7. Sattamanayo

Nội Dung Chính7. Sattamanayo7. Sampayuttenavippayuttapadaniddeso 7. Sattamanayo 7. Sampayuttenavippayuttapadaniddeso 306. Vedanākkhandhena ye dhammā… saññākkhandhena ye dhammā… saṅkhārakkhandhena ye dhammā… viññāṇakkhandhena ye

ĐỌC BÀI VIẾT

5. Pañcamanayo

Nội Dung Chính5. Pañcamanayo5. Asaṅgahitenaasaṅgahitapadaniddeso1. Tikaṃ2. Dukaṃ 5. Pañcamanayo 5. Asaṅgahitenaasaṅgahitapadaniddeso 193. Rūpakkhandhena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā,

ĐỌC BÀI VIẾT

4. Catutthanayo

Nội Dung Chính4. Catutthanayo4. Saṅgahitenasaṅgahitapadaniddeso 4. Catutthanayo 4. Saṅgahitenasaṅgahitapadaniddeso 191. Samudayasaccena ye dhammā… maggasaccena ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena

ĐỌC BÀI VIẾT

3. Tatiyanayo

Nội Dung Chính3. Tatiyanayo3. Asaṅgahitenasaṅgahitapadaniddeso 3. Tatiyanayo 3. Asaṅgahitenasaṅgahitapadaniddeso 179. Vedanākkhandhena ye dhammā… saññākkhandhena ye dhammā… saṅkhārakkhandhena ye dhammā… samudayasaccena ye

ĐỌC BÀI VIẾT

2. Dutiyanayo

Nội Dung Chính2. Dutiyanayo2. Saṅgahitenaasaṅgahitapadaniddeso 2. Dutiyanayo 2. Saṅgahitenaasaṅgahitapadaniddeso 171. Cakkhāyatanena ye dhammā… phoṭṭhabbāyatanena ye dhammā… cakkhudhātuyā ye dhammā… phoṭṭhabbadhātuyā ye

ĐỌC BÀI VIẾT

18. Dhammahadayavibhaṅgo

Nội Dung Chính18. Dhammahadayavibhaṅgo1. Sabbasaṅgāhikavāro2. Uppattānuppattivāro1. Kāmadhātu2. Rūpadhātu3. Arūpadhātu4. Apariyāpannaṃ3. Pariyāpannāpariyāpannavāro1. Kāmadhātu2. Rūpadhātu3. Arūpadhātu4. Pariyāpannāpariyāpannaṃ4. Dhammadassanavāro1. Kāmadhātu2. Rūpadhātu3. Asaññasattā4. Arūpadhātu5.

ĐỌC BÀI VIẾT

17. Khuddakavatthuvibhaṅgo

Nội Dung Chính17. Khuddakavatthuvibhaṅgo1. Ekakamātikā2. Dukamātikā3. Tikamātikā4. Catukkamātikā5. Pañcakamātikā6. Chakkamātikā7. Sattakamātikā8. Aṭṭhakamātikā9. Navakamātikā10. Dasakamātikā1. Ekakaniddeso2. Dukaniddeso3. Tikaniddeso4. Catukkaniddeso5. Pañcakaniddeso6. Chakkaniddeso7.

ĐỌC BÀI VIẾT

16. Ñāṇavibhaṅgo

Nội Dung Chính16. Ñāṇavibhaṅgo1. Ekakamātikā2. Dukamātikā3. Tikamātikā4. Catukkamātikā5. Pañcakamātikā6. Chakkamātikā7. Sattakamātikā8. Aṭṭhakamātikā9. Navakamātikā10. Dasakamātikā1. Ekakaniddeso2. Dukaniddeso3. Tikaniddeso4. Catukkaniddeso5. Pañcakaniddeso6. Chakkaniddeso7.

ĐỌC BÀI VIẾT

15. Paṭisambhidāvibhaṅgo

Nội Dung Chính15. Paṭisambhidāvibhaṅgo1. Suttantabhājanīyaṃ1. Saṅgahavāro2. Saccavāro3. Hetuvāro4. Dhammavāro5. Paṭiccasamuppādavāro6. Pariyattivāro2. Abhidhammabhājanīyaṃ1. Kusalavāro2. Akusalavāro3. Vipākavāro4. Kiriyavāro3. Pañhāpucchakaṃ1. Tikaṃ2. Dukaṃ 15.

ĐỌC BÀI VIẾT

14. Sikkhāpadavibhaṅgo

Nội Dung Chính14. Sikkhāpadavibhaṅgo1. Abhidhammabhājanīyaṃ2. Pañhāpucchakaṃ1. Tikaṃ2. Dukaṃ 14. Sikkhāpadavibhaṅgo 1. Abhidhammabhājanīyaṃ 703. Pañca sikkhāpadāni – pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app