3. Suññatavaggo

1. Cūḷasuññatasuttavaṇṇanā

176.Kālaparicchedaṃkatvāti samāpajjantehi nāma kālaparicchedo kātabbo. Thero pana bhagavato vattakaraṇatthaṃ kālaparicchedaṃ karoti, ‘‘ettake kāle vītivatte idaṃ nāma bhagavato kātabba’’nti. So tatthakaṃyeva samāpattiṃ samāpajjitvā vuṭṭhāti, taṃ sandhāya vuttaṃ ‘‘kālaparicchedaṃ katvā’’ti. Suññatāphalasamāpattiṃ appetvāti etena itare, ‘‘na sotāpannasakadāgāmī phalasamāpattiṃ samāpajjantī’’ti vadanti, taṃ vādaṃ paṭisedheti. Suññatoti attasuññato ca niccasuññato ca saṅkhārā upaṭṭhahiṃsu. Sekkhānañhi suññatāpaṭivedho pādesiko subhasukhasaññānaṃ appahīnattā, tasmā so thero suññatākathaṃ sotukāmo jāto. Dhurena dhuraṃ paharantena viyāti rathadhurena rathadhuraṃ paharantena viya katvā ujukameva suññatā…pe… vatthuṃ na sakkāti yojanā. Ekaṃ padanti ekaṃ suññatāpadaṃ.

Pubbepāhantiādinā bhagavā paṭhamabodhiyampi attano suññatāvihārabāhullaṃ pakāsetīti dassento ‘‘paṭhamabodhiyampī’’ti āha. Ekotiādi therassa suññatākathāya bhājanabhāvadassanatthaṃ. Sotunti aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā sotumpi. Uggahetumpiti yathābhūtaṃ dhammaṃ dhāraṇaparipucchāparicayavasena hadayena uggahitaṃ suvaṇṇabhājane pakkhittasīhavasā viya avinaṭṭhe kātumpi. Kathetumpīti vitthārena paresaṃ dassetumpi sakkā. Tatthāti migāramātupāsāde. Kaṭṭharūpapotthakarūpacittarūpavasena katāti thambhādīsu uttiritvā katānaṃ kaṭṭharūpānaṃ, niyyūhādīsu paṭimāvasena racitānaṃ potthakarūpānaṃ, sittipasse cittakammavasena viracitānaṃ cittarūpānañca katā niṭṭhapitā. Vessavaṇamandhātādīnanti paṭimārūpena katānaṃ vessavaṇamandhātusakkādīnaṃ. Cittakammavasenāti ārāmādicittakammavasena. Saṇṭhitampīti avayavabhāvena saṇṭhitaṃ hutvā ṭhitampi. Jiṇṇapaṭisaṅkharaṇatthanti jiṇṇānaṃ niyyūhakūṭāgārapāsādāvayavānaṃ abhisaṅkharaṇatthāya tasmiṃ tasmiṃ ṭhāne rahassasaññāṇena ṭhapitaṃ. ‘‘Paribhuñjissāmī’’ti tasmiṃ tasmiṃ kicce viniyuñjanavasena paribhuñjitabbassa. Etaṃ vuttanti, ‘‘ayaṃ migāramātupāsādo suñño’’tiādikaṃ vuttaṃ.

Niccanti sabbakālaṃ rattiñca divā ca. Ekabhāvaṃ ekaṃ asuññatanti paccatte upayogavacanaṃ, ekattaṃ eko asuññatoti attho. Gāmoti pavattanavasenāti gehasannivesavīthicaccarasiṅghāṭakādike upādāya gāmoti lokuppattivasena. Kilesavasenāti tattha anunayapaṭighavasena. Eseva nayoti iminā ‘‘pavattavasena vā kilesavasena vā uppannaṃ manussasañña’’nti imamatthaṃ atidisati. Ettha ca yathā gāmaggahaṇena gharādisaññā saṅgahitā, evaṃ manussaggahaṇena itthipurisādisaññā saṅgahitā. Yasmā rukkhādike paṭicca araññasaññā tattha pabbatavanasaṇḍādayo antogadhā, tasmā tattha vijjamānampi taṃ vibhāgaṃ aggahetvā ekaṃ araññaṃyeva paṭicca araññasaññaṃ manasi karoti. Otaratīti anuppavisati. Adhimuccatīti nicchinoti. Pavattadarathāti tathārūpāya passaddhiyā abhāvato oḷārikadhammappavattisiddhā darathā. Kilesadarathāti anunayapaṭighasambhavā kilesadarathā. Dutiyapadeti ‘‘ye assu darathā manussasaññaṃ paṭiccā’’ti imasmiṃ pade. Manasikārasantatāya, – ‘‘nāyaṃ pubbe viya oḷārikā, dhammappavattī’’ti saṅkhāradassanadarathānaṃ sukhumatā sallahukatā ca caritatthāti āha ‘‘pavattadarathamattā atthī’’ti.

Yaṃ kilesadarathajātaṃ, taṃ imissā darathasaññāya na hotīti yojanā. Pavattadarathamattaṃ avasiṭṭhaṃ hoti, vijjamānameva atthi idanti pajānātīti yojanā. Suññatā nibbattīti suññatanti pavatti. Suññatā sahacaritañhi suññaṃ, idha suññatāti vuttā.

177.Assāti bhagavato evaṃ idāni vuccamānākārena cittappavatti ahosi. Accantasuññatanti ‘‘paramānuttara’’nti vuttaṃ arahattaṃ desessāmīti. Araññasaññāya visesānadhigamanatoti, ‘‘araññaṃ arañña’’nti manasikārena jhānādivisesassa adhigamābhāvato, ‘‘pathavī’’ti manasikārena visesādhigamanato. Idāni tamevatthaṃ upamāya vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Evaṃ santeti evaṃ vapite sāliādayo sampajjanti. Dhuvasevananti niyatasevanaṃ pārihāriyakammaṭṭhānaṃ. Paṭiccāti ettha ‘‘sambhūta’’nti vacanaseso icchitoti āha ‘‘paṭicca sambhūta’’nti. Pathaviṃ paṭicca sambhūtā hi saññāti.

Pathavīkasiṇeso pathavīsaññī hoti, na pakatipathaviyaṃ. Tassāti pathavīkasiṇassa. Tehīti gaṇḍādīhi. Suṭṭhu vihatanti yathā valīnaṃ lesopi na hoti, evaṃ sammadeva ākoṭitaṃ. Nadītaḷākādīnaṃ tīrappadeso udakassa ākaraṭṭhena kūlaṃ, unnatabhāvato uggataṃ kūlaṃ viyāti ukkūlaṃ, bhūmiyā uccaṭṭhānaṃ. Vigataṃ kūlanti vikkūlaṃ, nīcaṭṭhānaṃ. Tenāha ‘‘uccanīca’’nti. Ekaṃ saññanti ekaṃ pathavītisaññaṃyeva.

182. Satipi saṅkhāranimittavirahe yādisānaṃ nimittānaṃ abhāvena ‘‘animitta’’nti vuccati, tāni dassetuṃ, ‘‘niccanimittādivirahito’’ti vuttaṃ. Catumahābhūtikaṃ catumahābhūtanissitaṃ. Saḷāyatanapaṭisaṃyuttaṃ cakkhāyatanādisaḷāyatanasahitaṃ.

183.Vipassanāya paṭivipassananti dhammānañca puna vipassanaṃ. Idhāti attano paccakkhabhūtayathādhigatamaggaphalaṃ vadatīti āha – ‘‘ariyamagge ceva ariyaphale cā’’ti. Upādisesadarathadassanatthanti sabbaso kilesupadhiyā pahīnāya khandhopadhi avisiṭṭhā, tappaccayā darathā upādisesadarathā, taṃ dassanatthaṃ. Yasmā visayato gāmasaññā oḷārikā, manussasaññā sukhumā, tasmā manussasaññāya gāmasaññaṃ nivattetvā. Yasmā pana manussasaññāpi sabhāgavatthupariggahato oḷārikā, sabhāgavatthuto araññasaññā sukhumā, tasmā araññasaññāya manussasaññaṃ nivattetvā. Pathavīsaññādinivattane kāraṇaṃ heṭṭhā suttantaresu ca vuttameva. Anupubbenāti maggappaṭipāṭiyā. Niccasārādīnaṃ sabbaso avatthutāya accantameva suññattā accantasuññatā.

184.Suññataphalasamāpattinti suññatavimokkhassa phalabhūtattā, suññatānupassanāya vasena samāpajjitabbattā ca suññataphalasamāpattinti laddhanāmaṃ arahattaphalasamāpattiṃ. Yasmā atīte paccekasambuddhā ahesuṃ, anāgate bhavissanti, idāni pana buddhasāsanassa dharamānattā paccekabuddhā na vattanti, tasmā paccekabuddhaggahaṇaṃ akatvā, ‘‘etarahipi buddhabuddhasāvakasaṅkhātā’’icceva vuttaṃ. Na hi buddhasāsane dharante paccekabuddhā bhavanti. Sesaṃ suviññeyyameva.

Cūḷasuññatasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Mahāsuññatasuttavaṇṇanā

185.Chavivaṇṇenaso kāḷo, na nāmena. Palālasanthāroti ādīnīti ādi-saddena kocchacimilikākaṭasārādīnaṃ gahaṇaṃ. Gaṇabhikkhūnanti gaṇabandhanavasena bhikkhūnaṃ.

Yadi saṃsayo nāma natthi, ‘‘sambahulā nu kho’’ti idaṃ kathanti āha ‘‘vitakkapubbabhāgā’’tiādi. Tattha vitakko pubbabhāgo etissāti vitakkapubbabhāgā, pucchā. Sā ‘‘sambahulā no ettha bhikkhūviharantī’’ti vacanaṃ, vitakko pana ‘‘sambahulā nu kho idha bhikkhū viharantī’’ti iminā ākārena tadā bhagavato uppanno cittasaṅkappo, tassa parivitakkassa tabbhāvajotanoyaṃ nu-kāro vuttoti dassento āha – ‘‘vitakkapubbabhāge cāyaṃ nu-kāro nipātamatto’’ti. Kiñcāpi gacchanto disvā, ‘‘sambahulā no ettha bhikkhū viharantī’’ti pucchāvasena bhagavatā vutto, atha kho ‘‘na kho, ānanda, bhikkhu sobhati saṅgaṇikārāmo’’tiādi (ma. ni. 3.185) uparidesanāvasena matthakaṃ gacchante avinicchito nāma na hoti, atha kho visuṃ vinicchito eva hoti, disvā nicchinitvāva kathāsamuṭṭhāpanatthaṃ tathā pucchati. Tathā hi vuttaṃ – ‘‘jānantāpi tathāgatā pucchantī’’ti (pārā. 16). Tenāha ‘‘ito kirā’’tiādi.

Yathā nadīotiṇṇaṃ udakaṃ yathāninnaṃ pakkhandati, evaṃ sattā dhātuso saṃsandanti, tasmā ‘‘gaṇavāso nadīotiṇṇaudakasadiso’’ti vuttaṃ. Idāni tamatthaṃ vitthārato dassetuṃ – ‘‘nirayatiracchānayonī’’tiādi vuttaṃ. Kuruvindādinhānīyacuṇṇāni saṇhasukhumabhāvato nāḷiyaṃ pakkhittāni nirantarāneva tiṭṭhantīti āha – ‘‘cuṇṇabharitā nāḷi viyā’’ti. Sattapaṇṇāsa kulasatasahassānīti sattasatasahassādhikāni paññāsa kulānaṃyeva satasahassāni, manussānaṃ pana vasena satta koṭiyo tadā tattha vasiṃsu.

Tato cintesi, kathaṃ? Kāmañcāyaṃ lokapakati, mayhaṃ pana sāsane ayuttova soti āha – ‘‘mayā’’tiādi. Dhammanti sabhāvasiddhaṃ. Saṃvegoti sahottappañāṇaṃ vuccati. Na kho panetaṃ sakkā gilānupaṭṭhānaovādānusāsaniādivasena samāgamassa icchitabbattā. Gaṇabhedananti gaṇasaṅgaṇikāya vivecanaṃ.

186.Kataparibhaṇḍanti pubbe katasaṃvidhānassa cīvarassa vuttākārena paṭisaṅkharaṇaṃ. Noti amhākaṃ. Anattamanoti anārādhitacitto.

Sakagaṇena sahabhāvato saṅgaṇikāti āha ‘‘sakaparisasamodhāna’’nti. Gaṇoti pana idha janasamūhoti vuttaṃ ‘‘nānājanasamodhāna’’nti. Sobhati yathānusiṭṭhaṃ paṭipajjamānato. Kāmato nikkhamatīti nikkhamo, evaṃ nikkhamavasena uppannaṃ sukhaṃ. Gaṇasaṅgaṇikākilesasaṅgaṇikāhi pavivitti paviveko. Pavivekavasena uppannaṃ sukhaṃ. Rāgādīnaṃ upasamāvahaṃ sukhaṃ upasamasukhaṃ. Maggasambodhāvahaṃ sukhaṃ sambodhisukhaṃ. Nikāmetabbassa, nikāmaṃ vā lābhī nikāmalābhī. Nidukkhaṃ sukheneva labhatīti adukkhalābhī. Kasiraṃ vuccati appakanti āha – ‘‘akasiralābhīti vipulalābhī’’ti.

Sāmāyikanti samaye kilesavimuccanaṃ accantamevāti sāmāyikaṃ ma-kāre a-kārassa dīghaṃ katvā. Tenāha – ‘‘appitappitasamaye kilesehi vimutta’’nti. Kantanti aṅgasantatāya ārammaṇasantatāya ca kamanīyaṃ manorammaṃ. Asāmāyikaṃ accantavimuttaṃ.

Ettāvatātiādinā saṅgaṇikārāmassa visesādhigamassa antarāyikabhāvaṃ anvayato byatirekato ca saha nidassanena dasseti. Tattha sā duvidhā antarāyikatā vodānadhammānaṃ anuppattihetukā, saṃkilesadhammānaṃ uppattihetukā ca.

Te paṭhamaṃ ‘‘saṅgaṇikārāmo’’tiādinā vibhāvetvā itaraṃ vibhāvetuṃ, ‘‘idāni dosuppattiṃ dassento’’tiādi vuttaṃ. ‘‘Aṭṭhiñca paṭicca nhāruñca paṭicca cammañca paṭicca maṃsañca paṭicca ākāso parivārito rūpantveva saṅkhaṃ gacchatī’’tiādīsu (ma. ni. 1.306) viya idha rūpasaddo karajakāyapariyāyoti ‘‘rūpanti sarīra’’nti āha. ‘‘Nāhaṃ, ānanda…pe… domanassupāyāsā’’ti kasmā vuttaṃ? Nanu kāye ca jīvite ca anapekkhacittānaṃ āraddhavipassakānampi asappāyavajjanasappāyasevanavasena kāyassa pariharaṇaṃ hotīti? Saccaṃ, taṃ pana yo kallasarīraṃ nissāya dhammasādhanāya anuyuñjitukāmo hoti, tasseva dhammasādhanatāvasena. Dhammasādhanabhāvañhi apekkhitvā asappāyaṃ vajjetvā sappāyavasena posetvā suṭṭhutaraṃ hutvā anuyuñjanato kāyassa pariharaṇaṃ, na so kāye abhirato nāma hoti paccavekkhaṇāyattattā apekkhāya vinoditabbo tādisoti. Upāligahapatinoti etthāpi ‘‘dasabalasāvakattupagamanasaṅkhātenā’’ti ānetvā yojetabbaṃ.

