṭṭhamasutte devatāya pucchitattā vuttaṃ ‘‘heṭṭhupariyāyavasena pucchito’’ti. Pucchānurūpaṃ vissajjananti avuttampi siddhametanti anāhaṭaṃ.

Pihitasuttavaṇṇanā niṭṭhitā.

9. Icchāsuttavaṇṇanā

69. Navame vinayāyāti vinayena. Karaṇatthe hi idaṃ sampadānavacanaṃ. Kissassūti kissa, su-kāro nipātamattaṃ. Sabbaṃ chindati bandhananti sabbaṃ dasavidhampi saṃyojanaṃ samucchindati. Na hi taṃ kiñci kilesabandhanaṃ atthi, yaṃ asamucchinnaṃ hutvā ṭhitaṃ assā taṇhāya samucchinnāya. Svāyamattho suviññeyyoti āha ‘‘sabbaṃ uttānamevā’’ti.

Icchāsuttavaṇṇanā niṭṭhitā.

10. Lokasuttavaṇṇanā

70.Kisminti kismiṃ sati? Tassa pana santabhāvo uppattivasenevāti āha ‘‘kismiṃ uppanne’’ti? Loko uppannoti vuccati anupādānattā lokasamaññāya. Chasūti etthāpi eseva nayo santhavanti adhikasinehaṃ karoti adhikasinehavatthubhāvato ajjhattikāyatanānaṃ. Upādāyāti pubbakālakiriyā aparakālakiriyaṃ apekkhatīti vacanasesavasena kiriyāpadaṃ gahitaṃ ‘‘pavattatī’’ti. Kiṃ pana pavattati? Loko, lokasamaññāti attho. Chasūti idaṃ nimittatthe bhummaṃ. Chaḷāyatananimittañhi sabbadukkhaṃ. Ayanti sattaloko. Uppanno nāma hoti chaḷāyatanaṃ nāma mūlaṃ sabbadukkhānanti katvā. Bāhiresu āyatanesu santhavaṃ karoti visesato rūpādīnaṃ taṇhāvatthukattā. Yasmā cakkhādīnaṃ santappanavasena rūpādīnaṃ pariggahitattā lokassa nisevitāya saṃvattati, tasmā vuttaṃ ‘‘channaṃ…pe… vihaññatī’’ti.

Lokasuttavaṇṇanā niṭṭhitā.

Addhavaggavaṇṇanā niṭṭhitā.

8. Chetvāvaggo

1. Chetvāsuttavaṇṇanā

71.Vadhitvāti hantvā vināsetvā. Aparidayhamānattāti apīḷiyamānattā. Vinaṭṭhadomanassattā na socati cetodukkhadukkhābhāvato. Visaṃ nāma dukkhaṃ aniṭṭhabhāvato, tassa mūlakāraṇaṃ kodho aniṭṭhaphalattāti āha ‘‘visamūlassāti dukkhavipākassā’’ti. Akkuṭṭhassāti akkosāparādhassa. Akkosapahāratthasambandhena hi ‘‘kuddhassā’’ti upayogatthe sampadānavacanaṃ. Sukhaṃ uppajjati kodhaṃ nassati. Sukhuppattiṃ sandhāya esa kodho ‘‘madhuraggo’’ti vutto, sukhāvasānoti attho.

Chetvāsuttavaṇṇanā niṭṭhitā.

2. Rathasuttavaṇṇanā

72.Paññāṇanti lakkhaṇaṃ sallakkhaṇūpāyo. Disvāti dassanahetu. ‘‘Coḷarañño raṭṭhaṃ coḷaraṭṭha’’nti evaṃ raṭṭhaṃ raññā paññāyati.

Rathasuttavaṇṇanā niṭṭhitā.

