Yamakapakaraṇa-anuṭīkā

Ganthārambhavaṇṇanā

Saṅkhepenevāti uddeseneva. Yaṃ ‘‘mātikāṭhapana’’nti vuttaṃ. Dhammesūti khandhādidhammesu kusalādidhammesu ca. Aviparītato gahitesu dhammesu mūlayamakādivasena pavattiyamānā desanā veneyyānaṃ nānappakārakosallāvahā pariññākiccasādhanī ca hoti, na viparītatoti āha ‘‘viparītaggahaṇaṃ…pe… āraddha’’nti. Etena kathāvatthupakaraṇadesanānantaraṃ yamakapakaraṇadesanāya kāraṇamāha. Tattha viparītaggahaṇanti puggalapariggahaṇādimicchāgāhaṃ. Dhammapuggalokāsādinissayānanti ‘‘ye keci kusalā dhammā, sabbe te kusalamūlā’’tiādinā (yama. 1.mūlayamaka.1) dhamme, ‘‘yassa rūpakkhandho uppajjati, tassa vedanākkhandho uppajjatī’’tiādinā (yama. 1.khandhayamaka.50) puggalaṃ ‘‘yattha rūpakkhandho uppajjati, tattha vedanākkhandho uppajjatī’’tiādinā (yama. 1.khandhayamaka.51) okāsaṃ nissāya ārabbha pavattānaṃ. Ādi-saddena puggalokāsauppādanirodhatadubhayapariññādīnaṃ saṅgaho daṭṭhabbo. Sanniṭṭhānasaṃsayānanti pāḷigatipaṭivacanasarūpadassanapaṭikkhipanapaṭisedhananayehi yathāpucchitassa atthassa nicchayakaraṇaṃ sanniṭṭhānaṃ, tadabhāvato saṃsayanaṃ saṃsayo. Tesaṃ sanniṭṭhānasaṃsayānaṃ.

Kāmañcettha dhammapaṭiggāhakānaṃ saṃsayapubbakaṃ sanniṭṭhānanti paṭhamaṃ saṃsayo vattabbo, desentassa pana bhagavato sanniṭṭhānapubbako saṃsayoti dassanatthaṃ ayaṃ padānukkamo kato. Sabbañhi pariññeyyaṃ hatthāmalakaṃ viya paccakkhaṃ katvā ṭhitassa dhammasāmino na katthaci saṃsayo, vissajjetukāmatāya pana vineyyajjhāsayagataṃ saṃsayaṃ dassento saṃsayitavasena pucchaṃ karotīti evaṃ vissajjanapucchanavasena na sanniṭṭhānasaṃsayā labbhantīti ayamattho dassito, nicchitasaṃsayadhammavaseneva panettha sanniṭṭhānasaṃsayā veditabbā. Tenāha aṭṭhakathāyaṃ ‘‘kusalesu kusalā nu kho, na nu kho kusalāti sandehābhāvato’’tiādi. Teneva ca ‘‘sanniṭṭhānasaṃsayāna’’nti, ‘‘sanniṭṭhānasaṃsayavasenā’’ti ca paṭhamaṃ sanniṭṭhānaggahaṇaṃ kataṃ.

Tanti yamakapakaraṇaṃ. Tassa ye samayādayo vattabbā, te kathāvatthupakaraṇadesanānantaro desanāsamayo, tāvatiṃsabhavanameva desanādeso, kusalākusalamūlādiyamakākārena desanāti vibhāgato ‘‘saṅkhepenevā’’tiādigāthāhi vibhāvitā nimittena saddhiṃ saṃvaṇṇanapaṭiññā cāti imamatthaṃ dassento ‘‘samayadesadesanāvasenā’’tiādimāha. Nimittañhetaṃ idha saṃvaṇṇanāya, yadidaṃ kamānuppatti āgatabhāravāhitā ca paṇḍitānaṃ paṇḍitakiccabhāvato. Tattha anuppattaṃ dassetvāti sambandho.

Tatthāti tasmiṃ samayādidassane. Yamanaṃ uparamananti yamo maraṇanti āha ‘‘jātiyā sati maraṇaṃ hotīti…pe… visayo’’ti. Tattha yathā ‘‘jātiyā sati maraṇaṃ hotī’’ti jāti yamassa visayo, evaṃ ‘‘upādānakkhandhesu santesu maraṇaṃ hotī’’ti upādānakkhandhā yamassa visayoti yojetabbaṃ. Te hi maraṇadhamminoti. Anuppattamaraṇaṃyeva kibbisakārinaṃ puggalaṃ yamapurisā vividhā kammakāraṇā karonti, na appattamaraṇanti maraṇaṃ yamassa visayo vutto. Āṇāpavattiṭṭhānanti idaṃ visaya-saddassa atthavacanaṃ. Desaṃ vāti kāmādidhātuttayadesaṃ sandhāyāha. Dhātuttayissaro hi maccurājā. Pañcānantariyāni aññasatthāruddeso ca, tena vā saddhiṃ pañca verāni cha abhabbaṭṭhānāni. Āvattāti padakkhiṇāvattā. Tanuruhāti lomā.

Ganthārambhavaṇṇanā niṭṭhitā.

1. Mūlayamakaṃ

Uddesavāravaṇṇanā

1.Yamakasamūhassāti mūlayamakādikassa yamakasamūhassa. Mūlayamakādayo hi pakaraṇāpekkhāya avayavabhūtāpi niccāvayavāpekkhāya yamakasamūhoti vutto. Tenāha ‘‘taṃsamūhassa ca sakalassa pakaraṇassā’’ti.

Kusalākusalamūlavisesānanti dutiyapucchāya vuttānaṃ saṃsayapadasaṅgahitānaṃ kusalasaṅkhātānaṃ, tathā paṭhamapucchāya vuttānaṃ kusalamūlasaṅkhātānaṃ visesānaṃ atthayamakabhāvassa vuttattāti yojanā. Yathā hi paṭhamapucchāya visesavantabhāvena vuttāyeva kusaladhammā dutiyapucchāyaṃ visesabhāvena vuttā, evaṃ paṭhamapucchāyaṃ visesabhāvena vuttāyeva kusalamūladhammā dutiyapucchāyaṃ visesavantabhāvena vuttā. Vattuvacanicchāvasena hi dhammānaṃ visesavisesavantatāvibhāgā hontīti. Kusalamūlakusalavisesehi saṃsayitapadasaṅgahitehi kusalakusalamūlānaṃ visesavantānanti adhippāyo. Ettha ca visesavantāpekkhavisesavasena paṭhamo atthavikappo vutto, dutiyo pana visesāpekkhavisesavantavasenāti ayametesaṃ viseso. Tenāha ‘‘ñātuṃ icchitānaṃ hī’’tiādi.

Tattha ñātuṃ icchitānanti pucchāya visayabhūtānanti attho. Visesānanti kusalakusalamūlavisesānaṃ. Visesavantāpekkhānanti kusalamūlakusalasaṅkhātehi visesavantehi sāpekkhānaṃ. Visesavatanti kusalamūlakusalānaṃ. Visesāpekkhānanti kusalakusalamūlavisesehi sāpekkhānaṃ. Etthāti etasmiṃ mūlayamake. Padhānabhāvoti paṭhamavikappe tāva saṃsayitappadhānattā pucchāya visesānaṃ padhānabhāvo veditabbo. Te hi saṃsayitānaṃ visesavantoti. Dutiyavikappe pana visesā nāma visesavantādhīnāti visesavantānaṃ tattha padhānabhāvo daṭṭhabbo. Dvinnaṃ pana ekajjhaṃ padhānabhāvo na yujjati. Sati hi appadhāne padhānaṃ nāma siyā. Tenāha ‘‘ekekāya pucchāya ekeko eva attho saṅgahito hotī’’ti. Evañcetaṃ sampaṭicchitabbaṃ, aññathā vinicchitavisesitabbabhāvehi idha padhānabhāvo na yujjatevāti. Na dhammavācakoti na sabhāvadhammavācako. Sabhāvadhammopi hi atthoti vuccati ‘‘gambhīrapaññaṃ nipuṇatthadassi’’ntiādīsu (su. ni. 178). ‘‘Hetuphale ñāṇaṃ atthapaṭisambhidā’’tiādīsu (vibha. 720) attha-saddassa hetuphalavācakatā daṭṭhabbā. Ādi-saddenassa ‘‘atthābhisamayā’’tiādīsu (saṃ. ni. 1.129) āgatā hitādivācakatā saṅgayhati. Tenevāti pāḷiatthavācakattā eva.

Tīṇipi padānīti ettha pi-saddo samuccayattho, samuccayo ca tulyayoge siyā. Kiṃ nāma-padena anavasesato kusalādīnaṃ saṅgahoti āsaṅkāya tadāsaṅkānivattanatthamāha ‘‘tīṇipi…pe… saṅgāhakatta’’nti. Tattha saṅgāhakattamattanti matta-saddo visesanivattiatthoti. Tena nivattitaṃ visesaṃ dassetuṃ ‘‘na niravasesasaṅgāhakatta’’nti vuttaṃ. Na hi rūpaṃ nāma-padena saṅgayhati. Kusalādiyeva nāmanti niyamo daṭṭhabbo, na nāmaṃyeva kusalādīti imameva ca niyamaṃ sandhāyāha ‘‘kusalādīnaṃ saṅgāhakattamattameva sandhāya vutta’’nti. Yadipi nāma-padaṃ na niravasesakusalādisaṅgāhakaṃ, kusalādisaṅgāhakaṃ pana hoti, tadatthameva ca taṃ gahitanti nāmassa kusalattikapariyāpannatā vuttāti dassento āha ‘‘kusalādi…pe… vutta’’nti.

Uddesavāravaṇṇanā niṭṭhitā.

Niddesavāravaṇṇanā

52.Dutiyayamaketi ekamūlayamake. Evamidhāpīti yathā ekamūlayamake ‘‘ye keci kusalā’’icceva pucchā āraddhā, evaṃ idhāpi aññamaññamūlayamakepi ‘‘ye keci kusalā’’icceva pucchā ārabhitabbā siyā. Kasmā? Purimayamaka…pe… appavattattāti. Idañca dutiyayamakassa tathā appavattattā vuttaṃ, tatiyayamakaṃ pana tatheva pavattaṃ. Kecīti padakārā. Te hi yathā paṭhamadutiyayamakesu purimapucchā eva parivattanavasena pacchimapucchā katāti pacchimapucchāya purimapucchā samānā ṭhapetvā paṭilomabhāvaṃ, na tathā aññamaññayamake. Tattha hi dvepi pucchā aññamaññavisadisā. Yadi tatthāpi dvīhipi pucchāhi sadisāhi bhavitabbaṃ , ‘‘ye keci kusalā’’ti paṭhamapucchā ārabhitabbā, pacchimapucchā vā ‘‘sabbe te dhammā kusalamūlena ekamūlā’’ti vattabbā siyā. Evaṃ pana avatvā paṭhamadutiyayamakesu viya purimapacchimapucchā sadisā akatvā tatiyayamake tāsaṃ visadisatā ‘‘ye keci kusalā’’ti anāraddhattā, tasmā paṭilomapucchānurūpāya anulomapucchāya bhavitabbanti imamatthaṃ sandhāya ‘‘ye keci kusalāti apucchitvā’’ti vuttanti vadanti.

Atthavasenāti sambhavantānaṃ nicchitasaṃsayitānaṃ atthānaṃ vasena. Tadanurūpāyāti tassā purimapucchāya atthato byañjanato ca anucchavikāya. Purimañhi apekkhitvā pacchimāya bhavitabbaṃ. Tenāti tasmā. Yasmā anulome saṃsayacchede jātepi paṭilome saṃsayo uppajjati, yadi na uppajjeyya, paṭilomapucchāya payojanameva na siyā, tasmā na pacchimapucchānurūpā purimapucchā, atha kho vuttanayena purimapucchānurūpā pacchimapucchā, tāya ca anurūpatāya atthādivasena dvinnaṃ padānaṃ sambandhattā atthādiyamakatā vuttā. Desanākkamato cettha anulomapaṭilomatā veditabbā ‘‘kusalā kusalamūlā’’ti vatvā ‘‘kusalamūlā kusalā’’ti ca vuttattā. Sesayamakesupi eseva nayo. Visesavantavisesa, visesavisesavantaggahaṇato vā idha anulomapaṭilomatā veditabbā. Paṭhamapucchāyañhi ye dhammā visesavanto, te nicchayādhiṭṭhāne katvā dassento ‘‘ye keci kusalā dhammā’’ti vatvā tesu yasmiṃ viseso saṃsayādhiṭṭhāno, taṃdassanatthaṃ ‘‘sabbe te kusalamūlā’’ti pucchā katā. Dutiyapucchāyaṃ pana tappaṭilomato yena visesena te visesavanto, taṃ visesaṃ sanniṭṭhānaṃ katvā dassento ‘‘ye vā pana kusalamūlā’’ti vatvā te visesavante saṃsayādhiṭṭhānabhūte dassetuṃ ‘‘sabbe te dhammā kusalā’’ti pucchā katā. Aniyatavatthukā hi sanniṭṭhānasaṃsayā anekajjhāsayattā sattānaṃ.

Imināpi byañjanenāti ‘‘ye keci kusalamūlena ekamūlā’’ti imināpi vākyena. Evaṃ na sakkā vattunti yenādhippāyena vuttaṃ, tamevādhippāyaṃ vivarati ‘‘na hī’’tiādinā. Tattha tenevāti kusalabyañjanatthassa kusalamūlena ekamūlabyañjanatthassa bhinnattā eva. Vissajjananti vibhajanaṃ . Itarathāti kusalamūlena ekamūlabyañjanena pucchāya katāya. Tāni vacanānīti kusalavacanaṃ kusalamūlena ekamūlavacanañca. Kusalacittasamuṭṭhānarūpavasena cassa abyākatadīpanatā daṭṭhabbā. Etthāti ‘‘imināpi byañjanena tassevatthassa sambhavato’’ti etasmiṃ vacane. Ye keci kusalā…pe… sambhavatoti etena kusalānaṃ kusalamūlena ekamūlatāya byabhicārābhāvaṃ dasseti. Tenevāha ‘‘na hi…pe… santī’’ti. Vuttabyañjanatthassevasambhavatoti hi iminā avuttabyañjanatthassa sambhavābhāvavacanena svāyamadhippāyamattho vibhāvito. Yathā hi kusalamūlena ekamūlabyañjanattho kusalabyañjanatthaṃ byabhicarati, na evaṃ taṃ kusalabyañjanattho. Kathaṃ katvā codanā, kathañca katvā parihāro? Kusalamūlena ekamūlā kusalā evāti codanā katā, kusalamūlena ekamūlā eva kusalāti pana parihāro pavattoti veditabbaṃ. Dutiyayamake viya apucchitvāti ‘‘ye keci kusalā’’ti apucchitvā. Kusalamūlehīti kusalehi mūlehi. Teti kusalamūlena ekamūlā.

Ekato uppajjantīti ettha iti-saddo ādiattho pakārattho vā. Tena ‘‘kusalamūlāni ekamūlāni ceva aññamaññamūlāni cā’’tiādipāḷisesaṃ dasseti. Yaṃ sandhāya ‘‘heṭṭhā vuttanayeneva vissajjanaṃ kātabbaṃ bhaveyyā’’ti vuttaṃ. Tattha heṭṭhāti anulomapucchāvissajjane. Vuttanayenāti ‘‘mūlāni yāni ekato uppajjantī’’tiādinā vuttanayena. Tampīti ‘‘kusalamūlenā’’tiādi aṭṭhakathāvacanampi. Tathāti tena pakārena, anulomapucchāyaṃ viya vissajjanaṃ kātabbaṃ bhaveyyāti iminā pakārenāti attho. Yena kāraṇena ‘‘na sakkā vattu’’nti vuttaṃ, taṃ kāraṇaṃ dassetuṃ ‘‘ye vā panā’’tiādimāha. Tattha ‘‘āmantā’’icceva vissajjanena bhavitabbanti ‘‘sabbe te dhammā kusalā’’ti pucchāyaṃ viya ‘‘sabbe te dhammā kusalamūlena ekamūlā’’ti pucchitepi paṭivacanavissajjanameva labbhati, na anulomapucchāyaṃ viya sarūpadassanavissajjanaṃ vibhajitvā dassetabbassa abhāvato. Ye hi dhammā kusalamūlena ekamūlā, na te dhammā kusalamūlena aññamaññamūlāva. Ye pana kusalamūlena aññamaññamūlā, te kusalamūlena ekamūlāva. Tenāha ‘‘na hi…pe… vibhāgo kātabbo bhaveyyā’’ti.

Tattha yenāti yena aññamaññamūlesu ekamūlassa abhāvena. Yatthāti yasmiṃ ñāṇasampayuttacittuppāde. Aññamaññamūlakattā ekamūlakattā cāti adhippāyo. Dvinnaṃ dvinnañhi ekekena aññamaññamūlakatte vutte tesaṃ ekekena ekamūlakattampi vuttameva hoti samānattho ekasaddoti katvā. Tenevāha ‘‘yattha pana…pe… na ekamūlānī’’ti. Tayidaṃ micchā, dvīsupi ekekena itarassa ekamūlakattaṃ sambhavati evāti. Tenāha ‘‘etassa gahaṇassa nivāraṇattha’’ntiādi. ‘‘Ye dhammā kusalamūlena aññamaññamūlā, te kusalamūlena ekamūlā’’ti imamatthaṃ vibhāventena idha ‘‘āmantā’’ti padena yattha dve mūlāni uppajjanti, tattha ekekena itarassa ekamūlakattaṃ pakāsitamevāti āha ‘‘āmantāti imināva vissajjanena taṃgahaṇanivāraṇato’’ti . Nicchitattāti ettha ekato uppajjamānānaṃ tiṇṇannaṃ tāva mūlānaṃ nicchitaṃ hotu aññamaññekamūlakattaṃ, dvinnaṃ pana kathanti āha ‘‘aññamaññamūlānaṃ hī’’tiādi. Samānamūlatā evāti avadhāraṇena nivattitatthaṃ dassetuṃ ‘‘na aññamaññasamānamūlatā’’ti vuttaṃ. Tena aññamaññamūlānaṃ samānamūlatāmattavacanicchāya ekamūlaggahaṇaṃ, na tesaṃ aññamaññapaccayatāvisiṭṭhasamānamūlatādassanatthanti imamatthaṃ dasseti. Dvinnaṃ mūlānanti dvinnaṃ ekamūlānaṃ ekato uppajjamānānaṃ. Yathā tesaṃ samānamūlatā, taṃ dassetuṃ ‘‘tesu hī’’tiādi vuttaṃ. Taṃmūlehi aññehīti itaramūlehi mūladvayato aññehi sahajātadhammehi.

Idāni yena adhippāyena paṭilome ‘‘kusalā’’icceva pucchā katā, na ‘‘kusalamūlena ekamūlā’’ti, taṃ dassetuṃ ‘‘aññamaññamūlatte pana…pe… katāti daṭṭhabba’’nti āha. Na hi kusalamūlena aññamaññamūlesu kiñci ekamūlaṃ na hotīti vuttovāyamattho. Mūlayuttatameva vadati, na mūlehi ayuttanti adhippāyo. Aññathā pubbenāparaṃ virujjheyya. Tenevāti mūlayuttatāya eva vuccamānattā. Ubhayatthāpīti aññamaññamūlā ekamūlāti dvīsupi padesu. ‘‘Kusalamūlenā’’ti vuttaṃ, kusalamūlena sampayuttenāti hi attho. Yadi ubhayampi vacanaṃ mūlayuttatameva vadati, atha kasmā anulomapucchāyameva ekamūlaggahaṇaṃ kataṃ, na paṭilomapucchāyanti ubhayatthāpi taṃ gahetabbaṃ na vā gahetabbaṃ. Evañhi mūlekamūlayamakadesanāhi ayaṃ aññamaññayamakadesanā samānarasā siyāti codanaṃ manasi katvā āha ‘‘tatthā’’tiādi.

Tattha tatthāti tasmiṃ aññamaññayamake. Yadipi ekamūlā aññamaññamūlāti idaṃ padadvayaṃ vuttanayena mūlayuttatameva vadati, tathāpi sāmaññavisesalakkhaṇe attheva bhedoti dassetuṃ ‘‘mūlayogasāmaññe’’tiādi vuttaṃ. Samūlakānaṃ samānamūlatā ekamūlattanti ekamūlavacanaṃ tesu avisesato mūlasabbhāvamattaṃ vadati, na aññamaññamūlasaddo viya mūlesu labbhamānaṃ visesaṃ, na ca sāmaññe nicchayo visese saṃsayaṃ vidhamatīti imamatthamāha ‘‘mūlayogasāmaññe…pe… pavattā’’ti iminā. Visese pana nicchayo sāmaññe saṃsayaṃ vidhamanto eva pavattatīti āha ‘‘mūlayogavisese pana…pe… nicchitameva hotī’’ti. Tasmāti vuttasseva tassa hetubhāvena parāmasanaṃ, visesanicchayeneva avinābhāvato, sāmaññassa nicchitattā tattha vā saṃsayābhāvatoti attho. Tenāha ‘‘ekamūlāti pucchaṃ akatvā’’ti. Kusalabhāvadīpakaṃ na hotīti kusalabhāvasseva dīpakaṃ na hoti tadaññajātikassapi dīpanato. Tenāha ‘‘kusalabhāve saṃsayasabbhāvā’’ti. Aññamaññamūlavacananti kevalaṃ aññamaññamūlavacananti adhippāyo. Kusalādhikārassa anuvattamānattāti iminā ‘‘sabbe te dhammā kusalā’’ti kusalaggahaṇe kāraṇamāha. Ekamūlaggahaṇe hi payojanābhāvo dassito, kusalassa vasena cāyaṃ desanāti.

53-61.Mūlanaye vutte eva attheti mūlanaye vutte eva kusalādidhamme. Kusalādayo hi sabhāvadhammā idha pāḷiatthatāya atthoti vutto. Kusalamūlabhāvena, mūlassa visesanena, mūlayogadīpanena ca pakāsetuṃ. Kusalamūlabhūtā mūlā kusalamūlamūlāti samāsayojanā. Mūlavacanañhi nivattetabbagahetabbasādhāraṇaṃ. Akusalābyākatāpi mūladhammā atthīti kusalamūlabhāvena mūladhammā visesitā. Mūlaggahaṇena ca mūlavantānaṃ mūlayogo dīpito hoti. Samānena mūlena, mūlassa visesanena, mūlayogadīpanena ca pakāsetuṃ ‘‘ekamūlamūlā’’ti, aññamaññassa mūlena mūlabhāvena, mūlassa visesanena, mūlayogadīpanena ca pakāsetuṃ ‘‘aññamaññamūlamūlā’’ti mūlamūlanayo vuttoti yojanā. Tīsupi yamakesu yathāvuttavisesanamevettha pariyāyantaraṃ daṭṭhabbaṃ.