187. Mahākaruṇāvasena parivutāya parisāya majjhe nisinnopi ekantavivekajjhāsayattā ekakova. Etena satthuno pavivittassa pavivekattena vivittataṃ dasseti. Rūpārūpapaṭibhāganimittehi nivattanatthaṃ ‘‘rūpādīnaṃ saṅkhatanimittāna’’nti vuttaṃ. Ativiya santatarapaṇītatamabhāvena visesato sinoti bandhatīti visayo, so eva sasantatipariyāpannatāya ajjhattaṃ. Kiṃ pana tanti āha – ‘‘suññatanti suññataphalasamāpatti’’nti. Upadhivivekatāya asaṅkhatā dhātu idha vivekoti adhippetoti āha – ‘‘vivekaninnenā’’tiādi. Bhaṅgamattampi asesetvā āsavaṭṭhāniyānañca dhammānaṃ tattha vigatattā tesaṃ vasena vigatantena, evaṃbhūtaṃ tesaṃ byantibhāvaṃ pattanti pāḷiyaṃ ‘‘byantibhūtenā’’ti vuttaṃ. Uyyojanaṃ vissajjanaṃ, taṃ etassa atthi, uyyojeti vissajjetīti vā uyyojanikaṃ. Yasmā na sabbakathā uyyojanavaseneva pavattati, tasmā vuttaṃ ‘‘uyyojanikapaṭisaṃyutta’’nti.

Telapākaṃ gaṇhanto viyāti yathā telapāko nāma paricchinnakālo na atikkamitabbo, evaṃ attano samāpattikālaṃ anatikkamitvā. Yathā hi kusalo vejjo telaṃ pacanto taṃ taṃ telakiccaṃ cintetvā yadi vā patthinnapāko, yadi vā majjhimapāko, yadi vā kharapāko icchitabbo, tassa kālaṃ upadhāretvā pacati, evaṃ bhagavā dhammaṃ desento veneyyānaṃ ñāṇaparipākaṃ upadhāretvā taṃ taṃ kālaṃ anatikkamitvā dhammaṃ desetvā parisaṃ uyyojento ca vivekaninneneva cittena uyyojeti. Dve pañcaviññāṇānipi tadabhinīhatamanoviññāṇavasena nibbānaninnāneva. Buddhānañhi saṅkhārānaṃ suṭṭhu pariññātatāya paṇītānampi rūpādīnaṃ āpāthagamane pageva itaresaṃ paṭikūlatāva supākaṭā hutvā upaṭṭhāti, tasmā ghammābhitattassa viya sītajalaṭṭhānaninnatā nibbānaninnameva cittaṃ hoti, tassa ativiya santapaṇītabhāvato.

188.Ajjhattamevāti idha jhānārammaṇaṃ adhippetanti āha ‘‘gocarajjhattamevā’’ti. Idha niyakajjhattaṃ suññataṃ. Apaguṇapādakajjhānañhi ettha ‘‘niyakajjhatta’’nti adhippetaṃ vipassanāvisesassa adhippetattā, niyakajjhattaṃ nijjīvanissattataṃ, anattatanti attho. Asampajjanabhāvajānanenāti idāni me kammaṭṭhānaṃ vīthipaṭipannaṃ na hoti, uppathameva pavattatīti jānanena.

Kasmā panettha bhagavatā vipassanāya eva pādake jhāne avatvā pādakajjhānaṃ gahitanti āha – ‘‘appaguṇapādakajjhānato’’tiādi. Na pakkhandati sammā na samāhitattā. So pana ‘‘ajjhattadhammā mayhaṃ nijjaṭā nigumbā hutvā na upaṭṭhahanti, handāhaṃ bahiddhādhamme manasi kareyyaṃ ekaccesu saṅkhāresu upaṭṭhitesu itarepi upaṭṭhaheyyumevā’’ti parassa…pe… manasi karoti. Pādakajjhānavasena viya sammasitajjhānavasenapi ubhatobhāgavimutto hotiyevāti āha – ‘‘arūpasamāpattiyaṃ nu kho kathanti āneñjaṃ manasi karotī’’ti. Na me cittaṃ pakkhandatīti mayhaṃ vipassanācittaṃ vīthipaṭipannaṃ hutvā na vahatīti. Pādakajjhānamevāti vipassanāya pādakabhūtameva jhānaṃ. Punappunaṃ manasi kātabbanti punappunaṃ samāpajjitabbaṃ vipassanāya tikkhavisadatāpādanāya. Avahante nipuṇābhāvena chedanakiriyāya appavattante. Samāpajjitvā vipassanāya tikkhakammakaraṇaṃ samathavipassanāvihārenāti āha – ‘‘kammaṭṭhāne manasikāro vahatī’’ti.

189.Sampajjati meti vīthipaṭipattiyā pubbenāparaṃ visesābhāvato sampajjati me kammaṭṭhānanti jānanena. Iriyāpathaṃ ahāpetvāti yathā parissamo nāgacchati, evaṃ attano balānurūpaṃ tassa kālaṃ netvā pamāṇameva pavattanena iriyāpathaṃ ahopetvā. Sabbavāresūti ṭhānanisajjāsayanavāresu. Kathāvāresu pana visesaṃ tattha tattha vadanti. Idaṃ vuttanti idaṃ, ‘‘iminā vihārenā’’tiādivacanaṃ vuttaṃ.

190. Kāmavitakkādayo oḷārikakāmarāgabyāpādasabhāgāti āha – ‘‘vitakkapahānena dve magge kathetvā’’ti. Kāmaguṇesūti niddhāraṇe bhummaṃ. Kismiñcideva kilesuppattikāraṇeti tassa puggalassa kilesuppattikāraṇaṃ sandhāya vuttaṃ, aññathā sabbepi pañca kāmaguṇā kilesuppattikāraṇameva. Samudācaratīti samudācāroti āha ‘‘samudācaraṇato’’ti. So pana yasmā cittassa, na sattassa, tasmā vuttaṃ pāḷiyaṃ ‘‘cetaso’’ti. Ma-kāro padasandhikaro e-kārassa ca akāro katoti āha ‘‘evaṃ sante etanti.

191.Anusayoti mānānusayo bhavarāgānusayo avijjānusayoti tividhopi anusayo pahīyati arahattamaggena. Vuttanayenevāti, ‘‘tato maggānantaraṃ phalaṃ, phalato vuṭṭhāya paccavekkhamāno pahīnabhāvaṃ jānāti, tassa jānanena sampajāno hotī’’ti vuttanayena.

Kusalato āyātīti āyato, so etesanti kusalāyatikā. Tenāha ‘‘kusalato āgatā’’ti. Taṃ pana nesaṃ kusalāyatikattaṃ upanissayavasena hoti sahajātavasenapīti tadubhayaṃ dassetuṃ, ‘‘seyyathida’’ntiādi vuttaṃ.

Yasmā pana yathāvuttadhammesu keci lokiyā, keci lokuttarā; atha kasmā visesena ‘‘lokuttarā’’ti vuttanti āha – ‘‘loke uttarā visiṭṭhā’’ti. Tena lokiyadhammesu uttamabhāvena jhānādayo lokuttarā vuttā, na lokassa uttaraṇatoti dasseti. Yaṃ kiñci mahaggatacittaṃ mārassa avisayo akāmāvacarattā, pageva taṃ vipassanāya pādakabhūtaṃ suvikkhālitamalanti āha – ‘‘jānituṃ na sakkotī’’ti. Eko ānisaṃso atthi bhāvanānuyogassa sappāyadhammakathāpaṭilābho.

192.Etadatthanti kevalassa sutassa atthāya. Sappāyāsappāyavasenāti kasmā vuttaṃ? Nanu sappāyavasena dasakathāvatthūni āgatānīti? Saccametaṃ, asappāyakathāvajjanapubbikāya sappāya kathāya vasena āgatattā ‘‘sappāyāsappāyavasena āgatānī’’ti vuttaṃ. Sutapariyattivasenāti sarūpena tattha anāgatānipi dasakathāvatthūni suttageyyādiantogadhattā, ‘‘sutapariyattivasena āgatānī’’ti vuttaṃ. Paripūraṇavasena sarūpato āgatattā imasmiṃ ṭhāne ṭhatvā kathetabbāni. Atthoti sāmaññattho.

193.Anuāvattantīti anuanu abhimukhā hutvā vattanti, payirupāsanādivasena anukūlayanti. Mucchanataṇhanti paccayesu mucchanākāraṃ. Taṇhāya patthanā nāma tenākārena pavattīti āha – ‘‘pattheti pavattetī’’ti. Kilesūpaddavenāti kilesasaṅkhātena upaddavena. Kilesā hi sattānaṃ mahānatthakaraṇato ‘‘upaddavo’’ti vuccanti. Attano abbhantare uppannena kilesūpaddavena antevāsino, upaddavo antevāsūpaddavo, brahmacariyassa upaddavo brahmacārupaddavoti imamatthaṃ ‘‘sesupaddavesupi eseva nayo’’ti iminā atidisati. Guṇamaraṇaṃ kathitaṃ, na jīvitamaraṇaṃ.

Appalābhāti appamattakalābhī visesānaṃ. Evaṃ vuttoti yathāvuttabrahmacārupaddavo dukkhavipākataro ceva kaṭukavipākataro cāti evaṃ vutto. Ācariyantevāsikūpaddavo hi bāhirakasamayavasena vutto, brahmacārupaddavo pana sāsanavasena. Durakkhāte hi dhammavinaye duppaṭipatti na mahāsāvajjā micchābhinivesassa sithilavāyāmabhāvato; svākhyāte pana dhammavinaye duppaṭipatti mahāsāvajjā mahato atthassa bāhirabhāvakaraṇato. Tenāha ‘‘sāsane panā’’tiādi.

196.Tasmāti idaṃ pubbaparāpekkhaṃ purimassa ca atthassa kāraṇabhāvena paccāmasananti āha ‘‘yasmā’’tiādi. Mittaṃ etassa atthīti mittavā, tassa bhāvo mittavatā, tāya. Mittavasena paṭipajjananti āha ‘‘mittapaṭipattiyā’’ti. Sapattavatāyāti etthāpi eseva nayo.

Dukkaṭadubbhāsitamattampīti iminā pageva itaraṃ vītikkamantoti dasseti. Sāvakesu hitaparakkamanaṃ ovādānusāsanīhi paṭipajjananti āha – ‘‘tathā na paṭipajjissāmī’’ti. Āmakamattanti kulālabhājanaṃ vuccati. Nāhaṃ tumhesu tathā paṭipajjissāmīti kumbhakāro viya āmakabhājanesu ahaṃ tumhesu kevalaṃ jānāpento na paṭipajjissāmi. Niggaṇhitvāti nīharitvā. Lokiyaguṇāpi idha sārotveva adhippetā lokuttaraguṇānaṃ adhiṭṭhānabhāvato. Sesaṃ suviññeyyameva.

Mahāsuññatasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Acchariyabbhutasuttavaṇṇanā

197. Vibhattipatirūpakā ca nipātā hontīti yathārahaṃ taṃtaṃvibhattiatthadīpakā, idha paccattavacano yatrasaddo, hisaddo hetuattho, nāmasaddo acchariyattho, padattayassa pana acchariyatthaniddiṭṭhatāya ‘‘acchariyatthe nipāto’’ti vuttaṃ. Ekaṃsato panetaṃ padattayaṃ. Tathā hi vakkhati, ‘‘yatrāti nipātavasena anāgatavacana’’nti. Papañcasaddo heṭṭhā vutto. Chinnavaṭumeti iminā sabbakilesavaṭṭassa akusalakammavaṭṭassa ca chinnattā vipākavaṭṭassa ca upari vakkhamānattā āha – ‘‘vaṭumanti kusalākusalakammavaṭṭaṃ vuccatī’’ti. Nipātavasena yatrasaddayogena. Anāgatavacananti idaṃ anāgatavacanasadisattā vuttaṃ. Anāgatatthavācī hi anāgatavacanaṃ, attho cettha atītoti. Anussarīti idaṃ anussaritabhāvaṃ sandhāya vuttaṃ – ‘‘na anussarissatī’’ti saddapayogassa atītavisayattā. Yadā pana tehi bhikkhūhi yā kathā pavattitā, tato pacchāpi bhagavato tesaṃ buddhānaṃ anussaraṇaṃ hotiyeva.

Khattiyajaccātiādikālato paṭṭhāya asambhinnāya khattiyajātiyā uditoditāya. Brahmajaccāti brāhmaṇajaccā. Evaṃgottepi eseva nayo. Lokiyalokuttarasīlenāti pāramitāsambhūtena buddhāveṇikattā anaññasādhāraṇena lokiyena lokuttarena ca sīlena. Evaṃsīlāti anavasesasīlānaṃ visuṃ paccavekkhaṇakaraṇena evaṃsīlāti anussarissati. Esa nayo sesesu. Yathā vijjābhāgiyā vijjāsampayuttadhammā, evaṃ samādhipakkhā samādhisampayuttadhammāpi sativīriyādayoti āha – ‘‘heṭṭhā samādhipakkhānaṃ dhammānaṃ gahitattā vihāro gahitovā’’ti. Tasmā samādhipakkhadhammavinimutto eva idha vihāro adhippetoti vuttaṃ ‘‘idaṃ hī’’tiādi.

Yathā vā aṭṭhasamāpattivipassanāmaggaphalasaṅgahitā lokiyalokuttarā samādhipaññā ‘‘evaṃdhammā evaṃpaññā’’ti padehi heṭṭhā gahitāpi yathāsakaṃ paṭipakkhato muccanassa pavattivisesaṃ upādāya ‘‘evaṃvimuttā’’ti ettha puna gahitā, tathā ‘‘evaṃdhammā’’ti ettha gahitāpi samādhipakkhadhammā dibbabrahmaāneñjaariyavihārasaṅkhātaṃ attano pavattivisesaṃ upādāya, ‘‘evaṃvihārī’’ti ettha puna gahitāti vuccamāne na koci virodho. Phaladhammānaṃ pavattikālepi kilesānaṃ paṭippassaddhi na taṃānubhāvajātā, atha kho ariyamaggena kilesānaṃ samucchinnattāti āha – ‘‘maggānubhāvena kilesānaṃ paṭipassaddhante uppannattā’’ti. Yo yaṃ pajahati, so pahāyako pahātabbato vimuttoti vuccati visaṃsaṭṭhabhāvatoti pahānavibhāgena vuccamāne apahāyakassa nibbānassa kathaṃ vimuttatā? Visaṃsaṭṭhābhāvato eva. Tañhi pakatiyāva sabbaso kilesehi visaṃsaṭṭhaṃ vinissaṭaṃ suvidūravidūre ṭhitaṃ, tasmāssa tato nissaṭattā nissaraṇavimutti nissaraṇapahānanti vuccatīti āha ‘‘nibbāna’’ntiādi.

199. Ime tathāgatassa acchariyaabbhutadhammā, na sāvakavisayā, mama pana desanā tayā sutā evāti te therasseva bhāraṃ karonto, ‘‘taṃ bhiyyosomattāya paṭibhantū’’ti āha. Sato sampajānoti ettha kālabhedavasena labbhamānampi sampajānabhāvaṃ anāmasitvā gativibhāgena taṃ dassetuṃ, ‘‘dve sampajaññānī’’tiādi vuttaṃ – aṭṭha vare gaṇhantoti ettha kathaṃ varaṃ devatā deti, parassa dīyamānañca taṃ kathaṃ parassa samijjhatīti? Kammabaleneva. Yadi hi taṃ kammaṃ katokāsaṃ yassa tadapadesena phalaṃ vipaccati, evaṃ devatāya tassa varaṃ dinnaṃ, itarena ca laddhanti vohāro hotīti. Apica parassa patthitavarāni nāma vipaccamānassa kammassa paccayabhūto payogavisesoti daṭṭhabbaṃ. Tāni vipaccane ekantikānipi appesakkhā devatā – ‘‘ayamassa patthanā samijjhissati, no’’ti na jānanti, sakko pana paññavā tāni ekaccaṃ jānātiyeva. Tena vuttaṃ – ‘‘sakkena pasīditvā dinne aṭṭha vare gaṇhanto’’tiādi.

