Paritta Pāḷi – Kinh Hộ Trì Pāḷi Việt – Mục Lục – Trích Lục Bởi Bhikkhu Vāyāma

PARITTA-PĀḶI  Kinh Hộ Trì Pāḷi – Việt Trích lục bởi Bhikkhu Vāyāma – Tỳ Khưu Thiện Hảo -ooOoo-   MỤC

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Saraṇagamanaṃ (quy Y Tam Bảo, Ân Đức Phật – Pháp – Tăng)

PARITTA-PĀḶI Kinh Hộ Trì Pāḷi – Việt Trích lục bởi Bhikkhu Vāyāma – Tỳ Khưu Thiện Hảo -ooOoo- Namo Tassa

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Chủ Nhật Tụng Paritta-parikamma & Maṅgalasutta (bố Cáo & Kinh Điềm Lành)

1. Chủ Nhật tụng Paritta-parikamma & Maṅgalasutta Paritta-parikamma 1. Samantā cakkavāḷesu, atrāgacchantu devatā; saddhammaṃ munirājassa, suṇantu saggamokkhadaṃ.  2. Dhammassavanakālo ayaṃ

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Thứ Hai Tụng Ratanasutta (kinh Châu Báu)

2. Thứ Hai tụng Ratanasutta 2. Ratanasutta 25. Paṇidhānato paṭṭhāya Tathāgatassa dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo’ti samatiṃsa pāramiyo, pañca

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Thứ Ba Tụng Mettasutta (kinh Lòng Từ)

3. Thứ Ba tụng Mettasutta 3. Mettasutta 46. Yassānubhāvato yakkhā, nevadassenti bhīsanaṃ; yamhi cevānuyuñjanto, rattindivamatandito.  47. Sukhaṃ supati sutto ca,

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Thứ Tư Tụng Khaṇḍasutta, Morasutta & Vaṭṭasutta

4. Thứ Tư tụng Khaṇḍasutta, Morasutta & Vaṭṭasutta 4. Khaṇḍasutta 58. Sabbāsīvisajātīnaṃ, dibbamantāgadaṃ viya; yaṃ nāseti visaṃ ghoraṃ, sesañcāpi parissayaṃ. 

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Thứ Năm Tụng Dhajaggasutta (kinh Ngọn Cờ)

5. Thứ Năm tụng Dhajaggasutta 7. Dhajaggasutta 78. Yassānussaraṇenāpi, antalikkhepi pāṇino, patiṭṭhamadhigacchati, bhūmiyaṃ viya sabbathā.  79. Sabbupaddavajālamhā, yakkhacorādisambhavā; gaṇāna na

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Thứ Sáu Tụng Āṭānāṭiyasutta (kinh Āṭānāṭiya)

6. Thứ Sáu tụng Āṭānāṭiyasutta 8. Āṭānāṭiyasutta 102. Appasannehi nāthassa, sāsane sādhusammate; amanussehi caṇḍehi, sadā kibbisakāribhi.  103. Parisānaṃ catassannaṃ, ahiṃsāya

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Thứ Bảy Tụng Aṅgulimālasutta, Bojjhaṅgasutta & Pubbaṇhasutta

7. Thứ bảy tụng Aṅgulimālasutta, Bojjhaṅgasutta & Pubbaṇhasutta 9. Aṅgulimālasutta 132. Parittaṃ yaṃ bhaṇantassa, nisinnaṭṭhānadhovanaṃ; udakampi vināseti, sabbameva parissayaṃ.  133.

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Dhammacakkappavattanasutta (kinh Chuyển Pháp Luân)

12. Dhammacakkappavattanasutta 1. Anuttaraṃ abhisambodhiṃ, sambujjhitvā tathāgato; paṭhamaṃ yaṃ adesesi, dhammacakkaṃ anuttaraṃ. 2. Sammadeva pavattento, loke appaṭivattiyaṃ; yathākkhātā ubho antā,

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Anattalakkhaṇasutta (kinh Vô Ngã Tướng)

13. Anattalakkhaṇasutta 1. Evamme sutaṃ. Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi – ‘bhikkhavo’ti.

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Girimānandasutta (kinh Girimānanda)

14. Girimānandasutta 1. Evamme sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā girimānando ābādhiko

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Mahāsatipaṭṭhānasutta (kinh Đại Niệm Xứ)

15. Mahāsatipaṭṭhānasutta 1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Paṭṭhāna (duyên Hệ)

16. Paṭṭhāna Paccayuddeso Hetupaccayo , ārammaṇapaccayo, adhipatipaccayo, anantarapaccayo, samanantarapaccayo, sahajātapaccayo, aññamaññapaccayo, nissayapaccayo, upanissayapaccayo, purejātapaccayo, pacchājātapaccayo, āsevanapaccayo, kammapaccayo, vipākapaccayo, āhārapaccayo, indriyapaccayo, jhānapaccayo,

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Paccavekkhaṇa (quán Tưởng: Y Phục, Vật Thực, Trú Xứ, Dược Phẩm)

Paccavekkhaṇa 1. Cīvare Paṭisaṅghā yoniso, cīvaraṃ paṭisevāmi, yāvādeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsa-makasa-vāt’ātapa-sarīsapa-samphassānaṃ paṭighātāya, yāvadeva hiri-kopīna-ppaticchādanatthaṃ.  2. Piṇḍapāte Paṭisaṅghā yoniso,

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Metta-bhāvanā (từ Tâm Tu Tập)

Metta-bhāvanā Ahaṃ avero homi, abyāpajjo homi, anīgho homi, sukhī attānaṃ pariharāmi.  Imasmiṃ mahāvijjālaye vasantā sabbe sattā averā hontu, abyāpajjā hontu,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app