Mūlayogaṃdīpetunti mūlayogameva padhānaṃ sātisayañca katvā dīpetunti adhippāyo. Yathā hi kusalāni mūlāni etesanti kusalamūlakānīti bāhiratthasamāse mūlayogo padhānabhāvena vutto hoti, na evaṃ ‘‘kusalasaṅkhātā mūlā kusalamūlā’’ti kevalaṃ, ‘‘kusalamūlamūlā’’ti savisesanaṃ vā vutte uttarapadatthappadhānasamāse. Tenāha ‘‘aññapadattha…pe… dīpetu’’nti. Vuttappakārovāti ‘‘kusalamūlabhāvena mūlassa visesanenā’’tiādinā mūlamūlanaye ca, ‘‘aññapadatthasamāsantena ka-kārenā’’tiādinā mūlakanaye ca vuttappakāro eva. Vacanapariyāyo mūlamūlakanaye ekajjhaṃ katvā yojetabbo.

74-85.Na ekamūlabhāvaṃ labhamānehīti abyākatamūlena na ekamūlakaṃ tathāvattabbataṃ labhamānehi aṭṭhārasaahetukacittuppādāhetukasamuṭṭhānarūpanibbānehi ekato alabbhamānattā. Yathā hi yathāvuttacittuppādādayo hetupaccayavirahitā ahetukavohāraṃ labhanti, na evaṃ sahetukasamuṭṭhānaṃ rūpaṃ. Tenāha ‘‘ahetukavohārarahitaṃ katvā’’ti. Ettha ca ‘‘sabbaṃ rūpaṃ na hetukameva, ahetukamevā’’ti vuttattā kiñcāpi sahetukasamuṭṭhānampi rūpaṃ ahetukaṃ, ‘‘abyākato dhammo abyākatassa dhammassa hetupaccayena paccayo, vipākābyākatā kiriyābyākatā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo’’ti (paṭṭhā. 1.1.403) pana vacanato hetupaccayayogena sahetukasamuṭṭhānassa rūpassa ahetukavohārābhāvo vutto. Keci pana ‘‘abbohārikaṃ katvāti sahetukavohārena abbohārikaṃ katvāti atthaṃ vatvā aññathā ‘ahetukaṃ abyākataṃ abyākatamūlena ekamūla’nti na sakkā vattu’’nti vadanti. Tattha yaṃ vattabbaṃ, taṃ vuttameva ahetukavohārābhāvena sahetukatāpariyāyassa atthasiddhattā. Apica hetupaccayasabbhāvato tassa sahetukatāpariyāyo labbhateva. Tenāha ‘‘na vā sahetukaduke viya…pe… abbohārikaṃ kata’’nti. Ettha etthāti etasmiṃ ekamūlakaduke. Hetupaccayayogāyogavasenāti hetupaccayena yogāyogavasena, hetupaccayassa sabbhāvāsabbhāvavasenāti attho. Sahetukavohārameva labhati paccayabhūtahetusabbhāvato.

Apare pana bhaṇanti ‘‘sahetukacittasamuṭṭhānaṃ rūpaṃ ahetukaṃ abyākatanti iminā vacanena saṅgahaṃ gacchantampi samūlakattā ‘abyākatamūlena na ekamūla’nti na sakkā vattuṃ, satipi samūlakatte nippariyāyena sahetukaṃ na hotīti ‘abyākatamūlena ekamūla’nti ca na sakkā vattuṃ, tasmā ‘ahetukaṃ abyākataṃ abyākatamūlena na ekamūlaṃ, sahetukaṃ abyākataṃ abyākatamūlena ekamūla’nti dvīsupi padesu anavarodhato abbohārikaṃ katvāti vutta’’nti, taṃ tesaṃ matimattaṃ ‘‘sahetukaabyākatasamuṭṭhānaṃ rūpaṃ abyākatamūlena ekamūlaṃ hotī’’ti aṭṭhakathāyaṃ tassa ekamūlabhāvassa nicchitattā, tasmā vuttanayeneva cettha attho veditabbo.

86-97. Kusalākusalābyākatarāsito namananāmanasaṅkhātena visesena arūpadhammānaṃ gahaṇaṃ niddhāraṇaṃ nāma hotīti āha ‘‘nāmānaṃ niddhāritattā’’ti. Tena tesaṃ adhikabhāvamāha viññāyamānameva pakaraṇena aparicchinnattā. Yadi evaṃ ‘‘ahetukaṃ nāmaṃ sahetukaṃ nāma’’nti pāṭhantare kasmā nāmaggahaṇaṃ katanti āha ‘‘supākaṭabhāvattha’’nti, paribyattaṃ katvā vutte kiṃ vattabbanti adhippāyo.

Niddesavāravaṇṇanā niṭṭhitā.

Mūlayamakavaṇṇanā niṭṭhitā.

2. Khandhayamakaṃ

1. Paṇṇattivāro

Uddesavāravaṇṇanā

2-3.Khandhayamake…pe… pariññā ca vattabbāti idaṃ padhānabhāvena vattabbadassanaṃ. Abhiññeyyakathā hi abhidhammo, sā ca yāvadeva pariññattāti pariññāsu ca na vinā tīraṇapariññāya pahānapariññā, tīraṇañca sampuṇṇaparānuggahassa adhippetattā kālapuggalokāsavibhāgamukhena khandhānaṃ visuṃ saha ca uppādanirodhalakkhaṇapariggahavasena sātisayaṃ sambhavati, nāññathāti imamatthaṃ dassento ‘‘chasu kālabhedesu…pe… pariññā ca vattabbā’’ti padhānaṃ vattabbaṃ uddharati. Tattha pana yathā na tīraṇapariññāya vinā pahānapariññā, evaṃ tīraṇapariññā vinā ñātapariññāya. Sā ca sutamayañāṇamūlikāti desanākusalo satthā anvayato byatirekato ca samudāyāvayavapadatthādivibhāgadassanamukhena khandhesu pariññāppabhedaṃ pakāsetukāmo ‘‘pañcakkhandhā’’tiādinā desanaṃ ārabhīti dassento ‘‘te pana khandhā’’tiādimāha. Pañcahi padehīti pañcahi samudāyapadehi.

Tatthāti tesu samudāyāvayavapadesu. Dhammoti ruppanādiko ñeyyadhammo. Samudāyapadassāti rūpakkhandhādisamudāyapadassa. Yadipi avayavavinimutto paramatthato samudāyo nāma natthi, yathā pana avayavo samudāyo na hoti, evaṃ na samudāyopi avayavoti satipi samudāyāvayavānaṃ bhede dvinnaṃ padānaṃ samānādhikaraṇabhāvato atthevābhedoti padadvayassa samānatthatāya siyā āsaṅkāti āha ‘‘etasmiṃ saṃsayaṭṭhāne’’ti. ‘‘Cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, viññāṇakkhandho tajjā manoviññāṇadhātū’’tiādīsu ekadeso samudāyapadattho vutto, ‘‘yaṃ kiñci rūpaṃ…pe… ayaṃ vuccati rūpakkhandho’’tiādīsu (vibha. 2) pana sakaloti āha ‘‘rūpādi…pe… attho’’ti. Avayavapadānañcettha visesanavisesitabbavisayānaṃ samānādhikaraṇatāya samudāyapadatthatā vuttā, tato eva samudāyapadānampi avayavapadatthatā. Na hi visesanavisesitabbānaṃ atthānaṃ accantaṃ bhedo abhedo vā icchito, atha kho bhedābhedo, tasmā abhedadassanavasena paṭhamanayo vutto, bhedadassanavasena dutiyanayo. Yo hi ruppanādisaṅkhāto rāsaṭṭho avayavapadehi rūpādisaddehi ca khandhasaddena ca visesanavisesitabbabhāvena bhinditvā vutto, svāyaṃ atthato rāsibhāvena apekkhito ruppanādiattho evāti.

Yathā avayavapadehi vuccamānopi samudāyapadassa attho hoti, evaṃ samudāyapadehi vuccamānopi avayavapadassa atthoti ‘‘rūpakkhandho rūpañceva rūpakkhandho ca, rūpakkhandho rūpanti? Āmantā’’tiādinā padasodhanā katāti dassento āha ‘‘rūpādiavayavapadehi…pe… padasodhanavāro vutto’’ti. Tattha ekaccassa avayavapadassa aññattha vuttiyā avayavapadatthassa samudāyapadatthatāya siyā anekantikatā, samudāyapadassa pana taṃ natthīti samudāyapadatthassa avayavapadatthatāya byabhicārābhāvo ‘‘rūpakkhandho rūpanti? Āmantā’’ti pāḷiyā pakāsitoti vuttaṃ ‘‘rūpādi…pe… dassetu’’nti.

‘‘Rūpakkhandho’’tiādīsu khandhatthassa visesitabbattā vuttaṃ ‘‘padhānabhūtassa khandhapadassā’’ti. Vedanādiupapadatthassa ca sambhavato ‘‘vedanākkhandho’’tiādīsu. Rūpāvayavapadena vuttassāti rūpasaṅkhātena avayavapadena visesanabhāvena vuttassa khandhatthassa rūpakkhandhabhāvo hoti. Tena vuttaṃ ‘‘rūpakkhandho rūpanti? Āmantā’’ti. Tatthāti tasmiṃ rūpakkhandhapade. Padhānabhūtena visesitabbattā khandhāvayavapadena vuttassa ruppanaṭṭhassa kiṃ vedanākkhandhādibhāvo hotīti yojanā. Samāne avayavapadābhidheyyabhāve appadhānena padena yo attho viññāyati, so kasmā padhānena na viññāyatīti adhippāyo. Khandhāvayavapadena vutto dhammoti rāsaṭṭhamāha. Tattha kocīti ruppanaṭṭho. Kenaci samudāyapadenāti rūpakkhandhapadena, na vedanākkhandhādipadena. Tenāha ‘‘na sabbo sabbenā’’ti. Esa nayo vedanākkhandhādīsu. Rūparūpakkhandhādiavayavasamudāyapadasodhanamukhena tattha ca catukkhandhavasena pavattā pāḷigati padasodhanamūlacakkavāro. Evañca dassentenāti iminā yvāyaṃ rūpādiavayavapadehi rūpakkhandhādisamudāyapadehi ca dassitākāro atthaviseso, taṃ paccāmasati. Visesanabhāvo bhedakatāya sāmaññato avacchedakattā, visesitabbabhāvo abhedayogena bhedantarato avicchinditabbattā, samānādhikaraṇabhāvo tesaṃ bhedābhedānaṃ ekavatthusannissayattā.

Tenāti yathāvuttena visesanavisesitabbabhāvena. Etthāti etasmiṃ samānādhikaraṇe. Tenāti vā samānādhikaraṇabhāvena. Etthāti rūpakkhandhapade. Yathā nīluppalapade uppalavisesanabhūtaṃ nīlaṃ visiṭṭhameva hoti, na yaṃ kiñci, evamidhāpi khandhavisesanabhūtaṃ rūpampi visiṭṭhameva siyāti dassento ‘‘kiṃ khandhato…pe… hotī’’ti āha. Tathā ‘‘rūpañca taṃ khandho cā’’ti samānādhikaraṇabhāveneva yaṃ rūpaṃ, so khandho. Yo khandho, taṃ rūpanti ayampi āpanno evāti āha ‘‘sabbeva…pe… visesitabbā’’ti. Visesanena ca nāma niddhāritarūpena bhavitabbaṃ avacchedakattā, na aniddhāritarūpenāti āha ‘‘kiṃ pana ta’’ntiādi, tasseva gahitattā na piyarūpasātarūpassāti adhippāyo. Na hi taṃ khandhavisesanabhāvena gahitaṃ, vissajjanaṃ kataṃ tassevāti yojanā. Na khandhato aññaṃ rūpaṃ atthīti idaṃ ruppanaṭṭho rūpanti katvā vuttaṃ, na hi so khandhavinimutto atthi. Tenevāti yathāvuttarūpassa khandhavinimuttassa abhāveneva. ‘‘Piyarūpaṃ sātarūpaṃ, dassentenappaka’’nti ca ādīsu atadatthassa rūpasaddassa labbhamānattā ‘‘tena rūpasaddenā’’ti visesetvā vuttaṃ. Vuccamānaṃ bhūtupādāyampi bhedaṃ dhammajātaṃ. Suddhenāti kevalena, rūpasaddena vināpīti attho. Tayidaṃ pakaraṇādiavacchinnataṃ sandhāya vuttaṃ, samānādhikaraṇataṃ vā. Yo hi rūpasaddena samānādhikaraṇo khandhasaddo, tena yathāvuttarūpasaddena viya tadattho vuccateva. Tenāha ‘‘khandhā rūpakkhandho’’ti. Yadipi yathāvuttaṃ rūpaṃ khandho eva ca, khandho pana na rūpamevāti āha ‘‘na ca sabbe…pe… visesitabbā’’ti. Tenevāti arūpasabhāvassa khandhassa atthibhāveneva. Teti khandhā. Vibhajitabbāti ‘‘khandhā rūpakkhandho’’ti padaṃ uddharitvā ‘‘rūpakkhandho khandho ceva rūpakkhandho ca, avasesā khandhā na rūpakkhandho’’tiādinā vibhāgena dassetabbā.

Khandhānaṃ rūpavisesana…pe… saṃsayo hotīti ettha kiṃ khandhato aññāpi vedanā atthi, yato vinivattā vedanā khandhavisesanaṃ hoti, sabbe ca khandhā kiṃ khandhavisesanabhūtāya vedanāya visesitabbāti evaṃ yojanā veditabbā. Kecīti anubhavanādippakārā. Kenaci visesanenāti vedanādinā visesanena.

Ettha ca rūpādipaṇṇatti khandhapaṇṇatti ca ‘‘rūpaṃ khandho, khandhā rūpakkhandho’’tiādinā visuṃ saha ca ruppanādike atthe pavattamānā kadāci avayavabhūte pavattati, kadāci samudāyabhūte, tassā pana tathā pavattanākāre niddhārite yasmā rūpādikkhandhā padato atthato ca visodhitā nāma honti tabbisayakaṅkhāpanodanato, tasmā ‘‘rūpakkhandho rūpañceva rūpakkhandho ca, rūpakkhandho rūpanti? Āmantā’’tiādinayappavattena paṭhamavārena rūpādiavayavapadehi avayavattho viya samudāyatthopi vuccati, tathā samudāyapadehipīti ayamattho dassito. ‘‘Rūpaṃ rūpakkhandho, khandhā vedanākkhandho’’tiādinayappavattena pana dutiyavārena visesavācī viya rūpādiavayavapadehi sāmaññabhūtenapi taṃtaṃvisiṭṭhena khandhāvayavapadena so so eva samudāyattho vuccati, na sabboti ayamattho dassito. Khandhavinimuttassa yathādhippetassa abhāvā yadipi khandhoyeva rūpaṃ, so pana na sabbo rūpaṃ, atha kho tadekadeso, tathā vedanādayopīti ayamattho ‘‘rūpaṃ khandho, khandhā rūpa’’ntiādinayappavattena tatiyavārena dassito. ‘‘Rūpaṃ khandho, khandhā vedanākkhandho’’tiādinayappavattena pana catutthavārena ‘‘rūpaṃ khandho’’ti rūpassa khandhabhāve nicchite khandho nāmāyaṃ na kevalaṃ rūpameva, atha kho vedanādi cāti vedanādīnampi khandhabhāvappakāsane na sabbe khandhā vedanādivisesavanto, kecideva pana tena tena visesena tathā vuccantīti ayamattho dassito. Evaṃ dassentī cesā pāḷi khandhānaṃ yathāvuttapaṇṇattisodhanamukhena sarūpāvadhāraṇāya saṃvattati, tañca tesaṃ yāvadeva uppādādinicchayatthanti dassento ‘‘evaṃ yesaṃ…pe… veditabbo’’ti āha.

Ekadesepi samudāyavohāro dissati yathā paṭo daḍḍho, samuddo diṭṭhoti āha ‘‘cakkāvayavabhāvato cakkānīti yamakāni vuttānī’’ti. Bandhitvāti yamakabhāvena bandhitvā, yamakamūlabhāveneva vā. Mūlabhāvena gahaṇaṃ sambandhabhāvo, taṃsambandhatā ca mūlapadādīnaṃ nābhiādisadisatā daṭṭhabbā. Apubbassa vattabbassa abhāvato nayidha desanā maṇḍalabhāveneva sambajjhatīti āha ‘‘na maṇḍalabhāvena sambajjhanato’’ti. Yadipi rūpakkhandhamūlake apubbaṃ natthi, vedanākkhandhādimūlakesu pana saññādimukhena desanappavattiyaṃ apubbavaseneva gato siyā maṇḍalabhāvena sambandho, na tathā pāṭho pavattoti āha ‘‘vedanākkhandha…pe… sambandhenā’’ti. Pacchimassa purimena asambajjhanameva hi heṭṭhimasodhanaṃ. Suddhakkhandhalābhamattameva gahetvāti ‘‘khandhā rūpa’’nti ettha khandhāti khandhasaddena labbhamānaṃ rūpādīhi asammissaṃ khandhaṭṭhamattameva uddesavasena gahetvā. Yadipi uddese khandhavisesanaṃ rūpādi ‘‘khandhā rūpa’’nti suddharūpādimattameva gahitaṃ, tathāpi visesarahitassa sāmaññassa abhāvato tattha suddharūpādimattatāya aṭṭhatvā. Khandhavisesanabhāvasaṅkhātanti yathādhigataṃ khandhānaṃ visesanabhāvena kathitaṃ ruppanādikaṃ visesanatthaṃ dassetuṃ. Kevalameva taṃ aggaṇhanto khandhasaddena saha yojetvā…pe… vibhattattā suddhakkhandhavāroti vuttoti yojanā.

Uddesavāravaṇṇanā niṭṭhitā.

1. Paṇṇattivāro

Niddesavāravaṇṇanā

26.Evaṃvuttanti evaṃ dvārālambanehi saddhiṃ dvārappavattadhammavibhāgavasena vuttaṃ. Piyasabhāvaṃ piyajātikaṃ ‘‘kathaṃ rūpena kho, āvuso’’tiādīsu viya piyasabhāvaṭṭhena rūpaṃ, na ruppanaṭṭhenāti vuttaṃ ‘‘piyarūpaṃ…pe… rūpaṃ na rūpakkhandho’’ti. Ruppanaṭṭhena rūpakkhandhapariyāpannampi cakkhādi piyasabhāvamattavacanicchāvasena piyarūpameva anuppavisati, na rūpakkhandhanti āha ‘‘piyasabhāva…pe… na rūpakkhandhoti vutta’’nti. ‘‘Yo pana yattha viseso’’ti vutto visesasaddo nānuvattatīti adhippāyenāha ‘‘vacanaseso’’ti. Na hi adhikārato labbhamānassa ajjhāharaṇakiccaṃ atthi. Diṭṭhisaññāti vā paduddhāroyaṃ veditabbo. Visesatā panassā ‘‘visesaṃ vaṇṇayissāmā’’ti paṭiññāya eva pākaṭā. ‘‘Avasesā saṅkhārā’’ti etthāpi eseva nayo. Saṃyojanavasena jānāti abhinivisatīti saññā diṭṭhīti āha ‘‘diṭṭhi eva saññā’’ti. Diṭṭhi cāti ca-saddena avasiṭṭhaṃ papañcaṃ saṅgaṇhāti. Tathā hi ‘‘papañcasaññāsaṅkhā’’ti ettha papañcasūdaniyaṃ (ma. ni. aṭṭha. 1.201) vuttaṃ ‘‘saññānāmena vā papañcā eva vuttā’’ti.

28. ‘‘Khandhā vedanākkhandho’’ti etasmiṃ anulome yathā sarūpadassanena vissajjanaṃ labbhati, na evaṃ ‘‘na khandhā na vedanākkhandho’’ti paṭilome, idha pana paṭivacanena vissajjananti tadatthaṃ vivaranto ‘‘khandhasaddappavattiyā ca abhāve vedanākkhandhasaddappavattiyā ca abhāvo’’ti āha. Tena sattāpaṭisedhe ayaṃ na-kāroti dasseti. Saddaggahaṇañcettha saddanibandhanattā paññattiyā saddasabhāgataṃ vā sandhāya kataṃ. Paṇṇattisodhanañhetaṃ. Tenāha ‘‘paṇṇattisodhanamattameva karotī’’ti. Tena niddhāretabbassa dhammantarassa abhāvaṃ dasseti. Yato vuttaṃ ‘‘na aññadhammasabbhāvo evettha pamāṇa’’nti. Evañca katvātiādinā yathāvuttamatthaṃ pāṭhantarena samattheti. Kāmaṃ katthaci satipi khandhe natthi vedanākkhandho, akhandhattasabhāvā pana natthi vedanāti ‘‘na khandhā na vedanākkhandhoti? Āmantā’’ti vuttanti evaṃ vā etaṃ daṭṭhabbaṃ. Tenāha aṭṭhakathāyaṃ ‘‘paññattinibbānasaṅkhātā’’tiādi.

39. ‘‘Rūpato aññe’’ti ettha bhūtupādāya dhammo viya piyasabhāvopi rūpasaddābhidheyyatāsāmaññena gahitoti āha ‘‘lokuttarā vedanādayodaṭṭhabbā’’ti. Appavattimattamevāti khandhasaddappavattiyā abhāve rūpasaddappavattiyā ca abhāvoti paṇṇattisodhanamattataṃyeva sandhāya vadati, tathā cāha ‘‘evañca katvā’’tiādi. Tenetaṃ dasseti – yathā cakkhuto aññassa sabbassapi sabhāvadhammassa āyatanaggahaṇena gahitattā tadubhayavinimuttaṃ kiñci natthīti kevalaṃ paññattisodhanatthaṃ tameva abhāvaṃ dassetuṃ ‘‘cakkhuñca āyatane ca ṭhapetvā avasesā na ceva cakkhu na ca āyatana’’nti vuttaṃ, evamidhāpi tadatthameva ubhayavinimuttassa abhāvaṃ dassetuṃ ‘‘rūpañca khandhe ca ṭhapetvā avasesā na ceva rūpaṃ na ca khandhā’’ti vuttanti. Visamopaññāso. ‘‘Cakkhuñca āyatane ca ṭhapetvā’’ti ettha hi avasesaggahaṇena gayhamānaṃ kiñci natthīti sakkā vattuṃ āyatanavinimuttassa sabhāvadhammassa abhāvā. Tenāha ‘‘yadi siyā’’ti. ‘‘Rūpañca khandhe ca ṭhapetvā’’ti ettha pana na tathā sakkā vattuṃ khandhavinimuttassa sabhāvadhammassa atthibhāvato. Yadi pana tādisaṃ khandhagataṃ dhammajātaṃ natthīti evamidaṃ vuttaṃ siyā, evaṃ sati yuttametaṃ siyā. Tathā hi ‘‘aṭṭhakathāyaṃ panā’’tiādinā paññattiggahaṇameva uddharīyati. Taṇhāvatthu ca na siyā avasesaggahaṇena gayhamānanti ānetvā sambandho. Khandho ca siyāti yojanā.

