1. Sīlaniddeso

1. Sīlaniddeso Sīlasarūpādikathā 6. Evaṃ anekaguṇasaṅgāhakena sīlasamādhipaññāmukhena desitopi panesa visuddhimaggo atisaṅkhepadesitoyeva hoti. Tasmā nālaṃ sabbesaṃ upakārāyāti vitthāramassa dassetuṃ sīlaṃ tāva ārabbha idaṃ pañhākammaṃ

ĐỌC BÀI VIẾT

2. Dhutaṅganiddeso

2. Dhutaṅganiddeso 22. Idāni yehi appicchatāsantuṭṭhitādīhi guṇehi vuttappakārassa sīlassa vodānaṃ hoti, te guṇe sampādetuṃ yasmā samādinnasīlena yoginā dhutaṅgasamādānaṃ kātabbaṃ. Evañhissa appicchatāsantuṭṭhitāsallekhapavivekāpacayavīriyārambhasubharatādiguṇasalilavikkhālitamalaṃ

ĐỌC BÀI VIẾT

3. Kammaṭṭhānaggahaṇaniddeso

3. Kammaṭṭhānaggahaṇaniddeso 38. Idāni yasmā evaṃ dhutaṅgapariharaṇasampāditehi appicchatādīhi guṇehi pariyodāte imasmiṃ sīle patiṭṭhitena ‘‘sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvaya’’nti vacanato

ĐỌC BÀI VIẾT

6. Asubhakammaṭṭhānaniddeso

6. Asubhakammaṭṭhānaniddeso Uddhumātakādipadatthavaṇṇanā 102. Kasiṇānantaramuddiṭṭhesu pana uddhumātakaṃ, vinīlakaṃ, vipubbakaṃ, vicchiddakaṃ, vikkhāyitakaṃ, vikkhittakaṃ, hatavikkhittakaṃ, lohitakaṃ, puḷavakaṃ, aṭṭhikanti dasasu aviññāṇakāsubhesu bhastā viya vāyunā

ĐỌC BÀI VIẾT

8. Anussatikammaṭṭhānaniddeso

8. Anussatikammaṭṭhānaniddeso Maraṇassatikathā 167. Idāni ito anantarāya maraṇassatiyā bhāvanāniddeso anuppatto. Tattha maraṇanti ekabhavapariyāpannassa jīvitindriyassa upacchedo. Yaṃ panetaṃ arahantānaṃ vaṭṭadukkhasamucchedasaṅkhātaṃ samucchedamaraṇaṃ, saṅkhārānaṃ khaṇabhaṅgasaṅkhātaṃ khaṇikamaraṇaṃ, rukkho mato lohaṃ

ĐỌC BÀI VIẾT

9. Brahmavihāraniddeso

9. Brahmavihāraniddeso Mettābhāvanākathā 240. Anussatikammaṭṭhānānantaraṃ uddiṭṭhesu pana mettā, karuṇā, muditā, upekkhāti imesu catūsu brahmavihāresu mettaṃ bhāvetukāmena tāva ādikammikena yogāvacarena upacchinnapalibodhena gahitakammaṭṭhānena

ĐỌC BÀI VIẾT

10. Āruppaniddeso

10. Āruppaniddeso Paṭhamāruppavaṇṇanā 275. Brahmavihārānantaraṃ uddiṭṭhesu pana catūsu āruppesu ākāsānañcāyatanaṃ tāva bhāvetukāmo ‘‘dissante kho pana rūpādhikaraṇaṃ daṇḍādānasatthādānakalahaviggahavivādā, natthi kho panetaṃ sabbaso

ĐỌC BÀI VIẾT

11. Samādhiniddeso

11. Samādhiniddeso Āhārepaṭikkūlabhāvanā 294. Idāni āruppānantaraṃ ekā saññāti evaṃ uddiṭṭhāya āhāre paṭikkūlasaññāya bhāvanāniddeso anuppatto. Tattha āharatīti āhāro. So catubbidho kabaḷīkārāhāro, phassāhāro, manosañcetanāhāro,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app