5. Saḷāyatanavaggo

1. Anāthapiṇḍikovādasuttavaṇṇanā

383.Adhimattagilānoti adhikāya mattāya maraṇassa āsannatāya ativiya gilānoti attho. Tenāha ‘‘maraṇaseyyaṃ upagato’’ti. Akhaṇḍaṃ akāsi gahapatino satthari paramapemattā. Yattakaṃ cassāti, ‘‘sakiṃ vā dvikkhattuṃ vā’’ti vuttaṃ yattakaṃ assa gahapatissa.

384.Osakkantīti parihāyanti. Ottharantīti abhibhavanti. Usmā nāma kammajatejodhātu, sā saha jīvitindriyanirodhā pariyādiyati, yāva tā āyuusmā vattanti, tāva maraṇantikā vedanā vattanteva viññāṇassa aniruddhattā. Tenāha ‘‘yāva usmā’’tiādi.

385.Tīhi gāhehīti taṇhāmānadiṭṭhiggāhehi. Paṭibāhituṃ vikkhambhetuṃ. Cakkhuṃ tīhi gāhehi na gaṇhissāmīti mānaggāhapaṭikkhepamukhena cakkhusmiṃ aniccānupassanāti dasseti. Aniccānupassanāya hi sati appatiṭṭho mānaggāho, dukkhānupassanāya sati appatiṭṭho taṇhāggāho, anattānupassanāya sati appatiṭṭho diṭṭhiggāhoti, gāho ca nāma oḷāriko, tasmiṃ vigatepi nikanti tiṭṭheyyāti taṃ vijahāpetukāmena, – ‘‘na ca me cakkhunissitaṃ viññāṇaṃ bhavissatī’’ti vuttanti āha – ‘‘viññāṇañcāpi me cakkhunissitaṃ na bhavissatī’’ti. Sabbaṃ kāmabhavarūpanti kāmabhūmipariyāpannaṃ sabbaṃ rūpakkhandhamāha – ‘‘kāmarūpabhavarūpa’’nti vā pāṭho. So yutto imassa vārassa eva anavasesapañcavokārabhavapariyāpannato. Tathā hi upari catuvokārabhavo anavasesato vutto.

386.Idhalokanti ettha saṅkhāralokavisayoti adhippāyena, ‘‘vasanaṭṭhānaṃ vā’’tiādi vuttaṃ, tañca kho paṭhamadutiyavārehi idhaloko gahitoti katvā. Paṭhamadutiyavārehi pana idhaloko paralokoti vibhāgena vinā pañcavokārabhavo gahito; tathā tatiyavāre pañcavokārabhavo catuvokārabhavo ca gahitoti puna diṭṭhadhammasamparāyavasena taṃ vibhajitvā dassetuṃ, ‘‘na idhaloka’’ntiādi vuttaṃ . Idhalokanti ca sattasaṅkhāravaseneva gahitaṃ. Sabbampi saṅkhāravasena pariggahetvā dassetuṃ, ‘‘yampi me diṭṭha’’ntiādi vuttanti keci. Aparitassanatthaṃ taṇhāparitassanāya anuppādanatthaṃ. Yassa diṭṭhadhammoti vuccati, tassa pana abhāvato, ‘‘manussalokaṃ ṭhapetvā sesā paralokā nāmā’’ti vuttaṃ. Yesaṃ pana ‘‘idhaloka’’nti iminā sattalokassapi gahaṇaṃ icchitaṃ. Tesaṃ matena, ‘‘manussalokaṃ ṭhapetvā’’ti yojanā.

387.Allīyasīti attabhāve bhogesu ca apekkhaṃ karosīti attho. Evarūpīti yādisī tadā dhammasenāpatinā kathitā, evarūpī. Dhammakathā na sutapubbāti yathākathitākārameva sandhāya paṭikkhepo, na sukhumagambhīrasuññatāpaṭisaṃyuttatāsāmaññaṃ. Tenāha ‘‘evaṃ panā’’tiādi.

Mayā gatamaggameva anugacchasīti dānamayapuññabhāvasāmaññaṃ gahetvā vadati, na bodhisattadānabhūtaṃ dānapāramitaṃ. Na paṭibhātīti ruccanavasena citte na upatiṭṭhati. Tenāha ‘‘na ruccatī’’ti. Tathā hesa vaṭṭābhiratoti. Ujumaggāvahā vipassanā bhagavatā panassa kathitapubbā.

388. Esitaguṇattā esiyamānaguṇattā ca isi, asekkhā sekkhā kalyāṇaputhujjanā ca, isīnaṃ saṅgho, tena nisevitanti isisaṅghanisevitaṃ. Kāmaṃ tassa vihārassa gandhakuṭipāsādakūṭāgārādivasena nisīdananipajjanāya rukkhalatādivasena bhūmisayādivasena ca anaññasādhāraṇā mahatī ramaṇīyatā attheva, sā pana gehassitabhāvena ariyānaṃ cittaṃ tathā na toseti; yathā ariyānaṃ nisevitabhāvenāti āha – ‘‘paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā’’ti. Tenāha bhagavā – ‘‘yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka’’nti (dha. pa. 98; theragā. 991; saṃ. ni. 1.261). Apacayagāminī cetanā sattānaṃ suddhimāvahatīti āha – ‘‘kammanti maggacetanā’’ti. Catunnaṃ ariyasaccānaṃ viditakaraṇaṭṭhena kilesānaṃ vikkhambhanaṭṭhena ca vijjā, maggasammādiṭṭhīti āha – ‘‘vijjāti maggapaññā’’ti. Samādhipakkhiko dhammo nāma sammāvāyāmasatisamādhayo. Tathā hi vijjābhāgiyo samādhipi samādhipakkhiko. Sīlaṃ tassa atthīti sīlanti āha – ‘‘sīle patiṭṭhitassa jīvitaṃ uttama’’nti. Diṭṭhisaṅkappoti sammāsaṅkappo. Tattha sammāsaṅkappassa upakārakabhāvena vijjābhāgo . Tathā hi so paññākkhandhasaṅgahitoti vuccati, yathā sammāsaṅkappo paññākkhandhena saṅgahito, evaṃ vāyāmasatiyo samādhikkhandhasaṅgahitāti. Tenāha – ‘‘dhammoti vāyāmasatisamādhayo’’ti. ‘‘Dhammo’’ti hi idha sammāsamādhi adhippeto, – ‘‘evaṃ dhammā te bhagavanto ahesu’’ntiādīsu (dī. ni. 2.13; ma. ni. 3.198; saṃ. ni. 5.378) viya. Vācākammantājīvāti sammāvācākammantājīvā maggapariyāpannā eva, te sabbepi gahitāti. Tenāha – ‘‘etena aṭṭhaṅgikena maggenā’’ti.

Upāyenāti yena vidhinā ariyamaggo bhāvetabbo, tena samādhipakkhiyaṃ vipassanādhammañceva maggadhammañca. ‘‘Ariyaṃ vo, bhikkhave, sammāsamādhiṃ desessāmi saupanisaṃ saparikkhāra’’nti (ma. ni. 3.136) hi vacanato sammāsamādhiādayo maggadhammāpi samādhipakkhiyā. Vicineyyāti vīmaṃseyya, bhāveyyāti attho. Tatthāti hetumhi bhummavacanaṃ. Ariyamaggahetukā hi sattānaṃ visuddhi. Tenāha – ‘‘tasmiṃ ariyamagge visujjhatī’’ti. Pañcakkhandhadhammaṃ vicineyya, pañcupādānakkhandhe vipasseyya. Tesu hi vipassiyamānesu vipassanā ukkaṃsagatā. Yadaggena dukkhasaccaṃ pariññāpaṭivedhena paṭivijjhīyati, tadaggena samudayasaccaṃ pahānapaṭivedhena nirodhasaccaṃ sacchikiriyāpaṭivedhena, maggasaccaṃ bhāvanāpaṭivedhena paṭivijjhīyati, evaṃ accantavisuddhiyā sujjhati. Tenāha – ‘‘evaṃ tesu catūsu saccesu visujjhatī’’ti. Idhāpi nimittatthe bhummavacanaṃ. Saccesu vā paṭivijjhiyamānesūti vacanaseso.

Avadhāraṇavacananti vavatthāpanavacanaṃ, avadhāraṇanti attho. Sāriputtovāti ca avadhāraṇaṃ tassa sāvakabhāvato sāvakesu sāriputtova seyyoti imamatthaṃ dīpeti. Kilesaupasamenāti iminā mahātherassa tādiso kilesūpasamoti dasseti, yassa sāvakassa visaye paññāya pāramippatti ahosi. Yadi evaṃ – ‘‘yopi pāraṅgato bhikkhu, etāvaparamo siyā’’ti idaṃ kathanti? Tesaṃ tesaṃ buddhānaṃ sāsane paññāya pāramippattasāvakavasenetaṃ vuttanti daṭṭhabbaṃ. Atha vā – ‘‘natthi vimuttiyā nānatta’’nti (dī. ni. ṭī. 3.141; vibha. mūlaṭī. suttantabhājanīyavaṇṇanā) vacanato sāvakehi vimuttipaññāmattaṃ sandhāyetaṃ vuttaṃ. Tenāha – ‘‘pāraṅgatoti nibbānaṃ gato’’tiādi. Sesaṃ suviññeyyameva.

Anāthapiṇḍikovādasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Channovādasuttavaṇṇanā

389.Channoti idaṃ tassa nāmanti āha ‘‘evaṃnāmako thero’’ti. Yassa pana satthārā parinibbānakāle brahmadaṇḍo āṇatto, ayaṃ so na hotīti dassento āha – ‘‘na abhinikkhamanaṃ nikkhantatthero’’ti, lokanāthassa abhinikkhamanakāle kapilapurato nikkhantoti attho. Gilānapucchakāti gilānassa pucchanakā, gilānabhāvassa avatthaṃ sotukāmāti attho. Sasanato hiṃsanato satthanti āha ‘‘jīvitahārakasattha’’nti.

390. Upavajjaṃ etassa natthīti anupavajjaṃ, karajakāyaṃ katvā āyatiṃ uppattirahitanti attho. Tenāha ‘‘anuppattika’’nti.

391.Khayavayaṃ ñatvāti saṅkhāragataṃ khaṇabhaṅgaṃ netvā ñāṇena yāthāvato ñatvā. Netaṃ mamāti dukkhato samanupassanā saṅkhāresu diṭṭhesu mamaṃkārābhāvato. Nesohamasmīti aniccato samanupassanā aniccato tesu diṭṭhesu ahaṃkārābhāvato. Na meso attāti anattato samanupassanā anattato tesu diṭṭhesu attaggāhābhāvatoti āha – ‘‘netaṃ mama…pe… attāti samanupassāmī’’ti.

393.Tasmā puthujjanoti yasmā ariyo sabbaso pariññātavatthuko dukkhavedanaṃ adhivāsetuṃ asakkonto nāma natthi, tasmā puthujjano, kevalaṃ pana adhimāneneva – ‘‘nābhikaṅkhāmi jīvitaṃ, pariciṇṇo me satthā, nirodhaṃ disvā’’ti vadatīti adhippāyo. Idampīti idampi, ‘‘nissitassa calita’’ntiādi. Taṇhānissitabhāvena hi āyasmā channo māraṇantikaṃ vedanaṃ adhivāsetuṃ asakkonto ito cito parivattanto calati vipphandati, tasmā ‘‘nissitassa calita’’ntiādi manasikātabbaṃ, tena idaṃ sabbaṃ taṃ vipphanditaṃ na bhavissatīti adhippāyo. Kappasaddo kālapariyāyopi hoti, na kālavisesavācako evāti āha – ‘‘niccakappanti niccakāla’’nti. Yathā appahīnataṇhādiṭṭhiko puggalo taṃnissito allino, evaṃ tāhipi nissito amuttabhāvatoti āha – ‘‘taṇhādiṭṭhīhi nissitassā’’ti. Calitanti yathā yathā asamāraddhāya sammāpaṭipattiyā ādīnavavasena calantaṃ pana yasmā ariyassa vinaye virūpaṃ calitaṃ nāma hoti, tasmā āha – ‘‘vipphanditaṃ hotī’’ti. Tādise pana papañcavikkhambhanavasena cittassa calite asati bhāvanāya vīthipaṭipannatāya kilesapaṭippassaddhi eva hotīti āha ‘‘calite asati passaddhī’’ti. Tena vuttaṃ – ‘‘kilesapassaddhi nāma hotī’’ti.

Bhavantaraṃ disvā namanaṭṭhena nati. Tenāha – ‘‘natiyā asatīti bhavatthāya ālayanikantipariyuṭṭhānesu asatī’’ti. Paṭisandhivasena āgati nāmāti paṭisandhiggahaṇavasena bhavantarato idheva āgamanaṃ nāma, cutivasena cavanavasena ito bhavantarassa gamanaṃ nāma na hoti āgatigatiyā asati katūpacitassapi kammassa uppattiparikappavasena pavattiyā abhāvato. Cavanavasenāti nibbattabhavato cavanavasena cuti, āyatiṃ upapajjanavasena upapāto na hoti. Yato gati āgati cavanaṃ upapāto na hoti, tato eva nevidha, na huraṃ, na ubhayamantarena, kāyassa gatiyā āgatiyā ca abhāvato sabbaso cutūpapāto natthi; tena na idhaloke ṭhitoti vattabbo. Na paraloke ṭhitoti vattabbo, na ubhayamantarena ṭhitoti vattabbo. Tenāha ‘‘nayidha loke’’tiādi. Tattha idhalokaparalokavinimuttassa saṃsaraṇapadesassa abhāvato, ‘‘na ubhayamantarenā’’ti vuttoti ubhayapariyāpanno na hotīti paṭikkhipanto, ‘‘na ubhayattha hotī’’ti āha. Ayameva antoti yo idhaloke paraloke ca abhāvo avijjamānatā anuppajjanaṃ, ayameva sakalassa dukkhamūlassa anto pariyosānaṃ.

394.Kaṇṭhanāḷiṃ chindīti nāḷiṃ chindituṃ ārabhi. Tasmiṃ chindituṃ āraddhakkhaṇe chedo ca vattati; maraṇabhayañca okkami avītarāgabhāvato, tato eva gatinimittaṃ upaṭṭhāti. ‘‘Sopi nāma sabrahmacārīnaṃ anupavajjataṃ byākaritvā sarāgamaraṇaṃ marissatī’’ti saṃviggamānaso saṅkhāre aniccādivasena pariggaṇhanto. Arahattaṃ patvāti pubbe bahuso vipassanāya udayabbayañāṇaṃ pāvitattā tāvadeva arahattaṃ patvā arahattaphalapaccavekkhaṇānantaraṃ kaṇṭhanāḷicchedapaccayā jīvitanirodhena samasīsī hutvā parinibbāyi. Na hi antimabhavikassa arahattaṃ appatvā jīvitantarāyo hoti. Therassāti āyasmato channattherassa. Byākaraṇenāti hetumhi karaṇavacanaṃ ‘‘byākaraṇena hetunā’’ti. Tannimittañhi thero vīriyaṃ paggaṇhanto vipassanaṃ ussukkāpeti. Imināti, ‘‘atthi, bhante’’tiādivacanena. Theroti āyasmā sāriputtatthero. Pucchatīti, bhante, tathā kulasaṃsaggapasuto kathaṃ parinibbāyissatīti pucchati. ‘‘Pubbe kulesu saṃsaṭṭhavihārī’’ti sabrahmacārīnaṃ paññātassapi imasmiṃ ‘‘honti hete sāriputtā’’tiādinā bhagavato vutta-ṭṭhāne asaṃsaṭṭhabhāvo pākaṭo ahosi. Pakkampi nipakkaṃ viya sammāpaṭipajjamānāpi keci asaññatā upaṭṭhahanti. Sesaṃ suviññeyyameva.

Channovādasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Puṇṇovādasuttavaṇṇanā

395. Anantarasutte ‘‘paṭisallānāti phalasamāpattito’’ti vuttaṃ, tattha dhammasenāpatino ariyavihārassa adhippetattā, idha pana akatakiccassa paṭisallānaṃ nāma kāyavivekoti āha – ‘‘paṭisallānāti ekībhāvā’’ti. ‘‘Cakkhuviññeyyā rūpā’’ti panettha viññeyyarūpaṃ vijānantassa dvārabhūtaṃ cakkhunti ubhayaṃ ajjhattikaṃ bāhirañca āyatanaṃ abhinanditādisāmaññena tañceti ettha taṃ-saddena ekajjhaṃ paccāmaṭṭhanti āha – ‘‘tañceti taṃ cakkhuñceva rūpañcā’’ti. Yaṃ panettha viññeyyasaddena jotitaṃ viññāṇaṃ taṃ sampayuttadhammāti tadubhayaṃ, ‘‘manoviññeyyā dhammā’’ti padena kathitamevāti idha na gahitaṃ. Esa nayo sesesupi. Samodhānenāti sahāvaṭṭhānena, cittena nandiyā taṇhāya saha pavattiyā cittasahuppattiyāti attho. Tenāha – ‘‘uppajjati nandī’’ti. Pañcakkhandhadukkhassa samodhānanti pañcakkhandhasaṅkhātassa dukkhasaccassa paccavokāre sahappavatti hoti. Yasmā dukkhaṃ uppajjamānaṃ channaṃ dvārānaṃyeva vasena uppajjati, tathā samudayoti, tasmā āha – ‘‘iti chasu dvāresū’’tiādi. Kilesavaṭṭassa kammavaṭṭassa vipākavaṭṭassa ca kathitattā āha – ‘‘vaṭṭaṃ matthakaṃ pāpetvā dassetī’’ti. Dutiyanayeti ‘‘santi ca kho’’tiādinā vutte dutiye desanānaye. Pāṭiyekko anusandhīti na yathānusandhi nāpi ajjhāsayānusandhīti adhippāyo, pucchānusandhissa pana idha sambhavo eva natthīti. Sattasu ṭhānesūti akkosane paribhāsane pāṇippahāre leḍḍuppahāre daṇḍappahāre satthappahāre jīvitāvoropaneti imesu sattasu. ‘‘Bhaddakā vatime’’tiādinā khantipaṭisaṃyuttaṃ sīhanādaṃ nadāpetuṃ.

396.Caṇḍāti kodhanā, tena dūsitacittatāya duṭṭhāti vuttā. Kibbisāti pāpā. Pharusāti īsakampi pasādasinehābhāvena luddā. Pharusavacanatāya vā pharusā, tathābhūtā pana luddā nāma honti, tasmā vuttaṃ ‘‘kakkhaḷā’’ti. Idañca teti, ‘‘hatthacchedaṃ nāsikaccheda’’nti evamādiṃ idañca aniṭṭhaṃ karissāmāti bhayadassanena tajjessanti.