Niddesavāravaṇṇanā niṭṭhitā.

2. Pavattivāravaṇṇanā

50-205. Missakakālabhedesu yamakesu padānaṃ bhinnakālattā siyā atthavisesoti āha ‘‘amissakakālabhedesu vāresu atthavisesābhāvato’’ti. Idāni tamevatthaṃ ‘‘purimassa hī’’tiādinā vivarati. Tenāti atthavisesābhāvena. Etthāti etasmiṃ pavattivārapāṭhe, etissaṃ vā pavattivāravaṇṇanāyaṃ. Cha eva vuttā, na navāti adhippāyo. Tenāha ‘‘atītenā’’tiādi. Ete pana tayoti attanā visuṃ anantaraṃ dassite sandhāyāha. Yathādassitāti aṭṭhakathāyaṃ niddhāretvā dassitabbākārā paccuppannenātītādayo ye pāḷiyaṃ ujukameva āgatā. ‘‘Na visuṃ vijjantī’’ti vuttamevatthaṃ ‘‘tattha tattha hī’’tiādinā pākaṭataraṃ karoti. Tattha paṭilomapucchāhīti ‘‘yassa vā pana vedanākkhandho uppajjittha, tassa rūpakkhandho uppajjatī’’ti evamādikāhi paṭhamapade vuttassa paṭilomavasena pavattāhi. Tenevāti nayato yojetuṃ sakkuṇeyyattā eva. Missakakālabhedesu cāti na kevalaṃ amissakakālabhedesuyeva, atha kho missakakālabhedesu cāti attho. Na yojanāsukaratāya eva purime ayojanā, atha kho sukhaggahaṇatthampīti dassento āha ‘‘amissaka…pe… vuttānī’’ti.

Yena kāraṇenāti yena ekapadadvayasaṅgahitānaṃ khandhānaṃ uppādassa nirodhassa lābhasaṅkhātena kāraṇena. Yathākkamaṃ purepañho pacchāpañhoti ca nāmaṃ vuttaṃ. Ca-saddena purepacchāpañhoti ca nāmaṃ vuttanti niddhāretvā yojetabbaṃ. Tattha pana ‘‘ekapadadvayasaṅgahitāna’’nti idaṃ ekajjhaṃ katvā gahetabbaṃ. Tamevatthampi vivarati ‘‘yassa hī’’tiādinā. Tattha yassāti yassa pañhassa. ‘‘Pañho’’ti cettha pucchanavasena pavattaṃ vacanaṃ veditabbaṃ. Tenevāha ‘‘paripūretvā vissajjetabbatthasaṅgaṇhanato’’ti. Taṃ sarūpadassanena vissajjanaṃ taṃvissajjanaṃ, taṃ vā yathāvuttaṃ vissajjanaṃ etassāti taṃvissajjano, tassa taṃvissajjanassa. Purimakoṭṭhāsenāti purimena uddesapadena. Tena hi vissajjanapadassa samānatthatā idha sadisatthatā. Ekena padenāti ekena padhānāppadhānena yamakapadena, na paṭhamapadenevāti attho. Uppādanirodhalābhasāmaññamattenāti uppādassa vā nirodhassa vā labbhamānatāya samānatāmattena. Sanniṭṭhānapada…pe… yuttanti idaṃ aṭṭhakathāyaṃ ‘‘yattha rūpakkhandho nuppajjatī’’tiādinā purepañhassa dassitattā vuttaṃ. Yadipi tattha ‘‘uppajjatī’’ti vissajjitattā vedanākkhandhassa uppādo labbhatīti vuttaṃ, yo pana sanniṭṭhānapadasaṅgahito rūpakkhandhassa anuppādo pāḷiyaṃ anuññātarūpena ṭhito, tassa vasena purepañho yuttoti adhippāyo. Evañhi purimakoṭṭhāsena sadisatthatā hoti.

‘‘Yassa rūpakkhandho nuppajjittha, tassa vedanākkhandho nuppajjitthā’’ti ettha rūpakkhandhassa anuppannapubbatāpaṭikkhepamukhena itarassa paṭikkhipīyatīti rūpakkhandhasseva yathāvuttapaṭikkhepo padhānabhāvena vutto. Eseva nayo aññesupi edisesu ṭhānesūti āha ‘‘sanniṭṭhānatthasseva paṭikkhipanaṃ paṭikkhepo’’ti . ‘‘Yassa rūpakkhandho uppajjati, tassa vedanākkhandho nirujjhatī’’ti ettha pana rūpakkhandhassa uppādalakkhaṇaṃ katvā vedanākkhandhassa nirodho pucchīyatīti so eva ‘‘no’’ti paṭisedhīyati. Esa nayo aññesupi edisesu ṭhānesūti vuttaṃ ‘‘saṃsayatthanivāraṇaṃ paṭisedho’’ti. ‘‘Na-kāravirahita’’nti etena paṭisedhassa paṭisedhitamāha. Yadi evaṃ pāḷigatipaṭisedhavissajjanānaṃ ko visesoti āha ‘‘tattha uppattī’’tiādi.

Tadekadesapakkhepavasenāti tesaṃ catunnaṃ pañhānaṃ pañcannañca vissajjanānaṃ ekadesassa pakkhipanavasena. Tenāha aṭṭhakathāyaṃ ‘‘paṭhame ṭhāne paripuṇṇapañhassa purimakoṭṭhāse sarūpadassanenā’’tiādi. Yo panettha pañhesu vissajjanesu ca sattavīsatiyā ṭhānesu pakkhepaṃ labhati, taṃ dassetuṃ ‘‘paripuṇṇapañho evā’’tiādi vuttaṃ. Pāḷivavatthānadassanāditoti ettha ādi-saddena pucchāvibhaṅgo vissajjanāṭhānāni ekasmiṃ pañhe yojanānayoti imesaṃ saṅgaho daṭṭhabbo.

Suddhāvāsānantiādi pāḷiyā padaṃ uddharitvā atthadassanatthaṃ āraddhaṃ. ‘‘Yassa yattha rūpakkhandho nuppajjittha, tassa tattha vedanākkhandho nuppajjitthā’’ti imassa vissajjanaṃ hoti ‘‘suddhāvāsānaṃ tesaṃ tatthā’’ti. Tattha ekabhūmiyaṃ dutiyā upapatti natthīti ekissā bhūmiyā ekassa ariyapuggalassa dutiyavāraṃ paṭisandhiggahaṇaṃ natthīti attho. Tatiyavārādīsu vattabbameva natthi. Svāyamattho yathā ñāpito hoti, taṃ dassetuṃ ‘‘paṭisandhito pabhuti hi…pe… pavattā’’ti vuttaṃ. Tena addhāpaccuppannavasenāyaṃ desanā pavattāti dasseti. Ādānanikkhepaparicchinnaṃ kammajasantānaṃ ekattena gahetvā tassa vasena uppādanirodhesu vuccamānesu akammajesu kusalādīsu kathanti codanāyaṃ tepi idha taṃnissitā eva katāti dassento āha ‘‘tasmiñhi…pe… dassitā’’ti. Tenevāti kammajasantāneneva. Tasmāti ekakammanibbattassa vipākasantānassa ekattena gahitattā. Tassāti kammajasantānassa. Pañcasu suddhāvāsesu yathā paccekaṃ ‘‘ekissā bhūmiyā dutiyā upapatti natthī’’ti yathāvuttapāḷiyā viññāyati, evaṃ ‘‘suddhāvāsāna’’nti avisesavacanato sakalepi suddhāvāse sā natthīti tāya kasmā na viññāyatīti codanaṃ samuṭṭhāpetvā sayameva pariharituṃ ‘‘kasmā panā’’tiādimāha. Tattha suddhāvāsesu heṭṭhābhūmikassa asati indriyaparipāke uparibhūmisamuppatti na sakkā paṭisedhetuṃ uddhaṃsotavacanato. Uddhamassa taṇhāsotaṃ vaṭṭasotañcāti hi uddhaṃsoto. Tenāha ‘‘uddhaṃsotapāḷisabbhāvā’’ti. Saṃsandetabbāti yathā na virujjhanti, evaṃ netabbā. Tathā ceva saṃvaṇṇitaṃ.

Etena sanniṭṭhānenāti aṅkitokāsabhāvirūpuppādasannissayena nicchayena. Visesitā tathābhāvirūpabhāvino. Asaññasattāpīti na kevalaṃ pañcavokārā eva, atha kho asaññasattāpi. Te eva asaññasatte eva gahetvā purimakoṭṭhāseti adhippāyo. Tena ye sanniṭṭhānena vajjitāti tena yathāvuttasanniṭṭhānena ye virahitā, te tathā na vattabbāti attho. Idāni ‘‘te tato’’tiādinā dasseti. Tatoti asaññābhavato. Pacchimabhavikānanti ettha pacchimabhavaṃ sarūpato dassetuṃ ‘‘kiṃ pañcavokārādī’’tiādi vuttaṃ. Apacchimabhavikānampi arūpānaṃ arūpabhave yathā rūpakkhandho nuppādi, evaṃ tattha pacchimabhavikānaṃ vedanākkhandhopīti āha ‘‘etena sanniṭṭhānena saṅgahitattā’’ti. Tenāha ‘‘tesaṃ…pe… āhā’’ti. Tattha tesanti pacchimabhavikānaṃ. Tatthāti arūpabhave. Itarānuppattibhāvañcāti itarassa vedanākkhandhassa anuppajjanasabbhāvampi. Sappaṭisandhikānampi suddhāvāsānaṃ khandhabhedassa parinibbānapariyāyo oḷārikadosappahānato kilesūpasamasāmaññena vuttoti veditabbaṃ.

Sabbesañhi tesanti taṃtaṃbhūmiyaṃ ṭhitānaṃ sabbesaṃ suddhāvāsānaṃ. Yathā panātiādinā vuttamevatthaṃ pākaṭataraṃ karoti. Anantā lokadhātuyoti idaṃ okāsassa paricchedābhāvaṃyeva dassetuṃ vuttaṃ. Puggalavasena samānādhāratāya samānakālattena asambhavanto okāsavasena pana sambhavanto saṃkiṇṇā viya hontīti āha ‘‘saṃkiṇṇatā hotī’’ti.

Pavattivāravaṇṇanā niṭṭhitā.

3. Pariññāvāravaṇṇanā

206-208.Tassāpīti puggalokāsavārassapi. Okāse puggalassevāti yathāgahite okāse yo puggalo, tasseva okāsavisiṭṭhapuggalassevāti attho. Yathā pana puggalavāre labbhamāne puggalokāsavāropi labbhati, evaṃ okāsavāropi labbheyyāti codanaṃ sandhāyāha ‘‘okāsavāropi cā’’ti. Tasmāti yasmā vuccamānopi okāso puggalassa visesabhāveneva vucceyya, na visuṃ, tasmā.

Aññathāti pavattivāre viya ādānanikkhepaparicchinnaṃ kammajasantānaṃ ekattena gahetvā tassa uppādanirodhavasena pariññāvacane. ‘‘Yo rūpakkhandhaṃ parijānātī’’ti sanniṭṭhānapadasaṅgahitatthābhāvadassanamukhena itarassapi abhāvaṃ dassetuṃ ‘‘rupakkhandhaparijānanassa abhāvā’’ti vuttaṃ. ‘‘Āmantā’’ti ca kataṃ, tasmā pavatte cittakkhaṇavasenevettha tayo addho labbhantīti attho. ‘‘Aggamaggasamaṅgiñca arahantañcā’’ti dvinnaṃ padānaṃ ‘‘rūpakkhandhañca na parijānanti vedanākkhandhañca na parijānitthā’’ti dvīhi padehi yathākkamaṃ sambandho. ‘‘Ṭhapetvā avasesā puggalā’’ti pana paccekaṃ yojetabbaṃ. Aggamagga…pe… natthīti iminā arahattamaggañāṇasseva pariññāmatthakappattiyā pariññākiccaṃ sātisayaṃ, tadabhāvā na itaresanti dasseti. Yato tasseva vajirūpamatā vuttā, sesānañca vijjūpamatā. Tenāti tena yathāvuttena vacanena. Tadavasesasabbapuggaleti tato aggamaggasamaṅgito avasesasabbapuggale. Imaṃ pana yathāvuttadosaṃ pariharantā ‘‘puthujjanādayo sandhāyā’’ti vadanti.

Pariññāvāravaṇṇanā niṭṭhitā.

Khandhayamakavaṇṇanā niṭṭhitā.

3. Āyatanayamakaṃ

1. Paṇṇattivāro

Uddesavāravaṇṇanā

1-9.Vuttanayenāti ‘‘avayavapadehi vutto ekadeso sakalo vā samudāyapadānaṃ attho, samudāyapadehi pana vutto ekantena avayavapadānaṃ attho’’tiādinā vuttena nayena. Etena yathāvuttaatthavaṇṇanānayadassanatāya sabbapaṇṇattivārādīsu yathārahaṃ attho netabboti dasseti.

Uddesavāravaṇṇanā niṭṭhitā.

Niddesavāravaṇṇanā

10-17.Vāyanaṃ savisayaṃ byāpetvā pavattanaṃ, tayidaṃ yathā gandhāyatane labbhati, evaṃ sīlādīsupīti pāḷiyaṃ ‘‘sīlagandho’’tiādi vuttaṃ ‘‘sīlādiyeva gandho’’ti katvā. Tenāha aṭṭhakathāyaṃ ‘‘sīlagandho…pe… nāmānī’’ti. Yasmā pana savisayabyāpanaṃ tattha pasaṭabhāvo pākaṭabhāvo vā hoti, tasmā ‘‘pasāraṇaṭṭhena pākaṭabhāvaṭṭhena vā’’ti vuttaṃ. Attano vatthussa sūcanaṃ vā vāyanaṃ. ‘‘Devakāyā samāgatā (dī. ni. 2.332; saṃ. ni. 1.37), paṇṇattidhammā’’tiādīsu (dha. sa. dukamātikā 108) samūhapaññattīsupi kāyadhammasaddā āgatāti ‘‘sasabhāva’’nti viseseti. Kāyavacanena…pe… natthīti idaṃ ‘‘na dhammo nāyatana’’nti ettha dhammasaddassa vinivattavisesasabbasabhāvadhammavācakataṃ sandhāya vuttaṃ, na dhammāyatanasaṅkhātadhammavisesavācakatanti daṭṭhabbaṃ.

Niddesavāravaṇṇanā niṭṭhitā.

2. Pavattivāravaṇṇanā

18-21.Etasminti pavattivāre. Pucchāmattalābhenāti moghapucchābhāvamāha. Ekekanti ‘‘yassa cakkhāyatanaṃ uppajjati, tassa saddāyatanaṃ uppajjatī’’tiādikaṃ ekekaṃ. Pañcāti ‘‘yassa saddāyatanaṃ uppajjati, tassa gandhāyatanaṃ uppajjatī’’tiādīni pañca. Pucchāmattalābhena saṅgahaṃ anujānanto ‘‘vissajjanavasena hāpetabbānī’’ti āha. ‘‘Vakkhati hī’’tiādinā yathāvuttamatthaṃ aṭṭhakathāya samattheti.

Sadisavissajjananti sāmaññavacanaṃ visesaniviṭṭhameva hotīti taṃ visesaṃ dassento ‘‘puggalavārameva sandhāya vutta’’nti vatvā tassā pana sadisavissajjanatāya abyāpitattā yattha sadisaṃ, tatthāpi vissajjitanti dassento ‘‘okāsavāre pana…pe… vissajjita’’nti āha. Tattha tanti dutiyaṃ. Puggalavārepīti yattha sadisaṃ vissajjanaṃ, tattha puggalavārepi vissajjitaṃ, pageva okāsavāreti adhippāyo. Virattakāmakammanibbattassāti bhāvanābalena viratto kāmo etenāti virattakāmaṃ, rūpāvacarakammaṃ, tato nibbattassa. Paṭisandhi eva bījaṃ paṭisandhibījaṃ, tassa. ‘‘Evaṃsabhāvattā’’ti etena ekantato kāmataṇhānidānakammahetukāni ghānādīnīti dasseti. Gandhādayo ca na santīti sabbena sabbaṃ tesampi abhāvaṃ sandhāya vadati. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva.

‘‘Sacca’’nti yathāvuttavasena gahetabbaṃ codakena vuttamatthaṃ sampaṭicchitvā puna yenādhippāyena tāni yamakāni sadisavissajjanāni, taṃ dassetuṃ ‘‘yathā panā’’tiādi vuttaṃ. Tatrāyaṃ saṅkhepattho – tattha cakkhāyatanamūlakesu ghānāyatanayamakena ‘‘sacakkhukānaṃ aghānakānaṃ upapajjantāna’’ntiādinā nayena jivhākāyāyatanayamakāni yathā sadisavissajjanāni, tathā idha ghānāyatanamūlakesu ghānāyatanayamakena tāni jivhākāyāyatanayamakāni ‘‘yassa ghānāyatanaṃ uppajjati, tassa jivhāyatanaṃ uppajjatīti? Āmantā’’tiādinā nayena sadisavissajjanānīti. Evamettha ubhayesaṃ visuṃ aññamaññaṃ sadisavissajjanatāya idaṃ vuttaṃ, na ekajjhaṃ aññamaññaṃ sadisavissajjanatāya. Tenāha ‘‘tasmā tattha tattheva sadisavissajjanatā pāḷianāruḷhatāya kāraṇa’’nti. Evañca sati cakkhāyatanamūlaggahaṇaṃ kimatthiyanti āha ‘‘nidassanabhāvenā’’tiādi. Tattha nidassanabhāvenāti nidassanabhūtānaṃ aññamaññasadisavissajjanatāsaṅkhātena nidassanabhāveneva, na pana tesaṃ nidassitabbehi sabbathā sadisavissajjanatāyāti adhippāyo. ‘‘Yebhuyyatāyā’’ti vuttaṃ yebhuyyataṃ dassetuṃ ‘‘tesu hī’’tiādi vuttaṃ.

Evanti iminā ‘‘āmantā’’ti paṭivacanavissajjanena yathāvuttavacanasseva vissajjanabhāvānujānanaṃ kattabbanti imamatthaṃ ākaḍḍhati. ti dutiyapucchā. Ghānāyatanayamakenāti cakkhāyatanamūlakesu ghānāyatanayamakeneva. Taṃsesānīti tena ghānāyatanamūlakakāyāyatanayamakena saddhiṃ sesāni. Sadisavissajjanattā anāruḷhānīti ettha ‘‘anāruḷhānī’’ti ettakameva tathā-saddena anukaḍḍhīyati, na ‘‘sadisavissajjanattā’’ti dassento ‘‘tathāti…pe… samaññenā’’ti vatvā idāni ‘‘kāraṇasāmaññenā’’ti vuttassa sadisavissajjanattassa tattha abhāvaṃ dassetuṃ ‘‘ghānajivhākāyāyatanānaṃ panā’’tiādi vuttaṃ. Tattha agabbhaseyyakesu pavattamānānanti etthāpi ‘‘sahacāritāyā’’ti padaṃ ānetvā sambandhitabbaṃ, tathā ‘‘gabbhaseyyakesu ca pavattamānāna’’nti. Itarāni ghānāyatanamūlakāni jivhākāyāyatanayamakāni dve na vissajjīyanti, ghānāyatanamūlakesu ca yamakesu vissajjitesu itaradvayamūlakāni jivhākāyāyatanamūlakāni na vissajjīyanti avisesattā appavisesattā cāti yojetabbaṃ. Tattha kāyāyatanayamake dutiyapucchāvasena appaviseso, itaravasena aviseso veditabbo. Rūpāyatanamanāyatanehi saddhinti idaṃ rūpāyatanamūlakamanāyatanavasena vuttanti āha ‘‘rūpāyatana…pe… adhippāyo’’ti. Tenevāha ‘‘rūpāyatanamūlakesu hī’’tiādi. Yamakānanti rūpāyatanamūlakagandharasaphoṭṭhabbāyatanayamakānaṃ. Dutiyapucchānanti yathāvuttayamakānaṃyeva dutiyapucchānaṃ. Vuttanayenāti ‘‘sarūpakānaṃ acittakāna’’ntiādinā vuttena nayena. Ādipucchānanti tesaṃyeva yamakānaṃ paṭhamapucchānaṃ.

Heṭṭhimehīti idaṃ avisesavacanampi yesu sadisavissajjanatā sambhavati, tadapekkhanti āha ‘‘gandharasa…pe… attho’’ti. Uddiṭṭhadhammesu uddesānurūpaṃ labbhamānavisesakathanaṃ vissajjanaṃ, yo tattha na sabbena sabbaṃ uddesānurūpaguṇena upalabbhati, tassa akathanampi atthato vissajjanameva nāma hotīti āha ‘‘avissajjaneneva alabbhamānatādassanena vissajjitāni nāma hontī’’ti.

Cakkhuvikalasotavikalā viya cakkhusotavikalopi labbhatīti so pana aṭṭhakathāyaṃ pi-saddena saṅgahitoti dassento ‘‘jaccandhampi…pe… veditabbo’’ti āha. Paripuṇṇāyatanameva opapātikaṃ sandhāya vuttanti ettha aṭṭhānappayutto eva-saddoti tassa ṭhānaṃ dassento ‘‘vuttamevāti attho’’ti vatvā tena paripuṇṇāyatanassa tattha aniyatattā aparipuṇṇāyatanassapi saṅgaho siddhoti dassento ‘‘tena jaccandhabadhirampi sandhāya vuttatā na nivāritā hotī’’ti āha.

22-254.Tasmiṃ puggalassa anāmaṭṭhattāti kasmā vuttaṃ, yāvatā ‘‘rūpībrahmalokaṃ pucchatī’’ti imināpi okāsoyeva āmaṭṭhoti. ‘‘Āmantā’’ti paṭiññāya kāraṇavibhāvanādhippāyeneva ‘‘kasmā paṭiññāta’’nti codanaṃ samuṭṭhāpetvā taṃ kāraṇaṃ dassetukāmo ‘‘nanū’’tiādimāha . Gabbhaseyyakabhāvaṃ gantvā parinibbāyissatīti pacchimabhavikaṃ sandhāyāha. Tadavatthassāti pacchimabhavāvatthassa. Bhavissantassāti bhāvino. Paṭiññātabbattāti ‘‘uppajjissatī’’ti paṭiññātabbattā.