Paṭhamajavanavāreti uppannassa sabbapaṭhamajavanavāre. So hi paṭisandhiyā āsannabhāvato avisado hoti, devabhāve nikantivasena uppajjanato na jānāti. Aññāhi devatāhi asādhāraṇajānanaṃ hoti dutiyajavanavārato paṭṭhāya pavattanato.

Aññepi devātiādinā bodhisattassa tattha sampajaññeneva ṭhitabhāvaṃ byatirekamukhena vibhāveti. Āhārūpacchedena kālaṅkarontīti idaṃ khiḍḍāpadosikavasena vuttaṃ. Itaresampi dibbabhogehi mucchitataṃ ajjhāpannānaṃ tiṭṭhantānaṃ sampajaññābhāvo hotiyeva. Kiṃ tathārūpaṃ ārammaṇaṃnatthīti yathārūpaṃ uḷāraṃ paṇītañca ārammaṇaṃ paṭicca te devā saṃmucchitā āhārūpacchedampi karonti, kiṃ tathārūpaṃ uḷāraṃ paṇītañca ārammaṇaṃ bodhisattassa natthīti bodhisattassa sampajaññānubhāvaṃ vibhāvetuṃ codanaṃ samuṭṭhāpeti? Bodhisatto hi yattha yattha nibbattati, tattha tattha aññe satte dasahi visesehi adhiggaṇhāti, pageva tattha devabhūto, tathāpi ‘‘sato sampajāno’’ti ayamettha acchariyadhammo vutto.

200. Sampattibhave dīghāyukatā nāma paññābalena hoti, bodhisatto ca mahāpañño, tasmā tattha tattha bhave tena dīghāyukena bhavitabbanti adhippāyena, ‘‘sesattabhāvesu kiṃ yāvatāyukaṃ na tiṭṭhatī’’ti codeti. Itaro ‘‘āma na tiṭṭhatī’’ti paṭijānitvā, ‘‘aññadā hī’’tiādinā tattha kāraṇamāha. ‘‘Idha na bhavissāmī’’ti adhimuccanavasena kālakiriyā adhimuttikālakiriyā. Pāramidhammānañhi ukkaṃsappattiyā tasmiṃ tasmiṃ attabhāve abhiññāsamāpattīhi santānassa visesitattā attasinehassa tanubhāvena sattesu ca mahākaruṇāya uḷārabhāvena adhiṭṭhānassa tikkhavisadabhāvāpattiyā bodhisattānaṃ adhippāyā samijjhanti, citte viya kammesu ca tesaṃ vasibhāvo, tasmā yatthupapannānaṃ pāramiyo sammadeva paribrūhenti, vuttanayena kālaṃ katvā tattha upapajjanti. Tathā hi ayaṃ mahāsatto imasmiṃyeva kappe nānājātīsu aparihīnajjhāno kālaṃ katvā brahmaloke nibbatto appakameva kālaṃ tattha ṭhatvā tato cavitvā idha nibbatto. Tenāha – ‘‘ayaṃ kālakiriyā aññesaṃ na hotī’’ti. Sabbapāramīnaṃ pūritattāti iminā payojanābhāvato tattha ṭhatvā adhimuttikālakiriyā nāma na hotīti dasseti. Apica carimabhave catumahānidhisamuṭṭhānapubbikāya dibbasampattisadisāya mahāsampattiyā nibbatti viya buddhabhūtassa asadisadānādivasena anaññasādhāraṇalābhuppatti viya ca ito paraṃ mahāpurisassa dibbasampattianubhavanaṃ nāma natthīti yāvatāyukaṭṭhānaṃ ussāhajātassa puññasambhārassa vasenāti daṭṭhabbaṃ. Ayañhettha dhammatā.

Manussagaṇanāvasena, na devagaṇanāvasena. Pubbanimittānīti cutiyā pubbanimittāni. Amilāyitvāti ettha amilātaggahaṇeneva tāsaṃ mālānaṃ vaṇṇasampadāpi gandhasampadāpi sobhāsampadāpi dassitāti daṭṭhabbaṃ. Bāhirabbhantarānaṃ rajojallānaṃ lesassapi abhāvato devānaṃ sarīragatāni vatthāni sabbakālaṃ parisuddhapabhassarāneva hutvā tiṭṭhantīti āha ‘‘vatthesupi eseva nayo’’ti. Neva sītaṃ na uṇhanti yassa sītassa patīkāravasena adhikaṃ seviyamānaṃ uṇhaṃ, sayameva vā kharataraṃ hutvā adhibhavantaṃ sarīre sedaṃ uppādeyya, tādisaṃ neva sītaṃ na uṇhaṃ hoti. Tasmiṃ kāleti yathāvutte maraṇāsannakāle. Bindubinduvasenāti muttaguḷikā viya bindu bindu hutvā sedā muccanti. Dantānaṃ khaṇḍitabhāvo khaṇḍiccaṃ. Kesānaṃ palitabhāvo pāliccaṃ. Ādi-saddena valittacataṃ saṅgaṇhāti. Kilantarūpo attabhāvo hoti, na pana khaṇḍiccapāliccādīhīti adhippāyo. Ukkaṇṭhitāti anabhirati, sā natthi uparūpari uḷāruḷārānameva bhogānaṃ visesato rucijanakānaṃ upatiṭṭhanato.

Paṇḍitā evāti buddhisampannā eva devatā. Yathā devatā ‘‘sampati jātā kīdisena puññakammena idha nibbattā’’ti cintetvā, ‘‘iminā nāma puññakammena idha nibbattā’’ti jānanti, evaṃ atītabhave attanā kataṃ ekaccaṃ aññampi puññaṃ jānantiyeva mahāpuññāti āha – ‘‘ye mahāpuññā’’tiādi.

Na paññāyanti ciratarakālattā paramāyuno. Aniyyānikanti na niyyānāvahaṃ sattānaṃ abhājanabhāvato. Sattā na paramāyuno honti nāma pāpussannatāyāti āha – ‘‘tadā hi sattā ussannakilesā hontī’’ti. Etthāha – ‘‘kasmā sambuddhā manussaloke eva uppajjanti, na devabrahmalokesū’’ti. Devaloke tāva nuppajjanti brahmacariyavāsassa anokāsabhāvato tathā anacchariyabhāvato. Acchariyadhammā hi buddhā bhagavanto, tesaṃ sā acchariyadhammatā devattabhāve ṭhitānaṃ na pākaṭā hoti yathā manussabhūtānaṃ. Devabhūte hi sammāsambuddhe dissamānaṃ buddhānubhāvaṃ devānubhāvatova loko dahati, na buddhānubhāvato, tathā sati sammāsambuddhe nādhimuccati na sampasīdati issarakuttaggāhaṃ na vissajjeti, devattabhāvassa ca cirakālapavattanato ekaccasassatavādato na parimuccati. ‘‘Brahmaloke nuppajjantī’’ti etthāpi eseva nayo. Sattānaṃ tādisagāhavimocanatthañhi buddhā bhagavanto manussasugatiyaṃyeva uppajjanti; na devasugatiyaṃ, manussasugatiyaṃ uppajjantāpi opapātikā na honti, sati ca opapātikūpapattiyaṃ vuttadosānativattanato. Dhammaveneyyānaṃ atthāya dhammatantiyā ṭhapanassa viya dhātuveneyyānaṃ atthāya dhātūnaṃ ṭhapanassa icchitabbattā ca. Na hi opapātikānaṃ parinibbānato uddhaṃ sarīradhātuyo tiṭṭhanti, tasmā na opapātikā honti, carimabhave ca mahābodhisattā, manussabhāvassa pākaṭakaraṇāya dārapariggahampi karontā yāva puttamukhadassanā agāramajjhe tiṭṭhanti. Paripākagatasīlanekkhammapaññādipāramikāpi na abhinikkhamanti, kiṃ vā etāya kāraṇacintāya? Sabbabuddhehi āciṇṇasamāciṇṇā, yadidaṃ manussabhūtānaṃyeva abhisambujjhanā, na devabhūtānanti ayamettha dhammatā. Tathā hi tadattho mahābhinīhāropi manussabhūtānaṃyeva ijjhati, na itaresaṃ.

Kasmā pana sammāsambuddhā jambudīpeyeva uppajjanti, na sesadīpesūti? Keci tāva āhu – ‘‘yasmā pathaviyā nābhibhūtā buddhānubhāvasahitā acalaṭṭhānabhūtā bodhimaṇḍabhūmi jambudīpeyeva uppajjati, tasmā jambudīpeyeva uppajjantī’’ti; ‘‘tathā itaresampi avijahitaṭṭhānānaṃ tattheva labbhamānato’’ti. Ayaṃ panettha amhākaṃ khanti – yasmā purimabuddhānaṃ mahābodhisattānaṃ paccekabuddhānañca nibbattiyā sāvakabodhisattānaṃ sāvakabodhiyā abhinīhāro sāvakapāramīnaṃ sambharaṇaṃ paripācanañca buddhakhettabhūte imasmiṃ cakkavāḷe jambudīpeyeva ijjhati, na aññattha. Veneyyānaṃ vinayanattho ca buddhuppādoti aggasāvakādiveneyyavisesāpekkhāya ekasmiṃ jambudīpeyeva buddhā nibbattanti, na sesadīpesu. Ayañca nayo sabbabuddhānaṃ āciṇṇasamāciṇṇoti tesaṃ uttamapurisānaṃ tattheva uppatti sampatticakkānaṃ viya aññamaññupanissayato aparāparaṃ vattatīti daṭṭhabbaṃ. Tenāha – ‘‘tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantīti dīpaṃ passatī’’ti. Iminā nayena desaniyamepi kāraṇaṃ vattabbaṃ.

Idāni ca khattiyakulaṃ lokasammataṃ brāhmaṇānampi pūjanīyabhāvato. Rājā me pitā bhavissatīti kulaṃ passi pituvasena kulassa niddisitabbato . Dasannaṃ māsānaṃ upari satta divasānīti passi tena attano antarāyābhāvaṃ aññāsi, tassā ca tusitabhave dibbasampattipaccanubhavanaṃ.

Tā devatāti dasasahassicakkavāḷadevatā. Kathaṃ pana tā bodhisattassa pūritapāramibhāvaṃ bhāvinañca sambuddhabhāvaṃ jānantīti? Mahesakkhānaṃ devatānaṃ vasena, yebhuyyena ca tā devatā abhisamayabhāgino. Tathā hi bhagavato ca dhammadānasaṃvibhāge anekavāraṃ dasasahassacakkavāḷavāsidevatāsannipāto ahosi.

Cavāmīti pajānāti cutiāsannajavanehi ñāṇasahitehi cutiyā upaṭṭhitabhāvassa paṭisaṃviditattā. Cuticittaṃ na jānāti cuticittakkhaṇassa ittarabhāvato. Tathā hi taṃ cutūpapātañāṇassapi avisayo eva. Paṭisandhicittepi eseva nayo. Āvajjanapariyāyoti āvajjanakkamo. Yasmā ekavāraṃ āvajjitamattena ārammaṇaṃ nicchinituṃ na sakkā, tasmā tamevārammaṇaṃ dutiyaṃ tatiyañca āvajjitvā nicchīyati, āvajjanasīsena cettha javanavāro gahito. Tenāha – ‘‘dutiyatatiyacittavāreyeva jānissatī’’ti. Cutiyā puretaraṃ katipayacittavārato paṭṭhāya maraṇaṃ me āsannanti jānanato, ‘‘cutikkhaṇepi cavāmīti pajānātī’’ti vuttaṃ. Paṭisandhiyā pana apubbabhāvato paṭisandhicittaṃ na jānāti. Nikantiyā uppattito parato asukasmiṃ ṭhāne mayā paṭisandhi gahitāti pajānāti, dutiyajavanato paṭṭhāya jānātīti vuttovāyamattho. Tasmiṃ kāleti paṭisandhiggahaṇakāle. Dasasahassī kampatīti ettha kampanakāraṇaṃ heṭṭhā vuttameva. Mahākāruṇikā buddhā bhagavanto sattānaṃ hitasukhavidhānatapparatāya bahulaṃ somanassikāva hontīti tesaṃ paṭhamamahāvipākacittena paṭisandhiggahaṇaṃ aṭṭhakathāyaṃ (dī. ni. aṭṭha. 2.17; dha. sa. 498; ma. ni. aṭṭha. 3.199) vuttaṃ. Mahāsīvatthero pana yadipi mahākāruṇikā buddhā bhagavanto sattānaṃ hitasukhavidhānatapparā, vivekajjhāsayā pana visaṅkhāraninnā sabbasaṅkhāresu ajjhupekkhaṇabahulāti pañcamena mahāvipākacittena paṭisandhiggahaṇamāha.

Pure puṇṇamāya sattamadivasato paṭṭhāyāti puṇṇamāya pure sattamadivasato paṭṭhāya, sukkapakkhe navamito paṭṭhāyāti attho. Sattame divaseti āsāḷhīpuṇṇamāya. Idaṃ supinanti idāni vuccamānākāraṃ supinaṃ. Nesaṃ deviyoti mahārājūnaṃ deviyo.

So ca kho purisagabbho, na itthigabbho, putto te bhavissatīti ettakameva te brāhmaṇā attano supinasatthanayena kathesuṃ. Sace agāraṃ ajjhāvasissatītiādi pana devatāviggahena bhāvinamatthaṃ yāthāvato pavedesuṃ.

Gabbhāvakkantiyoti ettha gabbho vuccati mātukucchi, tattha uppatti avakkanti, tāva gabbhāvakkanti, yāva na nikkhamati. Ṭhitakāva nikkhamanti dhammāsanato otaranto dhammakathiko viya.

201. Vattamānasamīpe vattamāne viya voharīyatīti okkamatīti vuttanti āha – ‘‘okkanto hotīti attho’’ti. Evaṃ hotīti evaṃ vuttappakārenassa sampajānanā hoti. Na okkamamāne paṭisandhikkhaṇassa duviññeyyattā. Tathā ca vuttaṃ – ‘‘paṭisandhicittaṃ na jānātī’’ti. Dasasahassacakkavāḷapattharaṇena vā appamāṇo. Ativiya samujjalabhāvena uḷāro. Devānubhāvanti devānaṃ pabhānubhāvaṃ. Devānañhi pabhaṃso obhāso adhibhavati, na tesaṃ ādhipaccaṃ. Tenāha ‘‘devāna’’ntiādi.

Rukkhagacchādinā kenaci na haññatīti aghā, abādhā. Tenāha ‘‘niccavivaṭā’’ti. Asaṃvutāti heṭṭhā upari ca kena ci na pihitā. Tenāha ‘‘heṭṭhāpi appatiṭṭhā’’ti. Tattha pi-saddena yathā heṭṭhā udakassa pidhāyikā pathavī natthīti asaṃvutā lokantarikā, evaṃ uparipi cakkavāḷesu viya devavimānānaṃ abhāvato asaṃvutā appatiṭṭhāti dasseti. Andhakāro ettha atthīti andhakārā. Cakkhuviññāṇaṃ na jāyati ālokassābhāvato, na cakkhuno. Tathā hi ‘‘tena obhāsena aññamaññaṃ sañjānantī’’ti vuttaṃ. Jambudīpe ṭhitamajjhanhikavelāyaṃ pubbavidehavāsīnaṃ atthaṅgamanavasena upaḍḍhaṃ sūriyamaṇḍalaṃ paññāyati, aparagoyānavāsīnaṃ uggamanavasena, evaṃ sesadīpesupīti āha – ‘‘ekappahāreneva tīsu dīpesu paññāyantī’’ti. Ito aññathā pana dvīsu eva dīpesu ekappahāreneva paññāyatīti. Ekekāya disāya nava nava yojanasatasahassāni andhakāravidhamanampi iminā nayena daṭṭhabbaṃ. Pabhāya nappahontīti attano pabhāya obhāsituṃ na abhisambhuṇanti. Yugandharapabbatamatthakappamāṇe ākāse vicaraṇato, ‘‘cakkavāḷapabbatassa vemajjhena carantī’’ti vuttaṃ.