Ghaṭikamuggarenāti daṇḍānaṃ kira aggapasse ghaṭākāraṃ dassenti, tena so ‘‘ghaṭikamuggaro’’ti vuccati. Ekatodhārādinā satthena karavālakhaggādinā. ‘‘Indriyasaṃvarādīnaṃ etaṃ nāma’’nti vatvā yattha yattha indriyasaṃvarādayo ‘‘damo’’ti vuttā, taṃ pāṭhapadesaṃ dassento ‘‘saccenā’’tiādimāha . Manacchaṭṭhāni indriyāni dameti saṃvaretīti indriyasaṃvaro, damo. Rāgādipāpadhamme dameti upasametīti damo, paññā. Pāṇātipātādikammakilese dameti upasameti vikkhambhetīti damo uposatho. Byāpādavihesādike dameti vinetīti damoti āha – ‘‘imasmiṃ pana sutte khanti ‘damo’ti veditabbā’’ti. Upasamoti tasseva damassa vevacanaṃ, tasmā damo ca so byāpādādīnaṃ vinayanaṭṭhena tesaṃyeva upasamanaṭṭhena upasamo cāti damūpasamo, adhivāsanakhanti.

397. Tattha khantiyaṃ katādhikāro taṃ janapadaṃ gantvā mahājanassa avassayo hoti, tasmā tadassa apadānaṃ samudāgamato paṭṭhāya vibhāvetuṃ, ‘‘ko panesa puṇṇo’’tiādi āraddhaṃ. Etthāti etasmiṃ sunāparantajanapade. Asappāyavihāranti bhāvanābhiyogassa na sappāyaṃ vihāraṃ.

Dve bhātaroti avibhattasāpateyyā avibhattavohārasaṃyogā. Tenāha ‘‘tesū’’tiādi. Janapadacārikaṃ caranto bhaṇḍaṃ gahetvā janapadesu vikkayaṃ karonto.

‘‘Buddhapūjaṃ dhammapūjaṃ saṅghapūjaṃ karissāmā’’ti tanninnā. Aṭṭhimiñjaṃ āhacca aṭṭhāsīti, ‘‘buddho’’ti vacanaṃ assutapubbaṃ sotapathaṃ upagataṃ anappakaṃ pītisomanassaṃ samuṭṭhāpentaṃ pītisamuṭṭhānapaṇītarūpehi chavicammādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. Vissajjitanti vikkiṇanavasena viniyojitaṃ. Kammaṭṭhānaṃ na upaṭṭhātīti bhāvanāvīthiṃ na otarati. Mayhaṃ asappāyoti mayhaṃ kammaṭṭhānabhāvanāya sappāyo upakāro na hoti.

Kocicaṅkamituṃ samattho nāma natthi mahatā samuddavīcisaddena upaddutattā bhāvanāmanasikārassa anabhisambhuṇanato. Tenāha ‘‘samuddavīciyo’’tiādi. Soti makuḷavihāro.

Uttamajavena gacchamānā yathādhippetaṃ maggaṃ atikkamitvā aññataraṃ dīpakaṃ pāpuṇi.

Uppādikaṃ uṭṭhāpetvāti mahāvātamaṇḍalasamuṭṭhāpanena tasmiṃ padese mahāsamuddaṃ saṃkhobhento mahantaṃ uppādaṃ uṭṭhapetvā.

Thero, ‘‘amhe āvajjeyyāthā’’ti kaniṭṭhassa vacanaṃ saritvā antarantarā āvajjeti, tasmā tadāpi āvajjeti, taṃ sandhāya vuttaṃ – ‘‘tasmiṃyeva khaṇe āvajjitvā’’ti. Sammukheti sīsaṭṭhāne. Paṭivedesunti pavedesuṃ, upāsakā mayanti paṭijāniṃsu. Imināti iminā mayhaṃ pariccattakoṭṭhāsena. Maṇḍalamāḷanti muṇḍamaṇḍalamāḷasadisaṃ paṭissayaṃ. Paricārakāti avasesagāmino.

Saccabandhassa okāsaṃ karonto ‘‘ekūnapañcasatāna’’nti āha. Taṃ divasaṃ…pe… aggahesi, tena so thero paṭhamaṃ salākaṃ gaṇhantānaṃ etadagge ṭhapito.

Vāṇijagāmaṃ gantvāti vāṇijagāmasamīpaṃ gantvā. Buddhakolāhalanti buddhānaṃ upagamma sattānaṃ uppajjanakutūhalaṃ.

Mahāgandhakuṭiyaṃyevāti jetavanamahāvihāre mahāgandhakuṭiyaṃyeva. Paricaritabbanti upaṭṭhātabbaṃ.

Gandhakaṭṭhānīti candanaagarusalaḷādīni sugandhakaṭṭhāni. Sesaṃ suviññeyyamevāti.

Puṇṇovādasuttavaṇṇanāya līnatthappakāsanā samattā.

4. Nandakovādasuttavaṇṇanā

398.Saṅghassabhāraṃ akāsi upāyena nandakattherassa ovādena vinetabbānaṃ bhikkhunīnaṃ vinayatthaṃ. Tenāha ‘‘imaṃ panā’’tiādi. Pariyāyati pavattatīti pariyāyo, paṭipāṭīti āha – ‘‘pariyāyenāti vārenā’’ti. Assāti nandakattherassa. Vadāpesi aññehi attano anokāsabhāvaṃ. Pariyāyena ovadantīti ovadituṃ samatthā bhikkhuniyo vārena ovadanti. Idaṃ pariyāyena ovadanaṃ. Cittaṃ ekaggaṃ hoti pasīdati pubbacariyasiddhena gāravabahumānena gehassitapemavasena.

Gotamīti mahāpajāpatigotamī. Seṭṭhissāti bārāṇasiseṭṭhino.

Teti paccekabuddhe. Kiṃ nu khoti pucchi ciratarakālaṃ puññakiriyāya paribhāvitasantānatāya, paccekabuddhesu ca gāravabahumānatāya. Duggatehipi sakkā kātunti duggatehipi yathāvibhavaṃ katā kuṭi tumhākaṃ vasituṃ sakkāti pucchi.

Hatthakammaṃ dethāti hatthakammaṃ katvā dethāti attho. Ānisaṃsaṃ ācikkhitvāti ‘‘tādisānaṃ mahesīnaṃ kataṃ veyyāvaccaṃ amhākampi dīgharattaṃ hitāya hoti. Āvāsadānañca nāma mahapphalaṃ mahānisaṃsaṃ nibbattaṭṭhāne mahāsampattiāvahaṃ bhavissatī’’tiādinā ānisaṃsaṃ ācikkhitvā. Gāḷhena ovādena tajjetvāti, ‘‘imesu nāma karontesu tvaṃ kasmā na karosi, mama jeṭṭhakadāsassa bhariyabhāvaṃ na jānāsi. Sabbehipi kariyamānassa hatthakammassa akaraṇe tuyhaṃ idañcidañca dukkhaṃ āgamissatī’’ti bhayena tajjetvā. Sataṃ sataṃ hutvāti sataṃ sataṃ dāsaputtā ekajjhaṃ hutvā ekañca ekañca kuṭiṃ katvā adāsi. Caṅkamanādiparivāranti caṅkamanarattiṭṭhānadivāṭṭhānabhojanādiparivāraṭṭhānasahitaṃ. Jaggitvā upaṭṭhāpetvā. Vissajjāpesīti pariccajāpesi. Parivattāpetvāti cetāpetvā. Ticīvarānīti sahassagghanikāni ticīvarāni katvā adāsi. Kālena kālanti kāle kāle, kismiñci kāleti attho. Rajje ṭhitassāti sabbabhūtūpakārarajje ṭhitassa.

Nandakattheropīti tadā jeṭṭhakadāso etarahi nandakatthero pabbajitvā arahattaṃ patto. Jeṭṭhakadāsidhītā …pe… aggamahesiṭṭhāne ṭhitāti mahāpajāpatigotamiṃ sandhāya vadati. Ayamāyasmā nandakoti ayameva samudāgamato āyasmā nandakatthero. Etāva tā bhikkhuniyoti etāvatā samudāgamato pañcasatā bhikkhuniyo.

399.Hetunāti ñāyena aviparītapaṭipattiyā. Pubbabhāgā hi purimā purimā paṭipadā pacchimāya kāraṇaṃ. Yāthāvasarasato diṭṭhanti yathābhūtasabhāvato paccakkhaṃ viya.

401.Taṃ sabhāvaṃ taṃsabhāvanti tassā vedanāya paccayabhāvena anurūpaṃ.

403.Paṭhamataraṃyeva aniccāti tassāpi chāyāya aniccabhāvo paṭhamataraṃyeva siddho. Na hi kadāci aniccaṃ nissāya pavattaṃ kiñci niccaṃ nāma atthīti.

404.Anupahanitvāti avināsetvā. Kathaṃ pana maṃsakāyaṃ cammakāyañca avināsetvā itaresaṃ kantanaṃ hotīti byatirekamukhena dassetuṃ, ‘‘tatthā’’tiādi vuttaṃ. Cammaṃ alliyāpentoti camme laggāpento cammapaṭibaddhaṃ karonto. Cammaṃ baddhaṃ katvāti vivarakāle na phālento cammabaddhe katvā. Evaṃ akatvāti evaṃ maṃsacammakāyānaṃ vināsanaṃ akatvā, vilimaṃsādivikantanena aññamaññaṃ vivecetvā. Tattha vilimaṃsanti cammanissitamaṃsaṃ, paṭicchannakilomakanti ca vadanti. Nhārūti sukhumanhāru. Bandhananti cammamaṃsānaṃ sambandhaṃ. Tenāha – ‘‘sabbacamme laggavilipanamaṃsamevā’’ti. Antarakilesamevāti antare citte jātattā sattasantānantogadhatāya abbhantarabhūtakilesameva.