Atha kasmāti etthāyaṃ saṅkhepattho – yadi ‘‘yassa rūpāyatanaṃ uppajjissati, tassa cakkhāyatanaṃ uppajjissatī’’ti pucchāyaṃ vuttena vidhinā paṭiññātabbaṃ, atha kasmā atha kena kāraṇena paṭilome ‘‘yassa vā pana rūpāyatanaṃ nuppajjissati, tassa cakkhāyatanaṃ nuppajjissatī’’ti pucchāya ‘‘āmantā’’ti paṭiññātaṃ, nanu idaṃ aññamaññaṃ viruddhanti? Nanūtiādināpi codako tameva virodhaṃ vibhāveti. No ca nuppajjissati uppajjissati evāti attho. ‘‘Tasmiṃ bhave’’tiādi tassa parihāro. Tattha tasmiṃ bhaveti yasmiṃ bhave ‘‘rūpāyatanaṃ nuppajjissatī’’ti vuttaṃ pavattamānattā, tasmiṃ bhave. Anāgatabhāvena avacanatoti bhāvībhāvena avattabbato āraddhuppādabhāvena pavattamānattāti adhippāyo. Tenevāha ‘‘bhavantare hī’’tiādi. Na pana vuccatīti sambandho. Evañca katvātiādinā pāṭhantarena yathāvuttamatthaṃ samattheti.

Yasmiṃ attabhāve yehi āyatanehi bhavitabbaṃ, taṃtaṃāyatananibbattakakammena avassaṃbhāvīāyatanassa sattassa, santānassa vā, ‘‘yassa vā pana rūpāyatanaṃ uppajjissati, tassa cakkhāyatanaṃ uppajjissatīti? Āmantā, yassa vā pana rūpāyatanaṃ nuppajjissati, tassa cakkhāyatanaṃ nuppajjissatīti? Āmantā’’ti ca evaṃ pavattaṃ pucchādvayavissajjanaṃ āyatanapaṭilābhassa jātibhāvato suṭṭhu upapannaṃ bhavati. Pacchimabhavikādayoti ettha ādi-saddena arūpe uppajjitvā parinibbāyanakā saṅgayhanti. Idampi vissajjanaṃ. Abhinanditabbattāti ‘‘āmantā’’ti sampaṭicchitabbattā.

Yaṃ pana aghānakānaṃ kāmāvacaraṃ upapajjantānanti vuttanti sambandho. Yassa vipāko ghānāyatanuppattito puretarameva upacchijjissati, taṃ ghānāyatanānibbattakakammanti vuttaṃ. Kathaṃ panīdisaṃ kammaṃ atthīti viññāyatīti āha ‘‘yassa yatthā’’tiādi. Evampi gabbhaseyyako eva idha aghānakoti adhippetoti kathamidaṃ viññāyatīti codanāya ‘‘na hī’’tiādiṃ vatvā tamatthaṃ sādhetuṃ ‘‘dhammahadayavibhaṅge’’tiādi vuttaṃ. Avacanattampi hi yathādhammasāsane abhidhamme paṭikkhepoyevāti . Idhāti imasmiṃ āyatanayamake. Yathādassitāsūti ‘‘yassa vā pana sotāyatanaṃ nuppajjissati, tassa cakkhāyatanaṃ nuppajjati, yassa yattha ghānāyatanaṃ na nirujjhati, tassa tattha rūpāyatanaṃ na nirujjhissatī’’ti ca dassitappakārāsu pucchāsu. Āmantāti vuttanti atha kasmā na viññāyatīti yojanā. Etāsu pucchāsu kasmā paṭivacanena vissajjanaṃ na katanti adhippāyo. Sanniṭṭhānena gahitatthassāti ‘‘yassa vā pana sotāyatanaṃ nuppajjissati, yassa yattha ghānāyatanaṃ na nirujjhissatī’’ti ca evamādikena sanniṭṭhānapadena gahitassa atthassa. Ekadese saṃsayatthassa sambhavenāti ekadese saṃsayitabbassa atthassa sambhavena sanniṭṭhānatthapaṭiyogabhūtasaṃsayatthassa paṭivacanassa akaraṇato ‘‘āmantā’’ti paṭivacanavissajjanassa akattabbato atthassa abhinditvā ekajjhaṃ katvā avattabbato. Tenāha ‘‘bhinditabbehi na paṭivacanavissajjanaṃ hotī’’ti.

Yadi siyāti bhinditvā vattabbepi atthe yadi paṭivacanavissajjanaṃ siyā, paripuṇṇavissajjanameva na siyā anokāsabhāvato bhinditabbato cāti attho. Tathā hi ‘‘pañcavokāre parinibbantānaṃ, arūpe pacchimabhavikānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ sotāyatanañca nuppajjissati, cakkhāyatanañca nuppajjatī’’ti ca, tathā ‘‘rūpāvacare parinibbantānaṃ, arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhati, rūpāyatanañca na nirujjhissatī’’ti ca tattha vibhāgavasena pavatto pāṭhaseso. Atha kasmāti yadi abhinditabbe paṭivacanavissajjanaṃ, na bhinditabbe, evaṃ sante ‘‘yassa vā pana somanassindriyaṃ uppajjati, tassa cakkhundriyaṃ uppajjatīti? Āmantā’’ti iminā paṭivacanavissajjanena gabbhaseyyakānaṃ somanassapaṭisandhi natthīti kasmā na viññāyati, bhinditabbe na paṭivacanavissajjanaṃ hotīti sampaṭicchitabbanti? Taṃ na, aññāya pāḷiyā tadatthassa viññāyamānattāti dassento ‘‘kāmadhātuyā’’tiādimāha.

‘‘Yaṃ cittaṃ uppajjati, na nirujjhati, taṃ cittaṃ nirujjhissati, nuppajjissatīti? Āmantā’’ti tasseva cittassa nirodho anāgatabhāvena tassa uppādakkhaṇe yathā vutto, evaṃ tasseva kammajasantānassa nirodho tassa uppāde anāgatabhāvena vattabbo. Tenetaṃ dasseti ‘‘ekacittassa nāma uppādakkhaṇe nirodho anāgatabhāvena vuccati, kimaṅgaṃ pana ekasantānassā’’ti . Sabbattha sabbasmiṃ anāgatavāre. Upapajjantānaṃ eva vasena so nirodho tathā anāgatabhāvena vutto, kasmā panettha nirodho upapannānaṃ vasena na vuttoti āha ‘‘uppannānaṃ panā’’tiādi. Tasseva yathāpavattassa kammajasantānassa eva. Tasmāti yasmā uppādakkhaṇato uddhaṃ nirodho āraddho nāma hoti, tasmā. Bhede satipi kālabhedāmasanassa kāraṇe satipi. Anāgatakālāmasanavaseneva nirodhasseva vasena vissajjanadvayaṃ upapannameva yuttameva hotīti. Aññesaṃ vasena nirodhasseva vattuṃ asakkuṇeyyattā ‘‘arahata’’nti vuttaṃ.

Yadi upapattianantaraṃ nirodho āraddho nāma hoti, atha kasmā cutiyā nirodhavacananti codanaṃ sandhāyāha ‘‘tanniṭṭhānabhāvato pana cutiyā nirodhavacana’’nti. Tanniṭṭhānabhāvatoti tassa santānassa niṭṭhānabhāvato. Pavattetiādi vuttassevatthassa pākaṭakaraṇaṃ. Tattha tassāti santānassa. Vakkhatītiādipi pavatte nirodhaṃ anādiyitvā cutinirodhasseva gahitatāya kāraṇavacanaṃ. Tenāti tena yathāvuttena pāṭhantaravacanena. Etthāti etasmiṃ ‘‘yassa cakkhāyatanaṃ nirujjhissatī’’tiādike āyatanayamake. Yadi pavatte niruddhassapi cutiyā eva nirodho icchito, ‘‘sacakkhukāna’’ntiādi kathanti āha ‘‘sacakkhukānantiādīsu ca paṭiladdhacakkhukānantiādinā attho viññāyatī’’ti. Teti arūpe pacchimabhavikā. Acakkhukavacanañca sāvasesanti yojanā.

Pavattivāravaṇṇanā niṭṭhitā.

Āyatanayamakavaṇṇanā niṭṭhitā.

4. Dhātuyamakaṃ

1-19.Saddadhātusambandhānanti idaṃ yāni cakkhudhātādimūlakesu saddayamakāni, sabbāni ca saddadhātumūlakāni, tāni sandhāya vuttaṃ. Na hi tāni cakkhuviññāṇadhātādisambandhāni viya cutipaṭisandhivasena labbhanti, eteneva āyatanayamakepi pavattivāre saddadhātusambandhānaṃ yamakānaṃ alabbhamānatā ca veditabbā.

Dhātuyamakavaṇṇanā niṭṭhitā.

5. Saccayamakaṃ

1. Paṇṇattivāravaṇṇanā

10-26.Soti dukkhasaddo. Aññatthāti saṅkhāradukkhavipariṇāmadukkhadukkhādhiṭṭhānesu. Aññanirapekkhoti saṅkhārādipadantarānapekkho. Tenāti aññanirapekkhadukkhapadaggahaṇato. Tasmiṃ dukkhadukkhe visayabhūte. Esa dukkhasaddo ‘‘dukkhaṃ dukkhasacca’’nti ettha paṭhamo dukkhasaddo. Tañca dukkhadukkhaṃ. ‘‘Dukkhaṃ dukkhasacca’’nti ettha dukkhameva dukkhasaccanti nayidaṃ avadhāraṇaṃ icchitabbaṃ, dukkhaṃ dukkhasaccamevāti pana icchitabbanti āha ‘‘ekantena dukkhasaccamevā’’ti. Saccavibhaṅge vuttesu samudayesu koci phaladhammesu natthīti saccavibhaṅge pañcadhā vuttesu samudayesu ekopi phalasabhāvesu natthi, phalasabhāvo natthīti attho. ‘‘Phaladhammo natthī’’ti ca pāṭho. Maggasaddo ca phalaṅgesūti sāmaññaphalaṅgesu sammādiṭṭhiādīsu ‘‘maggaṅgaṃ maggapariyāpanna’’ntiādinā (vibha. 492, 495) āgato maggasaddo maggaphalattā pavattati kāraṇūpacārenāti adhippāyo. Tenāha ‘‘na maggakiccasabbhāvā’’tiādi. Tasmāti yasmā saccadesanāya pabhavādisabhāvā eva dhammā samudayādipariyāyena vuttā, na appabhavādisabhāvā, tasmā . Ettha ca tebhūmakadhammānaṃ yathārahaṃ dukkhasamudayasaccantogadhattā asaccasabhāve sabhāvadhamme ca uddharanto phaladhamme eva uddhari. Nanu ca maggasampayuttāpi dhammā asaccasabhāvāti tepi uddharitabbāti? Na, tesaṃ maggagatikattā. ‘‘Phaladhammesū’’ti ettha dhammaggahaṇena vā phalasampayuttadhammānaṃ viya tesampi gahaṇaṃ daṭṭhabbaṃ.

Padasodhanena…pe… idha gahitāti etena asaccasabhāvānaṃ dhammānaṃ pakaraṇena nivattitataṃ āha. Tesanti dukkhādīnaṃ. Tabbisesanayogavisesanti tena dukkhādivisesanayogena visiṭṭhataṃ. Saccavisesanabhāveneva dukkhādīnaṃ pariññeyyatādibhāvo siddhoti āha ‘‘ekantasaccattā’’ti. Yathā cetthāti yathā etasmiṃ saccayamake suddhasaccavāre saccavisesanabhūtā eva dukkhādayo gahitā. Evaṃ khandhayamakādīsupīti na suddhasaccavāre eva ayaṃ nayo dassitoti attho. Padasodhanavāre taṃmūlacakkavāre ca ‘‘rūpaṃ rūpakkhandho’’tiādinā samudāyapadānaṃyeva vuttattā vattabbameva natthīti ‘‘suddhakkhandhādivāresū’’ti vuttaṃ. Tathā cetthāpi suddhavāre eva ayaṃ nayo dassito. Yadi suddhakkhandhādivāresu khandhādivisesanabhūtānameva rūpādīnaṃ gahaṇena bhavitabbaṃ, atha kasmā khandhādivisesanato aññesampi rūpādīnaṃ vasena attho dassitoti codanaṃ sandhāyāha ‘‘aṭṭhakathāyaṃ panā’’tiādi. Purimo eva attho yutto, yuttito pāṭhova balavāti.

Paṇṇattivāravaṇṇanā niṭṭhitā.

2. Pavattivāravaṇṇanā

27-164. Dukkhapariññā yāva dukkhasamatikkamanatthāti sappadesaṃ pavattāpi sā tadatthāvahā bhaveyyāti kassaci āsaṅkā siyāti dassento āha ‘‘ariyattā…pe… katvā vutta’’nti. Keci panettha ‘‘antimabhave ṭhitattā’’ti kāraṇaṃ vadanti, taṃ na yujjati upapattiyā dukkhavicārattā, na ca sabbe suddhāvāsā antimabhavikā uddhaṃsotavacanato. ‘‘Yassa dukkhasaccaṃ uppajjatī’’ti uppādāvatthā. Avisesena dukkhasaccapariyāpannā dhammā sambandhībhāveneva taṃsamaṅgī ca puggalo vuttoti dassento ‘‘sabbe upapajjantā’’tiādiṃ vatvā svāyamattho yasmā nicchayarūpena gahito, nicchitasseva ca atthassa vibhāgadassanena bhavitabbaṃ, tasmā ‘‘tesveva…pe… upapannamevā’’ti āha. Tattha tesveva keci dassīyantīti sambandho. Ekakoṭṭhāsuppattisamaṅginoti dukkhakoṭṭhāsuppattisamaṅgino. Tesūti sanniṭṭhānena gahitesu. Maggaphaluppādasamaṅgīsūti maggaphaluppādasamaṅgīnaṃ, ayameva vā pāṭho.

Ettha cātiādinā ‘‘sabbesa’’ntiādipāḷiyā piṇḍatthaṃ dasseti. Tattha samudayasaccuppādavomissassa dukkhasaccuppādassāti idaṃ anādare sāmivacanaṃ. Katthaci samudayasaccuppādavomissepi dukkhasacce taṃrahitassa samudayasaccuppādarahitassa dukkhasaccuppādassa dassanavasena vuttanti yojanā. Keci pana ‘‘samudayasaccāvomissassā’’ti paṭhanti, tesaṃ ‘‘taṃrahitassā’’ti idaṃ purimapadassa atthavivaraṇaṃ veditabbaṃ. Taṃsahitassāti samudayasaccuppādasahitassa dukkhasaccuppādassa dassanavasena vuttanti yojanā. Tesanti asaññasattānaṃ, pavattiyaṃ dukkhasaccassa uppādo ‘‘pavatte’’tiādinā vuttesu dvīsupi koṭṭhāsesu na gahitoti attho. Paṭisandhiyaṃ pana tesaṃ uppādassa paṭhamakoṭṭhāsena gahitatā dassitā eva. Tathā nirodho cāti yathā asaññasattānaṃ paṭisandhiyaṃ dukkhasaccassa uppādo paṭhamakoṭṭhāsena gahito, pavattiyaṃ pana so dvīhi koṭṭhāsehi na gahito, tathā tesaṃ dukkhasaccassa nirodhopīti attho. Tathā hi ‘‘sabbesaṃ cavantānaṃ pavatte taṇhāvippayuttacittassa bhaṅgakkhaṇe’’tiādinā (yama. 1.saccayamaka.88) nirodhavāre pāḷi pavattā. Eseva nayoti yvāyaṃ ‘‘ettha cā’’tiādinā samudayasaccayamake pāḷiyā atthanayo vutto, maggasaccayamakepi eseva nayo, evameva tatthāpi attho netabboti attho. Tathā hi ‘‘sabbesaṃ upapajjantāna’’ntiādinā tattha pāḷi pavattā.

Evañca satīti evaṃ khaṇavasena okāsaggahaṇe satīti yathāvuttamatthaṃ ananujānanavasena paccāmasati. Etassa vissajjaneti etassa yamakapadassa vissajjane. ‘‘Aggamaggassa uppādakkhaṇe, arahantānaṃ cittassa uppādakkhaṇe, yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, tassa cittassa uppādakkhaṇe, asaññasattaṃ upapajjantānaṃ tesaṃ tattha dukkhasaccaṃ uppajjati, no ca tesaṃ tattha samudayasaccaṃ uppajjissatī’’ti (yama. 1.saccayamaka.71) purimakoṭṭhāsassa āgatattā virodho natthīti ‘‘pacchimakoṭṭhāse’’tiādi vuttaṃ . Tattha tasmāti yasmā na upapatticittuppādakkhaṇo bhāvino samudayapaccuppādassa ādhāro, atha kho kāmāvacarādiokāso, tasmā. Puggalokāsavāro hesāti yasmā puggalokāsavāro esa, tasmā ‘‘tesaṃ tatthā’’ti ettha okāsavasena tattha-saddassa attho veditabbo. Yadi puggalokāsavāre kāmāvacarādiokāsavaseneva attho gahetabbo, na khaṇavasena, atha kasmā ‘‘sabbesaṃ upapajjantāna’’ntiādinā okāsaṃ anāmasitvā tattha vissajjanaṃ pavattanti codanaṃ sandhāyāha ‘‘tattha…pe… so evā’’ti. Tattha tatthāti okāsavāre. Puggalavisesadassanatthanti puggalasaṅkhātavisesadassanatthaṃ. Yattha teti yasmiṃ kāmāvacarādiokāse te puggalā.

Kecīti dhammasirittheraṃ sandhāyāha. So hi ‘‘pavatte cittassa bhaṅgakkhaṇe dukkhasaccaṃ nuppajjatī’’ti ettha cittajarūpameva adhippetaṃ cittapaṭibaddhavuttittāti kāraṇaṃ vadati. Apare ‘‘arūpeti imaṃ purimāpekkhampi hotīti tena pavattaṃ visesetvā arūpabhavavasena ayamattho vutto , tasmā ‘yassa vā pana samudayasaccaṃ nirujjhati, tassa dukkhasaccaṃ uppajjatīti? No’tiādīsupi evamattho veditabbo’’ti vadanti. Puggalo na cittaṃ apekkhitvāva gahitoti idaṃ cittassa anadhikatattā vuttaṃ. Yattha pana samudayasaccassa uppādanicchayo, tattheva tassa anuppādanicchayenapi bhavitabbaṃ cittena ca vinā puggalasseva anupalabbhanatoti ‘‘yassa samudayasaccaṃ nuppajjatī’’ti ettha samudayasaccādhāraṃ cittaṃ atthato gahitamevāti sakkā viññātuṃ. Apica indriyabaddhepi na sabbo rūpuppādo ekantena cittuppādādhīnoti sakkā vattuṃ cittuppattiyā vināpi tattha rūpuppattidassanato, tasmā cittajarūpameva cittassa uppādakkhaṇe uppajjati, na itaraṃ, itaraṃ pana tassa tīsupi khaṇesu uppajjatīti niṭṭhamettha gantabbaṃ. Vibhajitabbā avibhattā nāma natthīti siyāyaṃ pasaṅgo paṭhamavāre, dutiyavāre pana vibhajanā eva sāti nāyaṃ pasaṅgo labbhati, paṭhamavārepi vā nāyaṃ pasaṅgo. Kasmā? Esā hi yamakassa pakati, yadidaṃ yathālābhavasena yojanā.

Dutiye citte vattamāneti ettha ‘‘paṭhamaṃ bhavaṅgaṃ, dutiyaṃ citta’’nti vadanti. Bhavanikantiyā āvajjanampi vipākappavattito visadisattā ‘‘dutiya’’nti vattuṃ sakkā, tato paṭṭhāya pubbe tassa tattha samudayasaccaṃ nuppajjitthāti vattabbāti apare. Bhavanikantiyā pana sahajātaṃ paṭhamaṃ cittaṃ idha dutiyaṃ cittanti adhippetaṃ. Tato pubbe pavattaṃ sabbaṃ abyākatabhāvena samānajātikattā ekanti katvā tato paṭṭhāya heṭṭhā tassa tattha samudayasaccaṃ nuppajjitthevāti . Tenāha ‘‘sabbantimena paricchedenā’’tiādi. Tasminti dutiye citte. Tena samānagatikattāti tena yathāvuttadutiyacittena ca taṃsamaṅgino vā dukkhasaccaṃ uppajjittha, no ca samudayasaccanti vattabbabhāvena samānagatikattā. Evañca katvāti tena samānagatikatāya dassitattā eva. Yathāvuttāti dutiyākusalacittato purimasabbacittasamaṅgino aggahitā honti itarabhāvābhāvato. Vuttamevatthaṃ pāṭhantarena samatthetuṃ ‘‘yathā’’tiādi vuttaṃ. Teti catuvokārā. Vajjetabbāti ‘‘itaresa’’nti visesanena nivattetabbā. Pañcavokārā viya yathāvuttā suddhāvāsāti dutiyacittakkhaṇasamaṅgibhāvena vuttappakārā yathā suddhāvāsasaṅkhātā pañcavokārā pubbe vuttā santi, evaṃ catuvokārā pubbe vuttā na hi santīti yojanā.

‘‘Yassa yatthā’’ti puggalokāsā ādheyyādhārabhāvena apekkhitāti āha ‘‘puggalokāsā aññamaññaparicchinnā gahitā’’ti. Kāmāvacare…pe… upapannāti ettha kāmāvacare abhisametāvino rūpāvacaraṃ upapannā, rūpāvacare abhisametāvino arūpāvacaraṃ upapannā, vā-saddena kāmāvacare abhisametāvino arūpāvacaraṃ upapannāti ca yojetabbaṃ. Tatthāti upapannokāse. Abhisamayoti uparimaggābhisamayo yāva upapanno na bhavissati, tāva te tattha upapannapuggalā ettha etasmiṃ ‘‘abhisametāvīna’’ntiādinā vutte dutiyakoṭṭhāse na gayhanti puggalokāsānaṃ aññamaññaṃ paricchinnattā. Yadi evaṃ kiṃ te imasmiṃ yamake asaṅgahitāti āha ‘‘te panā’’tiādi. Tattha yaṃ vuttaṃ ‘‘samānagatikāti visuṃ na dassitā’’ti, taṃ pākaṭataraṃ kātuṃ ‘‘anabhisametāvīna’’ntiādi vuttaṃ. Tassattho – ‘‘anabhisametāvīna’’nti iminā paṭhamapadena gahitā sabbattha magguppattirahe sampattibhave tattha suddhāvāse ye anabhisametāvino, tesu dvippakāresu suddhāvāsā yasmiṃ kāle tattha anabhisametāvinoti gahetabbā, tattha nesaṃ tathā gahetabbakālassa visesanatthaṃ ‘‘suddhāvāsānaṃ dutiye citte vattamāne’’ti vuttanti.