3. Vittasuttavaṇṇanā

73.Saddhāyāti saddhāhetu. Kulasampadāti khattiyādisampattiyo. Sabbalokiyalokuttaravittapaṭilābhahetuto saddhāvittameva. Heṭṭhā tiṇṇaṃ dvārānaṃ vasena uppannakassa sabbassapi anavajjadhammassa saṅgaṇhanato ‘‘dhammoti dasakusalakammapatho’’ti vuttaṃ. Asaṃkiliṭṭhasukhanti. Nirāmisaṃ sukhaṃ. Tameva sāmisaṃ upanidhāya sambhāvento āha ‘‘asaṃkiliṭṭha’’nti. Asecanakabhāvena abhirucijananato piyākicchakaraṇato bahuṃ sucirampi kālaṃ āsevantassa adosāvahato saccameva madhurataraṃ. Na hi taṃ pivitabbato sāditabbato anubhavitabbato rasoti vattabbataṃ arahati. Idāni tassa kiccasampattiatthehipi mahārahataṃ dassetuṃ ‘‘saccasmiṃ hī’’tiādi vuttaṃ. Tattha nadīnivattanaṃ mahākappinavatthuādīhi (dha. pa. aṭṭha. 1.mahākappinattheravatthu; a. ni. aṭṭha. 1.1.231; theragā. aṭṭha. 2.mahākappinattheragāthāvaṇṇanā) dīpetabbaṃ, itarāni kaṇhadīpāyanajātaka- (jā. 1.10.62 ādayo) sutasoma- (jā. 2.21.371 ādayo) macchajātakehi (jā. 1.1.34, 75; 1.2.131 ādayo) dīpetabbāni. Nimmaddenti abhibhavanti. Madhurataranti sundarataraṃ seṭṭhesūti attho. Paññājīvīti paññāya jīvanasīloti paññājīvī, paññāpubbaṅgamacariyoti attho. Paññājīvīti ca paññāvasena iriyati vattati jīvitaṃ pavattetīti atthoti dassento ‘‘yo paññājīvī’’tiādimāha. ‘‘Jīvata’’nti keci paṭhanti, jīvantānaṃ paññājīviṃ seṭṭhamāhūti attho.

Vittasuttavaṇṇanā niṭṭhitā.

4. Vuṭṭhisuttavaṇṇanā

74.Uppatantānanti pathaviṃ bhinditvā uṭṭhahantānaṃ. ‘‘Seṭṭha’’nti vuccamānattā ‘‘sattavidha’’nti vuttaṃ, itaresaṃ vā tadanulomato. Khemo hoti dubbhikkhupaddavābhāvato. Tenāha ‘‘subhikkho’’ti. Nipatantānanti adhomukhaṃ pavattantānaṃ. Pavajamānānanti vajanasīlānaṃ. Te pana yasmā jaṅgamā nāma honti, na rukkhādayo viya thāvarā, tasmā āha ‘‘jaṅgamāna’’nti. Gāvoti dhenuyo. Tena mahiṃsādikānampi saṅgaho daṭṭhabbo. Vadantānanti uppannaṃ atthaṃ vadantānaṃ.

Attanokhantiyāti attano khantiyā ruciyā gahitabhāvena. Itarā devatā tassā vissajjane aparitussamānā āha. Yāva padhaṃsīti guṇadhaṃsī satthudesanāya laddhabbaguṇanāsanato. Pagabbāti pāgabbiyena samannāgatā, yathā vacīpāgabbiyena akharā, tathā vācāya bhavitabbaṃ. Mukharāti mukhakharā. Dasabalaṃ pucchi saṇhaṃ sukhumaṃ ratanattayasaṃhitaṃ atthaṃ sotukāmā. Assā devatāya vissajjento ajjhāsayānurūpaṃ. Uppatamānāti uppatantī samugghāṭeti odhiso. Vaṭṭamūlakamahāavijjāti tassā ādīnavadassanatthaṃ bhūtakathanavisesanaṃ. Osīdantānanti paṭipakkhavasena adho sīdantānaṃ, ussādayamānānanti attho. Puññakkhettabhūtoti idaṃ ‘‘padasā caramānāna’’nti padassa atthavivaraṇavasena bhūtakathanavisesanaṃ. Yādiso putto vā hotūti idaṃ purimapade devatāya puttagahaṇassa katattā vuttaṃ.