405.Tajjaṃ vāyāmanti nidassanamattaṃ daṭṭhabbaṃ. Tathā hi purisena kuṭhārinā chejjaṃ chindite chejjaṭṭhānassa sallakkhaṇaṃ icchitabbaṃ, tassa paṭighātabhāvo icchitabbo, kāyapariḷāhābhāvo icchitabbo, tassa avaṭṭhānaṃ icchitabbaṃ, kiccantare ajjhupekkhaṇaṃ icchitabbaṃ, evaṃ paññāya kilese chindantassa yogino vīriyabalena saddhiṃ sati-pīti-passaddhi-samādhi-upekkhāsambojjhaṅgaṃ icchitabbanti āha – ‘‘evaṃ na vinā chahi…pe… sakkotī’’ti.

407.Tena kāraṇenāti yena tāsaṃ bhikkhunīnaṃ sā dhammadesanā sappāyā, āsevanamandatāya pana ajjhāsayena paripuṇṇasaṅkappā na jātāyeva; puna tathā desanāya sati āsevanabalavatāya paripuṇṇasaṅkappā bhavissanti; tena kāraṇena tvampi tā bhikkhuniyo teneva ovādena ovadeyyāsīti.

415.Sabbapacchimikāti sabbāsaṃ kaniṭṭhā sotāpannā, anariyā tattha kāci natthīti attho. Tenāha – ‘‘sesā pana…pe… khīṇāsavā cā’’ti. Yadi evanti akhīṇāsavāpi tādisā bhikkhunī atthi. Evaṃ sati sukkhavipassakabhāvenapi sati khīṇāsavabhāve ariyassa vinaye aparipuṇṇasaṅkappāvāti adhippāyena codeti, ‘‘kathaṃ paripuṇṇasaṅkappā’’ti? Itaro ajjhāsayapāripūriyāti kāraṇaṃ vatvā, ‘‘yassa hī’’tiādinā tamatthaṃ vivarati. Ajjhāsayapāripūriyāti tattha adhippāyapāripūriyā, na sabbaso guṇapāripūriyāti adhippāyo. Tenāha ‘‘kadā nu kho’’tiādi. Etena pādakajjhānasammasitajjhānānaṃ visadisatāya puggalassa vipassanākāle pavattaajjhāsayavasena ariyamagge bojjhaṅgamaggaṅgajhānaṅgānaṃ visesatāti ayamattho dīpitoti veditabbo. Sesaṃ suviññeyyameva.

Nandakovādasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Rāhulovādasuttavaṇṇanā

416.Vimuttiṃparipācentīti kilesānaṃ paṭippassaddhivimuttibhūtaṃ arahattaṃ sabbaso pācenti sādhenti nibbāpentīti vimuttiparipācanīyā. Dhammāti kāraṇadhammā. Tenāha – ‘‘visuddhikāraṇavasenā’’ti, arahattasaṅkhātāya visuddhiyā sampādanavasenāti attho. Saddhindriyādayo visujjhamānā maggapaṭipāṭiyāva sabbaso assaddhiyādīhi cittaṃ vimocentā aggaphalavimuttiṃ sampādenti. Tesaṃ pana visuddhi bālaparivajjanena paṇḍitapayirupāsanena pasādāvahadhammapaccavekkhaṇāya ca hoti. Tato idha pannarasa dhammā adhippetāti dassento, ‘‘vuttañheta’’ntiādimāha.

Tattha assaddhe puggaleti saddhārahite puggale. Te hi nissāya na kadāci saddhā sambhavati, tesaṃ pana diṭṭhānugatiāpajjanena aññadatthu asaddhiyameva vaḍḍhati, tasmā te paṭibhayamaggo viya dūrato vajjetabbā. Assaddhiyanti ca saddhāya paṭipakkhabhūtā asaddheyyavatthusmiṃ adhimuccanākārena pavattā saṃkilesadhammā veditabbā. Saddhe puggaleti saddhāsampanne puggale. Te hi nissāya saddheyyavatthusmiṃ anuppannā uppajjati, uppannā bhiyyobhāvaṃ vepullaṃ āpajjati. Saddheyyavatthūti ca buddhādīni ratanāni kammakammaphalāni ca. Sevatoti labbhamānaṃ saddhāsampadaṃ uppādetuṃ vaḍḍhetuñca nisevato. Sesapadāni tasseva vevacanāni. Atha vā sevato upasaṅkamato. Bhajato tesaṃ paṭipattiyaṃ bhattiṃ kubbato. Payirupāsatoti tesaṃ ovādānusāsanikaraṇavasena upaṭṭhahato. Pasādanīyasuttantā nāma buddhādiguṇapaṭisaṃyuttā pasādāvahā sampasādanīyasuttādayo. Te hi paccavekkhato buddhādīsu anuppannā pasannā upajjati, uppannā bhiyyobhāvaṃ vepullaṃ āpajjati. Imehi tīhākārehīti imehi yathāvuttehi tīhi kāraṇehi. Paṭipakkhadūrībhāvato paccekaṃ sūpahārato ca āsevanaṃ bhāvanaṃ labhanti. Saddhindriyaṃ visujjhati maggaphalāvahabhāvena acchati visuddhiṃ pāpuṇāti. Iminā nayena sesapadesupi attho veditabbo.

Ayaṃ pana viseso – kusīteti alase sammāpaṭipattiyaṃ nikkhittadhure. Āraddhavīriyeti paggahitavīriye sammāpaṭipanne. Sammappadhāneti anuppannānaṃ akusalānaṃ anuppādanādivasena pavatte cattāro upāyappadhāne. Paccavekkhato paṭipattiṃ avekkhato. Te hi paccavekkhato līnaṃ abhibhavitvā sammadeva ārambhadhātuādi anuppannānaṃ vidhinā satisampadāya uppādāya bhiyyobhāvāya saṃvattati. Asamāhite bhantamigabhantagoṇasappaṭibhāge vibbhantacitte. Samāhite upacārasamādhinā appanāsamādhinā ca sammadeva samāhitacitte. Jhānavimokkheti savitakkasavicārādijhānāni paṭhamādivimokkhe ca. Tesañhi paccavekkhaṇā uparūpari accantameva samādhānāya saṃvattati. Duppaññeti nippaññe, ariyadhammassa uggahaparipucchāsavanasammasanābhāvena sabbaso paññārahite ca. Paññavanteti vipassanāpaññāya ceva maggapaññāya ca samannāgate. Gambhīrañāṇacariyanti gambhīraṃ khandhāyatanadhātusaccapaṭiccasamuppādādibhedaṃ ñāṇassa caritabbaṭṭhānaṃ, yattha vā gambhīrañāṇassa cariyaṃ pavattati. Tattha hi paccavekkhaṇā sammohaṃ vidhamati, anuppannāya paññāya uppādāya bhiyyobhāvāya saṃvattati. Suttantakkhandheti suttasamūhe.

Pubbe saddhindriyādīnaṃ visuddhikāraṇāni, ‘‘vimuttiparipācanīyā dhammā’’ti vuttānīti idha saddhādike aññe ca dhamme dassento, ‘‘aparepī’’tiādimāha. Tattha saddhādīnaṃ vimuttiparipācanīyatā dassitā eva, aniccasaññādīnaṃ pana vimuttiparipācanīyatāya vattabbameva natthi vipassanābhāvato. Tenāha – ‘‘ime pañca nibbedhabhāgiyā saññā’’ti. Kalyāṇamittatādayoti kalyāṇamittatā sīlasaṃvaro abhisallekhakathā vīriyārambho nibbedhikā paññā ime kalyāṇamittatādayo pañca dhammā. Ayamettha saṅkhepo, vitthāro pana ‘‘meghiyasuttasaṃvaṇṇanāyaṃ’’ (udā. aṭṭha. 31) vuttanayena veditabbo. Lokaṃ volokentassāti buddhaveneyyasattalokaṃ buddhacakkhunā visesato olokentassa.

419. Āyasmato rāhulassa indriyānaṃ paripakkattā saddhiṃ paṭṭhapitapatthanā devatā udikkhamānā tiṭṭhanti, – ‘‘kadā nu kho uttari āsavānaṃ khaye vinessatī’’ti. Yadā pana satthā evaṃ parivitakkesi, tāvadeva samānajjhāsayatāya sabbakālaṃ taṅkhaṇaṃ āgamentiyo tā devatāyo taṃ samavāyaṃ disvā ekasmiṃ andhavanasmiṃyeva sannipatitā. Upālissa gahapatino dīghanakhaparibbājakassa catusaccadhammesu dassanakiccena pavatto sotāpattimaggoti tesu suttesu (paṭi. ma. aṭṭha. 2.2.30) paṭhamamaggo ‘‘dhammacakkhu’’nti vutto, tassa dassanatthassa sātisayattā, brahmāyuno pana phalañāṇāni heṭṭhimāni tīṇi sātisayānīti brahmāyusutte(ma. ni. 2.383 ādayo) tīṇi phalāni ‘‘dhammacakkhu’’nti vuttāni. Idaṃ panettha āyasmato rāhulassa maggañāṇaṃ phalañāṇañca dassanattho sātisayo, tāhi ca devatāhi yaṃ ñāṇaṃ adhigataṃ, taṃ sātisayamevāti vuttaṃ – ‘‘imasmiṃ sutte cattāro maggā, cattāri ca phalāni dhammacakkhuntiveditabbānī’’ti. Kiṃ pana sāvakānaṃ saccābhisamayañāṇe atthi koci visesoti? Āma atthi. So ca kho pubbabhāge vuṭṭhānagāminivipassanāya pavattiyākāravisesena labheyya kāci visesamattā. Svāyamattho abhidhamme ‘‘no ca kho yathā diṭṭhippattassā’’ti saddhāvimuttato diṭṭhippattassa kilesappahānaṃ pati visesakittanena dīpetabbo. Kiṃ pana āyasmā rāhulo viya tā devatā sabbā ekacittā pageva cattāri phalāni adhigaṇhiṃsūti? Noti dassento ‘‘tattha hī’’tiādimāha. Kittakā pana tā devatāti āha ‘‘tāsañca panā’’tiādi.