Vāvaṭāti khādanatthaṃ gaṇhituṃ upakkamantā. Viparivattitvāti vivaṭṭitvā. Chijjitvāti mucchāpattiyā ṭhitaṭṭhānato muccitvā, aṅgapaccaṅgacchedanavasena vā chijjitvā. Accantakhāreti ātapasantāpābhāvena atisītabhāvaṃ sandhāya accantakhāratā vuttā siyā. Na hi taṃ kappasaṇṭhānaudakaṃ sampattikaramahāmeghavuṭṭhaṃ pathavīsandhārakaṃ kappavināsakaudakaṃ viya khāraṃ bhavitumarahati. Tathā hi sati pathavīpi vilīyeyya. Tesaṃ vā pāpakammabalena petānaṃ pakatiudakassa pubbakheḷabhāvāpatti viya tassa udakassa tadā khārabhāvāpatti hotīti vuttaṃ ‘‘accantakhāre udake’’ti. Samantatoti sabbabhāgato chappakārampi.

202.Catunnaṃ mahārājūnaṃ vasenāti vessavaṇādicatumahārājabhāvasāmaññena.

203.Sabhāvenevāti parassa santike gahaṇena vinā attano sabhāveneva sayameva adhiṭṭhahitvā sīlasampannā.

Manussesūti idaṃ pakaticārittavasena vuttaṃ – ‘‘manussitthiyā nāma manussapurisesu purisādhippāyacittaṃ uppajjeyyā’’ti, bodhisattamātu pana devesūpi tādisaṃ cittaṃ nuppajjateva. Yathā bodhisattassa ānubhāvena bodhisattassa mātu purisādhippāyacittaṃ nuppajjati, evaṃ tassa ānubhāveneva sā kenaci purisena anatikkamanīyāti āha – ‘‘pādā na vahanti, dibbasaṅkhalikā viya bajjhantī’’ti.

Pubbe ‘‘kāmaguṇūpasaṃhitaṃ cittaṃ nuppajjatī’’ti vuttaṃ, puna ‘‘pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāretī’’ti vuttaṃ, kathamidaṃ aññamaññaṃ na virujjhatīti āha ‘‘pubbe’’tiādi. Vatthupaṭikkhepoti abrahmacariyavatthupaṭisedho. Tenāha ‘‘purisādhippāyavasenā’’ti. Ārammaṇapaṭilābhoti rūpādipañcakāmaguṇārammaṇasseva paṭilābho.

204.Kilamathoti khedo. Kāyassa hi garubhāvakaṭhinabhāvādayopi tassā tadā na honti eva. ‘‘Tirokucchigataṃ passatī’’ti vuttaṃ, kadā paṭṭhāya passatīti āha – ‘‘kalalādikālaṃ atikkamitvā’’tiādi. Dassane payojanaṃ sayameva vadati, tassa abhāvato kalalādikāle na passati. Puttenāti daharena mandena uttānaseyyakena. Yaṃ taṃ mātūtiādi pakaticārittavasena vuttaṃ. Cakkavattigabbhatopi hi savisesaṃ bodhisattagabbho parihāraṃ labhati puññasambhārassa sātisayattā, tasmā bodhisattamātā ativiya sappāyāhārācārā ca hutvā sakkaccaṃ pariharati. Puratthābhimukhoti mātu puratthābhimukho. Idāni tirokucchigatassa dissamānatāya abbhantaraṃ bāhirañca kāraṇaṃ dassetuṃ, ‘‘pubbe katakamma’’ntiādi vuttaṃ. Assāti deviyā. Vatthunti kucchiṃ. Phalikaabbhapaṭalādino viya bodhisattamātukucchitacassa paṭalabhāvena ālokassa vibandhābhāvato yathā bodhisattamātā kucchigataṃ bodhisattaṃ passati, kimevaṃ bodhisattopi mātaraṃ aññañca purato rūpagataṃ passati, noti āha, ‘‘bodhisatto panā’’tiādi. Kasmā pana sati cakkhumhi āloke ca na passatīti āha – ‘‘na hi antokucchiyaṃ cakkhuviññāṇaṃ uppajjatī’’ti. Assāsapassāsā viya hi tattha cakkhuviññāṇampi na uppajjati tajjāsamannāhārassābhāvato.

205. Yathā aññā itthiyo vijātapaccayā tādisena rogena abhibhūtāpi hutvā maranti, bodhisattamātu pana bodhisatte kucchigate na koci rogo uppajjati; kevalaṃ āyuparikkhayeneva kālaṃ karoti, svāyamattho heṭṭhā vuttoyeva. Bodhisattena vasitaṭṭhānaṃ hītiādinā tattha kāraṇamāha. Apanetvāti aggamahesiṭṭhānato nīharitvā. Anurakkhituṃ na sakkotīti sammā gabbhaparihāraṃ nānuyuñjati, tena gabbho bahvābādho hoti. Vatthuvisadaṃ hotīti gabbhāsayo parisuddho hoti. Mātu majjhimavayassa tatiyakoṭṭhāse bodhisattassa gabbhokkamanampi tassā āyuparimāṇavilokaneneva saṅgahitaṃ vayovasena uppajjanakavikārassa parivajjanato, itthisabhāvena uppajjanakavikāro pana bodhisattassa ānubhāveneva vūpasammati.

Sattamāsajātoti paṭisandhiggahaṇato sattame māse jāto. So sītuṇhakkhamo na hoti ativiya sukhumālatāya. Aṭṭhamāsajāto kāmaṃ sattamāsajātato buddhiavayavo, ekacce pana cammapadesā buddhiṃ pāpuṇantā ghaṭṭanaṃ na sahanti, tena so na jīvati. Sattamāsajātassa pana na tāva te jātāti vadanti.

Ṭhitāva hutvāti niddukkhatāya ṭhitā eva hutvā. Dukkhassa hi balavabhāvato taṃ dukkhaṃ asahamānā aññā itthiyo nisinnā vā nipannā vā vijāyanti. Upavijaññāti upagatavijāyanakālā. Sakalanagaravāsinoti kapilavatthuṃ parivāretvā ṭhitesu devadahādīsu chasu nagaresu vasantā.

Devā naṃ paṭhamaṃ paṭiggaṇhantīti lokanāthaṃ mahāpurisaṃ mayameva paṭhamaṃ paṭiggaṇhāmāti sañjātagāravabahumānā attano pītiṃ pavedentā khīṇāsavā suddhāvāsabrahmāno ādito paṭiggaṇhanti. Sūtivesanti sūtijagganadhātivesaṃ. Eketi uttaravihāravāsino. Macchakkhisadisaṃ chavivasena.

206.Ajinappaveṇiyāti ajinacammehi sibbetvā katapaveṇiyā. Mahātejoti mahānubhāvo. Mahāyasoti mahāparivāro vipulakittighoso ca.

Bhaggavibhaggāti sambādhaṭṭhānato nikkhamanena vibhāvitattā bhaggā vibhaggā viya ca hutvā. Tena nesaṃ avisadabhāvameva dasseti. Alaggo hutvāti gabbhāsaye yonipadese ca katthaci alaggo asatto hutvā. Udakenāti gabbhāsayagatena udakena amakkhito nikkhamati sammakkhitassa tādisassa udakasemhādikasseva tattha abhāvato. Bodhisattassa hi puññānubhāvena paṭisandhiggahaṇato paṭṭhāya taṃ ṭhānaṃ visuddhaṃ paramasugandhagandhakuṭi viya candanagandhaṃ vāyantaṃ tiṭṭhati. Udakavaṭṭiyoti udakakkhandhā.

207.Muhuttajātoti muhuttena jāto hutvā muhuttamattova. Anudhāriyamāneti anukūlavasena nīyamāne. Āgatānevāti taṃ ṭhānaṃ upagatāni eva.

Anekasākhanti ratanamayānekasatapatiṭṭhānahīrakaṃ. Sahassamaṇḍalanti tesaṃ upari patiṭṭhitaṃ anekasahassamaṇḍalahīrakaṃ. Marūti devā.

Nakho panevaṃ daṭṭhabbanti sattapadavītihārato pageva disāvilokanassa katattā. Tenāha ‘‘mahāsatto hī’’tiādi. Ekaṅgaṇānīti vivaṭabhāvena vihāraṅgaṇapariveṇaṅgaṇāni viya ekaṅgaṇasadisāni ahesuṃ. Sadisopi natthīti tumhākaṃ idaṃ vilokanaṃ visiṭṭhe passituṃ idha tumhehi sadisopi natthi, kuto uttaritaroti āhaṃsu. Sabbapaṭhamoti sabbappadhāno. Padhānapariyāyo hi idha paṭhamasaddo. Tenāha ‘‘itarānī’’tiādi. Ettha ca mahesakkhā tāva devā tathā vadanti, itare pana kathanti? Mahāsattassa ānubhāvadassaneneva. Mahesakkhānañhi devānaṃ mahāsattassa ānubhāvo viya tena sadisānampi ānubhāvo paccakkho ahosi. Itare pana tesaṃ vacanaṃ sutvā saddahantā anuminantā tathā āhaṃsu.

Jātamattasseva bodhisattassa ṭhānādīni yesaṃ visesādhigamānaṃ pubbanimittabhūtānīti te niddhāretvā dassento, ‘‘ettha cā’’tiādimāha. Tattha patiṭṭhānaṃ catuiddhipādapaṭilābhassa pubbanimittaṃ iddhipādavasena lokuttaradhammesu suppatiṭṭhitabhāvasamijjhanato. Uttarābhimukhabhāvo lokassa uttaraṇavasena gamanassa pubbanimittaṃ. Sattapadagamanaṃ sattabojjhaṅgādigamanassa pubbanimittaṃ, visuddhachattadhāraṇaṃ suvisuddhavimuttichattadhāraṇassa pubbanimittaṃ, pañcarājakakudhabhaṇḍāni pañcavidhavimuttiguṇaparivāratāya pubbanimittaṃ, anāvaṭadisānuvilokanaṃ anāvaṭañāṇatāya pubbanimittaṃ, ‘‘aggohamasmī’’tiādivacanaṃ appaṭivattiyadhammacakkapavattanassa pubbanimittaṃ; ayamantimā jātīti āyatiṃ jātiyā abhāvakittanā anupādi…pe… pubbanimittanti veditabbaṃ; tassa tassa anāgate laddhabbavisesassa taṃ taṃ nimittaṃ abyabhicārīnimittanti daṭṭhabbaṃ. Na āgatoti imasmiṃ sutte aññattha ca vakkhamānāya anupubbiyā anāgatataṃ sandhāya vuttaṃ. Āharitvāti tasmiṃ tasmiṃ sutte aṭṭhakathāsu ca āgatanayena āharitvā dīpetabbo.

Dasasahassilokadhātu kampīti pana idaṃ satipi idha pāḷiyaṃ āgatatte vakkhamānānamacchariyānaṃ mūlabhūtaṃ dassetuṃ vuttaṃ, evaṃ aññampīdisaṃ daṭṭhabbaṃ. Tanti baddhā vīṇā, cammabaddhā bheriyoti pañcaṅgikatūriyassa nidassanamattaṃ, ca-saddena vā itaresampi saṅgaho daṭṭhabbo. Bhijjiṃsūti pādesu baddhaṭṭhānesuyeva bhijjiṃsu. Vigacchiṃsūti vūpasamiṃsu. Sakatejobhāsitānīti ativiya samujjalāya attano pabhāya obhāsitāni ahesuṃ. Na pavattīti na sandī. Vāto na vāyīti kharo vāto na vāyi, mudusukho pana sattānaṃ sukhāvaho vāyi. Pathavīgatā ahesuṃ uccaṭṭhāne ṭhātuṃ avisahantā. Utusampannoti anuṇhāsītatāsaṅkhātena utunā sampanno. Vāmahatthaṃ ure ṭhapetvā dakkhiṇena puthupāṇinā hatthatāḷanena saddakaraṇaṃ apphoṭanaṃ. Mukhena usseḷanaṃ saddamuñcanaṃ seḷanaṃ. Ekaddhajamālā ahosīti ettha iti-saddo ādiattho. Tena vicittapupphasugandhapupphavassadevā vassiṃsu, sūriye dibbamāne eva tārakā obhāsiṃsu, acchaṃ vippasannaṃ udakaṃ pathavito ubbhijji, bilāsayā darisayā tiracchānā āsayato nikkhamiṃsu; rāgadosamohāpi tanu bhaviṃsu, pathaviyaṃ rajo vūpasami, aniṭṭhagandho vigacchi, dibbagandho vāyi, rūpino devā sarūpeneva manussānaṃ āpāthamagamaṃsu , sattānaṃ cutupapātā nāhesunti imesaṃ saṅgaho daṭṭhabbo. Yāni mahābhinīhārasamaye uppannāni dvattiṃsa pubbanimittāni, tāni anavasesāni tadā ahesunti.

Tatrāpīti tesupi pathavikampādīsu evaṃ pubbanimittabhāvo veditabbo, na kevalaṃ sampatijātassa ṭhānādīsu evāti adhippāyo. Sabbaññutaññāṇapaṭilābhassa pubbanimittaṃ sabbassa ñeyyassa titthakaramatassa ca cālanato. Kenaci anussāhitānaṃyeva imasmiṃyeva ekacakkavāḷe sannipāto, kenaci anussāhitānaṃyeva ekappahāreneva sannipatitvā dhammapaṭiggaṇhanassa pubbanimittaṃ, paṭhamaṃ devatānaṃ paṭiggahaṇaṃ dibbavihārapaṭilābhassa, pacchā manussānaṃ paṭiggahaṇaṃ tattheva ṭhānassa niccalasabhāvato āneñjavihārapaṭilābhassa pubbanimittaṃ. Vīṇānaṃ sayaṃ vajjanaṃ parūpadesena vinā sayameva anupubbavihārapaṭilābhassa pubbanimittaṃ. Bherīnaṃ vajjanaṃ cakkavāḷapariyantāya parisāya pavedanasamatthassa dhammabheriyā anusāvanassa amatadundubhighosanassa pubbanimittaṃ. Andubandhanādīnaṃ chedo mānavinibandhachedanassa pubbanimittaṃ; supaṭṭanasampāpuṇanaṃ atthādi anurūpaṃ atthādīsu ñāṇassa bhedādhigamassa pubbanimittaṃ.

Nibbānarasenāti kilesānaṃ nibbāyanarasena. Ekarasabhāvassāti sāsanassa sabbattha ekarasabhāvassa. Vātassa avāyanaṃ kissa pubbanimittanti āha ‘‘dvāsaṭṭhidiṭṭhigatabhindanassā’’ti. Ākāsādiappatiṭṭhavisamacañcalaṭṭhānaṃ pahāya sakuṇānaṃ pathavīgamanaṃ tādisaṃ micchāgāhaṃ pahāya sattānaṃ pāṇehi ratanattayasaraṇagamanassa pubbanimittaṃ. Devatānaṃ apphoṭanādīhi kīḷanaṃ pamodanuppattiudānassa bhavavantagamanena dhammasabhāvabodhanena ca pamodavibhāvanassa pubbanimittaṃ. Dhammavegavassanassāti desanāñāṇavegena dhammāmatassa vassanassa pubbanimittaṃ. Kāyagatāsativasena laddhajjhānaṃ pādakaṃ katvā uppāditamaggaphalasukhānubhavo kāyagatāsatiamatapaṭilābho, tassa pana kāyassapi atappakasukhāvahattā khudāpipāsāpīḷanābhāvo pubbanimittaṃ vutto. Ariyaddhajamālāmālitāyāti sadevakassa lokassa ariyamaggabojjhaṅgadhajamālāhi mālitabhāvassa pubbanimittaṃ. Yaṃ panettha anuddhaṭaṃ, taṃ suviññeyyameva.

