5. Cūḷayamakavaggo

Nội Dung Chính5. Cūḷayamakavaggo1. Sāleyyakasuttavaṇṇanā2. Verañjakasuttavaṇṇanā3. Mahāvedallasuttavaṇṇanā4. Cūḷavedallasuttavaṇṇanā5. Cūḷadhammasamādānasuttavaṇṇanā6. Mahādhammasamādānasuttavaṇṇanā7. Vīmaṃsakasuttavaṇṇanā8. Kosambiyasuttavaṇṇanā9. Brahmanimantanikasuttavaṇṇanā10. Māratajjanīyasuttavaṇṇanā 5. Cūḷayamakavaggo 1. Sāleyyakasuttavaṇṇanā 439.Evaṃme sutanti

ĐỌC BÀI VIẾT

4. Mahāyamakavaggo

Nội Dung Chính4. Mahāyamakavaggo1. Cūḷagosiṅgasuttavaṇṇanā2. Mahāgosiṅgasuttavaṇṇanā3. Mahāgopālakasuttavaṇṇanā4. Cūḷagopālakasuttavaṇṇanā5. Cūḷasaccakasuttavaṇṇanā6. Mahāsaccakasuttavaṇṇanā7. Cūḷataṇhāsaṅkhayasuttavaṇṇanā8. Mahātaṇhāsaṅkhayasuttavaṇṇanā9. Mahāassapurasuttavaṇṇanā10. Cūḷaassapurasuttavaṇṇanā 4. Mahāyamakavaggo 1. Cūḷagosiṅgasuttavaṇṇanā 325.Evaṃme sutanti

ĐỌC BÀI VIẾT

3. Opammavaggo

Nội Dung Chính3. Opammavaggo1. Kakacūpamasuttavaṇṇanā2. Alagaddūpamasuttavaṇṇanā3. Vammikasuttavaṇṇanā4. Rathavinītasuttavaṇṇanā5. Nivāpasuttavaṇṇanā6. Pāsarāsisuttavaṇṇanā7. Cūḷahatthipadopamasuttavaṇṇanā8. Mahāhatthipadopamasuttavaṇṇanā9. Mahāsāropamasuttavaṇṇanā10. Cūḷasāropamasuttavaṇṇanā 3. Opammavaggo 1. Kakacūpamasuttavaṇṇanā 222.Evaṃme sutanti

ĐỌC BÀI VIẾT

2. Sīhanādavaggo

Nội Dung Chính2. Sīhanādavaggo1. Cūḷasīhanādasuttavaṇṇanā2. Mahāsīhanādasuttavaṇṇanā3. Mahādukkhakkhandhasuttavaṇṇanā4. Cūḷadukkhakkhandhasuttavaṇṇanā5. Anumānasuttavaṇṇanā6. Cetokhilasuttavaṇṇanā7. Vanapatthapariyāyasuttavaṇṇanā8. Madhupiṇḍikasuttavaṇṇanā9. Dvedhāvitakkasuttavaṇṇanā10. Vitakkasaṇṭhānasuttavaṇṇanā 2. Sīhanādavaggo 1. Cūḷasīhanādasuttavaṇṇanā 139.Evaṃme sutanti

ĐỌC BÀI VIẾT

1. Mūlapariyāyavaggo

Nội Dung Chính1. Mūlapariyāyavaggo1. Mūlapariyāyasuttavaṇṇanā2. Sabbāsavasuttavaṇṇanā3. Dhammadāyādasuttavaṇṇanā4. Bhayabheravasuttavaṇṇanā5. Anaṅgaṇasuttavaṇṇanā6. Ākaṅkheyyasuttavaṇṇanā7. Vatthasuttavaṇṇanā8. Sallekhasuttavaṇṇanā9. Sammādiṭṭhisuttavaṇṇanā10. Satipaṭṭhānasuttavaṇṇanā 1. Mūlapariyāyavaggo 1. Mūlapariyāyasuttavaṇṇanā Liên kết:

ĐỌC BÀI VIẾT

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāye Mūlapaṇṇāsa-aṭṭhakathā (Paṭhamo bhāgo) Ganthārambhakathā Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;