Rāhulovādasuttavaṇṇanāya līnatthappakāsanā samattā.

6. Chachakkasuttavaṇṇanā

420.Ādimhikalyāṇanti ādikoṭṭhāse kalyāṇaṃ etassāti vā ādikalyāṇo, taṃ ādikalyāṇaṃ, ādikalyāṇabhāvo ca dosavigamena icchitabbo. Yañhi sabbaso vigatadosaṃ, taṃ paripuṇṇaguṇameva hotīti ‘‘niddosa’’nti vuttaṃ. Katvāti ca padaṃ, ‘‘kalyāṇaṃ katvā bhaddakaṃ katvā’’ti purimapadadvayenapi yojetabbaṃ. Desanākāro hi idha kalyāṇasaddena gahito. Tenevāha – ‘‘desetabbadhammassa kalyāṇatā dassitā hotī’’ti, dutiye pana atthavikappe desetabbadhammassa kalyāṇatā mukhyeneva kathitā itarassa atthāpattito. Majjhekalyāṇaṃ pariyosānakalyāṇanti etthāpi eseva nayo. Ayañca desanāya thomanā buddhānaṃ āciṇṇasamāciṇṇāvāti dassetuṃ, ‘‘iti bhagavā ariyavaṃsa’’ntiādi vuttaṃ. Dhammaggahaṇampi desanāya thomanā evāti ‘‘navahi padehī’’ti vuttaṃ.

Vedanā yāthāvato jānanaṃ, tañca maggakiccaṃ, tassa upāyo vipassanātiāha – ‘‘sahavipassanena maggena jānitabbānī’’ti. Pariññābhisamayādikiccena nibbattiyā asammohato ca paṭivijjhitabbo. Tebhūmakacittameva kathitaṃ sammasanaṭṭhānassa adhippetattā. Esa nayo dhammāyatanādīsupi. Dhammāyatanassa vā āyatanabhāvato bahiddhāgahaṇaṃ, na sabbaso anajjhattabhāvato. Vipākavedanāpaccayā javanakkhaṇe uppannataṇhāti chattiṃsavipākavedanaṃ nissāya evaṃ assādentī anubhaveyyanti akusalajavanakkhaṇato uppannataṇhā.

422.Pāṭiyekko anusandhīti yathānusandhiādīnaṃ asambhavatoti adhippāyena vuttaṃ. Heṭṭhāti viññāṇaphassavedanātaṇhānaṃ paccayāyattavuttitādassanena cakkhāyatanādīnaṃ rūpāyatanādīnañca paccayāyattavuttitā dīpitā apaccayuppannassa paccayābhāvato, yañca paccayāyattavuttikaṃ, taṃ aniccaṃ uppādasambhavato, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattāti khandhapañcake ca channaṃ chakkānaṃ vasena ghanavinibbhogakaraṇena atthato anattalakkhaṇaṃ vibhāvitaṃ. Na sarūpatoti sarūpatopi taṃ vibhāvetukāmo teneva chachakkānaṃ vasena ghanavinibbhoganayena byatirekato ca anvayato ca dassento bhagavā – ‘‘cakkhu attāti yo vadeyyā’’tiādimāhāti yathānusandhikāva desanā vibhāvitā. Tenāha ‘‘heṭṭhā kathitānaṃ hī’’tiādi. Heṭṭhā pana channaṃ chakkānaṃ vasena vinibbhogadassanamattaṃ, na anattalakkhaṇaṃ vibhāvitaṃ , idha pana sarūpato anattalakkhaṇaṃ vibhāvitanti adhippāyena anusandhantarabhāvajotanā. Yadipi anattabhāvo nāma catūsupi saccesu labbhateva, sabbepi hi dhammā anattā, ime panettha dvepi nayā sammasanavasena pavattāti vuttaṃ – ‘‘dvinnaṃ saccānaṃ anattabhāvadassanattha’’nti. Na upapajjatīti upapattisaṅkhātayuttiyā na sametīti ayamettha atthoti āha ‘‘na yujjatī’’ti. Attavādinā – ‘‘nicco dhuvo sassato’’ti abhimato, cakkhuñca uppādavantatāya aniccaṃ, yaṃ paccayāyatthavuttitā, tasmā ‘‘cakkhu attāti yo vadeyya, taṃ na upapajjatī’’tiādi. Sakkāyavatthu cakkhu anattā aniccabhāvato seyyathāpi ghaṭo, cakkhuṃ aniccaṃ paccayāyattavuttibhāvato seyyathāpi ghaṭo, cakkhu paccayāyattavutti uppādādisambhavato seyyathāpi ghaṭo. Vigacchatīti bhaṅguppattiyā sabhāvāvigamena vigacchati. Tenāha ‘‘nirujjhatī’’ti.

424. Yasmā kilesavaṭṭamūlakaṃ kammavaṭṭaṃ, kammavaṭṭamūlakañca vipākavaṭṭaṃ. Kilesuppatti ca taṇhādiggāhapubbikā, tasmā ‘‘tiṇṇaṃ vā gāhānaṃ vasena vaṭṭaṃ dassetu’’nti āha. Yasmā pana taṇhāpakkhikā dhammā samudayasaccaṃ, cakkhādayo dukkhasaccaṃ, tasmā vuttaṃ – ‘‘dvinnaṃ saccānaṃ vasena vaṭṭaṃ dassetu’’nti. Taṇhāmānadiṭṭhiggāhāva veditabbā sakkāyagāminipaṭipadāya adhippetattā. ‘‘Etaṃ mamā’’tiādinā gahaṇamevettha anupassanāti āha – ‘‘gāhattayavasena passatī’’ti.

Tiṇṇaṃ gāhānaṃ paṭipakkhavasenāti taṇhādiggāhapaṭipakkhabhūtānaṃ dukkhāniccānattānupassanānaṃ vasena, tāhi vā tiṇṇaṃ gāhānaṃ paṭipakkhavasena viniveṭhanavasena anuppādanavasenāti attho. Paṭipakkhavasena vivaṭṭaṃ dassetunti yojanā. Sakkāyanirodhagāminī paṭipadāti ettha nirodhadhammo sarūpeneva dassitoti āha – ‘‘nirodho…pe… dassetu’’nti. Paṭisedhavacanānīti paṭikkhepavacanāni.

425. Taṇhādīnaṃ anupādiyanavacanāni taṇhādiṭṭhivaseneva vuttāni taṇhādiṭṭhīnaṃyeva abhinandanādivasena pavattisabbhāvato. Appahīnattho anusayatthoti āha – ‘‘anusetīti appahīno hotī’’ti ariyamaggena hi appahīno thāmagato rāgādikileso anusayo kāraṇalābhe sati uppajjanārahabhāvato. Yaṃ panettha vattabbaṃ, taṃ heṭṭhā vuttameva. Vaṭṭadukkhakilesadukkhassāti vaṭṭadukkhassa ceva kilesadukkhassa ca. Saupādisesanibbānañhi kilesadukkhassa antakaraṇaṃ, anupādisesanibbānaṃ vaṭṭadukkhassa.

426.Tesanti anusayānaṃ. Paṭikkhepavasenāti pajahanavasena, appavattikaraṇavasenāti attho. Avijjaṃ pajahitvāti anavasesato avijjaṃ appavattidhammataṃ āpādetvā. Kāmaṃ heṭṭhimamaggañāṇampi avijjāpahāyinī vijjā eva, taṃ pana ñāṇaṃ avijjāya anavasesappahāyakaṃ na hoti, aggamaggañāṇe pana uppanne avijjāya lesopi nāvasissatīti tadeva avijjāya pahāyakanti āha – ‘‘arahattamaggavijjaṃ uppādetvā’’ti.

427. Sayameva tathāgate attano buddhānubhāvena desente saṭṭhi bhikkhū arahattaṃ pattāti anacchariyametaṃ, atha kiṃ acchariyanti āha ‘‘ima’’ntiādi. Kathentepīti ettha itisaddo pakārattho, imināva pakārenāti attho. Pattā evāti saṭṭhi bhikkhū arahattaṃ pattā evāti yojanā. Etampi anacchariyaṃ, satthu sammukhā sāvakā samudāgamā mahābhiññā pabhinnapaṭisambhidā tathā tathā sappāṭihāriyaṃ dhammaṃ desentīti. Tenāha – ‘‘mahābhiññappattā hi te sāvakā’’ti.