Etthāti ‘‘sampatijāto’’tiādinā āgate imasmiṃ ṭhāne. Vissajjitova, tasmā amhehi idha apubbaṃ vattabbaṃ natthīti adhippāyo. Tadā pathaviyaṃ gacchantopi mahāsatto ākāsena gacchanto viya mahājanassa upaṭṭhāsīti ayamettha niyati dhammaniyāmo bodhisattānaṃ dhammatāti idaṃ niyativādavasena kathanaṃ. ‘‘Pubbe purimajātīsu tādisassa puññasambhārakammassa katattā upacitattā mahājanassa tathā upaṭṭhāsī’’ti idaṃ pubbekatakammavādavasena kathanaṃ. Imesaṃ sattānaṃ upari īsanasīlatāya yathāsakaṃ kammameva issaro nāma, tassa nimmānaṃ attano phalassa nibbattanaṃ, mahāpurisopi sadevakaṃ lokaṃ abhibhavituṃ samatthena uḷārena puññakammunā nibbattito tena issarena nimmito nāma, tassa cāyaṃ nimmānaviseso, yadidaṃ mahānubhāvatā. Yāya mahājanassa tathā upaṭṭhāsīti idaṃ issaranimmānavādavasena kathanaṃ. Evaṃ taṃ taṃ bahuṃ vatvā kiṃ imāya pariyāyakathāyāti avasāne ujukameva evaṃ byākāsi. Sampatijāto pathaviyaṃ kathaṃ padasā gacchati, evaṃmahānubhāvo ākāsena maññe gacchatīti parikappanassa vasena ākāsena gacchanto viya ahosi. Sīghataraṃ pana sattapadavītihārena gatattā dissamānarūpopi mahājanassa adissamāno viya ahosi. Acelakabhāvo khuddakasarīratā ca tādisassa iriyāpathassa ananucchavikāti kammānubhāvasañjanitapāṭihāriyavasena alaṅkārapaṭiyatto viya; soḷasavassuddesiko viya ca mahājanassa upaṭṭhāsīti veditabbaṃ; buddhabhāvānucchavikassa bodhisattānubhāvassa yāthāvato paveditattā buddhena viya…pe… attamanā ahosi.

Pākaṭā hutvāti vibhūtā hutvā. Buddhānaṃ ye ye saṅkhāre vavatthapetukāmā, te te uppādakkhaṇepi sabbaso suppaṭividitā supākaṭā hatthatale āmalakaṃ viya suṭṭhu vibhūtā eva hutvā upaṭṭhahanti. Tenāha ‘‘yathā hī’’tiādi. Anokāsagateti pariggahassa anokāsakāle pavatte. Nippadeseti niravasese. Okāsappatteti ṭhānagamanādikāle uppanne, te hi sammasanassa yogyakāle uppattiyā okāsappattāti adhippāyo. Sattadivasabbhantareti idaṃ buddhānaṃ pākatikasammasanavasena vuttaṃ, ākaṅkhantā pana te yadā kadāci uppannasaṅkhāre sammasantiyeva. Sesaṃ suviññeyyameva.

Acchariyabbhutasuttavaṇṇanāya līnatthappakāsanā samattā.

4. Bākulasuttavaṇṇanā

209. Yathā ‘‘dvattiṃsā’’ti vattabbe dvi-saddassa bā-ādesaṃ katvā bāttiṃsāti vuccati, evaṃ ettha bā-kārādesaṃ katvā bākuloti samaññā ahosi, sāyaṃ tassa anvatthasaññāti dassetuṃ, ‘‘tassa hī’’tiādi vuttaṃ. Sīsaṃ nhāpetvāti maṅgalatthaṃ mahāgaṅgāya sīsaṃ nhāpetvā. Nimujjanavasenāti jaṇṇupamāṇe udake thokaṃyeva nimujjanavasena. Chaḍḍetvā palātā maraṇabhayatajjitā. Pahariyamānā maranti, na jālena bandhitamattena. Dārakassa tejenāti dārakassa puññatejena. Nīhaṭamattova mato, tassa maraṇatthaṃ upakkamo na kato, yena upakkamena dārakassa bādho siyā. Tanti macchaṃ. Sakalamevāti paripuṇṇāvayavameva.

Na kelāyatīti na mamāyati kismiñci na maññati. Dārakassa puññatejena piṭṭhito phālentī. Dārakaṃ labhatīti ugghosanavasena bheriṃ carāpetvā. Pavattiṃ ācikkhi, attano puttabhāvaṃ kathesi. Kucchiyā dhāritattā amātā kātuṃ na sakkā jananībhāvato. Macchaṃ gaṇhantāpīti macchaṃ kiṇitvā gaṇhantāpi. Tathā gaṇhantā ca tappariyāpannaṃ sabbaṃ gaṇhāti nāmāti āha – ‘‘vakkayakanādīni bahi katvā gaṇhantā nāma natthī’’ti. Ayampi amātā kātuṃ na sakkā sāmikabhāvato. Dārako ubhinnampi kulānaṃ dāyādo hotu dvinnaṃ puttabhāvato.

Asītimeti jātiyā asītime vasse. Pabbajjāmattena kilesānaṃ asamucchijjanato vītikkamituṃ kāmasaññā uppannapubbāti pucchā pana pucchitabbā. Tenāha – ‘‘evañca kho maṃ, āvuso kassapa, pucchitabba’’nti.

210.Niyametvāti taṃ taṃvāre sesavārena niyametvā. Kammapathabhedakoti kammapathavisesakaro. Tattha kāmavitakko yathā kāyavacīdvāresu copanappatto kammapathappatto nāma hoti; manodvāre parabhaṇḍassa attano pariṇāmanavasena pavattaabhijjhāsahagato; evaṃ kāmasaññāti, tathā byāpādavihiṃsāvitakkasaññāti thero, ‘‘ubhayampetaṃ kammapathabhedakamevā’’ti āha. Kammapathaṃ appattaṃ saññaṃ sandhāya, ‘‘saññā uppannamattāvā’’ti vuccamāne vitakkitampi samānaṃ kammapathaṃ appattameva, ubhayassa pana vasena suttapadaṃ pavattanti therassa adhippāyo.

211.Āyūhanakammanti attanā āyūhitabbakammaṃ. Lomakiliṭṭhānīti kiliṭṭhalomāni, kiliṭṭhaṃsūnīti attho. Kimevaṃ bhogesu paranimmitabhave vasavattidevānaṃ viya sabbaso āyūhanakammena vinā aññassapi pabbajitassa paccayalābho diṭṭhapubbo sutapubboti āha ‘‘anacchariyañceta’’nti. Kulūpakatherānametaṃ kammaṃ, thero pana kadācipi kulūpako nāhosi.

Gadduhanamattanti goduhanamattakālaṃ. Idha pana sakalo goduhano adhippetoti dassento, ‘‘gāviṃ…pe… kālamattampī’’ti āha. Nibandhīti nibaddhadātabbaṃ katvā ṭhapesi.

Sakilesapuggalassa aseribhāvakaraṇena raṇena sadisatāya raṇo, saṃkileso. Aññā udapādīti panāha, tasmā arahattaṃ na paṭiññātanti dasseti. Nanu tathā vacanaṃ paṭijānanaṃ viya hotīti āha ‘‘apicā’’tiādi.

212. Avāpurati dvāraṃ etenāti avāpuraṇaṃ. Paṭhamasaṅgahato pacchā desitattā dutiyasaṅgahe saṅgitaṃ. Sesaṃ suviññeyyameva.

Bākulasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Dantabhūmisuttavaṇṇanā

213.Phuseyyāti ñāṇaphusanā nāma adhippetā, tasmā labheyyāti adhigaccheyya. Evaṃ paṭipannoti, ‘‘appamatto ātāpī pahitatto’’ti vuttappakārena paṭipanno. Ajānanakoṭṭhāseyevāti avadhāraṇena attani kataṃ dosāropanaṃ nivatteti.

214.Appanāupacāranti appanañceva upacārañca pāpetvā kathesīti atthaṃ vadanti, appanāsahito pana upacāro appanāupacāro, taṃ pāpetvā kathesīti attho.

Nikkhamatīti nikkhamo, avaggāhakāmato nikkhamanaṃ nikkhamo eva nekkhammo, paṭhamajjhānādi. Sati kilesakāme attano upahāraṃ upacāretvā assādetvā paribhuñjati nāmāti āha – ‘‘duvidhepi kāme paribhuñjamāno’’ti. Duvidhepīti hīnapaṇītādivasena duvidhe.

215.Kūṭākāranti gāḷhasāṭheyyaṃ appatirūpe ṭhāne khandhagatapātanādi. Dantagamananti dantehi nibbisevanehi gandhabbagatiṃ. Pattabbaṃ bhūminti sammākiriyāya laddhabbasampattiṃ.

216. Byatiharaṇavasena laṅghakaṃ vilaṅghakaṃ, aññamaññahatthaggahaṇaṃ. Tenāha – ‘‘hatthena hatthaṃ gahetvā’’ti.

217.Gahetuṃ samatthoti gaṇikārahatthinīhi upalāpetvā araññahatthiṃ vacanavasena gahetuṃ samattho. Atipassitvā atiṭṭhānavasena passitvā. Etthagedhāti etasmiṃ araññe nāgavane pavattagedhā. Sukhāyatīti sukhaṃ ayati pavatteti, ‘‘sukhaṃ haratī’’ti vā pāṭho. Ḍiṇḍimo ānako. Nihitasabbavaṅkadosoti apagatasabbasāṭheyyadoso. Apanītakasāvoti apetasārambhakasāvo.

219.Pañcakāmaguṇanissitasīlānanti akusalānaṃ. Gehassitasīlānanti vā vaṭṭasannissitasīlānaṃ.

222.Esanayo sabbatthāti, ‘‘majjhimo, daharo’’ti āgatesu upamāvāresu, ‘‘thero’’tiādinā āgatesu upameyyavāresūti pañcasu saṃkilesapakkhiyesu vāresu esa yathāvuttova nayoti veditabbo. Sesaṃ suviññeyyameva.

Dantabhūmisuttavaṇṇanāya līnatthappakāsanā samattā.

6. Bhūmijasuttavaṇṇanā

223.Āsañcepikaritvāti, ‘‘imināhaṃ brahmacariyena devo vā bhaveyyaṃ devaññataro vā, dukkhato vā mucceyya’’nti patthanaṃ katvā cepi caranti, abhabbā phalassa adhigamāya taṇhāya brahmacariyassa vidūsitattāti adhippāyo. Anāsañcepi karitvāti vuttanayena patthanaṃ akatvā. Abhabbā phalassa adhigamāya aniyamitabhāvato. Paṇidhānavasena hi puññaphalaṃ niyataṃ nāma hoti, tadabhāvato kataṃ puññaṃ na labhatīti adhippāyo. Tatiyapakkhe ubhayaṭṭhānehi vuttaṃ, catutthapakkho sammāvatāro iti catukoṭiko pañho jālavasena āhaṭo, tattha āsā nāma patthanā, micchāgāhasmiṃ sati na vipaccati, sammāgāhasmiṃ sati vipaccati, ubhayathāpi ubhayāpekkhānāma, yo micchattadhamme purakkhatvā brahmacariyaṃ carati, tassa yathādhippāyaphalaṃ samijjhatīti na vattabbaṃ ayoniso brahmacariyassa ciṇṇattā; yo pana sammattaṃ purakkhatvā brahmacariyaṃ carati, tassa yathādhippāyaṃ brahmacariyaphalaṃ na samijjhatīti na vattabbaṃ yoniso brahmacariyassa ciṇṇattā. Tena vuttaṃ – ‘‘āsañcepi karitvā ayoniso brahmacariyaṃ carantī’’tiādi. Sesaṃ suviññeyyameva.

Bhūmijasuttavaṇṇanāya līnatthappakāsanā samattā.

7. Anuruddhasuttavaṇṇanā

230.Upasaṅkamitvāevamāhaṃsūti vuttaṃ upasaṅkamanakāraṇaṃ dassento, ‘‘tassa upāsakassa aphāsukakālo ahosī’’ti āha. Avirādhitanti avirajjhanakaṃ. Yadi vā te dhammā nānatthā, yadi vā ekatthā, yaṃ tattha avirajjhanakaṃ, taṃ taṃyeva paṭibhātūti yojanā. Jhānamevāti appamāṇajjhānameva, ‘‘cetovimuttī’’ti pana vuttattā cittekaggatāyeva evaṃ vuccatīti upāsakassa adhippāyo.

231. Yāvatā majjhanhike kāle chāyā pharati, nivāte paṇṇāni patanti, ettāvatā ‘‘rukkhamūla’’nti vuccatīti evaṃ vuttaṃ ekarukkhamūlappamāṇaṭṭhānaṃ. Kasiṇanimittena ottharitvāti kasiṇārammaṇaṃ jhānaṃ samāpajjanto tasmiṃ kasiṇa…pe… viharatīti vutto. Ābhogo natthi jhānakkhaṇe. Kāmaṃ samāpattikkhaṇe ābhogo natthi tato pana pubbe vā siyā so ābhogo, tampi sandhāya mahaggatanti keci. Idāni tāsaṃ cetovimuttīnaṃ satipi kenaci visesena abhede visayādito labbhamānabhedaṃ dassetuṃ, ‘‘etthā’’tiādi vuttaṃ. Nimittaṃ na vaḍḍhati vaḍḍhetabbassa nimittasseva abhāvato. Pathavīkasiṇādīnaṃ viya ākāsabhāvanāya ugghāṭanaṃ na jāyati. Tāni jhānānīti brahmavihārajjhānāni. Cuddasavidhena paridamanābhāvato abhiññānaṃ pādakāni na honti. Nimittugghāṭasseva abhāvato arūpajjhānānaṃ anadhiṭṭhānatāya nirodhassa pādakāni na hontīti. Kammavaṭṭabhāvena kilesavaṭṭavipākavaṭṭānaṃ tiṇṇaṃ vaṭṭānaṃ paccayabhāvo vaṭṭapādakatā. Upapajjanavaseneva taṃ taṃ bhavaṃ okkamati etehīti bhavokkamanāni. Dutiyanayassa vuttavipariyāyena attho veditabbo. Ugghāṭanassa labbhanato arūpajjhānopari samatikkamo hotīti ayameva viseso. Evanti yathāvuttena nimittāvaḍḍhananimittavaḍḍhanādippakārena. Nānatthāti nānāsabhāvā. Evanti appamāṇamahaggatasaddavacanīyatāya nānābyañjanā. Kāmañcettha appamāṇasamāpattitopi nīharitvā vakkhamānabhavūpapattikāraṇaṃ dassetuṃ sakkā, aṭṭhakathāyaṃ pana kasiṇajhānatova nīharitvā yojanā katāti tathā vuttaṃ. Atha vā mahaggatagahaṇenettha appamāṇāti vuttabrahmavihārānampi saṅgaho veditabbo tassā samaññāya ubhayesampi sādhāraṇabhāvato.

232.Evaṃvuttoti asatipi tathārūpe ābhoge ‘‘parittābhāti pharitvā adhimuccitvā viharatī’’ti vutto. Appamāṇaṃ katvā kasiṇaṃ vaḍḍhentassa kasiṇavaḍḍhanavasena bahulīkārasambhavato siyā jhānassa balavataratā, tadabhāve ca dubbalatā, āciṇṇavasitāya pana paccanīkadhammānaṃ sammā aparisodhane vattabbameva natthīti pañcahākārehi jhānassa appaguṇataṃ dassento, ‘‘suppamatte vā’’tiādimāha. Jhānassa appānubhāvatāya eva tannimittā pabhāpi appatarā aparisuddhāva hotīti āha – ‘‘vaṇṇo…pe… saṃkiliṭṭho cā’’ti. Dutiyanayo vuttavipariyāyena veditabbo. Tatthāpi kasiṇassa parittabhāvena vaṇṇassa parittatā, parittārammaṇāya anurūpatāya vā nimittaṃ pabhāmaṇḍalakampi parittameva siyāti adhippāyo. Vipulaparikammanti vipulabhāvena parikammaṃ. Sesaṃ tatiyacatutthanayesu vattabbaṃ paṭhamadutiyanayesu vuttasadisameva.