Vuṭṭhisuttavaṇṇanā niṭṭhitā.

5. Bhītāsuttavaṇṇanā

75.Kiṃ sūdha bhītāti ettha su-idhāti nipātamattanti āha ‘‘kiṃ bhītā’’ti? Maggo ca nekāyatanappavuttoti anekakāraṇaṃ nānāvidhādhigamokāsaṃ katvā pavutto kathito. Tenāha ‘‘aṭṭhatiṃsārammaṇavasenā’’tiādi. Evaṃ santeti evaṃ sabbasādhāraṇānekāyatanehi nibbānagāmimaggassa tumhehi paveditattā labbhamāne kheme magge kiṃ bhītāyaṃ janatā uppathabhūtā viparītadiṭṭhito gaṇhīti attho? Evaṃ devatā yathicchāya purimaddhena attanā yathācintitamatthaṃ satthu paveditā, pacchimaddhena attano saṃsayaṃ pucchati. Bahupaññāti puthupañña. Ussannapaññāti adhikapaññā. Ṭhapetvāti saṃyametvā. Saṃvibhāgīti āhāraparibhoge sammadeva vibhajanasīlo. Tenāha ‘‘accharāyā’’tiādi. Vuttatthameva heṭṭhā.

Manenāti manogahaṇena. Pubbasuddhiaṅganti pubbabhāgasuddhibhūtaṃ aṅgaṃ. Catūsūti vuttaaṅgapariyāpannaṃ. Yaññaupakkharoti dānassa sādhanaṃ. Etesu dhammesūti etesu saddhādiguṇesu. Yathā hi saddho paccayaṃ paccupaṭṭhapetvā vatthupariccāgassa visesapaccayo kammaphalassa paralokassa ca paccakkhato viya pattiyāyanato, evaṃ muduhadayo. Muduhadayo hi anudayaṃ patvā yaṃ kiñci attano santakaṃ paresaṃ deti. Yo ca saṃvibhāgasīlo, so appakasmimpi attano santake parehi sādhāraṇabhogī hoti. Vadaññū vadāniyatāya yāginova yuttaṃ yuttakālaṃ ñatvā atthikānaṃ manorathaṃ pūretīti vuttaṃ ‘‘iti…pe… catūsūti āhā’’ti.

Vācantiādīni tīṇi aṅgāni tividhasīlasampattidīpanato. Sampannasīlo hi paralokaṃ na bhāseyya. Saddho ekaṃ aṅgaṃ payogāsayasuddhidīpanato. Suddhāsayassa sammāpayoge ṭhitassa kathaṃ paralokato bhayanti. Dukavasena caturaṅgayojanā dukanayo. Etesu catūsu dhammesu ṭhitoti etesu yathāvuttadukasaṅgahesu catūsu guṇesu patiṭṭhito.

Bhītāsuttavaṇṇanā niṭṭhitā.

6. Najīratisuttavaṇṇanā

76.Nāmagottanti tisso kassapo gotamoti evarūpaṃ nāmañca gottañca. Nidassanamattametaṃ, tasmā sabbassa paññattiyā lakkhaṇavacananti daṭṭhabbaṃ. Na jīratīti asabhāvadhammattā uppādavayābhāvato jaraṃ na pāpuṇāti. Tenāha ‘‘jīraṇasabhāvo na hotī’’ti. Yasmā samaññābhāvato kālantarepi taṃ samaññāyateva, tasmā ‘‘atītabuddhānaṃ…pe… na jīratīti vuccatī’’ti āha.