Mahāmaṇḍapeti lohapāsādassa purato eva mahābhikkhusannipāto jātoti tesaṃ pahonakavasena kate mahati sāṇimaṇḍapeti vadanti. Tesupi ṭhānesūti tesu yathāvuttamahāmaṇḍapādīsu ṭhānesu. Mahāthero atthīti padaṃ ānetvā sambandhitabbaṃ. Devattherassa guṇe sutvā pasannamānaso mahāthero, tathāpi vatthasampattiyā pasīditvā ‘‘tvaṃ pana nhāpehī’’ti āha.

Heṭṭhāpāsādeti ca kalyāṇiyamahāvihāre uposathāgāre heṭṭhāpāsāde ekadā uparipāsāde ekadā, kathesīti. Cūḷanāgassa tathā mahatī parisā devatānubhāvena abhiññāpādanaṃ ahosīti keci . Thero pana mahiddhiko ahosi, tasmā tāva mahatiṃ parisaṃ abhiññāpesīti apare.

Tato tatoti tassaṃ tassaṃ disāyaṃ. Ekovāti ekacco eva, na bahuso, katipayāva puthujjanā ahesunti attho. Sesaṃ heṭṭhā vuttanayattā suviññeyyameva.

Chachakkasuttavaṇṇanāya līnatthappakāsanā samattā.

7. Mahāsaḷāyatanikasuttavaṇṇanā

428. Mahantāni saḷāyatanāni adhikicca pavattattā mahāsaḷāyatanikaṃ, mahantatā ca tesaṃ mahantaṃ lokasannivāsaṃ abhibyāpetvā ṭhitattā ayoniso gayhamānānaṃ mahato anatthāya saṃvattanato, yoniso gayhamānānaṃ mahato atthāya hitāya sukhāya saṃvattanato ca daṭṭhabbā. Jotakanti bodhakaṃ.

429. Sikhāppattāya vipassanāya jānanampi yathābhūtajānanameva maggena jānanassa āsannakāraṇabhāvatoti āha – ‘‘sahavipassanena maggena ajānanto’’ti. Vuḍḍhiṃ gacchantīti paccayasamodhānena bhavayonigatiṭhitisattāvāsapāḷiyā aparāparaṃ parivuddhiṃ gacchanti. Evaṃbhūtā paguṇabhāvamāpāditā samathavipassanādhammā viya suṭṭhutaraṃ vasībhāvaṃ pāpitā jhānābhiññā viya ca vasībhūtā hutvā uparūpari brūhentīti āha – ‘‘vasībhāvaṃ gacchantī’’ti. Tathā hi te kadāci bhavapatthanāya anuppāditāyapi appahīnabhāvenevassā tiṭṭhanti. Akusalā dhammāva yebhuyyena dassanāyatanena vināsadassanato pavattanti parivaḍḍhanti ca. Pañcadvārikadarathāti pañcadvārikajavanasahagatā akusaladarathā. Evaṃ manodvārikadarathā veditabbā. Santāpāti darathehi balavanto sampayuttadhammānaṃ nissayassa ca santāpanakarā. Pariḷāhāti tatopi balavatarā tesaṃyeva paridahanakarā.

430.Pañcadvārikasukhaṃ, na kāyappasādasannissitasukhameva. Manodvārikasukhanti manodvārikacittasannissitasukhaṃ, na yaṃ kiñci cetasikasukhaṃ tassa kāyikasukhaggahaṇeneva gahitattā. Pañcadvārikajavanena samāpajjanaṃ vā vuṭṭhānaṃ vā natthīti idaṃ manodvārikajavanena tassa sambhavaṃ dassetuṃ, maggassa vasena vuttaṃ, na pana tappasaṅgasaṅkānivattanatthaṃ. Viññattimattampi janetuṃ asamatthaṃ samāpajjanassa kathaṃ paccayo hoti, buddhānaṃ pana bhagavantānaṃ hotīti ce? Tathāpi tassa āsannaṭṭhāne pañcadvārikacittappavattiyā asambhavo eva tādisassa pubbābhogassa tasmiṃ kāle asambhavato. Eteneva yā kesañci ariyadhamme akovidānaṃ ghaṭasabhāvādīsu buddhitulyakāritāpatticodanā; sā paṭikkhittāti daṭṭhabbā taṃtaṃpurimābhogavasena tena tena pañcadvārikābhiniyatamanoviññāṇassa parato pavattamānamanoviññāṇena tasmiṃ tasmiṃ atthe vaṇṇasaṇṭhānādivisesassa vinicchinitabbato. Uppannamattakameva hotīti pañcadvārikajavanaṃ tādisaṃ kiñci atthanicchayakiccaṃ kātuṃ na sakkoti, kevalaṃ uppannamattameva hoti. Ayanti ‘‘ādīnavānupassino’’tiādinā vuttā.

431.Kusalacitta…pe… bhūtassāti vuṭṭhānagāminivipassanāsahagatakusalacittassa sampayuttacetosukhasamaṅgībhūtassa. Pubbasuddhikāti magguppattito, vipassanārambhatopi vā pubbeva suddhā. Tenāha – ‘‘ādito paṭṭhāya parisuddhāva hontī’’ti. Sabbatthakakārāpakaṅgānīti sīlavisodhanassa cittasamādhānassa vipassanābhiyogassa maggena pahātabbakilesapahānassāti sabbassapi maggasambhārakiccassa kārāpakaṅgāni. Aṭṭhaṅgiko vāti paṭhamajjhāniko vā aṭṭhaṅgiko, dutiyajjhāniko vā sattaṅgiko hoti.

Imameva suttapadesaṃ gahetvāti, ‘‘yā tathābhūtassa diṭṭhī’’tiādinā sammādiṭṭhiādīnaṃ pañcannaṃyeva tasmiṃ ṭhāne gahitattā lokuttaramaggo pañcaṅgikoti vadati. Soti tathā vadanto vitaṇḍavādī. Anantaravacanenevāti, ‘‘yā tathābhūtassa diṭṭhī’’tiādivacanassa, ‘‘evamassāya’’ntiādinā anantaravacanena. Paṭisedhitabboti paṭikkhipitabbo. ‘‘Ariyo aṭṭhaṅgiko maggo’’ti hi idaṃ vacanaṃ ariyamaggassa pañcaṅgikabhāvaṃ ujukameva paṭikkhipati. Yadi evaṃ ‘‘yā tathābhūtassa diṭṭhī’’tiādinā tattha pañcannaṃ eva aṅgānaṃ gahaṇaṃ kimatthiyanti āha ‘‘uttari cā’’tiādi. Sammāvācaṃ bhāveti ariyamaggasamaṅgī. Tenāha ‘‘micchāvācaṃ pajahatī’’ti. Yasmiñhi khaṇe sammāvācā bhāvanāpāripūriṃ gacchati, tasmiṃyeva micchāvācā pajahīyatīti. Saheva viratiyā pūrenti samucchedaviratiyā vinā dukkhapariññādīnaṃ asambhavato. Ādito paṭṭhāya parisuddhāneva vaṭṭanti parisuddhe sīle patiṭṭhitasseva bhāvanāya ijjhanato. Yathāvuttamatthaṃ ganthantarenapi samatthetuṃ, ‘‘subhaddasuttepi cā’’tiādi vuttaṃ. Anekesu suttasatesu aṭṭhaṅgikova maggo āgato, na pañcaṅgikoti adhippāyo.

Sammāsati maggakkhaṇe kāyānupassanādicatukiccasādhikā hotīti taṃ catubbidhaṃ katvā dassento, ‘‘maggasampayuttāva cattāro satipaṭṭhānā’’ti āha. Na catumaggasampayuttatāvasena. Esa nayo sammappadhānādīsupi. Aññamaññānativattamānā yuganaddhā yuttā viya ariyamaggayuganaddhā aññamaññaṃ paṭibaddhāti yuganaddhā. Tenāha – ‘‘ekakkhaṇikayuganandhā’’ti ariyamaggakkhaṇe eva hi samathavipassanā ekakkhaṇikā hutvā samadhuraṃ vattanti. Tenevāha ‘‘ete hī’’tiādi. Aññasmiṃ khaṇe samāpatti, aññasmiṃ vipassanāti idaṃ tesaṃ tattha tattha kiccato adhikabhāvaṃ sandhāya vuttaṃ, na aññathā. Na hi paññārahitā samāpatti, samādhirahitā ca vipassanā atthi. Ariyamagge pana ekakkhaṇikā samadhuratāya ekarasabhāvenāti attho. Phalavimuttīti arahattaphalavimutti. Sesaṃ heṭṭhā vuttanayattā suviññeyyameva.

Mahāsaḷāyatanikasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Nagaravindeyyasuttavaṇṇanā

435.Samavisamaṃcarantīti kāyasamādiṃ samaññeva, kāyavisamādiṃ visamaññeva caranti karonti paṭipajjanti. Taṃ pana samavisamaṃ aññamaññaṃ viruddhattā visadisattā na ekasmiṃ kāle sambhavatīti āha – ‘‘kālena samaṃ kālena visama’’nti. Samacariyampi hi etanti pubbe samacariyāya jotitattā vuttaṃ.