ĐỌC BÀI VIẾT

11. Dasuttarasuttavaṇṇanā

11. Dasuttarasuttavaṇṇanā 350.Evaṃme sutanti dasuttarasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – āvuso bhikkhaveti sāvakānaṃ ālapanametaṃ. Buddhā hi parisaṃ āmantayamānā ‘bhikkhave’ti vadanti. Sāvakā satthāraṃ uccaṭṭhāne

ĐỌC BÀI VIẾT

10. Saṅgītisuttavaṇṇanā

10. Saṅgītisuttavaṇṇanā 296.Evaṃme sutanti saṅgītisuttaṃ. Tatrāyamapubbapadavaṇṇanā – cārikaṃ caramānoti nibaddhacārikaṃ caramāno. Tadā kira satthā dasasahassacakkavāḷe ñāṇajālaṃ pattharitvā lokaṃ volokayamāno pāvānagaravāsino mallarājāno

ĐỌC BÀI VIẾT

9. Āṭānāṭiyasuttavaṇṇanā

9. Āṭānāṭiyasuttavaṇṇanā Paṭhamabhāṇavāravaṇṇanā 275.Evaṃme sutanti āṭānāṭiyasuttaṃ. Tatrāyamapubbapadavaṇṇanā – catuddisaṃ rakkhaṃ ṭhapetvāti asurasenāya nivāraṇatthaṃ sakkassa devānamindassa catūsu disāsu ārakkhaṃ ṭhapetvā. Gumbaṃ ṭhapetvāti balagumbaṃ

ĐỌC BÀI VIẾT

8. Siṅgālasuttavaṇṇanā —– Trùng

8. Siṅgālasuttavaṇṇanā Nidānavaṇṇanā 242.Evaṃme sutanti siṅgālasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena

ĐỌC BÀI VIẾT

8. Siṅgālasuttavaṇṇanā

8. Siṅgālasuttavaṇṇanā Nidānavaṇṇanā 242.Evaṃme sutanti siṅgālasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena ca

ĐỌC BÀI VIẾT

7. Lakkhaṇasuttavaṇṇanā

7. Lakkhaṇasuttavaṇṇanā Dvattiṃsamahāpurisalakkhaṇavaṇṇanā 199.Evaṃme sutanti lakkhaṇasuttaṃ. Tatrāyamanuttānapadavaṇṇanā. Dvattiṃsimānīti dvattiṃsa imāni. Mahāpurisalakkhaṇānīti mahāpurisabyañjanāni mahāpurisanimittāni ‘‘ayaṃ mahāpuriso’’ti sañjānanakāraṇāni. ‘‘Yehi samannāgatassa mahāpurisassā’’tiādi mahāpadāne vitthāritanayeneva veditabbaṃ.

ĐỌC BÀI VIẾT

6. Pāsādikasuttavaṇṇanā

6. Pāsādikasuttavaṇṇanā Nigaṇṭhanāṭaputtakālaṅkiriyavaṇṇanā 164.Evaṃme sutanti pāsādikasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – vedhaññā nāma sakyāti dhanumhi katasikkhā vedhaññanāmakā eke sakyā. Tesaṃ ambavane pāsādeti tesaṃ ambavane sippaṃ

ĐỌC BÀI VIẾT

5. Sampasādanīyasuttavaṇṇanā

5. Sampasādanīyasuttavaṇṇanā Sāriputtasīhanādavaṇṇanā 141.Evaṃme sutanti sampasādanīyasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – nāḷandāyanti nāḷandāti evaṃnāmake nagare, taṃ nagaraṃ gocaragāmaṃ katvā. Pāvārikambavaneti dussapāvārikaseṭṭhino ambavane. Taṃ kira tassa

ĐỌC BÀI VIẾT

4. Aggaññasuttavaṇṇanā

4. Aggaññasuttavaṇṇanā Vāseṭṭhabhāradvājavaṇṇanā 111.Evaṃme sutanti aggaññasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – pubbārāme migāramātupāsādeti ettha ayaṃ anupubbikathā. Atīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa

ĐỌC BÀI VIẾT

3. Cakkavattisuttavaṇṇanā

3. Cakkavattisuttavaṇṇanā Attadīpasaraṇatāvaṇṇanā 80.Evaṃme sutanti cakkavattisuttaṃ. Tatrāyamanuttānapadavaṇṇanā – mātulāyanti evaṃnāmake nagare. Taṃ nagaraṃ gocaragāmaṃ katvā avidūre vanasaṇḍe viharati. ‘‘Tatra kho bhagavā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app