Ālasiyanti alasabhāvo daḷhakosajjaṃ. Tenāha ‘‘yenā’’tiādi. Ṭhitinti byāpāraṃ. Niddāvasena pamajjanaṃ kattabbassa akaraṇaṃ. Kilesavasena pamajjanaṃ akattabbassa karaṇampi. Kammasamayeti kammaṃ kātuṃ yuttakāle. Kammakaraṇavīriyābhāvoti taṃkammakiriyasamuṭṭhāpakavīriyābhāvo. So pana atthato vīriyapaṭipakkho akusalacittuppādo, na vīriyassa abhāvamattaṃ. Sīlasaññamābhāvo dussīlyaṃ. Vissaṭṭhācāratā nāma anācāro. Soppabahulatāti niddālutā . Yato gahaṇahatthopi na kilāsupi puriso niddāya abhibhuyyati. Tenāha ‘‘tāyā’’tiādi. Aticchātādīnīti ādi-saddena abhibhuyyatādiṃ saṅgaṇhāti. Āgantukālasiyaṃ na pubbe vuttaālasyaṃ viya pakatisiddhaṃ. ‘‘Te chidde’’ti pāḷiyaṃ liṅgavipallāsena vuttanti āha ‘‘tāni cha chiddānī’’ti. Kusalacittappavattiyā anokāsabhāvato chiddāni. Tenāha bhagavā – ‘‘yattha vittaṃ na tiṭṭhatī’’ti. Sabbākārena lesamattaṃ asesetvāti adhippāyo.

Najīratisuttavaṇṇanā niṭṭhitā.

7. Issariyasuttavaṇṇanā

77. Satthassa malanti satthamalaṃ, yena satthaṃ malīnaṃ hoti, satthamalaggahaṇena cettha malīnaṃ satthameva gahitanti āha ‘‘malaggahitasattha’’nti. Āṇāpavattananti appake vā mahante vā yattha katthaci attano āṇāya pavattanavasena vasanaṃ issariyattamicchanti. Maṇiratanampi vissajjanīyapakkhikattā uttamaṃ bhaṇḍaṃ nāma na hoti, itthī pana pariccattakulācāritthikāyapi anissajjanīyatāya uttamabhaṇḍaṃ nāma. Tenāha ‘‘itthī bhaṇḍānamuttama’’nti. Tesaṃ tesañhi purisājānīyānaṃ uppattiṭṭhānatāya uttamaratanākarattā itthī bhaṇḍānamuttamaṃ. Malaggahitasatthasadiso avabodhakiccavibandhanato. Satthamalaṃ viya satthassa paññāsatthassa guṇābhāvakaraṇato paññāsatthamalaṃ. Abbu vuccati upaddavaṃ, taṃ detīti abbudaṃ, vināsakāraṇaṃ. Nanu haraṇaṃ samaṇassa ayuttanti? Yuttaṃ. Tassa anvayato byatirekato ca yuttataṃ dassento ‘‘salākabhattādīnī’’tiādimāha.

Issariyasuttavaṇṇanā niṭṭhitā.

8. Kāmasuttavaṇṇanā

78. ‘‘Attakāmo’’ti pāḷiyaṃ vuttattā āha ‘‘ṭhapetvā sabbabodhisatte’’ti. Te hi sabbaso paratthāya eva paṭipajjamānā mahākāruṇikā paratthakāmā, atthakāmā nāma na honti, yā ca tesaṃ attatthāvahā paṭipatti, sāpi yāvadeva paratthā evāti. Vuttaṃ porāṇaṭṭhakathāyaṃ. Yasmā bodhisattā parahitapaṭipattiyā pāramiyo pūrentā tathārūpaṃ kāraṇaṃ patvā attānaṃ paresaṃ pariccajanti paññāpāramiyā paripūraṇato, tasmā idhāpi ‘‘sabbabodhisatte ṭhapetvāyevāti vutta’’nti āha. Kalyāṇanti bhaddakaṃ. Vācāya adhippetattā āha ‘‘saṇhaṃ muduka’’nti. Pāpikanti lāmakaṃ nihīnaṃ. Taṃ pana pharusaṃ vācanti sarūpato dasseti.

Kāmasuttavaṇṇanā niṭṭhitā.