437. Ākaronti adhippetamatthaṃ ñāpenti pabodhentīti ākārā, ñāpakakāraṇanti āha – ‘‘ke ākārāti kāni kāraṇānī’’ti. Anubuddhiyoti anumānañāṇāni. Tañhi yathādiṭṭhamatthaṃ diṭṭhabhāvena anveti anugacchatīti ‘‘anvayā’’ti vuccati. Haritatiṇacampakavanādivasenāti haritakambalādisadisatiṇādivasena vitthāritakanakapaṭādisadivikasitacampakavanādivasena. Ādisaddena cettha kīcakaveṇusaddamadhurasaphalāphalavasena saddarasānaṃ atthibhāvo veditabboti. Campakavaseneva pana phassagandhānampi atthibhāvo vuttoti. Tenāha – ‘‘rūpādayo pañca kāmaguṇā atthī’’ti. ‘‘Itthirūpādīni sandhāyetaṃ kathita’’nti vatvā indriyabaddhā vā hontu rūpādayo anindriyabaddhā vā, sabbepi cete kilesuppattinimittatāya kāmaguṇā evāti codanaṃ sandhāya visabhāgitthigatā rūpādayo savisesaṃ kilesuppattinimittanti dassento, ‘‘tāni hī’’tiādimāha.

Tattha tānīti rūpādīni. Hi-saddo hetuattho. Tena yathāvuttamatthaṃ samattheti, ‘‘yasmā purisassa cittaṃ pariyādāya tiṭṭhanti, tasmā itthirūpādīni sandhāya etaṃ kathita’’nti. Purisassa cittanti purisassa catubhūmakaṃ kusalacittaṃ pariyādāya gahetvā antomuṭṭhigataṃ viya katvā. ‘‘Hatthikāyaṃ pariyādiyitvā’’tiādīsu (saṃ. ni. 1.126) hi gahaṇaṃ pariyādānaṃ nāma, ‘‘aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyatī’’tiādīsu (saṃ. ni. 3.102) khepanaṃ pariyādānaṃ, idha ubhayampi vaṭṭati. Idāni yathāvuttamatthaṃ sutteneva sādhetuṃ, ‘‘yathāhā’’tiādi vuttaṃ. Tattha ‘‘nāhaṃ, bhikkhave’’tiādīsu na-kāro paṭisedhattho. Ahanti bhagavā attānaṃ niddisati. Bhikkhaveti bhikkhū ālapati. Aññanti idāni vattabbaṃ itthirūpato aññaṃ. Ekarūpampīti ekampi rūpaṃ. Samanupassāmīti ñāṇassa samanupassanā adhippetā, heṭṭhā na-kāraṃ ānetvā sambandhitabbaṃ. Ayañhettha attho – ‘‘ahaṃ, bhikkhave, sabbaññutaññāṇena sabbaso olokento aññaṃ ekarūpampi na samanupassāmī’’ti. Yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhatīti yaṃ rūpaṃ rūpagarukassa purisassa sabbampi kusalacittaṃ pavattituṃ appadānavasena pariyādiyitvā gahetvā khepetvā ca tiṭṭhati. Yathayidaṃ itthirūpanti itthiyā rūpakāyaṃ. Rūpasaddo khandhādianekatthavācako, idha pana itthiyā catusamuṭṭhāne rūpāyatane vaṇṇadhātuyaṃ daṭṭhabbo. ‘‘Itthirūpaṃ, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī’’ti idaṃ purimasseva daḷhīkaraṇatthaṃ vuttaṃ. Purimaṃ ‘‘yathayidaṃ, bhikkhave, itthirūpa’’nti idaṃ opammavasena vuttaṃ, idaṃ pariyādānabhāve nidassananti daṭṭhabbaṃ. Sesaṃ suviññeyyameva.

Nagaravindeyyasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Piṇḍapātapārisuddhisuttavaṇṇanā

438. Dhammasenāpatino paṭisallīyanassa adhippetattā, upari ca pāḷiyaṃ, ‘‘suññatāvihārena kho ahaṃ, bhante, etarahi bahulaṃ viharāmī’’ti (ma. ni. 3.438) vuttattā ‘‘paṭisallānāti phalasamāpattito’’ti āha.

Vippasannānīti visesato pasannāni. Okāsavasenāti indriyānaṃ patiṭṭhitokāsavasena. Nanu tāni indriyāni sabhāvato vippasannāni hontīti? Saccaṃ honti. Na hidaṃ tādisaṃ pasannataṃ sandhāya vuttaṃ, idaṃ pana santapaṇītasamāpattisamuṭṭhitānaṃ paccupaṭṭhitānaṃ cittajarūpānaṃ vasena sesatisantatirūpānaṃ seṭṭhataraṃ paṇītabhāvāpattiṃ sandhāya vuttaṃ. Phalasamāpattitoti suññatānupassanāvasena samāpannaphalasamāpattito. Mahantānaṃ buddhādīnaṃ purisānaṃ vihāro mahāpurisavihāro. Tenāha – ‘‘buddha…pe… vihāro’’ti. Vihārato paṭṭhāyāti parikkhitte ca vihāre parikkhepato paṭṭhāya, aparikkhitte ca parikkhepārahaṭṭhānato paṭṭhāya. Keci pana ‘‘vihārabbhantarato paṭṭhāyā’’ti vadanti. Yāva gāmassa indakhīlāti gāmassa abbhantarindakhīlo. Gehapaṭipāṭiyācaritvāti piṇḍāya caritvā. Yāva nagaradvārena nikkhamanāti nagaradvārena yāva nikkhamanapadesā. Yāva vihārāti yāva vihārabbhantarā. Paṭikkantamaggoti nivattanamaggo. Ārammaṇe paṭihaññanākārena pavattamānampi paṭighasampayuttaṃ citte paṭihanantaṃ viya pavattatīti āha – ‘‘citte paṭihaññanakilesajāta’’nti. Divasañca rattiñca anusikkhantenāti etaṃyeva rāgādippahāyiniṃ sammāpaṭipattiṃ divā ca rattiñca anu anu sikkhantena uparūpari vaḍḍhentena.

440.Pahīnā nu kho me pañca kāmaguṇāti ettha kāmaguṇappahānaṃ nāma tappaṭibaddhachandarāgappahānaṃ. Tathā hi vuttaṃ – ‘‘tiṭṭhanti citrāni tatheva loke, athettha dhīrā vinayanti chanda’’nti. Ekabhikkhussa paccavekkhaṇā nānāti ekasseva bhikkhuno, ‘‘pahīnā nu kho me pañca kāmaguṇā’’tiādinā pāḷiyaṃ āgatā nānāpaccavekkhaṇā honti. Nānābhikkhūnanti visuṃ visuṃ anekesaṃ bhikkhūnaṃ. Paccavekkhaṇā nānāti vuttanānāpaccavekkhaṇā. Idāni tameva saṅkhepato vuttamatthaṃ vitthārato dassetuṃ, ‘‘katha’’ntiādi vuttaṃ. Tattha ‘‘paccavekkhatī’’ti vuttaṃ, kathaṃ pana paccavekkhatīti āha ‘‘pahīnā nu kho’’tiādi. Vīriyaṃ paggayhāti catubbidhasammappadhānavīriyaṃ ārabhitvā vipassanaṃ vaḍḍhitvā. Maggānantaraṃ anāgāmiphalaṃ patvāti vacanaseso. Phalānantaraṃ magganti tasmiṃ anāgāmimagge ṭhito phalasamāpattito vuṭṭhāya aggamaggatthāya vipassanaṃ ārabhitvā tasmiṃyeva āsane na cireneva vipassanaṃ ussukkāpetvā arahattamaggaṃ gaṇhanto nirodhadhammānuppattiyā vipassanāparivāsābhāvato phalānantaraṃ maggappatto nāma hotīti katvā.

Tato vuṭṭhāyāti maggānantaraphalato vuṭṭhāya. Maggānantarato hi vuṭṭhito maggato vuṭṭhito viya hotīti tathā vuttaṃ. ‘‘Phalānantaraṃ magga’’nti ettha phalaṃ anantaraṃ etassāti phalānantaraṃ. ‘‘Phalānantaraṃ magga’’nti padadvayenapi anāgāmimaggaphalāni ceva vadatīti evamettha attho daṭṭhabbo. Nīvaraṇādīsupi eseva nayoti ettha, ‘‘pahīnā nu kho me pañca nīvaraṇā’’tiādinā yojanā veditabbā. Etesanti ettha etesaṃ nīvaraṇapañcupādānakkhandhasatipaṭṭhānādīnaṃ. Pahānādīnīti pahānapariññābhāvanāsacchikiriyā. Nānāpaccavekkhaṇā hotīti tā paccavekkhaṇā nānāti adhippāyo. Etāsu pana paccavekkhaṇāsūti etāsu kāmaguṇapaccavekkhaṇādīsu dvādasasu paccavekkhaṇāsu. Ekaṃ paccavekkhaṇaṃ paccavekkhati dvādasasu nayesu ekeneva kiccasiddhito. Añño bhikkhu. Ekanti aññaṃ paccavekkhati. Aññattho hi ayaṃ ekasaddo ‘‘ittheke’’tiādīsu (ma. ni. 3.21, 27) viyāti. Nānābhikkhūnaṃ pana ekā paccavekkhaṇā, nānābhikkhūnaṃ nānāpaccavekkhaṇāti evaṃ catukkapaccavekkhaṇampi ettha sambhavati. Imassa pana dvayassa vasena abhisamayo natthīti tadubhayaṃ aṭṭhakathāyaṃ na uddhaṭaṃ. Sesaṃ suviññeyyameva.

Piṇḍapātapārisuddhisuttavaṇṇanāya līnatthappakāsanā samattā.