Etenāti etena vacanena. Vodānacittaṃ nāma maggacittānaṃ anantarapaccayabhūtaṃ cittaṃ, idha pana aggamaggacittassa. Tatoti yathāvuttavodānacittato purimataracittasamaṅgino, anulomañāṇasampayuttacittasamaṅgino, avasiṭṭhavuṭṭhānagāminivipassanācittādisamaṅginopi. Tenāha ‘‘yāva sabbantimataṇhāsampayuttacittasamaṅgī, tāva dassitā’’ti.

Paṭisandhicuticittānaṃ bhaṅguppādakkhaṇā pavatte cittassa bhaṅguppādakkhaṇehi dukkhasaccādīnaṃ nuppādādīsu samānagatikāti katvā vuttaṃ ‘‘pavatte cittassā’’tiādi. Tattha cuticittassapi uppādakkhaṇassa gahaṇaṃ daṭṭhabbanti yojanā. Dvīsupi koṭṭhāsesūti samudayasaccassa bhāvino nirodhassa appaṭikkhepapaṭikkhepavasena pavattesu purimapacchimakoṭṭhāsesu. Na visesitanti yathāvutte appaṭikkhepe ca satipi visesetvā na vuttanti attho. Ekassapi puggalassa tādisassa maggassa ca phalassa ca bhaṅgakkhaṇasamaṅgino purimakoṭṭhāsasseva abhajanato koṭṭhāsadvayasambhavābhāvatoti attho. Idāni tamevatthaṃ vivarituṃ ‘‘yassa dukkhasacca’’ntiādi vuttaṃ. Kesañci puggalānaṃ. Niddhāraṇe cetaṃ sāmivacanaṃ. ‘‘Maggassa ca phalassa cā’’ti vuttamaggaphalāni dassento ‘‘tiṇṇaṃ phalānaṃ dvinnañca maggāna’’nti āha. Tāni pana heṭṭhimāni tīṇi phalāni majjhe ca dve maggā veditabbā. Nirantaraṃ anuppādetvāti paṭipakkhadhammehi avokiṇṇaṃ katvā saha vipassanāya maggaṃ uppādentena yā sātaccakiriyā kātabbā, taṃ akatvāti attho. Tenāha ‘‘antarantarā…pe… uppādetvā’’ti. ‘‘Arūpe maggassa ca phalassa ca bhaṅgakkhaṇe’’ti avisesato vutte kathamayaṃ viseso labbhatīti āha ‘‘sāmaññavacanenapī’’tiādi. Tena apavādavisayapariyāyena upasaggā abhinivisantīti lokasiddhoyaṃ ñāyoti dasseti.

Pavattivāravaṇṇanā niṭṭhitā.

3. Pariññāvāravaṇṇanā

165-170.Etthevāti imasmiṃ saccayamake eva. Apariññeyyatādassanatthanti ettha a-kāro na pariññeyyābhāvavacano, nāpi pariññeyyapaṭipakkhavacano, atha kho tadaññavacanoti yathārahaṃ saccesu labbhamānānaṃ pahātabbatādīnampi dassane āpanneyeva samayavāro dassanaparo, yesañca na dassanaparo, tesu kesuci saccesu labbhamānānampi kesañci visesānaṃ ayaṃ vāro na dassanaparoti dassento ‘‘sacchikaraṇa…pe… dassanatthañcā’’ti āha. Samudaye pahānapariññāva vuttā, na tīraṇapariññāti yuttaṃ tāvetaṃ samudayassapi tīretabbasabhāvattā, ‘‘dukkhe tīraṇapariññāvavuttā, na pahānapariññā’’ti idaṃ pana kasmā vuttaṃ, nanu dukkhaṃ appahātabbamevāti? Samudayasaccavibhaṅge vuttānaṃ kesañci samudayakoṭṭhāsānaṃ dukkhasacce saṅgahaṇato dukkhasamudaye vā asaṅkaratova gahetvā bhūtakathanametaṃ daṭṭhabbaṃ. Ubhayatthāti dukkhe samudaye ca vuttā. Kasmā? Tesaṃ sādhāraṇāti. Evaṃ sādhāraṇāsādhāraṇabhedabhinnaṃ yathāvuttaṃ pariññākiccaṃ pubbabhāge nānakkhaṇe labbhamānampi maggakāle ekakkhaṇe eva labbhati ekañāṇakiccattāti dassetuṃ ‘‘maggañāṇañhī’’tiādi vuttaṃ.

Pariññāvāravaṇṇanā niṭṭhitā.

Saccayamakavaṇṇanā niṭṭhitā.

6. Saṅkhārayamakaṃ

1. Paṇṇattivāravaṇṇanā

1. Satipi kusalamūlādīnampi vibhattabhāve khandhādivibhāgo tato sātisayoti dassento ‘‘khandhādayo viya pubbe avibhattā’’ti āha. Pakārattho vā ettha ādi-saddo ‘‘bhūvādayo’’tiādīsu viyāti kusalamūlādīnampi saṅgaho daṭṭhabbo. Aviññātattā nisāmentehi. Hetuattho vā ettha luttaniddiṭṭho aviññāpitattāti attho. Yadipi kāyasaṅkhārānaṃ vikappadvayepi hetuphalabhāvoyeva icchito, sāmivacanarūpāvibhūto pana attheva atthabhedoti dassento ‘‘kāyassa…pe… kattuatthe’’ti āha. So panāti kattuattho.

2-7.Suddhikaekekapadavasenāti ‘‘kāyo saṅkhāro’’tiādīsu dvīsu dvīsu padesu aññamaññaṃ asammissaekekapadavasena. Atthābhāvatoti yathādhippetatthābhāvato. Aññathā karajakāyādiko attho attheva. Tenevāha ‘‘padasodhana…pe… avacanīyattā’’ti. Idāni tameva atthābhāvaṃ byatirekavasena dassento ‘‘yathā’’tiādimāha. Kasmā pana ubhayattha samāne samāsapadabhāve tattha attho labbhati, idha na labbhatīti? Bhinnalakkhaṇattā. Tattha hi rūpakkhandhādipadāni samānādhikaraṇānīti padadvayādhiṭṭhāno eko attho labbhati, idha pana kāyasaṅkhārādipadāni bhinnādhikaraṇānīti tathārūpo attho na labbhatīti. Tenāha ‘‘yathādhippetatthābhāvato’’ti.

Visuṃ adīpetvāti ‘‘kāyasaṅkhāro’’tiādinā saha vuccamānopi kāyasaṅkhārasaddo visuṃ visuṃ attano atthaṃ ajotetvā ekaṃ atthaṃ yadi dīpetīti parikappavasena vadati. Tena kāyasaṅkhārasaddānaṃ samānādhikaraṇataṃ ulliṅgeti. ‘‘Kāyasaṅkhārasaddo kāyasaṅkhāratthe vattamāno’’ti kasmā vuttaṃ, ‘‘saṅkhārasaddo saṅkhārattheva vattamāno’’ti pana vattabbaṃ siyā. Evañhi sati khandhatthe vattamāno khandhasaddo viya rūpasaddena kāyasaddena visesitabboti idaṃ vacanaṃ yujjeyya, kāyasaṅkhārasaddānaṃ pana samānādhikaraṇatte na kevalaṃ saṅkhārasaddoyeva saṅkhāratthe vattati, atha kho kāyasaddopīti imamatthaṃ dassetuṃ ‘‘kāyasaṅkhārasaddo kāyasaṅkhāratthe vattamāno’’ti vuttaṃ siyā, kāyasaddena samānādhikaraṇenāti adhippāyo. Byadhikaraṇena pana saṅkhārassa visesitabbatā atthevāti.

Imassa vārassāti suddhasaṅkhāravārassa. Padasodhanena dassitānanti ettakeva vuccamāne tattha dassitabhāvasāmaññena suddhakāyādīnampi gahaṇaṃ āpajjeyyāti taṃnivāraṇatthaṃ ‘‘yathādhippetānamevā’’ti āha. Kāyādipadehi aggahitattāti suddhakāyādipadehi aggahitattā. Idha panāti aṭṭhakathāyaṃ. Suddhasaṅkhāravāraṃ sandhāya vuttampi suddhasaṅkhāravāramevettha ananujānanto sakalasaṅkhārayamakavisayanti āha ‘‘idha pana saṅkhārayamake’’ti. Adhippetatthapariccāgoti assāsapassāsādikassa adhippetatthassa aggahaṇaṃ cetanākāyaabhisaṅkharaṇasaṅkhārādi anadhippetatthapariggaho. Yadi ‘‘kāyo saṅkhāro’’tiādinā suddhasaṅkhārataṃmūlacakkavārā atthābhāvato idha na gahetabbā, atha kasmā pavattivārameva anārabhitvā aññathā desanā āraddhāti āha ‘‘padasodhanavārataṃmūlacakkavārehī’’tiādi. Saṃsayo hoti saṅkhārasaddavacanīyatāsāmaññato kāyasaṅkhārādipadānaṃ byadhikaraṇabhāvato ca. Tenevāha ‘‘asamānādhikaraṇehi…pe… dassitāyā’’ti.

Paṇṇattivāravaṇṇanā niṭṭhitā.

2. Pavattivāravaṇṇanā

19.Saṅkhārānaṃpuggalānañca okāsattāti sampayuttānaṃ nissayapaccayatāya, saṅkhārānaṃ samāpajjitabbatāya puggalānaṃ jhānassa okāsatā veditabbā, bhūmi pana yadaggena puggalānaṃ okāso, tadaggena saṅkhārānampi okāso. ‘‘Dutiye jhāne tatiye jhāne’’tiādinā jhānaṃ, ‘‘kāmāvacare rūpāvacare’’tiādinā bhūmi ca visuṃ okāsabhāvena gahitā. Itīti hetuattho, yasmā jhānampi okāsabhāvena gahitaṃ, tasmāti attho. Puggalavāre ca okāsavasena puggalaggahaṇeti puggalavāre ca yadā puggalokāsasaṅkhārādīnaṃ okāsabhāvena gayhati, tadā tesaṃ dvinnaṃ okāsānaṃ vasena gayhanaṃ hotīti yattha so puggalo, yañca tasmiṃ puggale jhānaṃ upalabbhati, tesaṃ dvinnaṃ bhūmijhānasaṅkhātānaṃ okāsānaṃ vasena yathārahaṃ kāyasaṅkhārādīnaṃ gahaṇaṃ kathanaṃ hotīti. Tasmāti yasmā etadeva, tasmā. Dutiyatatiyajjhānokāsavasenāti dutiyatatiyajjhānasaṅkhātaokāsavasena gahitā. Kathaṃ? ‘‘Vinā vitakkavicārehi assāsapassāsānaṃ uppādakkhaṇe’’ti evaṃ gahitā puggalā visesetvā dassitā. Kena? Teneva vitakkavicārarahitaassāsapassāsuppādakkhaṇenāti yojetabbaṃ.

Paṭhamakoṭṭhāse jhānokāsavasena puggaladassanaṃ katanti vuttaṃ ‘‘puna…pe… dassetī’’ti. Bhūmiokāsavasena puggalaṃ dassetīti sambandho. Dvippakārānanti jhānabhūmiokāsabhedena duvidhānaṃ. Tesanti puggalānaṃ. ‘‘Paṭhamaṃ jhānaṃ samāpannānaṃ kāmāvacarāna’’nti ca idaṃ nivattetabbagahetabbasādhāraṇavacanaṃ, tassa ca avacchedakaṃ ‘‘assāsapassāsānaṃ uppādakkhaṇe’’ti idanti vuttaṃ ‘‘visesa…pe… khaṇe’’ti. Tena visesanena. Kāmāvacarānampīti pi-saddo sampiṇḍanattho. Tena na kevalaṃ rūpārūpāvacaresu paṭhamajjhānaṃ samāpannānaṃ, atha kho kāmāvacarānampīti vuttamevatthaṃ sampiṇḍeti. Kīdisānaṃ kāmāvacarānanti āha ‘‘gabbhagatādīna’’nti. Ādi-saddena udakanimuggavisaññibhūtā saṅgahitā, na matacatutthajjhānasamāpannanirodhasamāpannā. Te hi akāmāvacaratāya viya rūpārūpabhavasamaṅgino vitakkavicāruppattiyāva nivattitā. Ekantikattāti assāsapassāsābhāvassa ekantikattā. Nidassitāti rūpārūpāvacarā nidassanabhāvena vuttā, na tabbirahitānaṃ aññesaṃ abhāvatoti adhippāyo. Paṭhamajjhānokāsā assāsapassāsavirahavisiṭṭhāti yojanā. Paṭhamañcettha paṭhamajjhānasamaṅgīnaṃ rūpārūpāvacarānaṃ gahaṇaṃ, dutiyaṃ yathāvuttagabbhagatādīnaṃ. Iminā nayenāti yvāyaṃ ‘‘saṅkhārānaṃ puggalānañcā’’tiādinā jhānokāsabhūmiokāsavasena puggalavibhāganayo vutto, iminā nayena upāyena. Sabbattha sabbapucchāsu.

21.Etasmiṃ pana atthe satīti yvāyaṃ uppattibhūmiyā jhānaṃ visesetvā attho vutto, etasmiṃ atthe gayhamāne aññatthapi uppattibhūmiyā jhānaṃ visesitabbaṃ bhaveyya, tathā ca aniṭṭhaṃ āpajjatīti dassento ‘‘catutthajjhāne’’tiādimāha. Kiṃ pana taṃ aniṭṭhanti āha ‘‘bhūmīnaṃokāsabhāvasseva aggahitatāpattito’’ti. Yattha yattha hi jhānaṃ gayhati, tattha tattha taṃ uppattibhūmiyā visesitabbaṃ hoti. Tathā sati jhānokāsova gahito siyā, na bhūmiokāso guṇabhūtattā. Kiñca ‘‘catutthajjhāne rūpāvacare arūpāvacare’’ti ettha rūpārūpabhūmiyā catutthajjhāne visesiyamāne tadekadesova okāsavasena gahito siyā, na sabbaṃ catutthajjhānaṃ. Tenāha ‘‘sabbacatutthajjhānassa okāsavasena aggahitatāpattito cā’’ti. Jhānabhūmokāsānanti jhānokāsabhūmiokāsānaṃ.

Nanu ca jhānabhūmiokāse asaṅkarato yojiyamāne na sabbasmiṃ paṭhamajjhānokāse kāyasaṅkhāro vacīsaṅkhāro ca atthi, tathā sabbasmiṃ kāmāvacarokāseti codanuppattiṃ sandhāya tassa parihāraṃ vattuṃ ‘‘yadipī’’tiādimāha. Tatthāti paṭhamajjhānokāse kāmāvacarokāse ca. Taṃdvayuppattīti tassa kāyavacīsaṅkhāradvayassa uppatti. Okāsadvayassa asaṅkarato gahaṇe ayañca guṇo laddho hotīti āha ‘‘visuṃ…pe… na vattabbaṃ hotī’’ti. Tattha aṅgamattavasenāti vitakkādijhānaṅgamattavasena. Tattha vattabbaṃ aṭṭhakathāyaṃ vuttameva. Vitakkarahitopi vicāro vacīsaṅkhāroyevāti āha ‘‘avitakka…pe… gacchatī’’ti. Muddhabhūtaṃ dutiyajjhānanti catukkanaye dutiyajjhānamāha. Tañhi sakalakkhobhakaradhammavigamena vitakkekaṅgappahāyikato sātisayattā ‘‘muddhabhūta’’nti vattabbataṃ labhati. Asaññasattā viyāti idaṃ visadisudāharaṇaṃ daṭṭhabbaṃ.

37. Āvajjanato pubbe pavattaṃ sabbaṃ cittaṃ paṭisandhicittena samānagatikattā ekaṃ katvā vuttaṃ ‘‘paṭhamato’’ti. Tenāha ‘‘avitakkaavicārato’’tiādi. Cittasaṅkhārassa ādidassanatthanti suddhāvāse cittasaṅkhārassa ādidassanatthaṃ. Tathā ‘‘vacīsaṅkhārassa ādidassanattha’’nti etthāpi.

Pavattivāravaṇṇanā niṭṭhitā.

Saṅkhārayamakavaṇṇanā niṭṭhitā.

7. Anusayayamakaṃ

Paricchedaparicchinnuddesavāravaṇṇanā

1. ‘‘Avijjāsamudayā rūpasamudayo, taṇhāsamudayā rūpasamudayo, kammasamudayā rūpasamudayo. Lobho nidānaṃ kammānaṃ samudayāyā’’ti ca evamādinā kusalamūlakusalādīnaṃ paccayabhāvo vuttoti āha ‘‘paccayadīpakena mūlayamakenā’’ti. ‘‘So ‘aniccaṃ rūpaṃ, aniccaṃ rūpa’nti yathābhūtaṃ pajānāti. Cakkhu aniccaṃ, rūpā aniccā’’ti ca ādinā bahulakhandhādimukhena aniccānupassanādayo vihitāti vuttaṃ ‘‘khandhādīsu tīraṇabāhullato’’ti. Kilesānaṃ samucchindanato paraṃ pahānakiccaṃ natthīti āha ‘‘anusayapahānantā pahānapariññā’’ti. Yadipi anusayehi sampayogato ārammaṇato vā pahānapariññā nappavattati, anusayābhāve pana tadārambho eva natthīti katvā vuttaṃ ‘‘anusayehi pahānapariññaṃ vibhāvetu’’nti. Anusayabhāvena labbhamānānanti anusayabhāvena vijjamānānaṃ, anusayasabhāvānanti attho. Tīhākārehīti paricchedādīhi tīhi pakārehi. Anusayesu gaṇanasarūpappavattiṭṭhānato abodhitesu puggalokāsādivasena pavattiyamānā tabbisayā desanā na suviññeyyā hotīti dassento āha ‘‘tesu tathā…pe… duravabodhattā’’ti.

Ettha purimesūti paduddhāro anantarassa vidhi paṭisedho vāti katvā sānusayavārādiapekkho, na anusayavārādiapekkho anusayavāre pāḷivavatthānassa pageva katattāti dassento ‘‘etesu sānusayavārādīsu purimesūti attho’’ti āha. Sānusayavārādīsu hi tīsu purimesu okāsavāre yato tatoti desanā pavattā, na anusayavārādīsu. Atthavisesābhāvatoti ‘‘kāmadhātuyā cutassā’’tiādinā (yama. 2.anusayayamaka.302) pāḷiāgatapadassa, ‘‘kāmadhātuṃ vā pana upapajjantassā’’tiādinā yamakabhāvena aṭṭhakathāādigatapadassa ca atthavisesābhāvato. Kathamayaṃ yamakadesanā siyā dutiyassa padassa abhāvatoti attho. Yadi nāyaṃ yamakadesanā, atha kasmā idhāgatāti āha ‘‘purimavāre hī’’tiādi. Tattha anusayaṭṭhānaparicchedadassananti anusayaṭṭhānatāya paricchedadassanaṃ. Evampi kathamidaṃ anusayayamakaṃ yamakadesanāsabbhāvatoti āha ‘‘yamakadesanā…pe… nāmaṃ daṭṭhabba’’nti . Atthavasenāti paṭilomatthavasena. Paṭhamapadena hi vuttassa viparivattanavasenapi yamakadesanā hoti ‘‘rūpaṃ rūpakkhandho, rūpakkhandho rūpa’’ntiādīsu (yama. 1.khandhayamaka.2), tattha pana atthaviseso atthi, idha natthi, tasmā na tathā desanā katāti dassento āha ‘‘atthavisesābhāvato pana na vuttā’’ti. Labbhamānatāvasenāti pucchāya labbhamānatāvasena.

Uppattiarahataṃ dassetīti iminā nippariyāyena anusayā anāgatāti dassitaṃ hoti yato te maggavajjhā, na ca atītapaccuppannā uppattirahāti vuccanti uppannattā. Yaṃsabhāvā pana dhammā anāgatā anusayāti vuccanti, taṃsabhāvā eva te atītapaccuppannā vuttā. Na hi dhammānaṃ addhābhedena sabhāvabhedo atthi, tasmā anusayānaṃ atītapaccuppannabhāvā pariyāyato labbhantīti aṭṭhakathāyaṃ (yama. aṭṭha. anusayayamaka 1) ‘‘atītopi hotī’’tiādi vuttaṃ. Evaṃpakārāti anusayappakārā, kāraṇalābhe sati uppajjanārahāicceva attho. So evaṃpakāro uppajjanavāre uppajjati-saddena gahito uppajjanārahatāya avicchinnabhāvadīpanatthanti adhippāyo. Tenāha ‘‘na khandhayamakādīsu viya uppajjamānatā’’ti, paccuppannatāti attho. Tenevātiādinā yathāvuttamatthaṃ pākaṭataraṃ karoti. Tattha ninnānākaraṇoti nibbiseso. Uppajjanānusayānaṃ ninnānākaraṇattā eva hi ‘‘etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisatī’’ti vibhaṅge (vibha. 203) āgataṃ. Anusayanañhi ettha nivisananti adhippetaṃ.

Idāni yena pariyāyena atītapaccuppannesu anusayavohāro, taṃ dassetukāmo anāgatampi tehi saddhiṃ ekajjhaṃ katvā dassento ‘‘anurūpaṃ kāraṇaṃ pana…pe… vuccantī’’ti āha. Etena bhūtapubbagatiyā atītapaccuppannesu uppattirahatā veditabbāti dasseti. Uppattiarahatā nāma kilesānaṃ maggena asamucchinnatāya veditabbā. Sā ca atītapaccuppannesupi atthevāti pakārantarenapi tesaṃ pariyāyatova anusayabhāvaṃ pakāseti. Tenevāha ‘‘maggassa panā’’tiādi. Tādisānanti ye maggabhāvanāya asati uppattirahā, tādisānaṃ. Dhammo eva ca uppajjati, na dhammākāroti adhippāyo. Na hi dhammākārā aniccatādayo uppajjantīti vuccanti. Yadi pana te uppādādisamaṅgino siyuṃ, dhammā eva siyuṃ. Tena vuttaṃ ‘‘appahīnākāro ca uppajjatīti vattuṃ na yujjatī’’ti.