Vaṇṇanānattanti yadi pītaṃ yadi lohitaṃ yadi vā odātanti sarīravaṇṇanānattaṃ. Ābhānānattanti parittavipulatāvasena pabhāya nānattaṃ. Accinānattanti tejodhātussa dīghādivasena vemattatā. Abhinivisantīti abhirativasena nivisanti nisīdanti tiṭṭhanti. Tenāha ‘‘vasantī’’ti.

234. Ābhanti dibbantīti ābhāti āha ‘‘ābhāsampannā’’ti. Tadaṅgenāti vā tassā parittatāya appamāṇatāya ca ābhākāraṇaṃ, taṃ pana atthato bhavūpapattikāraṇamevāti āha – ‘‘tassā bhavūpapattiyā aṅgenā’’ti. Kāyālasiyabhāvo tandīādīnaṃ hetubhūtā kāyassa vitthāyitatā.

235.Pāramiyoti mahāsāvakasaṃvattanikā sāvakapāramiyo pūrento. Brahmaloketi brahmattabhāve, brahmaloke vā uppattiṃ paṭilabhi, vuttampi cetaṃ theragāthāsu. Avokiṇṇanti aññehi asammissanti attho. Pubbe sañcaritanti atītabhavesu jātivasena sañcaraṇaṃ mama, sañcaritanti taṃ mamassāti attho. Sesaṃ suviññeyyameva.

Anuruddhasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Upakkilesasuttavaṇṇanā

236.Tasmāti atthakāmattā evamāha, na bhagavato vacanaṃ anādiyanto. Ye pana tadā satthuvacanaṃ na gaṇhiṃsu, te kiñci avatvā tuṇhībhūtā maṅkubhūtā aṭṭhaṃsu, tasmā ubhayesampi satthari agāravapaṭipatti nāhosi.

Yenapi janena na diṭṭhoti yena ubhayajanena aññavihitatāya kuḍḍakavāṭādiantarikatāya vā na diṭṭho. Damanatthanti tehi upāsakehi nimmadabhāvaṃ āpāditānaṃ tesaṃ bhikkhūnaṃ damanatthaṃ. Ṭhapayiṃsūti yo imesaṃ bhikkhūnaṃ deti, tassa sataṃ daṇḍoti, sahassanti ca vadanti.

237. Vaggabhāveneva (sārattha. ṭī. mahāvaggo 3.464) nānāsaddo assāti puthusaddo. Samajanoti bhaṇḍane samajjhāsayo jano. Bālalakkhaṇe ṭhitopi ‘‘ahaṃ bālo’’ti na maññati. Bhiyyo cāti attano bālabhāvassa ajānanatopi bhiyyo ca bhaṇḍanassa upari phoṭo viya saṅghabhedassa attano kāraṇabhāvampi uppajjamānaṃ na maññi naññāsi.

Kalahavasena pavattavācāyeva gocaro etesanti vācāgocarā hutvā. Mukhāyāmanti vivādavasena mukhaṃ āyametvā bhāṇino. Na taṃ jānantīti taṃ kalahaṃ na jānanti. Kalahaṃ karonto ca taṃ na jānanto nāma natthi. Yathā pana na jānanti, taṃ dassetuṃ āha – ‘‘evaṃ sādīnavo aya’’nti. Ayaṃ kalaho nāma attano paresañca atthajāpanato anatthuppādanato diṭṭheva dhamme samparāye ca sādīnavo, sadosoti attho.

Upanayhantīti upanāhavasena anubandhanti. Porāṇoti purimehi buddhādīhi āciṇṇasamāciṇṇatāya purātano.

Na jānantīti aniccasaññaṃ na paccupaṭṭhāpenti.

Tathā pavattaverānanti aṭṭhichinnādibhāvaṃ nissāya upanayavasena cirakālaṃ pavattaverānaṃ.

Bālasahāyatāya ime bhikkhū kalahapasutā, paṇḍitasahāyānaṃ pana idaṃ na siyāti paṇḍitasahāyassa bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā. Sīhabyagghādike pākaṭaparissaye rāgadosādike paṭicchannaparissaye ca abhibhavitvā.

Mātaṅgo araññe mātaṅgaraññeti saralopena sandhi. Mātaṅgasaddeneva hatthibhāvassa vuttattā nāgavacanaṃ tassa mahattavibhāvanatthanti āha – ‘‘nāgoti mahantādhivacanameta’’nti. Mahantapariyāyopi hi nāga-saddo hoti ‘‘evaṃ nāgassa nāgena, īsādantassa hatthino’’tiādīsu (udā. 25; mahāva. 467).

238.Kirasaddo anussavasūcanattho nipāto. Tena ayamettha sutiparamparāti dasseti. Bhagavatā hi so ādīnavo pageva pariññāto, na tena satthā nibbiṇṇo hoti; tasmiṃ pana antovasse keci buddhaveneyyā nāhesuṃ; tena aññattha gamanaṃ tesaṃ bhikkhūnaṃ damanupāyoti pālileyyakaṃ uddissa gacchanto ekavihāriṃ āyasmantaṃ bhaguṃ, samaggavāsaṃ vasante ca anuruddhattherādike sampahaṃsetuṃ anuruddhattherassa ca. Imaṃ upakkilesovādaṃ dātuṃ tattha gato, tasmā kalahakārake kirassāti etthāpi kirasaddaggahaṇe eseva nayo. Vuttanayameva gosiṅgasālasutte (ma. ni. 1.325 ādayo).

241. ‘‘Yathā kathaṃ panā’’ti vuttapucchānaṃ pacchimabhāvato ‘‘atthi pana voti pacchimapucchāyā’’ti vuttaṃ, na puna ‘‘atthi pana vo’’ti pavattanassa pucchanassa atthibhāvato. So pana lokuttaradhammo. Therānanti anuruddhattherādīnaṃ natthi. Parikammobhāsaṃ pucchatīti dibbacakkhuñāṇe katādhikārattā tassa uppādanatthaṃ parikammobhāsaṃ pucchati. Parikammobhāsanti parikammasamādhinibbattaṃ obhāsaṃ, upacārajjhānasañjanitaṃ obhāsanti attho. Catutthajjhānalābhī hi dibbacakkhuparikammatthaṃ obhāsakasiṇaṃ bhāvetvā upacāre ṭhapito samādhi parikammasamādhi, tattha obhāso parikammobhāsoti vutto. Taṃ sandhāyāha – ‘‘obhāsañceva sañjānāmāti parikammobhāsaṃ sañjānāmā’’ti. Yattake hi ṭhāne dibbacakkhunā rūpagataṃ daṭṭhukāmo, tattakaṃ ṭhānaṃ obhāsakasiṇaṃ pharitvā ṭhito. Taṃ obhāsaṃ tattha ca rūpagataṃ dibbacakkhuñāṇena passati, therā ca tathā paṭipajjiṃsu. Tena vuttaṃ – ‘‘obhāsañceva sañjānāma dassanañca rūpāna’’nti. Yasmā pana tesaṃ rūpagataṃ passantānaṃ parikammavāro atikkami, tato obhāso antaradhāyi, tasmiṃ antarahite rūpagatampi na paññāyati. Parikammanti hi yathāvuttakasiṇārammaṇaṃ upacārajjhānaṃ, rūpagataṃ passantānaṃ kasiṇobhāsavasena rūpagatadassanaṃ, kasiṇobhāso ca parikammavasenāti tadubhayampi parikammassa appavattiyā nāhosi, tayidaṃ kāraṇaṃ ādikammikabhāvato therā na maññiṃsu, tasmā vuttaṃ ‘‘nappaṭivijjhāmā’’ti.

Nimittaṃ paṭivijjhitabbanti kāraṇaṃ paccakkhato dassetvā suvisuddhadibbacakkhuñāṇe theraṃ patiṭṭhāpetukāmo satthā vadati. Kiṃ na āḷulessantīti kiṃ na byāmohessanti, byāmohessanti evāti attho. Vicikicchā udapādīti dibbacakkhuno yathāupaṭṭhitesu rūpagatesu apubbatāya, ‘‘idaṃ nu kho rūpagataṃ kiṃ, idaṃ nu kho ki’’nti maggena asamucchinnattā vicikicchā saṃsayo uppajji. Samādhi cavīti vicikicchāya uppannattā parikammasamādhi vigacchi. Tato eva hi parikammobhāsopi antaradhāyi, dibbacakkhunāpi rūpaṃ na passi. Na manasi karissāmīti manasikāravasena me rūpāni upaṭṭhahiṃsu, rūpāni passato vicikicchā uppajjati, tasmā idāni kiñci na manasi karissāmīti tuṇhī ahosi taṃ pana tuṇhībhāvappattiṃ sandhāyāha ‘‘amanasikāro udapādī’’ti.

Tathābhūtassa amanasikārassa abhāvaṃ āgamma uppilaṃ udapādi. Vīriyaṃ gāḷhaṃ paggahitanti thinamiddhachambhitattānaṃ vūpasamanatthaṃ accāraddhavīriyaṃ ahosi, tena citte samādhidūsikā gehassitā balavapīti uppannā. Tenāha ‘‘uppilaṃ uppanna’’nti. Tatoti sithilavīriyattā. Patameyyāti ativiya khinnaṃ bhaveyya. Taṃ mamāti patthanāabhibhavanīyamanasīsena jappetīti abhijappā, taṇhā. Nānattā nānāsabhāvā saññā nānattasaññā. Ativiya upari katvā nijjhānaṃ pekkhanaṃ atinijjhāyitattaṃ.

243.Parikammobhāsamevāti parikammasamuṭṭhitaṃ obhāsameva. Na ca rūpāni passāmīti obhāsamanasikārapasutatāya dibbacakkhunā rūpāni na passāmi. Visayarūpamevāti tena pharitvā ṭhitaṭṭhāneva dibbacakkhuno visayabhūtaṃ rūpagatameva manasi karomi.

Kasiṇarūpānaṃ vasenettha obhāsassa parittatāti āha ‘‘parittaṭṭhāne obhāsa’’nti. Parittāni rūpānīti katipayāni, sā ca nesaṃ parittatā ṭhānavasenevāti āha ‘‘parittakaṭṭhāne rūpānī’’ti. ‘‘Appamāṇañcevā’’tiādinā vutto dutiyavāro. Obhāsaparittataṃ sandhāya parikammasamādhi ‘‘paritto’’ti vutto tasseva obhāsassa appamāṇatāya appamāṇasamādhīti vacanato. Tasmiṃ samayeti tasmiṃ parittasamādhino uppannasamaye. Dibbacakkhupi parittakaṃ hoti parittarūpagatadassanato.

245.Dukatikajjhānasamādhinti catukkanaye dukajjhānasamādhiṃ, pañcakanaye tikajjhānasamādhinti yojanā. Dukajjhānasamādhinti catukkanaye tatiyacatutthavasena dukajjhānasamādhiṃ, pañcakanaye catutthapañcamavasena dukajjhānasamādhiṃ. Tikacatukkajjhānasamādhinti catukkanaye tikajjhānasamādhiṃ, pañcakanaye catukkajjhānasamādhinti yojanā.

Tividhanti sappītikavasena tippakāraṃ samādhiṃ. Tadantogadhāti sappītikādisabhāvā. Kāmaṃ bhagavā purimayāme pubbenivāsānussatiñāṇaṃ, pacchimayāme dibbacakkhuñāṇaṃ nibbattentopi imāni ñāṇāni bhāvesiyeva. Vipassanāpādakāni pana ñāṇāni sandhāya, ‘‘pacchimayāme’’ti vuttaṃ, tenāha ‘‘bhagavato hī’’tiādi. Pañcamajjhānassāti pañcamajjhānikassa vasena paṭhamajjhāniko maggo natthi. Soti pañcakanayo bhagavato lokiyo ahosi. Etanti etaṃ, ‘‘savitakkampi savicāraṃ samādhiṃ bhāvemī’’tiādivacanaṃ. Lokiyalokuttaramissakaṃ sandhāya vuttaṃ, na ‘‘lokiyaṃ vā lokuttarameva vā’’ti. Sesaṃ suviññeyyamevāti.

Upakkilesasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Bālapaṇḍitasuttavaṇṇanā

246.Etehīti ducintitādīhi. Etena lakkhaṇasaddassa karaṇatthatamāha. Tānevāti lakkhaṇāni eva. Tassāti bālassa. ‘‘Ayaṃ bālo’’ti nimīyati sañcānīyati etehīti bālanimittāni. Apadānaṃ vuccati vikhyātaṃ kammaṃ. Ducintitādīni ca bāle vikhyātāni, avadhāraṇabhāve vā, tasmā bālassa apadānānīti bālāpadānāni. Abhijjhādīhi duṭṭhaṃ dūsitaṃ cintetīti ducintitacintī. Lobhādīhi duṭṭhaṃ bhāsitaṃ musāvādādiṃ bhāsatīti dubbhāsitabhāsī. Tesaṃ tesaṃyeva vasena kattabbato dukkaṭakammaṃ pāṇātipātādiṃ karotīti dukkaṭakammakārī. Tenāha ‘‘cintayanto’’tiādi. Tāni upanissāya jātanti tajjaṃ. Tato eva tesaṃ sāruppaṃ anurūpanti tassāruppaṃ. Tenāha ‘‘tajjātika’’ntiādi. Kacchamānāyāti kathiyamānāya.

248. Yasmā sattānaṃ yathūpacitāni kammāni katokāsāni tadupaṭṭhāpitāni kammanimittagatinimittāni maraṇassa āsannakāle cittassa āpāthaṃ āgacchantāni, tadā olambantāni viya abhibhavantāni viya ajjhottharantāni viya upaṭṭhahanti, tasmā vuttaṃ – ‘‘olambanādiākārena hi tāni upaṭṭhahantī’’ti. Upaṭṭhānākāro eva tadā cittassa gocarabhāvaṃ gacchatīti āha – ‘‘tasmiṃ upaṭṭhānākāre āpāthagate’’ti.

249.Na sakkāti na vadatīti etena dvepi paṭisedhā pakatiatthāti ayamattho vutto hoti. Na sukarāti pana iminā dukkarabhāvo dīpito, dukkarañca tāva upāyena sakkā kātunti dassento āha – ‘‘na sukaraṃ panā’’tiādi. Tenāti vinivijjhitvā gamanena aññamaññaṃ saṃvijjhanena. Assāti corassa. Ito uttaripīti majjhanhikasamayaṃ sāyanhasamayañca sattisatena.

250.Saṅkhampi na upetīti iminā saṅkhātabbamattaṃ natthīti dīpitaṃ hotīti āha – ‘‘gaṇanāmattampi na gacchatī’’ti. Upanikkhepanamattampīti etthāpi eseva nayo. Kalabhāganti kalānaṃ saṅgaṇanakoṭṭhāsaṃ. Tenāha ‘‘satimaṃ kala’’ntiādi. Olokitamattampīti upanikkhepanavasena olokanamattakampi. Taṃ kammakāraṇanti taṃ pañcavidhabandhanakammakāraṇaṃ catunnampi passānaṃ vasena samparivattetvā karontiyeva, pāḷiyaṃ pana ekapassavasena āgatā. Gehassāti mahato gehassa. Sabbatoti sabbāvayavato. Sampajjalite ekajālībhūte. Supakkuthitāyāti suṭṭhu nipakkāya.

