4. Jambukhādakasaṃyuttaṃ

1. Nibbānapañhasuttavaṇṇanā

314.Nibbānaṃāgammāti ettha āgammāti sabbasaṅkhārehi nibbinnassa visaṅkhāraninnassa gotrabhunā vivaṭṭitamānasassa maggena sacchikaraṇenāti attho. Sacchikiriyamānañhi taṃ adhigantvā ārammaṇapaccayabhūtañca paṭicca adhipatipaccayabhūte ca tasmiṃ paramassāsabhāvena vimuttasaṅkhārassa paramagatibhāvena ca patiṭṭhānabhūte patiṭṭhāya khayasaṅkhāto maggo rāgādike khepetīti taṃsacchikaraṇābhāve rāgādīnaṃ anuppattinirodhagamanābhāvato ‘‘nibbānaṃ āgamma rāgo khīyatī’’ti vuttaṃ.

Imināva suttenāti imināva jambukhādakasuttena. Kilesakkhayamattaṃ nibbānanti vadeyya ‘‘rāgakkhayo’’tiādinā sutte āgatattā. ‘‘Kilesakkhayamatta’’nti avisesena vuttattā āha ‘‘kassā’’tiādi. Addhā attanoti vakkhati ‘‘parassa kilesakkhayena parassa nibbānasampatti na yuttā’’ti. Nibbānārammaṇakaraṇena gotrabhukkhaṇe kilesakkhayappattitā ca āpannāti āha – ‘‘kiṃ pana tesu akhīṇesuyevā’’tiādi. Nanu ārammaṇakaraṇamattena kilesakkhayo anuppattoti na sakkā vattuṃ. Cittañhi atītānāgatādisabbaṃ ālambanaṃ karoti, na nipphannamevāti. Gotrabhūpi maggena yā kilesānaṃ anuppattidhammatā kātabbā, taṃ ārabbha pavattissatīti? Na, appattanibbānassa nibbānārammaṇañāṇābhāvato. Na hi aññe dhammā viya nibbānaṃ, taṃ pana atigambhīrattā appattena ālambituṃ na sakkā, tasmā tena gotrabhunā pattabbena tikālikasabhāvātikkantagambhīrabhāvena bhavitabbaṃ, kilesakkhayamattataṃ vā icchato gotrabhuto puretaraṃ nipphannena kilesakkhayena bhavitabbaṃ. Appattakilesakkhayārammaṇakaraṇe hi sati gotrabhuto puretaracittānipi ālambeyyunti.

Tasmātiādi vuttasseva atthassa nigamanaṃ. Taṃ panetaṃ nibbānaṃ. Rūpino dhammā arūpino dhammātiādīsūti ādisaddena lokuttaraanāsavādīnaṃ saṅgaho daṭṭhabbo. Arūpadhammādibhāvaggahaṇena cassa parinipphannatā dīpitā. Tenāha ‘‘na kilesakkhayamattamevā’’ti. Kilesakkhayamattatāya hi sati nibbānassa bahutā āpajjati ‘‘yattakā kilesā khīyanti, tattakāni nibbānānī’’ti. Abhāvassabhāvato gambhīrādibhāvo asaṅkhatādibhāvo ca na siyā, vutto ca so nibbānassa, tasmāssa paccetabbo parinipphannabhāvo. Yasmā ca sammutisaccārammaṇaṃ saṅkhatadhammārammaṇaṃ vā samucchedavasena kilese pajahituṃ na sakkoti, yato mahaggatañāṇaṃ vipassanāñāṇaṃ vā kilesavikkhambhanavasena tadaṅgavasena vā pajahati, tasmā ariyamaggañāṇassa sammutisaccasaṅkhatadhammārammaṇehi viparītasabhāvena ārammaṇena bhavitabbaṃ. Tathā hi taṃ samucchedavasena kilese pajahīti evaṃ parinipphannāsaṅkhatasabhāvaṃ nibbānanti niṭṭhamettha gantabbanti.

Nibbānapañhasuttavaṇṇanā niṭṭhitā.

3-15. Dhammavādīpañhasuttādivaṇṇanā

316-328.Pahāya gatattāti ariyamaggena jahitvā ñāṇagamanena gatattā. Suṭṭhu gatāti sammā gatā paṭipannāti sugatā. Parijānanatthanti tīhi pariññāhi parijānanatthaṃ. Dukkhasaṅkhātoti ‘‘dukkha’’nti saṅkhātabbo viditabbo ca dukkhasabhāvo dhammo dukkhadukkhatā. Yasmā dukkhavedanāvinimuttasaṅkhatadhamme sukhavedanāya ca yathā idha saṅkhāradukkhatā vipariṇāmadukkhatāti dukkhapariyāyo niruppateva, tasmā dukkhasabhāvo dhammo ekena dukkhasaddena visesetvā vutto ‘‘dukkhadukkhatā’’ti. Sesapadadvayeti saṅkhāradukkhatā vipariṇāmadukkhatāti etasmiṃ padadvaye. Saṅkhārabhāvena dukkhasabhāvo saṅkhāradukkhatā. Sukhassa vipariṇāmanena dukkhasabhāvo vipariṇāmadukkhatā.

Dhammavādīpañhasuttādivaṇṇanā niṭṭhitā.

16. Dukkarapañhasuttavaṇṇanā

329.Pabbajjāyāti pabbajitapaṭipattiyaṃ. Dhammānudhammappaṭipanno bhikkhūti dhammānudhammaṃ paṭipajjamāno bhikkhu. Pātanti pāto. Nacirassanti khippameva. Tenāha ‘‘lahuyevā’’ti.

Dukkarapañhasuttavaṇṇanā niṭṭhitā.

Jambukhādakasaṃyuttavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app