Vuttampi thāmagamanaṃ aggahetvā appahīnaṭṭhamattameva gahetvā codako codetīti dassento āha ‘‘sattānusaya…pe… āpajjatīti ce’’ti. Na hi thāmagamane gahite codanāya okāso atthi. Tenāha ‘‘nāpajjatī’’tiādi. Vuttaṃ aṭṭhakathāyaṃ, na kevalamaṭṭhakathāyameva pāṭhagatovāyamattho, tasmā evameva gahetabboti dassento ‘‘thāmagato…pe… yutta’’nti vatvā kiṃ pana taṃ thāmagamananti parāsaṅkaṃ nivattento ‘‘thāmagatanti ca…pe… vuttā’’ti āha. Tattha aññehi asādhāraṇoti kilesavatthuādīnaṃ kilesatādisabhāvo viya kāmarāgādito aññattha alabbhamāno tesaṃyeva āveṇiko sabhāvo, yato te bhavabījaṃ bhavamūlanti ca vuccanti. Yasmā ca thāmagamanaṃ tesaṃ anaññasādhāraṇo sabhāvo, tasmā anusayananti vuttaṃ hotīti dassento ‘‘thāmagatoti anusayasamaṅgīti attho’’ti āha.

‘‘Yassa kāmarāgānusayo anuseti, tassa paṭighānusayo anusetīti? Āmantā’’tiādinā (yama. 2.anusayayamaka.3) anusayavāre vutto eva attho ‘‘yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatīti? Āmantā’’tiādinā (yama. 2.anusayayamaka.300) vuttoti anusayanākāro eva uppajjanavāre uppajjati-saddena gahitoti ‘‘uppajjanavāro anusayavārena ninnānākaraṇo vibhatto’’ti yaṃ vuttaṃ, tattha vicāraṃ ārabhati ‘‘anusayauppajjanavārānaṃ samānagatikattā’’tiādinā. ‘‘Uppajjatī’’ti vacanaṃ siyāti uppajjanavāre ‘‘uppajjatī’’ti vacanaṃ appahīnākāradīpakaṃ siyā. Tathā ca sati yathā ‘‘imassa uppādā’’ti ettha imassa anirodhāti ayamatthopi ñāyati, evaṃ ‘‘uppajjatī’’ti vutte atthato ‘‘na uppajjatī’’ti ayamattho vutto hoti appahīnākārassa uppattirahabhāvassa anuppajjamānasabhāvattāti codanaṃ dassento ‘‘uppajjatīti vacanassa avuttatā na sakkā vattunti ce’’ti āha. Vacanatthavisesena taṃdvayassa vuttattāti etena dhammanānattābhāvepi padatthanānatthena vārantaradesanā hoti yathā sahajātasaṃsaṭṭhavāresūti dasseti. Anurūpaṃ kāraṇaṃ labhitvātiādi tameva vacanatthavisesaṃ vibhāvetuṃ āraddhaṃ. Uppattiyogganti uppattiyā yoggaṃ, uppajjanasabhāgatanti attho. Yato anusayā uppattirahāti vuccanti, ekantena cetadeva sampaṭicchitabbaṃ ‘‘yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatīti? Āmantā’’tiādivacanato (yama. 2.anusayayamaka.300). ‘‘Anusentīti anusayā’’ti ettake vutte sadā vijjamānā nu kho te aparinipphannānusayanaṭṭhena ‘‘anusayā’’ti vuccantīti ayamattho āpajjatīti taṃnisedhanatthaṃ ‘‘anurūpaṃ kāraṇaṃ labhitvā uppajjantī’’ti vuttaṃ. Uppattiarahabhāvena thāmagatatā anusayaṭṭhoti yaṃ tesaṃ uppattiyogavacanaṃ vuttaṃ, taṃ sammadeva vuttanti imamatthamāha ‘‘anusayasaddassā’’tiādinā. Tena vāradvayadesanuppādikā anusayasaddatthaniddhāraṇāti dasseti. Tampi suvuttameva iminā tantippamāṇenāti idampi ‘‘abhidhamme tāvā’’tiādinā āgataṃ tividhameva tantiṃ sandhāyāhāti dassento āha ‘‘tantittayenapi hi cittasampayuttatā dīpitā hotī’’ti.

Paricchedaparicchinnuddesavāravaṇṇanā niṭṭhitā.

Uppattiṭṭhānavāravaṇṇanā

2.Evaṃ satīti vedanānaṃ visesitabbabhāve kāmadhātuyā ca visesanabhāve sati. Kāmādhātuyā anusayanaṭṭhānatā na vuttā hoti appadhānabhāvato, padhānāppadhānesu padhāne kiccadassanato, visesanabhāvena caritabbatāya cāti adhippāyo. Hotu ko dosoti kadāci vadeyyāti āsaṅkamāno āha ‘‘dvīsu panā’’tiādi. Dvīsūti niddhāraṇe bhummaṃ, tathā ‘‘tīsu dhātūsū’’ti etthāpi. Tasmāti yasmā dhātuādibhedena tividhaṃ anusayaṭṭhānaṃ, tattha ca rūpārūpadhātūnaṃ bhavarāgassa anusayaṭṭhānatā vuttāti kāmadhātuyā kāmarāgassa anusayaṭṭhānatā ekantena vattabbā, tasmā. Tīsu dhātūsu tīsu vedanāsūti ca niddhāraṇe bhummaṃ, kāmadhātuyā dvīsu vedanāsūti ca ādhāre.

Dvīsvevāti dvīsu sukhopekkhāsu eva. Sabbāsu dvīsūti yāsu kāsuci dvīsu. Tenāti ‘‘kāmarāgo dvīsu vedanāsu anusetī’’ti vacanasāmatthiyaladdhena visesanicchayeneva. Bhavarāgānusayaṭṭhānaṃ rūpārūpadhātuyo tadanurūpā ca vedanā. Na hi dvīsu vedanāsu kāmarāgānusayova anusetīti avadhāraṇaṃ icchitaṃ, dvīsu eva pana vedanāsūti icchitaṃ. Tenevāha ‘‘dvīsveva anuseti, na tīsū’’ti. Aṭṭhānañca anusayānaṃ, kiṃ taṃ apariyāpannaṃ sakkāye? Sabbo lokuttaro dhammo. Ca-saddena paṭighānusayaṭṭhānaṃ saṅgaṇhāti. Tena vuttaṃ ‘‘yathā cā’’tiādi. Aññāti kāmarāgānusayaṭṭhānabhūtā dve vedanā.

Aññesu dvīhi vedanāhi vippayuttesu. Piyarūpasātarūpesūti piyāyitabbamadhurasabhāvesu. Visesanañcetaṃ rūpādīnaṃ sabbadvārasabbapurisesu iṭṭhabhāvassa aniyatatāya kataṃ. Sātasantasukhagiddhiyāti sātasukhe santasukhe ca gijjhanākārena abhikaṅkhanākārena. Tattha sātasukhaṃ kāyikaṃ, santasukhaṃ cetasikaṃ. Sātasukhaṃ vā kāyikasukhaṃ, santasukhaṃ upekkhāsukhaṃ. Tathā cāhu ‘‘upekkhā pana santattā, sukhamicceva bhāsitā’’ti (visuddhi. 2.644; mahāni. aṭṭha. 27). Parittaṃ vā oḷārikaṃ sukhaṃ sātasukhaṃ, anoḷārikaṃ santasukhaṃ. Parittaggahaṇañcettha kāmarāgānusayassa adhippetattā. Aññatthāti vedanāhi aññattha. Soti kāmarāgānusayo. Vedanāsu anugato hutvā setīti vedanāpekkho eva hutvā pavattati yathā puttāpekkhāya dhātiyā anuggaṇhanappavatti, sayanasaṅkhātā pavatti ca kāmarāgassa nikāmanameva. Tenāha ‘‘sukhamicceva abhilapatī’’ti. Yathā tassa, evaṃ paṭighānusayādīnampi vuttaniyāmena yathāsakaṃ kiccakaraṇameva dukkhavedanādīsu anusayanaṃ daṭṭhabbaṃ. Tena vuttaṃ ‘‘evaṃ paṭighānusayo cā’’tiādi. Tīsu vedanāsu anusayanavacanenāti tīsu vedanāsu yathārahaṃ anusayanavacanena. Iṭṭhādibhāvena gahitesūti iṭṭhādīsu ārammaṇapakatiyā vasena iṭṭhādibhāvena gahitesu viparītasaññāya vasena aniṭṭhādīsu iṭṭhādibhāvena gahitesūti yojanā. Na hi iṭṭhādibhāvena gahaṇaṃ viparītasaññā.

Tatthāti iṭṭhārammaṇādīsu. Etthāti anusayane. Kāmassādādivatthubhūtānaṃ kāmabhavādīnanti kāmassādabhavassādavatthubhūtānaṃ kāmarūpārūpabhavānaṃ gahaṇaṃ veditabbanti yojanā. Tatthāti vedanāttayadhātuttayesu. Niddhāraṇe cetaṃ bhummaṃ. Dukkhapaṭighāto dukkhe anabhirati. Yattha tatthāti dukkhavedanāya taṃsampayuttesu aniṭṭharūpādīsu vāti yattha tattha. Mahaggatā upādinnakkhandhā rūpārūpabhavā, anupādinnakkhandhā rūpārūpāvacaradhammā. Tatthāti yathāvuttesu mahaggatadhammesu bhavarāgoicceva veditabbo. Tena vuttaṃ ‘‘rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo nānusetī’’ti. Diṭṭhānusayādīnanti ādi-saddena vicikicchānusayaavijjānusayādīnaṃ saṅgaho daṭṭhabbo.

Dhātuttayavedanāttayavinimuttaṃ diṭṭhānusayādīnaṃ anusayanaṭṭhānaṃ na vuttanti suvuttametaṃ diṭṭhānusayādīnaṃ uppattiṭṭhānapucchāyaṃ ‘‘sabbasakkāyapariyāpannesu dhammesu’’icceva vissajjitattā. Kāmarāgo pana yattha nānuseti, taṃ dukkhavedanārūpārūpadhātuvinimuttaṃ diṭṭhānusayādīnaṃ anusayanaṭṭhānaṃ atthīti dassetuṃ ‘‘nanu cā’’tiādi āraddhaṃ. Tattha tadanusayanaṭṭhānatoti tassa kāmarāgānusayassa anusayanaṭṭhānato. Aññā nekkhammassitasomanassupekkhāsaṅkhātā. Ayamettha saṅkhepattho – nekkhammassitadomanasse viya paṭighānusayo nekkhammassitasomanassupekkhāsu kāmarāgānusayo nānusetīti ‘‘yattha kāmarāgānusayo nānuseti, tattha diṭṭhānusayo nānusetī’’ti sakkā vattunti tasmā taṃ uddharitvā na vuttanti. Hontūti tāsaṃ vedanānaṃ atthitaṃ paṭijānitvā uddharitvā avacanassa kāraṇaṃ dassento āha ‘‘na pana…pe… taṃ na vutta’’nti. Tadanusayanaṭṭhānanti tesaṃ diṭṭhānusayādīnaṃ anusayanaṭṭhānaṃ. Tasmāti yasmā satipi kāmarāgānusayanaṭṭhānato aññasmiṃ diṭṭhānusayādīnaṃ anusayanaṭṭhāne taṃ pana dhātuttayavedanāttayavinimuttaṃ natthi vedanādvayabhāvato, tasmā. Taṃ vedanādvayaṃ na vuttaṃ visuṃ na uddhaṭanti attho. Tasmāti yasmā ‘‘yattha kāmarāgādayo nānusenti, tattha diṭṭhivicikicchā nānusentī’’ti ayamattho ‘‘āmantā’’ti iminā paṭivacanavissajjanena avibhāgato vuttoti ‘‘yattha kāmarāgādayo anusenti, tattha diṭṭhivicikicchā anusentī’’ti ayampi attho avibhāgatova labbhati, tasmā. Avibhāgato ca dukkhaṃ paṭighassa anusayanaṭṭhānanti dīpitaṃ hoti. Tenāha ‘‘avisesena…pe… veditabba’’nti. Tattha avisesenāti gehassitaṃ nekkhammassitanti visesaṃ akatvā. Samudāyavasenagahetvāti yathāvuttaavayavānaṃ samūhavasena dukkhantveva gahetvā. ‘‘Avisesena samudāyavasena gahetvā’’ti imamatthaṃ tathā-saddena anukaḍḍhati ‘‘dvīsu vedanāsū’’ti etthāpi gehassitādivibhāgassa anicchitattā.

Yadi evaṃ ‘‘paṭighaṃ tena pajahati, na tattha paṭighānusayo anusetī’’ti idaṃ suttapadaṃ kathanti codanaṃ sandhāya ‘‘apicā’’tiādi vuttaṃ. Tatthāti tasmiṃ domanasse, taṃsampayutte vā paṭighe. Nekkhammassitaṃ domanassantiādinā neyyatthamidaṃ suttaṃ, na nītatthanti dasseti. Yathā pana suttaṃ udāhaṭaṃ, tathā idha kasmā na vuttanti āha ‘‘paṭighuppattirahaṭṭhānatāyā’’tiādi. Evampi suttābhidhammapāṭhānaṃ kathamavirodhoti āha nippariyāyadesanā hesā, sā pana pariyāyadesanāti. Evañca katvāti pariyāyadesanattā eva. Rāgānusayoti kāmarāgānusayo adhippeto. Yato ‘‘anāgāmimaggena samugghātanaṃ sandhāyā’’ti vuttaṃ, tasmā tassa na mahaggatadhammā anusayanaṭṭhānanti taṃ paṭhamajjhānañca anāmasitvā ‘‘na hi lokiyā…pe… nānusetīti sakkā vattu’’nti vuttaṃ. Avatthubhāvatoti sabhāveneva anuppattiṭṭhānattā. Idhāti imasmiṃ anusayayamake. Vuttanayenāti ‘‘nekkhammassitaṃ domanassaṃ uppādetvā’’tiādinā vuttena nayena . Taṃpaṭipakkhabhāvatoti tesaṃ paṭighādīnaṃ paṭipakkhassa maggassa sabbhāvato. Na kevalaṃ maggasabbhāvato, atha kho balavavipassanāsabbhāvatopīti dassento āha ‘‘taṃsamugghā…pe… bhāvato cā’’ti.

Idāni yadetaṃ tattha tattha ‘‘anusayanaṭṭhāna’’nti vuttaṃ, taṃ gahetabbadhammavasena vā siyā gahaṇavisesena vāti dve vikappā, tesu paṭhamaṃ sandhāyāha ‘‘ārammaṇe anusayanaṭṭhāne satī’’ti. Rūpādiārammaṇe anusayānaṃ anusayanaṭṭhānanti gayhamāne yamatthaṃ sandhāya ‘‘na sakkā vattu’’nti vuttaṃ, taṃ dassetuṃ ‘‘dukkhāya hī’’tiādimāha. Yadi siyāti yadi kāmarāgānusayo siyā. Etassapīti diṭṭhānusayasampayuttalobhassapi ‘‘sabbasakkāyapariyāpannesu dhammesū’’ti kāmarāgassa ṭhānaṃ vattabbaṃ siyā, na ca vuttaṃ. Atha panātiādi dutiyavikappaṃ sandhāya vuttaṃ. Ajjhāsayavasena taṃninnatāyāti asatipi ārammaṇakaraṇe yattha kāmarāgādayo ajjhāsayato ninnā, taṃ tesaṃ anusayanaṭṭhānaṃ. Tena vuttaṃ ‘‘anugato hutvā setī’’ti. Atha pana vuttanti sambandho. Yathātiādi yathāvuttassa atthassa udāharaṇavasena nirūpanaṃ. Dukkhe paṭihaññanavaseneva pavattati, nārammaṇakaraṇavasenāti adhippāyo. Dukkhameva tassa anusayanaṭṭhānaṃ vuttanti ajjhāsayassa tattha ninnattā dukkhameva tassa paṭighassa anusayanaṭṭhānaṃ vuttaṃ, nālambitaṃ rūpādi sukhavedanā cāti adhippāyo. Evanti yathā aññārammaṇassapi paṭighassa ajjhāsayato dukkhaninnatāya dukkhameva anusayanaṭṭhānaṃ vuttaṃ, evaṃ. Dukkhādīsu…pe… vuttanti ‘‘dukkhena sukhaṃ adhigantabbaṃ. Natthi dinna’’nti ca ādinā kāyakilamanadukkhe dānānubhāvādike ca micchābhinivesanavasena uppajjamānena diṭṭhānusayena sampayutto aññārammaṇopi lobho ‘‘evaṃ sukhaṃ bhavissatī’’ti ajjhāsayato sukhābhisaṅgavaseneva pavattatīti sukhupekkhābhedaṃ sātasantasukhadvayameva assa lobhassa anusayanaṭṭhānaṃ vuttaṃ pāḷiyaṃ, na yathāvuttaṃ dukkhādi, tasmā bhavarāga…pe… na virujjhati. Ekasmiṃyeva cātiādi dutiyavikappaṃyeva upabrūhanatthaṃ vuttaṃ. Tattha rāgassa sukhajjhāsayatā taṃsamaṅgino puggalassa vasena veditabbā, tanninnabhāvena vā cakkhussa visamajjhāsayatā viya. Esa nayo sesesupi. Tesaṃ rāgapaṭighānaṃ nānānusayaṭṭhānatā hoti ekasmimpi ārammaṇeti attho.

Evañca katvāti asatipi gahetabbabhede gahaṇavisesena anusayanaṭṭhānassa bhinnattā eva. ‘‘Yattha…pe… no’’ti vuttaṃ, aññathā virujjheyya. Gahetabbabhedena hi rāgapaṭighānaṃ anusayanaṭṭhānabhede gayhamāne vipākamatte ṭhātabbaṃ siyā, na ca taṃ yuttaṃ, napi sabbesaṃ purisadvārānaṃ iṭṭhāniṭṭhaṃ niyatanti. Yadipi yathāvuttalobhassa vuttanayena kāmarāgānusayatā sambhavati, yathā pana sukhupekkhāsu iṭṭhārammaṇe ca uppajjantena domanassena saha pavatto doso dubbalabhāvena paṭighānusayo na hoti, evaṃ yathāvuttalobhopi kāmarāgānusayo na hotīti imamatthaṃ dassetuṃ ‘‘aṭṭhakathāyaṃ panā’’tiādi vuttaṃ. Na paṭighānusayoti ettha na-kāro paṭisedhanattho, na aññattho, itarattha pana sambhavo eva natthīti dassento ‘‘yaṃ paneta’’ntiādimāha. Tattha ‘‘na hi domanassassa paṭighānusayabhāvāsaṅkā atthī’’ti iminā na-kārassa aññatthatābhāvadassanamukhena abhāvatthataṃ samattheti.

Desanāsaṃkiṇṇā viya bhaveyyāti ettha desanāsaṅkaraṃ dassetuṃ ‘‘bhavarāgassapi…pe… bhaveyyā’’ti vuttaṃ. Tassattho – yathā kāmarāgassa kāmadhātuyā dvīsu vedanāsu ārammaṇakaraṇavasena uppatti vuttā ‘‘kāmarāgo kāmadhātuyā dvīsu vedanāsu anusetī’’ti, evaṃ yadi ‘‘bhavarāgo kāmadhātuyā dvīsu vedanāsu anusetī’’ti vucceyya, bhavarāgassapi…pe… bhaveyya. Tato ca kāmarāgena saddhiṃ bhavarāgassa desanā saṃkiṇṇā bhaveyya, kāmarāgato ca bhavarāgassa viseso dassetabbo. So ca sahajātānusayavasena na sakkā dassetunti ārammaṇakaraṇavasena dassetabbo. Tena vuttaṃ ‘‘tasmā ārammaṇa…pe… adhippāyo’’ti. Tattha ārammaṇavisesenāti rūpārūpadhātusaṅkhātaārammaṇavisesena. Visesadassanatthanti kāmarāgato bhavarāgassa visesadassanatthaṃ. Evaṃ desanā katāti ‘‘rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo anusetī’’ti evaṃ visaye bhummaṃ katvā desanā katā. Tenāha ‘‘sahajātavedanāvisesābhāvato’’ti.

Uppattiṭṭhānavāravaṇṇanā niṭṭhitā.

Mahāvāro

1. Anusayavāravaṇṇanā

3.Pavattāvirāmavasenāti anusayappavattiyā avirāmavasena, avicchedavasenāti attho. Kathaṃ pana kusalābyākatacittakkhaṇe anusayānaṃ pavattīti āha ‘‘maggeneva…pe… pubbe’’ti.

20. Cittacetasikānañca ṭhānaṃ nāma cittuppādoti āha ‘‘ekasmiṃ cittuppāde’’ti. Tesaṃ tesaṃ puggalānanti puthujjanādīnaṃ puggalānaṃ. Pakatiyā sabhāvena. Sabhāvasiddhā hi dukkhāya vedanāya kāmarāgassa ananusayanaṭṭhānatā. Evaṃ sesesupi yathārahaṃ vattabbaṃ. Vakkhati hi ‘‘pakatiyā dukkhādīnaṃ kāmarāgādīnaṃ ananusayanaṭṭhānataṃ sandhāya vutta’’nti. Pahānenāti tassa tassa anusayassa samucchindanena. Tiṇṇaṃ puggalānanti puthujjanasotāpannasakadāgāmīnaṃ. Dvinnaṃ puggalānanti anāgāmiarahantānaṃ. Etthāti etasmiṃ puggalokāsavāre. Purimanayeti ‘‘tiṇṇaṃ puggalāna’’ntiādike purimasmiṃ vissajjananaye. Okāsanti uppattiṭṭhānaṃ, idha pana dukkhavedanā veditabbā. Pacchimanayeti ‘‘dvinnaṃ puggalāna’’ntiādike vissajjananaye. Anokāsatā ananusayanaṭṭhānatā.

Anusayavāravaṇṇanā niṭṭhitā.

2. Sānusayavāravaṇṇanā

66-131.‘‘Sānusayo, pajahati, parijānātī’’ti puggalo vuttoti ‘‘kāmarāgena sānusayo, kāmarāgaṃ pajahati, kāmarāgaṃ parijānātī’’tiādīsu anusayasamaṅgibhāvena pahānapariññākiriyāya kattubhāvena ca puggalo vutto, na dhammo. Bhavavisesena vāti kevalena bhavavisesena vā. Itaresūti paṭighānusayādīsu. Bhavānusayavisesena vāti kāmabhavādibhavavisiṭṭhānusayavisesena vā. Sānusayatāniranusayatādikāti ettha ādi-saddena pahānāpahānapariññāpariññā saṅgayhanti. Nanu ca bhavavisese kesañci anusayānaṃ appahānanti? Na taṃ anusayakataṃ, atha kho paccayavekallato anokāsatāya cāti nāyaṃ virodho. Dvīsu vedanāsūti sukhaupekkhāsu vedanāsu dukkhāya vedanāya kāmarāgānusayena niranusayoti yojetabbaṃ. Idampi natthi puggalavasena vuccamānattā. Tenāha ‘‘na hi puggalassa…pe… anusayāna’’nti. Yadipi puggalassa anusayanokāso anokāso, tassa pana sānusayatādihetu hotīti dassento ‘‘anusayassa panā’’tiādimāha. Niranusayatādīnanti ādi-saddena appahānāpariññā saṅgaṇhāti. Parijānanaṃ samatikkamananti pariññāvārepi ‘‘apādāne nissakkavacana’’nti vuttaṃ.

