4. Catutthavaggo
Nội Dung Chính4. Catutthavaggo(33) 1. Gihissa arahātikathā(34) 2. Upapattikathā(35) 3. Anāsavakathā(36) 4. Samannāgatakathā(37) 5. Upekkhāsamannāgatakathā(38) 6. Bodhiyā buddhotikathā(39) 7. Lakkhaṇakathā(40)
ĐỌC BÀI VIẾTNội Dung Chính4. Catutthavaggo(33) 1. Gihissa arahātikathā(34) 2. Upapattikathā(35) 3. Anāsavakathā(36) 4. Samannāgatakathā(37) 5. Upekkhāsamannāgatakathā(38) 6. Bodhiyā buddhotikathā(39) 7. Lakkhaṇakathā(40)
ĐỌC BÀI VIẾTNội Dung Chính3. Tatiyavaggo(21) 1. Balakathā(22) 2. Ariyantikathā(23) 3. Vimuttikathā(24) 4. Vimuccamānakathā(25) 5. Aṭṭhamakakathā(26) 6. Aṭṭhamakassaindriyakathā(27) 7. Dibbacakkhukathā(28) 8. Dibbasotakathā(29)
ĐỌC BÀI VIẾTNội Dung Chính2. Dutiyavaggo(10) 1. Parūpahārakathā(11) 2. Aññāṇakathā(12) 3. Kaṅkhākathā(13) 4. Paravitāraṇakathā(14) 5. Vacībhedakathā(15) 6. Dukkhāhārakathā(16) 7. Cittaṭṭhitikathā(17) 8. Kukkuḷakathā(18)
ĐỌC BÀI VIẾT9. Hevatthikathā 304. Atītaṃ atthīti? Hevatthi, heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho,
ĐỌC BÀI VIẾT8. Satipaṭṭhānakathā 301. Sabbe dhammā satipaṭṭhānāti? Āmantā. Sabbe dhammā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo khayagāmī bodhagāmī apacayagāmī anāsavā asaṃyojaniyā aganthaniyā anoghaniyā
ĐỌC BÀI VIẾTNội Dung Chính7. Ekaccaṃ atthītikathā1. Atītādiekaccakathā2. Anāgatādiekaccakathā 7. Ekaccaṃ atthītikathā 1. Atītādiekaccakathā 299. Atītaṃ atthīti? Ekaccaṃ atthi, ekaccaṃ natthīti. Ekaccaṃ niruddhaṃ,
ĐỌC BÀI VIẾTNội Dung Chính6. Atītakkhandhādikathā1. Nasuttasādhanaṃ2. Suttasādhanaṃ 6. Atītakkhandhādikathā 1. Nasuttasādhanaṃ 297. Atītaṃ khandhāti? Āmantā. Atītaṃ atthīti? Na hevaṃ vattabbe…pe… atītaṃ āyatananti?
ĐỌC BÀI VIẾTNội Dung Chính5. Sabbamatthītikathā1. Vādayutti2. KālasaṃsandanāVacanasodhanāAtītacakkhurūpādikathāAtītañāṇādikathāArahantādikathāAtītahatthādikathāAtītakkhandhādisamodhānakathāPadasodhanakathāSuttasādhanaṃ 5. Sabbamatthītikathā 1. Vādayutti 282. Sabbamatthīti ? Āmantā. Sabbattha sabbamatthīti? Na hevaṃ vattabbe. Sabbamatthīti? Āmantā.
ĐỌC BÀI VIẾTNội Dung Chính4. Jahatikathā1. Nasuttāharaṇakathā2. Suttāharaṇakathā 4. Jahatikathā 1. Nasuttāharaṇakathā 279. Jahati puthujjano kāmarāgabyāpādanti? Āmantā. Accantaṃ jahati, anavasesaṃ jahati, appaṭisandhiyaṃ jahati,
ĐỌC BÀI VIẾTNội Dung Chính3. Brahmacariyakathā1. Suddhabrahmacariyakathā2. Saṃsandanabrahmacariyakathā3. Odhisokathā 3. Brahmacariyakathā 1. Suddhabrahmacariyakathā 269. Natthi devesu brahmacariyavāsoti? Āmantā. Sabbe devā jaḷā elamūgā [eḷamūgā (syā.)] aviññū hatthasaṃvācikā
ĐỌC BÀI VIẾTNội Dung Chính2. Parihānikathā1. Vādayuttiparihāni2. Ariyapuggalasaṃsandanaparihāni3. Suttasādhanaparihāni 2. Parihānikathā 1. Vādayuttiparihāni 239. Parihāyati arahā arahattāti? Āmantā. Sabbattha arahā arahattā parihāyatīti? Na
ĐỌC BÀI VIẾTNội Dung Chính1. Puggalakathā1. Suddhasaccikaṭṭho1. Anulomapaccanīkaṃ2. (Kha) okāsasaccikaṭṭho3. (Kha) kālasaccikaṭṭho4. (Kha) avayavasaccikaṭṭho5. Suddhikasaṃsandanaṃ6. Opammasaṃsandanaṃ7. Catukkanayasaṃsandanaṃ8. Lakkhaṇayuttikathā9. Vacanasodhanaṃ10. Paññattānuyogo11. Gatianuyogo12. Upādāpaññattānuyogo13.
ĐỌC BÀI VIẾTNội Dung Chính14. Cuddasamanayo14. Vippayuttenasaṅgahitāsaṅgahitapadaniddeso1. Khandhādi2. Saccādi3. Phassādisattakaṃ4. Tikaṃ5. Dukaṃ 14. Cuddasamanayo 14. Vippayuttenasaṅgahitāsaṅgahitapadaniddeso 1. Khandhādi 456. Rūpakkhandhena ye dhammā vippayuttā,
ĐỌC BÀI VIẾTNội Dung Chính13. Terasamanayo13. Asaṅgahitenasampayuttavippayuttapadaniddeso 13. Terasamanayo 13. Asaṅgahitenasampayuttavippayuttapadaniddeso 448. Rūpakkhandhena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā
ĐỌC BÀI VIẾTNội Dung Chính12. Dvādasamanayo12. Sampayuttenasaṅgahitāsaṅgahitapadaniddeso 12. Dvādasamanayo 12. Sampayuttenasaṅgahitāsaṅgahitapadaniddeso 417. Vedanākkhandhena ye dhammā… saññākkhandhena ye dhammā… saṅkhārakkhandhena ye dhammā sampayuttā, te
ĐỌC BÀI VIẾTNội Dung Chính11. Ekādasamanayo11. Saṅgahitenasampayuttavippayuttapadaniddeso 11. Ekādasamanayo 11. Saṅgahitenasampayuttavippayuttapadaniddeso 409. Samudayasaccena ye dhammā… maggasaccena ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena saṅgahitā dhātusaṅgahena
ĐỌC BÀI VIẾT