Kinh Hộ Trì Pāḷi Việt – Thân Hành Niệm, Tuỳ Niệm Chêt, Lời Nguyện, Hồi Hướng

Kāyagatāsati Atthi imasmiṃ kāye: kesā, lomā, nakhā, dantā, taco; maṃsaṃ, nahāru, aṭṭhi, aṭṭhimiñjaṃ, vakkaṃ;  hadayaṃ, yanakaṃ, kilomakaṃ, pihakaṃ, papphāsaṃ;  antaṃ,

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Metta-bhāvanā (từ Tâm Tu Tập)

Metta-bhāvanā Ahaṃ avero homi, abyāpajjo homi, anīgho homi, sukhī attānaṃ pariharāmi.  Imasmiṃ mahāvijjālaye vasantā sabbe sattā averā hontu, abyāpajjā hontu,

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Paccavekkhaṇa (quán Tưởng: Y Phục, Vật Thực, Trú Xứ, Dược Phẩm)

Paccavekkhaṇa 1. Cīvare Paṭisaṅghā yoniso, cīvaraṃ paṭisevāmi, yāvādeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsa-makasa-vāt’ātapa-sarīsapa-samphassānaṃ paṭighātāya, yāvadeva hiri-kopīna-ppaticchādanatthaṃ.  2. Piṇḍapāte Paṭisaṅghā yoniso,

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Paṭṭhāna (duyên Hệ)

16. Paṭṭhāna Paccayuddeso Hetupaccayo , ārammaṇapaccayo, adhipatipaccayo, anantarapaccayo, samanantarapaccayo, sahajātapaccayo, aññamaññapaccayo, nissayapaccayo, upanissayapaccayo, purejātapaccayo, pacchājātapaccayo, āsevanapaccayo, kammapaccayo, vipākapaccayo, āhārapaccayo, indriyapaccayo, jhānapaccayo,

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Mahāsatipaṭṭhānasutta (kinh Đại Niệm Xứ)

15. Mahāsatipaṭṭhānasutta 1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Girimānandasutta (kinh Girimānanda)

14. Girimānandasutta 1. Evamme sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā girimānando ābādhiko

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Anattalakkhaṇasutta (kinh Vô Ngã Tướng)

13. Anattalakkhaṇasutta 1. Evamme sutaṃ. Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi – ‘bhikkhavo’ti.

ĐỌC BÀI VIẾT

Kinh Hộ Trì Pāḷi Việt – Dhammacakkappavattanasutta (kinh Chuyển Pháp Luân)

12. Dhammacakkappavattanasutta 1. Anuttaraṃ abhisambodhiṃ, sambujjhitvā tathāgato; paṭhamaṃ yaṃ adesesi, dhammacakkaṃ anuttaraṃ. 2. Sammadeva pavattento, loke appaṭivattiyaṃ; yathākkhātā ubho antā,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app