9. Pātimokkhaṭṭhapanakkhandhakaṃ

9. Pātimokkhaṭṭhapanakkhandhakaṃ 1. Pātimokkhuddesayācanā 383.[udā. 45; a. ni. 8.20] Tena samayena buddho bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde. Tena kho pana samayena

ĐỌC BÀI VIẾT

10. Bhikkhunikkhandhakaṃ

10. Bhikkhunikkhandhakaṃ 1. Paṭhamabhāṇavāro Mahāpajāpatigotamīvatthu 402.[a. ni. 8.51 idaṃ vatthu āgataṃ] Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpati [mahāpajāpatī

ĐỌC BÀI VIẾT

Samuṭṭhānasīsasaṅkhepo

Samuṭṭhānasīsasaṅkhepo Samuṭṭhānassuddānaṃ 257. Aniccā sabbe saṅkhārā, dukkhānattā ca saṅkhatā; Nibbānañceva paññatti, anattā iti nicchayā. Buddhacande anuppanne, buddhādicce anuggate; Tesaṃ sabhāgadhammānaṃ, nāmamattaṃ

ĐỌC BÀI VIẾT

Khandhakapucchāvāro

Khandhakapucchāvāro 320. Upasampadaṃ pucchissaṃ sanidānaṃ saniddesaṃ; Samukkaṭṭhapadānaṃ kati āpattiyo; Upasampadaṃ vissajjissaṃ sanidānaṃ saniddesaṃ; Samukkaṭṭhapadānaṃ dve āpattiyo. Uposathaṃ pucchissaṃ sanidānaṃ saniddesaṃ; Samukkaṭṭhapadānaṃ

ĐỌC BÀI VIẾT

Gāthāsaṅgaṇikaṃ

Gāthāsaṅgaṇikaṃ 1. Sattanagaresu paññattasikkhāpadaṃ 335. Ekaṃsaṃ cīvaraṃ katvā, paggaṇhitvāna añjaliṃ; Āsīsamānarūpova [āsiṃsamānarūpova (sī. syā.)], kissa tvaṃ idha māgato. Dvīsu vinayesu ye paññattā;

ĐỌC BÀI VIẾT

Adhikaraṇabhedo

Adhikaraṇabhedo 1. Ukkoṭanabhedādi 340.[cūḷava. 215; pari. 275] Cattāri adhikaraṇāni. Vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ – imāni cattāri adhikaraṇāni. Imesaṃ catunnaṃ adhikaraṇānaṃ kati ukkoṭā?

ĐỌC BÀI VIẾT

Aparagāthāsaṅgaṇikaṃ

Aparagāthāsaṅgaṇikaṃ 1. Codanādipucchāvissajjanā 359. Codanā kimatthāya, sāraṇā kissa kāraṇā; Saṅgho kimatthāya, matikammaṃ pana kissa kāraṇā. Codanā sāraṇatthāya, niggahatthāya sāraṇā; Saṅgho pariggahatthāya,

ĐỌC BÀI VIẾT

Cūḷasaṅgāmo

  Cūḷasaṅgāmo 1. Anuvijjakassapaṭipatti 365.[pari. 421] Saṅgāmāvacare bhikkhunā saṅghaṃ upasaṅkamantena nīcacittena saṅgho upasaṅkamitabbo rajoharaṇasamena cittena; āsanakusalena bhavitabbaṃ nisajjakusalena; there bhikkhū anupakhajjantena, nave

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app