9. Pātheyyasuttavaṇṇanā

79.Saddhā bandhati pātheyyanti saddhā nāma sattassa maraṇavasena mahāpathaṃ saṃvajato mahākantāraṃ paṭipajjato mahāviduggaṃ pakkhandato pātheyyapuṭaṃ bandhati sambalaṃ sajjeti. Kathanti āha ‘‘saddhaṃ uppādetvā’’tiādi. Etaṃ vuttanti ‘‘saddhā bandhati pātheyya’’nti etaṃ gāthāpadaṃ vuttaṃ bhagavatā. Sirīti katapuññehi sevīyati tehi paṭilabhīyatīti sirī. Issariyaṃ vibhavo. Āsayitabbato āsayo, vasanaṭṭhānaṃ niketanti attho. Parikaḍḍhatīti icchāvasikaṃ puggalaṃ tattha tattha upakaḍḍhati.

Pātheyyasuttavaṇṇanā niṭṭhitā.

10. Pajjotasuttavaṇṇanā

80. Taṃ taṃ samavisamaṃ pajjotatīti pajjoto. Padīpo andhakāraṃ vidhamitvā paccakkhato rūpagataṃ dasseti, evaṃ paññāpajjoto avijjandhakāraṃ vidhamitvā dhammānaṃ paramatthabhūtaṃ rūpaṃ dasseti. Jāgarabrāhmaṇo viyāti jāgarakhīṇāsavabrāhmaṇo viya. So hi satipaññāvepullappattiyā sabbadāpi jāgaro hoti. Gāvoti gojātiyo. Idaṃ gunnaṃ goṇānañca sāmaññato gahaṇaṃ. Kammeti karaṇatthe bhummavacanaṃ. Jīvanaṃ jīvo, saha jīvenāti sajīvino. Tenāha ‘‘kammena saha jīvantāna’’nti, kasivāṇijjādikammaṃ katvā jīvantānanti attho. Gomaṇḍalehi saddhinti gogaṇena saha. Na tena vinā kasikammādīni uppajjanti, gorasasiddhiyā ceva kasanabhāravahanasiddhiyā ca kasikammaekaccavāṇijjakammādīni ijjhanti. Sattakāyassāti āhārupajīvino sattakāyassa kasito aññathā jīvikaṃ kappentassapi kasijīvitavuttiyā mūlakāraṇaṃ phalanipphattinimittattā tassa. Iriyāpatho ca iriyanakiriyānaṃ pavattanupāyo. ‘‘Sītanti naṅgalasītakamma’’nti vadanti.

Pajjotasuttavaṇṇanā niṭṭhitā.

11. Araṇasuttavaṇṇanā

81. Raṇanti kandanti etehīti raṇā, rāgādayo. Tehi abhibhūtatāya hi sattā nānappakāraṃ kandanti paridevanti. Te pana sabbaso natthi etesaṃ raṇāti araṇā. Nikkilesā khīṇāsavā. Vusitavāsoti vusitabrahmacariyavāso. Bhojissiyanti bhujissabhāvo. Tenāha ‘‘adāsabhāvo’’ti. Samaṇāti samitapāpasamaṇāti āha ‘‘khīṇāsavasamaṇā’’ti. Puthujjanakalyāṇakāle lokiyapariññāya, sekkhā pubbabhāge lokiyapariññāya, paccavekkhaṇe lokiyalokuttarāya pariññāya pariññeyyaṃ tebhūmakaṃ khandhapañcakaṃ parijānanti paricchijjanti. Khīṇāsavā pana pariññātapariññeyyā honti. Tathā hi te sāmī hutvā paribhuñjanti. Vandanti naṃ patiṭṭhitanti vuttaṃ, vandanīyabhāvo ca sīlasampannatāyāti āha ‘‘patiṭṭhitanti sīle patiṭṭhita’’nti. Idhāti imasmiṃ loke. Khattiyāti lakkhaṇavacananti āha ‘‘na kevalaṃ khattiyāvā’’tiādi.

Araṇasuttavaṇṇanā niṭṭhitā.

Chetvāvaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Devatāsaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app