10. Indriyabhāvanāsuttavaṇṇanā

453.Evaṃnāmaketi ‘‘gajaṅgalā’’ti evaṃ itthiliṅgavasena laddhanāmake majjhimapadesassa mariyādaṭṭhānabhūte nigame. Suveḷu nāma nicalarukkhoti vadanti. Tato aññaṃ evāti pana adhippāyena ‘‘ekā rukkhajātī’’ti vuttaṃ. Cakkhusotānaṃ yathāsakavisayato nivāraṇaṃ damanaṃ indriyabhāvanā, tañca kho sabbaso adassanena asavanenāti āha – ‘‘cakkhunā rūpaṃ na passati, sotena saddaṃ na suṇātī’’ti. Sati hi dassane savane ca tāni adantāni abhāvitānevāti adhippāyo. Cakkhusotāni ca asampattaggāhitāya durakkhitānīti brāhmaṇo tesaṃyeva visayaggahaṇaṃ paṭikkhipi. Asadisāyāti aññatitthiyasamayehi asādhāraṇāya. Ālayanti kathetukāmatākāranti attho.

454.Vipassanupekkhāti āraddhavipassakassa vipassanāñāṇena lakkhaṇattaye diṭṭhe saṅkhārānaṃ aniccabhāvādivicinane majjhattabhūtā vipassanāsaṅkhātā upekkhā. Sā pana yasmā bhāvanāvisesappattiyā heṭṭhimehi vipassanāvārehi santā ceva paṇītā ca, pageva cakkhuviññāṇādisahagatāhi upekkhāhi, tasmā āha – ‘‘esā santā esā paṇītā’’ti. Atappikāti santapaṇītabhāvanārasavasena tittiṃ na janeti. Tenevāha –

‘‘Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī ratī hoti, sammā dhammaṃ vipassato’’ti. (dha. pa. 373);

Itīti evaṃ vakkhamānākārenāti attho. Ayaṃ bhikkhūti ayaṃ āraddhavipassako bhikkhūti yojanā. Cakkhudvāre rūpārammaṇamhīti cakkhudvāre āpāthagate rūpārammaṇe. Manāpanti manāpabhāvena pavattanakaṃ. Majjhatte manāpāmanāpanti iṭṭhamajjhatte manāpabhāvena amanāpabhāvena ca pavattanakaṃ manāpāmanāpaṃ nāmāti. Tenāha (‘‘neva manāpaṃ na amanāpa’’nti). Iminā manāpabhāvo gahito, ‘‘neva manāpa’’nti iminā manāpabhāvo majjhatto ca ubhayaṃ ekadesato labbhatīti, ‘‘manāpāmanāpa’’nti vuttaṃ. Evaṃ ārammaṇe labbhamānavisesavasena tadārammaṇassa cittassa pākatikaṃ pavattiākāraṃ dassetvā idāni tappaṭisedhena ariyassa vinaye anuttaraṃ indriyabhāvanaṃ dassetuṃ, ‘‘tassa rajjituṃ vā’’tiādi vuttaṃ. Tatrāyaṃ yojanā – tassa cittaṃ iṭṭhe ārammaṇe rajjituṃ vā aniṭṭhe ārammaṇe dussituṃ vā majjhatte ārammaṇe muyhituṃ vā. Adatvāti nisedhetvā. Pariggahetvāti parijānanavasena ñāṇena gahetvā ñātatīraṇapahānapariññāhi parijānitvā. Vipassanaṃ majjhatte ṭhapetīti anukkamena vipassanupekkhaṃ nibbattetvā taṃ saṅkhārupekkhaṃ pāpetvā ṭhapeti. Cakkhumāti na pasādacakkhuno atthitāmattajotanaṃ; atha kho tassa atisayena atthitājotanaṃ, ‘‘sīlavā’’tiādīsu viyāti āha – ‘‘cakkhumāti sampannacakkhu visuddhanetto’’ti.

456.Īsakaṃ poṇeti majjhe uccaṃ hutvā īsakaṃ poṇe, na antantena vaṅke. Tenāha – ‘‘rathīsā viya uṭṭhahitvā ṭhite’’ti.

461.Paṭikūleti amanuññe ārammaṇe. Appaṭikūlasaññīti na paṭikūlasaññī. Taṃ pana appaṭikūlasaññitaṃ dassetuṃ, ‘‘mettāpharaṇena vā’’tiādi vuttaṃ. Tattha paṭikūle aniṭṭhe vatthusmiṃ sattasaññite mettāpharaṇena vā dhātuso upasaṃhārena vā saṅkhārasaññite pana dhātuso upasaṃhārena vāti yojetabbaṃ. Appaṭikūlasaññī viharatīti hitesitāya dhammasabhāvacintanāya ca nappaṭikūlasaññī hutvā iriyāpathavihārena viharati. Appaṭikūle iṭṭhe vatthusmiṃ sattasaññite kesādiasucikoṭṭhāsamattamevāti asubhapharaṇena vāti asubhato manasikāravasena. Idaṃ rūpārūpamattaṃ aniccaṃ saṅkhatanti aniccato upasaṃhārena vā. Tato eva, ‘‘dukkhaṃ vipariṇāmadhamma’’nti manasi karonto paṭikūlasaññī viharati. Sesapadesūti, ‘‘paṭikūle ca appaṭikūle cā’’tiādinā āgatesu sesesu dvīsu padesu. Tattha hi iṭṭhāniṭṭhavatthūni ekajjhaṃ gahetvā vuttaṃ yathā sattānaṃ paṭhamaṃ paṭikūlato upaṭṭhitameva pacchā gahaṇākāravasena avatthantarena vā appaṭikūlato upaṭṭhāti. Yañca appaṭikūlato upaṭṭhitameva pacchā paṭikūlato upaṭṭhāti, tadubhayepi khīṇāsavo sace ākaṅkhati, vuttanayena appaṭikūlasaññī vihareyya paṭikūlasaññī vāti.

Tadubhayaṃabhinivajjetvāti sabhāvato bhāvanānubhāvato ca upaṭṭhitaṃ ārammaṇaṃ paṭikūlasabhāvaṃ appaṭikūlasabhāvaṃ vāti taṃ ubhayaṃ pahāya aggahetvā. Sabbasmiṃ vatthusmiṃ pana, ‘‘majjhatto hutvā viharitukāmo kiṃ karotī’’ti, vatvā tattha paṭipajjanavidhiṃ dassento, ‘‘iṭṭhāniṭṭhesu…pe… domanassito hotī’’ti āha. Idāni yathāvuttamatthaṃ paṭisambhidāmaggapāḷiyā vibhāvetuṃ, ‘‘vuttaṃ heta’’ntiādimāha. Tassattho heṭṭhā vuttanayo eva. Satoti sativepullappattiyā satimā. Sampajānoti paññāvepullappattiyā sampajānakārī. Cakkhunārūpaṃ disvāti kāraṇavasena cakkhūti laddhavohārena rūpadassanasamatthena cakkhuviññāṇena, cakkhunā vā karaṇabhūtena rūpaṃ passitvā. Neva sumano hoti gehassitasomanassapaṭikkhepena nekkhammapakkhikāya kiriyāsomanassavedanāya.

Imesu cāti ‘‘aññathā ca panānanda, ariyassa vinaye anuttarā indriyabhāvanā hotī’’tiādinā (ma. ni. 3.453), – ‘‘kathañcānanda, sekho hoti paṭipado’’tiādinā (ma. ni. 3.460); – ‘‘kathañcānanda, ariyo hoti bhāvitindriyo’’tiādinā (ma. ni. 3.461) ca āgatesu tividhesu nayesu. Manāpaṃ amanāpaṃ manāpāmanāpanti ettha manāpaggahaṇena somanassayuttakusalākusalānaṃ, amanāpaggahaṇena domanassayuttaakusalānaṃ, manāpāmanāpaggahaṇena tabbidhurupekkhāyuttānaṃ saṅgahitattā paṭhamanaye ‘‘saṃkilesaṃ vaṭṭati, nikkilesaṃ vaṭṭatī’’ti vuttaṃ. Paṭhamanaye hi puthujjanassa adhippetattā saṃkilesakilesavippayuttampi yujjati. Dutiyanaye pana ‘‘so…pe… aḍḍīyatī’’tiādivacanato ‘‘paṭhamaṃ saṃkilesaṃ vaṭṭatī’’ti vuttaṃ. Sekkhassa adhippetattā cassa appahīnakilesavasena, ‘‘saṃkilesampi vaṭṭatī’’ti vuttaṃ. Tatiyanaye arahato adhippetattā, ‘‘tatiyaṃ nikkilesameva vaṭṭatī’’ti vuttaṃ. Sekkhavāre pana ‘‘cakkhumā puriso’’tiādikā upamā ekameva atthaṃ ñāpetuṃ āha. Tasmā cakkhudvārassa uppanne rāgādike vikkhambhetvā vipassanupekkhāya patiṭṭhānaṃ ariyā indriyabhāvanāti. Paṭhamanayo vipassakavasena āgato, dutiyo sekkhassa vasena, paṭhamadutiyo ca sekkhaputhujjanānaṃ mūlakammaṭṭhānavasena, tatiyo khīṇāsavassa ariyavihāravasena āgato. Paṭhamanaye ca puthujjanassa vasena, dutiyanaye sekkhassa vasena kusalaṃ vuttaṃ, tatiyanaye asekkhassa vasena kiriyābyākataṃ vuttanti ayaṃ viseso veditabbo.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Indriyabhāvanāsuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca saḷāyatanavaggavaṇṇanā.

Uparipaṇṇāsaṭīkā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app