Anusayanaṭṭhānatoti anusayanaṭṭhānahetu. ‘‘Ananusayanaṭṭhānato’’ti etthāpi eseva nayo. Nimittāpādānabhāvadassanatthanti sānusayavāre nimittabhāvadassanatthaṃ, pajahanapariññāvāresu apādānabhāvadassanatthañcāti yojetabbaṃ. Pajahatīti ettha ‘‘rūpadhātuyā arūpadhātuyā tato mānānusayaṃ pajahatī’’ti pāḷipadaṃ āharitvā yojetabbaṃ, na pajahatīti ettha pana ‘‘dukkhāya vedanāya tato kāmarāgānusayaṃ nappajahatī’’ti. Evamādīsūti ādi-saddena pariññāvārampi saṅgaṇhāti. Bhummaniddeseneva hetuattheneva niddiṭṭhāti attho.

Catutthapañhavissajjanenāti ‘‘yato vā pana mānānusayena sānusayo, tato kāmarāgānusayena sānusayo’’ti etassa pañhassa vissajjanena. Tattha hi ‘‘rūpadhātuyā arūpadhātuyā’’tiādinā sarūpato anusayanaṭṭhānāni dassitāni. Tadattheti taṃ anusayanaṭṭhānadassanaṃ attho etassāti tadattho, tasmiṃ tadatthe. ‘‘Anusayassa uppattiṭṭhānadassanatthaṃ ayaṃ vāro āraddho’’tiādinā ‘‘yato’’ti etena anusayanaṭṭhānaṃ vuttanti imamatthaṃ vibhāvetvā. Pamādalikhitaṃ viya dissati uppanna-saddena vattamānuppanne vuccamāne. Yathā pana uppajjanavāre uppajjati-saddena uppattiyogadīpakattā uppattirahā vuccanti, evamidhāpi uppattiarahe vuccamāne na koci virodho. Yaṃ pana vakkhati ‘‘na hi apariyāpannānaṃ anusayuppattirahaṭṭhānatā’’ti, sopi na doso. Yattha yattha hi anusayā uppattirahā, tadeva ekajjhaṃ gahetvā ‘‘sabbatthā’’ti vuttanti. Tatheva dissatīti taṃ pamādalikhitaṃ viya dissatīti attho.

Yato uppannena bhavitabbanti yato anusayanaṭṭhānato kāmagārānusayena uppannena bhavitabbaṃ, tena kāmarāgānusayena uppattirahaṭṭhāne nissakkavacanaṃ kataṃ ‘‘yato’’ti. Tathāti ettha tathā-saddo yathā ‘‘yato uppannenā’’ti ettha uppattirahaṭṭhānato anusayassa uppattirahatā vuttā, tathā ‘‘uppajjanakenā’’ti etthāpi sā eva vuccatīti dīpetīti āha ‘‘sabbadhammesu…pe… āpannenā’’ti. Tattha ‘‘uppajjanako’’ti vutte anuppajjanako na hotīti ayamattho viññāyati, tathā ca sati tena anuppatti nicchitāti uppannasabhāvatā ca pakāsitā hotīti. Tenāha ‘‘sabbadhammesu…pe… apanetī’’ti. ‘‘Yo yato kāmarāgānusayena niranusayo, so tato mānānusayena niranusayo’’ti pucchāya ‘‘yato tato’’ti āgatattā vissajjane ‘‘sabbatthā’’ti padassa nissakkavaseneva sakkā yojetunti dassento ‘‘sabbatthāti…pe… na na sambhavatī’’ti āha. Bhummato aññatthāpi saddavidū icchanti, yato sabbesaṃ pādakaṃ ‘‘sabbatthapādaka’’nti vuccati, idha pana nissakkavasena veditabbaṃ.

Sānusayavāravaṇṇanā niṭṭhitā.

3. Pajahanavāravaṇṇanā

132-197.Appajahanasabbhāvāti appahānassa, appahīyamānassa vā sabbhāvā. Tasmāti yasmā yo kāmarāgānusayaṃ pajahati, na so mānānusayaṃ niravasesato pajahati, yo ca mānānusayaṃ niravasesato pajahati, na so kāmarāgānusayaṃ pajahati pageva pahīnattā, tasmā ‘‘yo vā pana mānānusayaṃ pajahati, so kāmarāgānusayaṃ pajahatīti? No’’ti vuttanti veditabbaṃ. Yadi evaṃ paṭhamapucchāyaṃ kathanti āha ‘‘yasmā pana…pe… vutta’’nti. Tattha pahānakaraṇamattamevāti pahānakiriyāsambhavamattameva, na niravasesappahānanti adhippāyo. Te ṭhapetvāti diṭṭhivicikicchānusayādīnaṃ niravasesapajahanake aṭṭhamakādike ṭhapetvā. Avasesāti tassa tassa anusayassa niravasesappajahanakehi avasiṭṭhā. Tesu yesaṃ ekacce anusayā pahīnā, tepi appajahanasabbhāveneva nappajahantīti vuttā. Na ca yathāvijjamānenāti maggakiccabhāvena vijjamānappakārena pahānena vajjitā rahitā eva vuttāti yojanā.

Kesañcīti sotāpannasakadāgāmimaggasamaṅgisakadāgāmīnaṃ. Puna kesañcīti anāgāmiaggamaggasamaṅgiarahantānaṃ. Ubhayanti kāmarāgavicikicchānusayadvayaṃ. Sesānanti ‘‘sesā’’ti vuttānaṃ yathāvuttapuggalānaṃ. Tesanti vuttappakārānaṃ dvinnaṃ anusayānaṃ. Ubhayāppajahanassāti kāmarāgavicikicchānusayāppajahanassa. Kāraṇaṃ na hotīti yesaṃ vicikicchānusayo pahīno, tesaṃ tassa pahīnatā, yesaṃ yathāvuttaṃ ubhayappahīnaṃ, tesaṃ tadappajahanassa kāraṇaṃ na hotīti attho. Tenāha ‘‘tesaṃ pahīnattā ‘nappajahantī’ti na sakkā vattu’’nti. Atha pana na tattha kāraṇaṃ vuttaṃ, yena kāraṇavacanena yathāvuttadosāpatti siyā, kevalaṃ pana sanniṭṭhānena tesaṃ puggalānaṃ gahitatādassanatthaṃ vuttaṃ ‘‘kāmarāgānusayañca nappajahantī’’ti, evampi pucchitassa saṃsayatthassa kāraṇaṃ vattabbaṃ. Tathā ca sati ‘‘sesapuggalā tassa anusayassa pahīnattā nappajahantī’’ti kāraṇaṃ vattabbamevāti codanaṃ sandhāyāha ‘‘na vattabba’’ntiādi. Tattha na vattabbanti vuttanayena kāraṇaṃ na vattabbaṃ kāraṇabhāvasseva abhāvato. ‘‘Ubhayāppajahanassa kāraṇaṃ na hotī’’ti vuttaṃ, yathā pana vattabbaṃ, taṃ dassetuṃ ‘‘yo kāmarāgānusayaṃ…pe… vattabbattā’’ti āha. Tena pahīnāppahīnavasena kāraṇaṃ na vattabbaṃ, pahīnānaṃyeva pana vasena vattabbanti dasseti. Saṃsayatthasaṅgahiteti saṃsayatthena padena saṅgahite. Sanniṭṭhānapadasaṅgahitaṃ pana pahīyamānattā ‘‘nappajahatī’’ti na sakkā vattunti.

Pajahanavāravaṇṇanā niṭṭhitā.

5. Pahīnavāravaṇṇanā

264-274.Phalaṭṭhavaseneva desanā āraddhā, na maggaṭṭhavasena, kuto puthujjanavasena. Kasmā? Phalakkhaṇe hi anusayā pahīnāti vuccanti, maggakkhaṇe pana pahīyantīti. Tenevāha ‘‘maggasamaṅgīnaṃ aggahitataṃ dīpetī’’ti. Paṭilome hi puthujjanavasenapi desanā gahitā ‘‘yassa diṭṭhānusayo appahīno, tassa vicikicchānusayo appahīnoti? Āmantā’’tiādinā. Anusayaccantapaṭipakkhekacittakkhaṇikānanti anusayānaṃ accantaṃ paṭipakkhabhūtaekacittakkhaṇikānaṃ. Maggasamaṅgīnanti maggaṭṭhānaṃ. Ettha ca anusayānaṃ accantapaṭipakkhatāggahaṇena uppattirahataṃ paṭikkhipati. Na hi te accantapaṭipakkhasamuppattito parato uppattirahā honti. Maggasamaṅgitāggahaṇena anuppattirahatāpāditataṃ paṭikkhipati. Na hi maggakkhaṇe te anuppattirahataṃ āpāditā nāma honti, atha kho āpādīyantīti. Ekacittakkhaṇikatāggahaṇena santānabyāpāraṃ. Tenāha ‘‘na kocī’’tiādi. Tattha teti maggasamaṅgino. Na kevalaṃ pahīnavāreyeva, atha kho aññesupīti dassento ‘‘anusaya…pe… gahitā’’ti āha.

275-296. Yattha anusayo uppattiraho, tatthevassa anuppattirahatāpādananti ‘‘attano attano okāse eva anuppattidhammataṃ āpādito’’ti āha. Tathā hi vuttaṃ ‘‘cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisatī’’ti (vibha. 203) vatvā puna vuttaṃ ‘‘cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhatī’’ti (vibha. 204). Tasmāti yasmā tadokāsattameva kāmadhātuādiokāsattameva anusayānaṃ dīpenti pahīnāppahīnavacanāni, tasmā. Anokāse tadubhayāvattabbatā vuttāti yasmā kāmarāgapaṭighānusayānaṃ dvinnaṃ uppattiṭṭhānaṃ, so eva pahānokāsoti svāyaṃ tesaṃ aññamaññaṃ anokāso, tasmiṃ anokāse tadubhayassa pahānāppahānassa navattabbatā vuttā. Kāmarāgānusayokāse hi paṭighānusayassa appahīnattā so ‘‘tattha pahīno’’ti na vattabbo, aṭṭhitattā pana ‘‘tattha appahīno’’ti ca, tasmā anokāse tadubhayāvattabbatā vuttāti. Tena saddhiṃ samānokāseti tena kāmarāgena saddhiṃ samānokāse. ‘‘Sādhāraṇaṭṭhāne’’ti vutte kāmadhātuyaṃ sukhupekkhāsu pahīno nāma hoti, na samānakāle pahīno tatiyacatutthamaggavajjhattā kāmarāgamānānusayānaṃ.

Pahīnavāravaṇṇanā niṭṭhitā.

7. Dhātuvāravaṇṇanā

332-340. Appahīnuppattirahabhāvā idha anugamanasayanānīti dassento ‘‘yasmiṃ…pe… attho’’ti āha. Idhāpi yuttāti pubbe vuttamevatthaṃ parāmasati. Tathā hi vuttaṃ ‘‘kāraṇalābhe uppattiarahataṃ dassetī’’ti (yama. mūlaṭī. anusayayamaka 1). Cha paṭisedhavacanānīti tissannaṃ dhātūnaṃ cutūpapātavisiṭṭhānaṃ paṭisedhanavasena vuttavacanāni, tato eva dhātuvisesaniddhāraṇāni na honti. Paṭisedhoti hi idha sattāpaṭisedho vuttoti adhippāyena vadati. Aññatthe pana na-kāre nāyaṃ doso. Imaṃ nāma dhātuṃ. Taṃmūlikāsūti paṭisedhamūlikāsu. Evañhīti ‘‘na kāmadhātuyā cutassa kāmadhātuṃ upapajjantassā’’tiādinā paṭhamayojanāya sati. Nakāmadhātuādīsu upapattikittaneneva nakāmadhātuādiggahaṇenapi dhātuvisesasseva gahitatāya atthato viññāyamānattā. Tenāha ‘‘na kāmadhātu…pe… viññāyatī’’ti. Bhañjitabbāti vibhajitabbā. Vibhāgo panettha duvidho icchitoti āha ‘‘dvidhā kātabbāti attho’’ti. Pucchā ca vissajjanāni ca pucchāvissajjanāni. Yathā avutte bhaṅgābhāvassa aviññātattā ‘‘anusayā bhaṅgā natthī’’ti vattabbaṃ, tathā tayidaṃ ‘‘kati anusayā bhaṅgā’’ti etadapekkhanti tadapi vattabbaṃ. Pucchāpekkhañhi vissajjananti.

Dhātuvāravaṇṇanā niṭṭhitā.

Anusayayamakavaṇṇanā niṭṭhitā.

8. Cittayamakaṃ

Uddesavāravaṇṇanā

1-62.Sarāgādīti ettha ādi-saddena ‘‘yassa sarāgaṃ cittaṃ uppajjati, na nirujjhatī’’ti ārabhitvā yāva ‘‘yassa avimuttaṃ citta’’nti vāro, tāva saṅgaṇhāti. Kusalādīti pana ādi-saddena ‘‘yassa kusalaṃ cittaṃ uppajjati, na nirujjhatī’’ti ārabhitvā yāva ‘‘yassa saraṇaṃ cittaṃ uppajjati, na nirujjhatī’’ti vāro, tāva saṅgaṇhāti, tasmā sarāgādikusalādīhīti sarāgādīhi avimuttantehi, kusalādīhi araṇantehi padehi missakā vārā. Suddhikāti kevalā yathāvuttasarāgādīhi kusalādīhi ca amissakā. Tayo tayoti puggaladhammavasena tayo tayo mahāvārā. Yadi evaṃ kathaṃ soḷasa puggalavārāti āha ‘‘tattha tattha pana vutte sampiṇḍetvā’’ti. Tattha tattha soḷasavidhe sarāgādimissakacitte vutte puggale eva ekajjhaṃ sampiṇḍetvā saṅgahetvā ‘‘soḷasa puggalavārā’’ti vuttaṃ. ‘‘Dhammapuggaladhammavārā’’ti etthāpi eseva nayo. Na nirantaraṃ vutteti dhamme puggaladhamme ca anāmasitvā soḷasasupi ṭhānesu nirantaraṃ puggale eva vutte sampiṇḍetvā soḷasa puggalavārā na vuttāti attho.

Saṃsaggavasenāti saṃsajjanavasena desanāya vimissanavasena. Aññathā hi uppādanirodhā paccuppannānāgatakālā ca kathaṃ saṃsajjīyanti. Sesānampi vārānanti uppāduppannavārādīnaṃ. Taṃtaṃnāmatāti yathā ‘‘yassa cittaṃ uppajjati, tassa cittaṃ uppanna’’ntiādinā uppādauppannabhāvāmasanato uppādauppannavāroti nāmaṃ pāḷito eva viññāyati, evaṃ sesavārānampīti āha ‘‘taṃtaṃnāmatā pāḷianusārena veditabbā’’ti.

Uddesavāravaṇṇanā niṭṭhitā.

Niddesavāravaṇṇanā

63.Tathārūpassevāti pacchimacittasamaṅgino eva. Tañca cittanti tañca yathāvuttakkhaṇaṃ pacchimacittaṃ. ‘‘Evaṃpakāra’’nti imassa atthaṃ dassetuṃ ‘‘bhaṅgakkhaṇasamaṅgimevā’’ti vuttaṃ nirujjhamānākārassa ‘‘evaṃpakāra’’nti vuttattā.

65-82.Dvayametanti yaṃ ‘‘khaṇapaccuppannameva cittaṃ uppādakkhaṇāpagamena uppajjittha nāma, tadeva uppādakkhaṇe uppādaṃ pattattā uppajjittha, anatītattā uppajjati nāmā’’ti vuttaṃ, etaṃ ubhayampi. Evaṃ na sakkā vattunti iminā vuttappakārena na sakkā vattuṃ, pakārantarena pana sakkā vattunti adhippāyo. Tattha ‘‘na hī’’tiādinā paṭhamapakkhaṃ vibhāveti. Vibhajitabbaṃ siyāti ‘‘bhaṅgakkhaṇe taṃ cittaṃ uppajjittha, no ca uppajjati, uppādakkhaṇe taṃ cittaṃ uppajjittha ceva uppajjati cā’’ti vibhajitabbaṃ siyā, na ca vibhattaṃ . ‘‘Āmantā’’ti vattabbaṃ siyā khaṇapaccuppanne citte vuttanayena ubhayassapi labbhamānattā, na ca vuttaṃ. Idāni yena pakārena sakkā vattuṃ, taṃ dassetuṃ ‘‘cittassa bhaṅgakkhaṇe’’tiādimāha. Puggalo vutto, puggalavāro hesoti adhippāyo. Tassāti puggalassa. Na ca kiñci cittaṃ uppajjati cittassa bhaṅgakkhaṇasamaṅgibhāvato. Taṃ pana cittaṃ uppajjati, yaṃ cittasamaṅgī so puggaloti evamettha attho daṭṭhabbo. Yadi anekacittavasenāyaṃ yamakadesanā pavattāti codanaṃ sandhāyāha ‘‘cittanti hi…pe… tiṭṭhatī’’ti. Sanniṭṭhānavasena niyamo veditabbo, aññathā ‘‘no ca tesaṃ cittaṃ uppajjatī’’tiādinā paṭisedho na yujjeyyāti adhippāyo. Tādisanti tathārūpaṃ, yadavattho uppannauppajjamānatādipariyāyehi vattabbo hoti, tadavatthanti attho.

83-113.Imassa puggalavārattāti ‘‘yassa cittaṃ uppajjamāna’’ntiādinayappavattassa imassa atikkantakālavārassa puggalavārattā. Puggalo pucchitoti ‘‘yassa cittaṃ uppajjamānaṃ…pe… tassa citta’’nti cittasamaṅgipuggalo pucchitoti puggalasseva vissajjanena bhavitabbaṃ, itarathā aññaṃ pucchitaṃ aññaṃ vissajjitaṃ siyā. Na koci puggalo na gahito sabbasattānaṃ anibbattacittatābhāvato. Te ca pana sabbe puggalā. Nirujjhamānakkhaṇātītacittāti nirujjhamānakkhaṇā hutvā atītacittā. Tathā dutiyatatiyāti yathā paṭhamapañho anavasesapuggalavisayattā paṭivacanena vissajjetabbo siyā, tathā tato eva dutiyatatiyapañhā ‘‘āmantā’’icceva vissajjetabbā siyunti attho. Catuttho pana pañho evaṃ vibhajitvā puggalavaseneva vissajjetabboti dassento ‘‘pacchimacittassā’’tiādiṃ vatvā tathā avacane kāraṇaṃ dassento ‘‘cittavasena puggalavavatthānato’’tiādimāha. ‘‘Bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ vītikkanta’’nti iminā vattamānassa cittassa vasena puggalo uppādakkhaṇātītacitto, ‘‘atītaṃ cittaṃ uppādakkhaṇañca vītikkantanti bhaṅgakkhaṇañca vītikkanta’’nti iminā pana atītassa cittassa vasena puggalo uppādakkhaṇātītacitto vutto.

Tatthāti tesu dvīsu puggalesu. Purimassāti paṭhamaṃ vuttassa sanniṭṭhānapadasaṅgahitassa cittaṃ na bhaṅgakkhaṇaṃ vītikkantaṃ. ‘‘No ca bhaṅgakkhaṇaṃ vītikkanta’’nti hi vuttaṃ. Pacchimassa vītikkantaṃ cittaṃ bhaṅgakkhaṇanti sambandho. ‘‘Bhaṅgakkhaṇañca vītikkanta’’nti hi vuttaṃ. Evamādiko puggalavibhāgoti dutiyapañhādīsu vuttaṃ sandhāyāha. Tassa cittassa taṃtaṃkhaṇavītikkamāvītikkamadassanavasenāti tassa tassa uppādakkhaṇassa bhaṅgakkhaṇassa ca yathārahaṃ vītikkamassa avītikkamassa ca dassanavasena dassito hoti puggalavibhāgoti yojanā. Idhāti imasmiṃ atikkantakālavāre. Puggalavisiṭṭhaṃ cittaṃ pucchitaṃ ‘‘yassa cittaṃ tassa citta’’nti vuttattā. Yadipi puggalappadhānā pucchā puggalavārattā. Athāpi cittappadhānā puggalaṃ visesanabhāvena gahetvā cittassa visesitattā. Ubhayathāpi dutiyapucchāya ‘‘āmantā’’ti vattabbaṃ siyā anavasesapuggalavisayattā. Tathā pana avatvā ‘‘atītaṃ citta’’nti vuttaṃ, kasmā nirodhakkhaṇa…pe… dassanatthanti daṭṭhabbanti yojanā. Esa nayo ‘‘na nirujjhamāna’’nti etthāpīti nirujjhamānaṃ khaṇaṃ nirodhakkhaṇaṃ khaṇaṃ vītikkantakālaṃ kiṃ tassa cittaṃ na hotīti attho.

114-116.Sarāgapacchimacittassāti sarāgacittesu pacchimassa cittassa, ekassa puggalassa rāgasampayuttacittesu yaṃ sabbapacchimaṃ cittaṃ, tassa. So pana puggalo anāgāmī veditabbo. Na nirujjhati nirodhāsamaṅgitāya. Nirujjhissati idāni nirodhaṃ pāpuṇissati. Appaṭisandhikattā pana tato aññaṃ nuppajjissati. Itaresanti yathāvuttasarāgapacchimacittasamaṅgiṃ vītarāgacittasamaṅgiñca ṭhapetvā avasesānaṃ itarasekkhānañceva puthujjanānañca.

Niddesavāravaṇṇanā niṭṭhitā.

Cittayamakavaṇṇanā niṭṭhitā.

9. Dhammayamakaṃ

1. Paṇṇattivāro

Uddesavāravaṇṇanā

1-16.Yathāmūlayamake kusalādidhammā desitāti kusalākusalābyākatā dhammā kusalakusalamūlādivibhāgato mūlayamake yamakavasena yathā desitā. Aññathāti kusalakusalamūlādivibhāgato aññathā, khandhādivasenāti attho.

Uddesavāravaṇṇanā niṭṭhitā.