Vibhattoti tattha nibbattakasattānaṃ sādhāraṇakammunā vibhatto viya nibbatto. Ayopākārena parito atto gahitoti ayopākārapariyatto parikkhitto.

Yamakagoḷakāti dārakānaṃ kīḷanayugaḷā. Evampi dukkhoti yathāvuttaussadanirayavasenapi sota-ghāna-jivhā-kāya-mano-gocaratāvasenapi iminā ākārena dukkhoti.

251.Dantehi ullehitvāti uttaradantehi añchitvā. Rasavasena atitto assādo rasādo. Tenāha ‘‘rasagedhena paribhuttaraso’’ti.

252.Durūpoti virūpo. Duddasoti teneva virūpabhāvena aniṭṭhadassano. Lakuṇṭhakoti rasso. Paviṭṭhagīvoti khandhantaraṃ anupaviṭṭhagīvo. Mahodaroti vipulakucchi. Yebhuyyena hi lakuṇṭakā sattā rassagīvā puthulakucchikāva hontīti tathā vuttaṃ. Kāṇo nāma cakkhuvikaloti vuttaṃ – ‘‘ekakkhikāṇo vā ubhayakkhikāṇo vā’’ti. Kuṇīti hatthavikalo vuccatīti āha – ‘‘ekahatthakuṇī vā ubhayahatthakuṇī vā’’ti. Vātādinā upahatakāyapakkho idha pakkhahatoti adhippeto, na pakkhihatoti āha – ‘‘pakkhahatoti pīṭhasappī’’ti. Dukkhānupabandhadassanatthanti aparāparajātīsu vipākadukkhassa anupabandhavasena pavattidassanatthaṃ.

Kalīyati khalīyati appahīyati sāsanaṃ etenāti kali, jutaparājayo. So eva gahasadisatāya ‘‘kaliggaho’’ti vutto. Adhibandhanti kuṭumbassa adhivutthassa mūlabhūtassa attano bandhitabbataṃ. Tenāha ‘‘attanāpi bandhaṃ nigaccheyyā’’ti. Bālabhūmiyā bālabhāvassa matthakappatti nirayagāmikammakāritāti ‘‘niraye nibbattati’’cceva vuttaṃ. Taggahaṇeneva pana tato mudumudutarādikammavasena sesāpāyesu aparāparanibbattādibālabhūmi vibhāvitā hotīti.

253.Vuttānusārenāti ‘‘bālo aya’’ntiādinā vuttassa atthavacanassa ‘‘paṇḍito aya’’nti etehi lakkhīyatītiādinā anusārena. Manosucaritādīnaṃ vasenāti cintento anabhijjhā-abyāpāda-sammādassanaṃ sucintitameva cintetītiādinā manosucaritānaṃ tiṇṇaṃ sucaritānaṃ vasena yojetabbāni.

Cakkaratanavaṇṇanā

256. Uposathaṃ (dī. ni. ṭī. 2.243) vuccati aṭṭhaṅgasamannāgataṃ sabbadivasesu gahaṭṭhehi rakkhitabbasīlaṃ, samādānavasena taṃ etassa atthīti uposathiko, tassa. Tenāha ‘‘samādinnauposathaṅgassā’’ti. Tadāti tasmiṃ kāle, yasmiṃ pana kāle cakkavattibhāvasaṃvattaniya-dāna-sīlādi-puññasambhārasamudāgamasampanno pūritacakkavattivatto kādīpadesavisesapaccājātiyā ceva kularūpabhogādhipateyyādiguṇavisesasampattiyā ca tadanurūpe attabhāve ṭhito hoti, tasmiṃ kāle. Tādise hi kāle cakkavattibhāvī purisuttamo yathāvuttaguṇasamannāgato rājā khattiyo hutvā muddhāvasitto visuddhasīlo anuposathaṃ satasahassavissajjanādinā sammāpaṭipattiṃ paṭipajjati, na yadā cakkaratanaṃ uppajjati, tadā eva. Tenāha – ‘‘pāto…pe… dhammatā’’ti. (Tattha damo indriyasaṃvaro, saṃyamo sīlasaṃvaro.)

Vuttappakārapuññakammapaccayanti cakkavattibhāvāvahadānadamasaṃyamādipuññakammahetukaṃ. Nīlamaṇisaṅghāṭasadisanti indanīlamaṇisañcayasamānaṃ. Dibbānubhāvayuttattāti dassanīyatā manuññaghosatā ākāsagāmitā obhāsavissajjanā appaṭighātatā rañño icchitatthanipphattikāraṇatāti evamādīhi dibbasadisehi ānubhāvehi samannāgatattā. Sabbehi ākārehīti sabbehi sundarehi ākārehi. Paripūranti paripuṇṇaṃ. Sā cassa pāripūri idāneva vitthārīyati.

Panāḷīti chiddaṃ. Suddhasiniddhadantapantiyā nibbivarāyāti adhippāyo. Nābhipanāḷi parikkhepapaṭṭesūti nābhiparikkhepapaṭṭe ceva nābhiyā panāḷiparikkhepapaṭṭe ca. Suvibhattāvāti aññamaññaṃ asaṃkiṇṇattā suṭṭhu vibhattā. Paricchedalekhantaresu maṇikā suvibhattā hutvā paññāyantīti vadanti.

Paricchedalekhādīnīti ādi-saddena mālākammādiṃ saṅgaṇhāti. Surattātiādīsu surattaggahaṇena mahānāmavaṇṇataṃ paṭikkhipati, suddhaggahaṇena saṃkiliṭṭhataṃ, siniddhaggahaṇena lūkhataṃ. Kāmaṃ tassa cakkaratanassa nemimaṇḍalaṃ asandhikaṃva nibbattaṃ, sabbatthakameva pana kevalaṃ pavāḷavaṇṇova na sobhatīti pakaticakkassa sandhiyuttesu ṭhānesu rattajambunadaparikkhataṃ ahosi, taṃ sandhāya vuttaṃ ‘‘sandhīsu panassā’’tiādi.

Nemimaṇḍalapiṭṭhiyanti nemimaṇḍalassa piṭṭhipadese. Dasannaṃ dasannaṃ arānamantareti dasannaṃ dasannaṃ arānaṃ antarasamīpe padese. Chiddamaṇḍalacittoti maṇḍalasaṇṭhānachiddavicitto. Sukusalasamannāhatassāti suṭṭhu kusalena sippinā pahatassa, vāditassāti attho. Vaggūti manoramo rajanīyoti suṇantānaṃ rāguppādako. Kamanīyoti kanto. Samosaritakusumadāmāti olambitasugandhakusumadāmā. Nemiparikkhepassāti nemipariyantaparikkhepassa. Nābhipanāḷiyā dvinnaṃ passānaṃ vasena ‘‘dvinnampi nābhipanāḷīna’’nti vuttaṃ. Ekā eva hi sā panāḷi. Yehīti yehi dvīhi sīhamukhehi. Puna yehīti muttākalāpehi.

Odhāpayamānanti sotuṃ avahitāni kurumānaṃ. Cando purato, cakkaratanaṃ pacchāti evaṃ pubbāpariyena pubbāparabhāgena.

Ante purassāti anurādhapure rañño antepurassa uttarasīhapañjaraāsanne tadā rañño pāsāde tādisassa uttaradisāya sīhapañjarassa labbhamānattā vuttaṃ. Sukhena sakkāti kiñci anāruhitvā sarīrañca anullaṅghitvā yathāṭhiteneva hatthena pupphamuṭṭhiyo khipitvā sukhena sakkā hoti pūjetuṃ.

Nānāvirāgaratanappabhāsamujjalanti nānāvidhacittavaṇṇaratanobhāsapabhassaraṃ. Ākāsaṃ abbhuggantvā pavatteti. Āgantvā ṭhitaṭṭhānato upari ākāsaṃ abbhuggantvā pavatte.

Sannivesakkhamoti khandhavārasannivesayogyo. Sulabhāhārūpakaraṇoti sukheneva laddhabbadhaññagorasadārutiṇādibhojanasādhano. Paracakkanti parassa rañño senā, āṇā vā.

Āgatanandanoti āgato hutvā nandijanano. Āgataṃ vā āgamanaṃ, tena nandatīti āgatanandano. Gamanena socetīti gamanasocano. Upakappethāti uparūpari kappetha saṃvidahatha, upanethāti attho. Upaparikkhitvāti hetutopi sabhāvatopi phalatopi diṭṭhadhammikasamparāyikaādīnavatopi vīmaṃsitvā.

Vibhāventi paññāya atthaṃ vibhūtaṃ karontīti vibhāvino, paññavanto. Anuyantāti anuvattakā. Ogacchamānanti osīdantaṃ. Yojanamattanti vitthārato yojanamattaṃ padesaṃ. Gambhīrabhāvena pana yathā bhūmi dissati, evaṃ ogacchati. Tenāha ‘‘mahāsamuddatala’’ntiādi. Ante cakkaratanaṃ udakena senāya anajjhottharaṇatthaṃ.

257. Puratthimo samuddo pariyanto assāti puratthimasamuddapariyanto, puratthimasamuddaṃ pariyantaṃ katvā. Cāturantāyāti cātusamuddantāya pubbavidehādicatukoṭṭhāsantāya.

Hatthiratanavaṇṇanā

258.Haricandanādīhīti ādi-saddena catujjātiyagandhādiṃ saṅgaṇhāti. Āgamanaṃ cintethāti vadanti cakkavattivattassa pūritatāya paricitattā. Bhūmiphusanakehi vāladhi, varaṅgaṃ hatthoti imehi ca tīhi, catūhi pādehi cāti sattahi avayavehi ṭhitattā sattapatiṭṭho. Itaresaṃ amaccādīnaṃ cintayantānaṃ na āgacchati. Apanetvāti attano ānubhāvena apanetvā. Gandhameva hi tassa itare hatthino na sahanti.

Assaratanavaṇṇanā

Sindhavakulatoti sindhavassājānīyakulato.

Maṇiratanavaṇṇanā

Sakaṭanābhisamappamāṇanti pariṇāhato mahāsakaṭassa nābhiyā samappamāṇaṃ. Ubhosu antesūti heṭṭhā upari cāti dvīsu antesu. Kaṇṇikapariyantatoti dvinnaṃ kañcanapadumānaṃ kaṇṇikāya pariyantato. Muttājālake ṭhapetvāti suvisuddhe muttāmaye jālake patiṭṭhapetvā.

Itthiratanavaṇṇanā

‘‘Itthiratanaṃpātubhavatī’’ti vatvā assa pātubhavanākāraṃ dassetuṃ, ‘‘maddarājakulato vā’’tiādi vuttaṃ. Maddaraṭṭhaṃ kira abhirūpānaṃ itthīnaṃ uppattiṭṭhānaṃ. Saṇṭhānapāripūriyāti hatthapādādisarīrāvayavānaṃ susaṇṭhitatāya. Avayavapāripūriyā hi samudāyapāripūrisiddhi. Rūpanti sarīraṃ. Dassanīyāti surūpabhāvena passitabbayuttā. Somanassavasena cittaṃ pasādeti yoniso cintentānaṃ kammaphalasaddhāya vasena. Pasādāvahattāti kāraṇavacanena yathā pāsādikatāya vaṇṇapokkharatāsiddhi vuttā, evaṃ dassanīyatāya pāsādikatāsiddhi, abhirūpatāya ca dassanīyatāsiddhi vattabbāti nayaṃ dasseti. Paṭilomato vā vaṇṇapokkharatāya pāsādikatāsiddhi, pāsādikatāya dassanīyatāsiddhi, dassanīyatāya abhirūpatāsiddhi yojetabbā. Evaṃ sarīrasampattivasena abhirūpatādike dassetvā idāni sarīre dosābhāvavasenapi te dassetuṃ, ‘‘abhirūpā vā’’tiādi vuttaṃ. Tattha yathā pamāṇayuttā, evaṃ ārohapariṇāhayogato ca pāsādikā nātidīghatādayo. Evaṃ manussānaṃ dibbarūpatāsampattipīti ‘‘appattā dibbavaṇṇa’’nti vuttaṃ. Kāyavipattiyāti sarīradosassa. Abhāvoti accantameva dūrībhāvo.

Satavihatassāti satakkhattuṃ vihatassa. Satavihatassāti ca idaṃ kappāsapicuvasena vuttaṃ, tūlapicuno pana vihananameva natthi. Kuṅkumatagaraturukkhayavanapupphāni catujjāti. Tamālatagaraturukkhayavanapupphānīti apare.

Aggidaḍḍhā viyāti āsanagatena agginā daḍḍhā viya. Paṭhamamevāti aññakiccato paṭhamameva, dassanasamakālamevāti attho. Taṃ taṃ attanā rañño kātabbakiccaṃ kiṃ karomīti pucchitabbatāya kiṃ karaṇanti paṭissāvetīti kiṅkārapaṭissāvinī.

Mātugāmo nāma yebhuyyena saṭhajātiko, itthiratanassa pana taṃ natthīti dassetuṃ, ‘‘svāssā’’tiādi vuttaṃ. Guṇāti rūpaguṇā ceva ācāraguṇā ca. Purimakammānubhāvenāti tassā purimakammānubhāvena. Itthiratanassa tabbhāvasaṃvattaniyapurimakammassa ānubhāvena, cakkavattinopi parivārasaṃvattaniyaṃ puññakammaṃ tādisassa phalavisesassa upanissayo hotiyeva. Tenāha ‘‘cakkavattino puññaṃ upanissāyā’’ti. Etena sesaratanesupi tesaṃ visesānaṃ tadupanissayatā vibhāvitā evāti daṭṭhabbaṃ. Pubbe ekadesavasena labbhamānapāripūrī rañño cakkavattibhāvūpagamanato paṭṭhāya sabbākārapāripūrā jātā.

Gahapatiratanavaṇṇanā

Pakatiyāvāti sabhāveneva, cakkaratanapātubhāvato pubbepi.

Pariṇāyakaratanavaṇṇanā

Nissāyāti upanissāya.

260.Kaṭaggaho vuccati jayaggaho sakānaṃ paṇānaṃ kaṭabhāvena atthasiddhivasena saṅgaṇhananti katvā. Tenāha ‘‘jayaggāhenā’’ti. Ekappahārenevāti ekappayogeneva satasahassāni adhigaccheyyāti yojanā. Sesaṃ vuttanayattā suviññeyyameva.

Bālapaṇḍitasuttavaṇṇanāya līnatthappakāsanā samattā.

10. Devadūtasuttavaṇṇanā

261.Dveagārātiādīti ādi-saddena ‘‘sadvārā…pe… anuvicarantepī’’ti etamatthaṃ saṅgaṇhāti. Ettakameva hi assapurasutte (ma. ni. 1.432; ma. ni. aṭṭha. 1.432) vitthāritaṃ veditabbaṃ. ‘‘Dibbena cakkhunā’’tiādi pana visuddhimagge (visuddhi. 2.397) tathā vitthāritampi suttasaṃvaṇṇanā hotīti katvā, ‘‘assapurasutte vitthāritamevā’’ti vuttaṃ.

262.Nirayato paṭṭhāya desanaṃ devalokena osāpetīti saṃkilesadhammehi saṃvejetvā vodānadhammehi niṭṭhāpento. Dutiyaṃ pana vuttavipariyāyena veditabbaṃ, tadidaṃ veneyyajjhāsayavisiṭṭhanti daṭṭhabbaṃ. Idāni saṅkhipitvā vuttamatthaṃ vivarituṃ, ‘‘sace’’tiādi vuttaṃ. Soti bhagavā.

Ekaccetherāti (kathā. anuṭī. 866-868; a. ni. ṭī. 2.3.36) andhakādike, viññāṇavādino ca sandhāya vadati. Nerayike niraye pālenti tato niggantumappadānavasena rakkhantīti nirayapālā. Nerayikānaṃ narakadukkhena pariyonaddhāya alaṃ samatthāti vā nirayapālā. Tanti ‘‘natthi nirayapālā’’tivacanaṃ. Paṭisedhitamevāti ‘‘atthi niraye nirayapālā, atthi ca kāraṇikā’’tiādinā nayena abhidhamme (kathā. 866) paṭisedhitameva. Yadi nirayapālā nāma na siyuṃ, kammakāraṇāpi na bhaveyya. Sati hi kāraṇike kammakāraṇāya bhavitabbanti adhippāyo. Tenāha ‘‘yathā hī’’tiādi. Etthāha – ‘‘kiṃ panete nirayapālā nerayikā, udāhu anerayikā’’ti. Kiñcettha – yadi tāva nerayikā, ime nirayasaṃvattaniyena kammunā nibbattāti sayampi nirayadukkhaṃ anubhaveyyuṃ, tathā sati aññesaṃ nerayikānaṃ yātanāya asamatthā siyuṃ, ‘‘ime nerayikā, ime nirayapālā’’ti vavatthānañca na siyā, ye ca ye yātenti, tehi samānarūpabalappamāṇehi itaresaṃ bhayasantāsā na siyuṃ. Atha anerayikā, nesaṃ tattha kathaṃ sambhavoti vuccate – anerayikā nirayapālā anirayagatisaṃvattaniyakammanibbattito. Nirayūpapattisaṃvattaniyakammato hi aññeneva kammunā te nibbattanti rakkhasajātikattā. Tathā hi vadanti sabbatthivādino –

‘‘Kodhanā kurūrakammantā, pāpābhirucino sadā;

Dukkhitesu ca nandanti, jāyanti yamarakkhasā’’ti. (kathā. anuṭī. 866-868; a. ni. ṭī. 2.3.36);

Tattha yadeke vadanti ‘‘yātanādukkhaṃ paṭisaṃvedeyyuṃ, atha vā aññamaññaṃ yāteyyu’’ntiādi, tayidaṃ asāraṃ nirayapālānaṃ nerayikabhāvasseva abhāvato. Yadipi anerayikā nirayapālā, ayomayāya pana ādittāya sampajjalitāya sajotibhūtāya nirayabhūmiyā parikkamamānā kathaṃ dāhadukkhaṃ nānubhavantīti? Kammānubhāvato. Yathā hi iddhimanto cetovasippattā mahāmoggallānādayo nerayike anukampantā iddhibalena nirayabhūmiṃ upagatā dāhadukkhena na bādhīyanti, evaṃsampadamidaṃ daṭṭhabbaṃ.

Iddhivisayassa acinteyyabhāvatoti ce? Idampi taṃsamānaṃ kammavipākassa acinteyyabhāvato. Tathārūpena hi kammunā te nibbattā. Yathā nirayadukkhena abādhitā eva hutvā nerayike yātenti, na cettakena bāhiravisayābhāvo yujjati iṭṭhāniṭṭhatāya paccekaṃ dvārapurisesu vibhattasabhāvattā. Tathā hi ekaccassa dvārassa purisassa ca iṭṭhaṃ ekaccassa aniṭṭhaṃ, ekaccassa ca aniṭṭhaṃ ekaccassa iṭṭhaṃ hoti. Evañca katvā yadeke vadanti – ‘‘natthi kammavasena tejasā parūpatāpana’’ntiādi, tadapāhataṃ hoti. Yaṃ pana vadanti – ‘‘anerayikānaṃ nesaṃ kathaṃ tattha sambhavo’’ti niraye nerayikānaṃ yātanāsabbhāvato. Nerayikasattayātanāyogyañhi attabhāvaṃ nibbattentaṃ kammaṃ tādisanikantivināmitaṃ nirayaṭṭhāneyeva nibbatteti. Te ca nerayikehi adhikatarabalārohapariṇāhā ativiya bhayānakadassanā kurūratarapayogā ca honti. Eteneva tattha nerayikānaṃ vibādhakakākasunakhādīnampi nibbatti saṃvaṇṇitāti daṭṭhabbaṃ.

Kathaṃ aññagatikehi aññagatikabādhananti ca na vattabbaṃ aññatthāpi tathā dassanato. Yaṃ paneke vadanti – ‘‘asattasabhāvā eva nirayapālā nirayasunakhādayo cā’’ti tampi tesaṃ matimattaṃ aññattha tathā adassanato. Na hi kāci atthi tādisī dhammappavatti, yā asattasabhāvā, sampatisattehi appayojitā ca sattakiccaṃ sādhentī diṭṭhapubbā. Petānaṃ pānīyanivārakānaṃ daṇḍādihatthapurisānampi sabbhāve, asattabhāve ca visesakāraṇaṃ natthi. Supinopaghātopi atthi, kiccasamatthatā pana appamāṇaṃ dassanādimattenapi tadatthasiddhito. Tathā hi supine āhārūpabhogādinā na atthasiddhi, iddhinimmānarūpaṃ panettha laddhaparihāraṃ iddhivisayassa acinteyyabhāvato. Idhāpi kammavipākassa acinteyyabhāvatoti ce? Taṃ na, asiddhattā. Nerayikānaṃ kammavipākato nirayapālāti asiddhametaṃ, vuttanayena pana pāḷito ca tesaṃ sattabhāvo eva siddhoti. Sakkā hi vattuṃ, ‘‘sattasaṅkhātā nirayapālasaññitā dhammappavatti sābhisandhikaparūpaghātī atthi kiccasabbhāvato ojāhārādirakkhasasantati viyā’’ti. Abhisandhipubbakatā cettha na sakkā paṭikkhipituṃ tathā tathā abhisandhiyā yātanato, tato eva na saṅghātapabbatādīhi anekantikatā. Ye pana vadanti – ‘‘bhūtavisesā eva ete vaṇṇasaṇṭhānādivisesavanto bheravākārā ‘narakapālā’ti samaññaṃ labhantī’’ti. Tadasiddhaṃ ujukameva pāḷiyaṃ, – ‘‘atthi nirayesu nirayapālā’’ti (kathā. 866) vādassa patiṭṭhāpitattā.

Apica yathā ariyavinaye narakapālānaṃ bhūtamattatā asiddhā, tathā paññattimattavādinopi tesaṃ bhūtamattatā asiddhāva sabbaso rūpadhammānaṃ atthi bhāvasseva appaṭijānanato. Na hi tassa bhūtāni nāma paramatthato santi. Yadi paramatthaṃ gahetvā voharati, atha kasmā cakkhurūpādīni paṭikkhipatīti? Tiṭṭhatesā anavaṭṭhitatakkānaṃ appahīnasammohavipallāsānaṃ vādavīmaṃsā, evaṃ, ‘‘attheva niraye nirayapālā’’ti niṭṭhamettha gantabbaṃ. Sati ca nesaṃ sabbhāve, asatipi bāhire visaye narake viya desādiniyamo hotīti vādo na sijjhati, sati eva pana bāhire visaye desādiniyamoti daṭṭhabbaṃ.

Devadūtasarāpanavasena satte yathūpacite puññakamme yameti niyametīti yamo, tassa yamassa vemānikapetānaṃ rājabhāvato rañño. Tenāha – ‘‘yamarājā nāma vemānikapetarājā’’ti. Kammavipākanti akusalakammavipākaṃ. Vemānikapetāti kaṇhasukkavasena missakakammaṃ katvā vinipātikadevatā viya sukkena kammunā paṭisandhiṃ gaṇhanti. Tathā hi te maggaphalabhāginopi honti, pavattiyaṃ pana kammānurūpaṃ kadāci puññaphalaṃ, kadāci apuññaphalaṃ paccanubhavanti. Yesaṃ pana ariyamaggo uppajjati, tesaṃ maggādhigamato paṭṭhāya puññaphalameva uppajjatīti daṭṭhabbaṃ. Apuññaphalaṃ pubbe viya kaṭukaṃ na hoti. Manussattabhāve ṭhitānaṃ mudukameva hotīti apare. Dhammiko rājāti ettha tassa dhammikabhāvo dhammadevaputtassa viya uppattiniyamitadhammavaseneva veditabbo. Dvāresūti avīcimahānarakassa catūsu dvāresu.

Jātidhammoti kammakilesavasena jātipakatiko. Tenāha ‘‘jātisabhāvo’’ti. Sabhāvo ca nāma tejodhātuyā uṇhatā viya na kadācipi vigacchatīti āha ‘‘aparimutto jātiyā’’tiādi.

263. Idāni jātiyā devadūtabhāvaṃ niddhāretvā dassetuṃ, ‘‘daharakumāro’’tiādi vuttaṃ. Atthato evaṃ vadati nāmāti vācāya avadantopi atthāpattito evaṃ vadanto viya hoti viññūnanti attho. Evaṃ tumhākampi jāti āgamissatīti evaṃ saṃkiliṭṭhajegucchaasamatthadaharāvatthā jāti tumhākaṃ āgamissati. Kāmañcāyaṃ āgatā eva, sā pana atītānāgatāya uparipi āgamanāya payogo icchitabbo, anāgatāya na icchitabboti āha ‘‘jāti āgamissatī’’ti. Tenevāha – ‘‘iti tassā…pe… karothā’’ti. Tenāti tena kāraṇena viññūnaṃ vedavatthubhāvenāti attho.

Ūrubalanti ūrubalī. Tena dūrepi gamanāgamanalaṅghanādisamatthataṃ dasseti, bāhubalanti pana iminā hatthehi kātabbakiccasamatthataṃ, javaggahaṇena vegassa pavattisamatthataṃ. Antarahitā naṭṭhā. Sesaṃ paṭhamadevadūte vuttanayameva.

Vividhaṃ dukkhaṃ ādahatīti byādhi, visesena vā ādhīyati etenāti byādhi, tena byādhinā. Abhihatoti bādhito, upaddutoti attho.

265. Kāraṇā nāma ‘‘hatthacchedādibhedā adhikapīḷā karīyati etāyā’’ti katvā yātanā, sā eva kāraṇikehi kātabbaṭṭhena kammanti kammakāraṇā yātanākammanti attho.

266.Bahuṃ pāpaṃ katanti bahuso pāpaṃ kataṃ. Tena pāpassa bahulīkaraṇamāha. Bahūti vā mahantaṃ. Mahatthopi hi bahusaddo dissati, ‘‘bahu vata kataṃ assā’’tiādīsu, garukanti vuttaṃ hoti. Soti garukaṃ bahulaṃ vā pāpaṃ katvā ṭhito niraye nibbattatiyeva, na yamapurisehi yamassa santikaṃ nīyati. Parittanti pamāṇaparittatāya kālaparittatāya ca parittaṃ, purimasmiṃ pakkhe agarunti attho, dutiyasmiṃ abahulanti. Yathāvuttamatthaṃ upamāya vibhāvetuṃ, ‘‘yathā hī’’tiādi vuttaṃ. Kattabbamevāti daṇḍameva. Anuvijjitvā vīmaṃsitvā. Vinicchayaṭṭhānanti aṭṭakaraṇaṭṭhānaṃ. Parittapāpakammāti dubbalapāpakammā. Te hi pāpakammassa dubbalabhāvato katūpacitassa ca okāsārahakusalakammassa balavabhāvato attano dhammatāyapi saranti.

Ākāsacetiyanti girisikhare vivaṭaṅgaṇe katacetiyaṃ. Aggijālasaddanti ‘‘paṭapaṭā’’ti pavattamānaṃ aggijālāya saddaṃ sutvā, ‘‘mayā tadā ākāsacetiye pūjitarattapaṭā viyā’’ti attano pūjitapaṭaṃ anussari. Pañcahipi na saratīti balavatā pāpakammena byāmohito pañca saññāṇāni na gaṇhāti. Tuṇhī hoti kammāraho ayanti tattha patīkāraṃ apassanto.

267. Avīcimahānirayo ubbedhenapi yojanasatamevāti vadanti. Navanavayojanikā hoti puthulato. Mahānirayassa mahantattā tathāpi bhittisataṃ yojanasahassaṃ hotīti ussadassa sabbassa parikkhepato ‘‘dasayojanasahassaṃ hotī’’ti vuttaṃ.

268.Jhāyatīti paṭipākatikaṃ hoti. Tādisamevāti purimasadisattā ‘‘ubbhataṃ sadisameva hotī’’ti evaṃ vuttaṃ. Bahusampattoti vā bahuṭṭhānaṃ atikkamitvā puratthimadvāraṃ sampatto hoti.

Channaṃ jālānanti catūhi disāhi heṭṭhā upari ca ubbhatānaṃ channaṃ jālānaṃ. Sattānaṃ nirantaratā nirayasaṃvattaniyakammakatānañca bahubhāvato jālānaṃ tāva sattānañca nirantarattā avīci hotu; dukkhassa pana kathaṃ nirantaratāti taṃ dassento, ‘‘kāyadvāre…pe… ekaṃ dukkhasahagata’’ntiādimāha. Tattha āvajjanaṃ sampaṭicchanaṃ santīraṇaṃ voṭṭhabbanaṃ dve tadārammaṇacittānīti cha upekkhāsahagatāni. Evaṃ santepīti yadipi tattha upekkhāsahagatacittānipi pavattanti upekkhāvedanāpi laddhāvasarā; dukkhavedanā pana balavatarā nisitanisitena tikhiṇena satthena nirantaraṃ sarīraṃ chindantī viya dukkhaṃ upanentī viya tā vedanā abhibhavantī ajjhottharantī uppajjantī nirantarā viya hoti. Tenāha ‘‘anudahanabalavatāyā’’tiādi. Upekkhāvedanāti vā tattha ativiya aniṭṭhaphalatāya aniṭṭhārammaṇā upekkhāvedanā dukkhāti vuccati, yathā iṭṭhaphalabahutāya iṭṭhārammaṇā jhānādipariyāpanne ca sugatibhave ca upekkhāvedanā sukhāti vuccati, evaṃ dukkhassa nirantaratāya avīcīti veditabbaṃ.

269.Ekopādo mahāniraye hoti, eko gūthaniraye nipatati, kammavegukkhitto antarā padamāvahati sesārambhatāya. Hatthigīvappamāṇā pariṇāhena. Ekadoṇikanāvāppamāṇā āyāmena.

Pokkharapattānīti khuradhārāsadisāni tikhiṇaggāni ayosūlamayāneva padumapattāni. Heṭṭhā khuradhārāti heṭṭhābhūmiyaṃ nikkhittā, vettalatāyo ca tikhiṇadhārakaṇṭakā ayomayā eva. Tenāha – ‘‘so tattha dukkhā’’tiādi. Kusatiṇānīti kusatiṇajātitāya tathā vuttāni. Kharavālikāti kharā tikhiṇakoṭikā siṅghāṭakasaṇṭhānā vālikā.

270.Dante samphusetīti heṭṭhimadante yathā kiñci mukhe pakkhipituṃ na sakkā, evaṃ suphusite karoti. Tambalohapānato paṭṭhāyāti vuttakāraṇato paṭilomatopi evaṃ kammakāraṇānaṃ kāraṇamāha. Dutiyenāti kuṭhārīhi tacchanena. Tatiyenāti vāsīhi tacchanena. Avijahitameva saṃvegahetutāya lokassa mahato atthassa saṃvattanato.

271.Hīnakāyaṃ hīnaṃ vā attabhāvaṃ upagatā. Upādāneti catubbidhepi upādāne. Taṃ atthato taṇhādiṭṭhiggāhoti āha ‘‘taṇhādiṭṭhigahaṇe’’ti. Sambhavati jarāmaraṇaṃ etenāti sambhavo, upādānanti āha – ‘‘jātiyā maraṇassa ca kāraṇabhūte’’ti. Anupādāti anupādāya. Tenāha ‘‘anupādiyitvā’’ti.

Sabbadukkhātikkantā nāmāti sakalampi vaṭṭadukkhaṃ atikkantā eva honti carimacittanirodhena vaṭṭadukkhalesassapi asambhavato.

Devadūtasuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca suññatavaggavaṇṇanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app