2. Pavattivāravaṇṇanā

33-34. Taṃ pana kammasamuṭṭhānādirūpaṃ aggahetvā. Kecīti dhammasirittheraṃ sandhāyāha. So hi ‘‘cittasamuṭṭhānarūpavasena vutta’’nti aṭṭhakathaṃ āharitvā ‘‘imasmiṃ pañhe kammasamuṭṭhānādirūpañca labbhatī’’ti avoca. Tathā ca vatvā paṭilomapāḷiṃ dassetvā ‘‘cittasamuṭṭhānarūpameva idhādhippetaṃ. Kammasamuṭṭhānādirūpe na vidhānaṃ, nāpi paṭisedho’’ti āha. Tathāti yathā vuttappakāre pāṭhe cittasamuṭṭhānarūpameva adhippetaṃ, tathā etthāpīti attho. Noti vuttanti vadantīti sambandho. Taṃ panetanti yathā uddhaṭassa pāṭhassa atthavacanaṃ, evaṃ na sakkā vattuṃ. Kasmāti āha ‘‘cittassa bhaṅgakkhaṇe…pe… paṭisedhasiddhito’’ti. Svāyaṃ paṭisedho heṭṭhā dassitoyevāti adhippāyo.

Ye ca vadantīti ettha ye cāti vajirabuddhittheraṃ sandhāyāha. So hi ‘‘sotāpattimaggakkhaṇe’’tiādinā paṭisambhidāmaggapāḷiṃ āharitvā ‘‘yathā tattha satipi kammajādirūpe ṭhapetvā cittasamuṭṭhānarūpanti cittapaṭibaddhattā cittajarūpameva ṭhapetabbabhāvena uddhaṭaṃ, evamidhāpi cittajarūpameva kathita’’nti vadati. Tañca nesaṃ vacanaṃ tathā na hoti, yathā tehi udāhaṭaṃ, visamoyaṃ upaññāsoti attho. Yathā ca taṃ tathā na hoti, taṃ dassetuṃ ‘‘yesañhī’’tiādi vuttaṃ. Tesanti kammajādīnaṃ. Tassāti maggassa. Teti abyākatā, ye uppādanirodhavanto. Avijjamānesu ca uppādanirodhesu nibbānassa viya.

Sanniṭṭhānenagahitesu puggalesu. Tesu hi keci akusalābyākatacittānaṃ uppādakkhaṇasamaṅgino, keci abyākatacittassa, keci kusalābyākatacittassa, tesu purimā dve paṭhamakoṭṭhāsena saṅgahitā tassa kusaluppattipaṭisedhaparattā, te pana bhavavasena vibhajitvā vattabbāti dassento ‘‘pañcavokāre’’tiādimāha. Evanti yathāvuttanayena. Sabbatthāti sabbapañhesu.

79.Tatoti ekāvajjanavīthito. Purimatarajavanavīthi yāya vuṭṭhānagāminī saṅgahitā, tattha uppannassapi cittassa. Kusalānāgatabhāvapariyosānenāti kusaladhammānaṃ anāgatabhāvassa pariyosānabhūtena aggamaggānantarapaccayattena dīpitaṃ hoti samānalakkhaṇaṃ sabbaṃ. Kena? Tāya eva samānalakkhaṇatāya. Esa nayoti yathā kusalānuppādo kusalānāgatabhāvassa pariyosānabhūtato vuttaparicchedato orampi labbhatīti so yathāvuttaparicchedo lakkhaṇamattanti svāyaṃ nayo dassito. Esa nayo akusalātītabhāvassa ādimhi ‘‘dutiye akusale’’ti vuttaṭṭhāne, abyākatātītabhāvassa ādimhi ‘‘dutiye citte’’ti vuttaṭṭhānepīti yojanā. Idāni ‘‘esa nayo’’ti yathāvuttamatidesaṃ ‘‘yathā hī’’tiādinā pākaṭataraṃ karoti. Bhāvanāpahānāni dassitāni honti ‘‘aggamaggasamaṅgī kusalañca dhammaṃ bhāveti, akusalañca pajahatī’’ti. Idhāti imasmiṃ pavattivāre. Taṃ tanti akusalātītatādi kusalānāgatatādi ca. Tena tenāti ‘‘dutiye akusale aggamaggasamaṅgī’’ti evamādinā antena ca.

100.Paṭisandhicittatoti idaṃ mariyādaggahaṇaṃ, na abhividhiggahaṇaṃ, yato ‘‘soḷasama’’nti āha. Abhividhiggahaṇameva vā soḷasacittakkhaṇāyukameva rūpanti imasmiṃ pakkhe adhippete paṭikkhittovāyaṃ vādoti dassento ‘‘tato parampi vā’’ti āha. Ayañca vicāro heṭṭhā dassito eva. Na tato oranti viññāyati tato oraṃ akusalanirodhasamakālaṃ abyākatanirodhassa asambhavato.

Pavattivāravaṇṇanā niṭṭhitā.

Dhammayamakavaṇṇanā niṭṭhitā.

10. Indriyayamakaṃ

1. Paṇṇattivāro

Uddesavāravaṇṇanā

1.Indriyayamakevibhaṅge viyāti yathā indriyavibhaṅge purisindriyānantaraṃ jīvitindriyaṃ uddiṭṭhaṃ, na manindriyānantaraṃ, evaṃ imasmiṃ indriyayamake. Tañca suttadesanānurodhenāti dassento ‘‘tīṇimāni…pe… sutte desitakkamenā’’ti āha. Soyaṃ yadatthaṃ tassa sutte desitakkamena uddeso, taṃ dassetuṃ ‘‘pavattivārehī’’tiādi vuttaṃ. Tattha yathā ‘‘jīvitindriya’’nti idaṃ rūpajīvitindriyassa arūpajīvitindriyassa ca sāmaññato gahaṇaṃ, evaṃ upādinnassa anupādinnassa cāti āha ‘‘kammajānaṃ akammajānañca anupālaka’’nti. Atha vā sahajadhammānupālakampi jīvitindriyaṃ na kevalaṃ khaṇaṭṭhitiyā eva kāraṇaṃ, atha kho pabandhānupacchedassapi kāraṇameva. Aññathā āyukkhayamaraṇaṃ na sambhaveyya, tasmā ‘‘kammajānañca anupālaka’’nti avisesato vuttaṃ, cutipaṭisandhīsu ca pavattamānānaṃ kammajānaṃ anupālakaṃ. Itīti tasmā. Taṃmūlakānīti jīvitindriyamūlakāni. Cutipaṭisandhipavattivasenāti cutipaṭisandhivasena pavattivasena ca. Tattha yaṃ upādinnaṃ, taṃ cutipaṭisandhivaseneva, itaraṃ itaravasenapi vattabbaṃ. Yasmā cakkhundriyādīsu purisindriyāvasānesu ekantaupādinnesu ataṃsabhāvattā yaṃ manindriyaṃ mūlameva na hoti, tasmā taṃ ṭhapetvā avasesamūlakāni cakkhundriyādimūlakāni. Āyatanayamake viyāti yathā āyatanayamake paṭisandhivasenāyatanānaṃ uppādo, maraṇavasena ca nirodho vutto, evamidhāpi cutiupapattivaseneva vattabbāni, tasmā ataṃsabhāvattā jīvitindriyaṃ tesaṃ cakkhundriyādīnaṃ majjhe anuddisitvā ante purisindriyānantaraṃ uddiṭṭhaṃ. Yaṃ pana cakkhundriyādimūlakesu manindriyaṃ sabbapacchā eva gahitaṃ, tattha kāraṇaṃ aṭṭhakathāyaṃ vuttameva.

Uddesavāravaṇṇanā niṭṭhitā.

Niddesavāravaṇṇanā

94.Kocisabhāvo natthīti koci sabhāvadhammo natthi. Yadi evaṃ ‘‘natthī’’ti paṭikkhepo eva yuttoti āha ‘‘na ca rūpādī’’tiādi. ‘‘Sukhā dukkhā adukkhamasukhā’’tiādīsu sukhadukkhasaddānaṃ sāmaññavacanabhāvepi indriyadesanāyaṃ te visiṭṭhavisayā evāti dassento ‘‘sukhassa…pe… gahitoyevā’’ti āha. Dukkhassa ca bhedaṃ katvā.

140.Paññindriyāni hontīti āmantāti vuttanti pajānanaṭṭhena adhipateyyaṭṭhena ca paññindriyāni honti, dassanaṭṭhena pana cakkhūni cāti cakkhu, indriyanti pucchāya ‘‘āmantā’’ti vuttanti adhippāyo. ‘‘Taṇhāsotamevāhā’’ti vuttaṃ, ‘‘yassa chattiṃsati sotā’’tiādīsu (dha. pa. 339) pana diṭṭhiādīnampi sotabhāvo āgato.

Paṇṇattiniddesavāravaṇṇanā niṭṭhitā.

2. Pavattivāravaṇṇanā

186.Aññadhammanissayenāti ‘‘yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhitī’’tiādinā (dha. sa. 634) aññadhammanissayena gahetabbaṃ. Pavattiñca gahetvā gatesu vissajjanesu, cutipaṭisandhiyo gahetvā gatesu yojanā na labbhatīti adhippāyo. Alabbhamānā ca sukhadukkhadomanassindriyeheva na labbhati. Taṃmūlakā ca nayāti sukhindriyādimūlakā ca nayā. Tehīti sukhindriyādīhi. Yojanāti ‘‘pavatte sukhindriyavippayuttacittassa uppādakkhaṇe’’tiādinā uppajjamānehi yojanā. Taṃmūlakā ca tathāyojanāmūlabhūtā ca nayā jīvitindriyādimūlakā ca nayā. Pākaṭāyevāti pāḷigatiyā eva viññāyamānayojanattā suviññeyyā eva.

Taṃ vacanaṃ. Somanassavirahitasacakkhukapaṭisandhinidassanavasenāti somanassavirahitasacakkhukapaṭisandhiyeva nidassananti yojetabbaṃ. Kathaṃ panetaṃ jānitabbaṃ ‘‘nidassanamattametaṃ, na pana gaṇanaparicchindana’’nti āha ‘‘na hi catunnaṃyevāti niyamo kato’’ti. Taṃsamānalakkhaṇāti tāya sacakkhukapaṭisandhitāya samānalakkhaṇāti parittavipākaggahaṇaṃ. Tattha sasomanassapaṭisandhiyo sandhāya upekkhāpaṭisandhiyo nidassanabhāvena vuttāti keci. Parittavipākapaṭisandhi ca kusalavipākāhetukapaṭisandhi veditabbā. Sāpi hi sacakkhukā siyā. Taṃsamānalakkhaṇāti vā tāya upekkhāsahagatāya samānalakkhaṇā yathāvuttaahetukapaṭisandhi ca pañcamajjhānapaṭisandhi ca. Yadi evaṃ ‘‘catunna’’nti kasmā gaṇanaparicchedoti āha ‘‘kāmāvacare…pe… nidassanaṃ kata’’nti. Tenāti upekkhāsahagatamahāvipākanidassanena, yehi samānatāya ime nidassanabhāvena vuttā, te ekaṃsena taṃsabhāvā evāti ayamettha adhippāyo. Tenāha ‘‘yathā sasomanassa…pe… to hotī’’ti.

Nanu ca gabbhaseyyakesu ayamattho ekaṃsato na labbhatīti āsaṅkaṃ sandhāyāha ‘‘gabbhaseyyakānañca…pe… dassitā hotī’’ti. Tenāha ‘‘sacakkhukāna’’ntiādi. Tattha yadi sahetukapaṭisandhikānaṃ kāmāvacarānaṃ niyamato sacakkhukādibhāvadassanaṃ gabbhaseyyakavasena labbheyya, yuttametaṃ siyāti codanaṃ sandhāyāha ‘‘gabbhaseyyakepi hī’’tiādi. Tathā āyatanayamake dassitanti idaṃ āyatanayamakavaṇṇanāyaṃ attanā vuttaṃ ‘‘evañca katvā indriyayamake’’tiādivacanaṃ sandhāya vuttaṃ. Tattha hi somanassindriyuppādakakammassa ekantena cakkhundriyuppādanato gabbhepi yāva cakkhundriyuppatti, tāva uppajjamānatāya ‘‘abhinanditabbattā’’ti vuttaṃ. Sanniṭṭhānena saṅgahitānanti ‘‘yassa vā pana somanassindriyaṃ uppajjatī’’ti etena sanniṭṭhānena saṅgahitānaṃ. Itthīnaṃ aghānakānaṃ upapajjantīnanti ādīsūti ādi-saddena ‘‘itthīnaṃ acakkhukānaṃ upapajjantīna’’ntiādiṃ saṅgaṇhāti. Te evāti gabbhaseyyakā eva.

Taṃsamānalakkhaṇanti sopekkhaacakkhukapaṭisandhibhāvena samānalakkhaṇaṃ. Tatthāti ahetukapaṭisandhicitte. Samādhileso dubbalasamādhi yo cittaṭṭhitimatto. Tasmāti yasmā cittaṭṭhiti viya dubbalaṃ vīriyaṃ natthi, yo ‘‘vīriyaleso’’ti vattabbo, tasmā, lesamattassapi vīriyassa abhāvāti attho. Aññesūti ahetukapaṭisandhicittato aññesu. Kesucīti ekaccesu. Ubhayenapi manodvārāvajjanahasituppādacittaṃ vadati. Idhāti ahetukapaṭisandhicitte. Samādhivīriyāni indriyappattāni ca na hontīti samādhikiccaṃ paṭikkhipati, na samādhimattaṃ, na vīriyalesassa sabbhāvatoti yojetabbaṃ. Tenevāha ‘‘visesanañhi visesitabbe pavattatī’’ti. Yasmiṃ vīriye sati indriyuppatti siyā, tadeva tattha natthīti attho.

Apāyeopapātikavasenāti idaṃ sugatiyaṃ opapātiko vikalindriyo na hotīti katvā vuttaṃ, ‘‘labbhanteva ñāṇavippayuttāna’’nti pana vuttattā ‘‘duhetukapaṭisandhikānaṃ vasenā’’ti aṭṭhakathāyaṃ vuttaṃ. Tesanti itthipurisindriyasantānānaṃ. Itthipurisindriyānaṃ pana uppādanirodhā abhiṇhasova hontīti. Paṭhamakappikādīnanti ettha ādi-saddena gahitānaṃ parivattamānaliṅgānaṃ vasena uppādanirodhaggahaṇaṃ veditabbaṃ. Paṭhamakappikānaṃ pana vasena uppādo eva labbhati. ‘‘Cutiupapattivaseneva dutiyapucchāsupi sanniṭṭhānehi gahaṇaṃ veditabba’’nti idaṃ upādinnaindriyehi niyamitattā vuttaṃ.

190.Santānuppattinirodhadassanatoti santānavasena uppādanirodhānaṃ dissamānattā. Etena rūpajīvitindriyassa cakkhundriyādisamānagatikataṃ yuttito sādheti. Āgamato pana ‘‘vinā somanassenā’’tiādinā parato sādhessati. Chedoti nāmaṃ daṭṭhabbaṃ sarūpadassaneneva saṃsayachedanato.

Tassāti rūpajīvitindriyassa. Te ca asaññasattā. Nanu ca uppādova jīvitindriyassa cutiupapattivasena vattabbo, na anuppādoti āha ‘‘anuppādo…pe… na pavatte’’ti. Ayañca nayo na kevalaṃ purimakoṭṭhāse eva, atha kho itarakoṭṭhāsepi gahito evāti dassento ‘‘pacchimakoṭṭhāsepī’’tiādimāha.

‘‘Upapatticittassa uppādakkhaṇe’’ti kasmā vuttanti yenādhippāyena codanā katā, tamadhippāyaṃ vivarituṃ ‘‘nanu suddhāvāsa’’ntiādi vuttaṃ. Na vattabbanti ‘‘upapajjantāna’’nti na vattabbaṃ, ‘‘upapatticittassa uppādakkhaṇe’’icceva vattabbanti attho. Idāni yathā ‘‘upapajjantāna’’nti na vattabbaṃ, taṃ dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Somanassamanindriyānanti somanassindriyamanindriyānaṃ, ayameva vā pāṭho. Tadāti paṭhamassa rūpajīvitindriyassa dharamānakāle. Tasmāti yasmā rūpārūpajīvitindriyānaṃ attheva kālabhedo, ubhayañcettha jīvitindriyabhāvasāmaññena ekajjhaṃ katvā gayhati, tasmā. Ubhayanti somanassindriyajīvitindriyanti idaṃ ubhayaṃ. Uppādakkhaṇena nidassitanti etena ‘‘upapatticittassa uppādakkhaṇe’’ti idaṃ nidassanamattanti dasseti. Idāni tamevatthaṃ udāharaṇena pākaṭataraṃ kātuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha yathā tādisānaṃ anekesaṃ cittānaṃ bhaṅgakkhaṇe labbhamānaṃ tadekadesena sabbapaṭhamassa upapatticittassa bhaṅgakkhaṇena nidassitaṃ, evamidhāpi khaṇadvaye labbhamānaṃ tadekadesena uppādakkhaṇena nidassitanti evaṃ nidassanattho veditabbo.

Tesanti jīvitindriyādīnaṃ. Aññatthāti pavatte. Idhāti anāgatakālabhede. Na na sambhavati upapattikkhaṇassa viya tato paraṃ pavattikkhaṇassapi anāgatakālabhāvato. Tasmāti upapattito aññatthāpi yathādhippetauppādasambhavato. Ayañca attho vārantarepi dissatīti dassento āha ‘‘evañca katvā’’tiādi. Na hītiādinā tamevatthaṃ samattheti. Tattha api pacchima…pe… sandhikassāti api-saddena ‘‘ko pana vādo apacchimabhavikassa somanassasahagatapaṭisandhikassā’’ti dasseti. Apacchimabhavikassa cutito pacchā ‘‘somanassindriyaṃ nirujjhissatī’’ti vattabbameva natthīti āha ‘‘cutito pubbevā’’ti. Ettha hi paṭhamapucchāsu sanniṭṭhānatthotiādīsu ayaṃ saṅkhepattho – ettha ‘‘yassa cakkhundriyaṃ uppajjissatī’’ti evamādīsu yamakesu yā paṭhamapucchā, tāsu sanniṭṭhānapadasaṅgahito attho. Pucchitabbatthanissayoti ‘‘tassa somanassindriyaṃ uppajjissatī’’tiādikassa pucchitabbassa atthassa nissayabhūto mādisova mayā sadiso eva attho upapattiuppādindriyavā upapattikkhaṇe uppādāvatthaindriyasahito, ubhayuppādindriyavā paṭisandhipavattīsu uppādāvatthaindriyasahito vā. Paṭinivattitvāpi pucchitabbatthassa nissayoti ‘‘yassa vā panā’’tiādinā paṭinivattitvā pucchitabbassapi saṃsayatthassa nissayoti evaṃ iminā viya ajjhāsayena ‘‘yassa vā pana somanassindriyaṃ uppajjissatī’’tiādīsu dutiyapucchāsu sanniṭṭhānatthameva sanniṭṭhānapadasaṅgahitameva atthaṃ niyameti. Tattheva tāsu eva pubbe vuttapaṭhamapucchāsu eva. Pucchitabbaṃ ‘‘tassa somanassindriyaṃ uppajjissatī’’tiādīsu anāgatabhāvamattena sarūpato gahitaṃ uppādaṃ uppādasaṅkhātaṃ, ‘‘tassa somanassindriyaṃ nirujjhissatī’’tiādīsu anāgatabhāvamattena sarūpato gahitaṃ nirodhaṃ vā nirodhasaṅkhātaṃ vā saṃsayatthaṃ na niyametīti. Evanti vuttappakārena sanniṭṭhānatthassa niyamo hoti, na saṃsayatthassa, tasmā ‘‘yassa vā pana…pe… āmantā’’ti vuttaṃ. Esa nayoti yvāyaṃ uppādavāre vicāro vutto, nirodhavārepi eseva nayo. Tathā hi ‘‘yassa vā pana somanassindriyaṃ nirujjhissati, tassa cakkhundriyaṃ nirujjhissatīti? Āmantā’’ti vuttaṃ.

Evaṃ avuttattāti uppādanirodhānaṃ anāgatānaṃ sarūpena avuttattā. Na hi tattha te sarūpena vuttā, atha kho ‘‘nuppajjissatī’’ti paṭikkhepamukhena vuttā. Tatthāti anulome. Na evaṃ yojetabbā paṭilome. Tameva ayojetabbataṃ ‘‘yathā hī’’tiādinā vivarati. Uppādanirodhe atikkamitvā uppādanirodhā sambhavanti yojetuṃ, tathā uppādanirodhe appatvā uppādanirodhā sambhavanti yojetunti yojanā. Idañca dvayaṃ yathānulome sambhavati, na evaṃ paṭilome. Tenāha ‘‘na evaṃ…pe… sambhavantī’’ti. Tattha kāraṇamāha ‘‘abhūtābhāvassa…pe… sambhavānupapattito’’ti. Abhūtābhāvassāti abhūtassa abhāvassa, abhūtassa uppādassa nirodhassa ca abhāvassāti adhippāyo. Tenāha ‘‘abhūtuppādanirodhābhāvo ca paṭilome pucchito’’ti, tasmā ‘‘āmantā’’ti ca vuttaṃ, na vuttaṃ vissajjananti sambandho. Assa visesarahitassa abhūtābhāvassāti imassa yathāvuttassa yathā rūpābhāvo vedanābhāvoti koci abhāvopi visesasahito, na evamayanti visesarahitassa abhūtābhāvassa.

Kālantarayogābhāvatoti kālavisesayogābhāvato. Yādisānanti yāni bhūtāni na vattamānāni sati paccaye uppajjanārahāni, tesaṃ anāgatānanti attho. Uppādanirodhābhāvena pucchitabbassāti ‘‘nuppajjissati na nirujjhissatī’’ti evaṃ uppādassa nirodhassa ca abhāvena pucchitabbassa atthassa. Sannissayo nissayabhūto sanniṭṭhānena sannicchito sanniṭṭhānapadasaṅgahito. So yathāvutto attho nissayo etesanti tannissayā. Tādisānaṃyeva anāgatānaṃyeva upapatticutiuppādanirodhānaṃ upapatticutisaṅkhātauppādanirodhānaṃ anuppādānirodhānaṃ paṭikkhepavasena. Jīvitādīnampi jīvitamanindriyādīnampi. Anuppādānirodhā saṃsayapadena pucchitā honti ‘‘yassa somanassindriyaṃ nuppajjissati, tassa somanassindriyaṃ na nirujjhissatī’’ti. ‘‘Āmantā’’ti vuttaṃ vibhajitvā vattabbassa abhāvato. Tenāha ‘‘na vuttaṃ…pe… vissajjana’’nti.

Ye sopekkhapaṭisandhikā bhavissanti rūpaloke, te saṅgahitāti yojanā. Taṃsamānalakkhaṇatāyāti tena sopekkhapaṭisandhikabhāvena samānalakkhaṇatāya. Taṃ pamādalikhitaṃ dhammayamake tādisasseva vacanassa abhāvato. Tatthapi yaṃ vattabbaṃ, taṃ cittayamake vuttaṃ ‘‘na hi khaṇapaccuppanne uppajjitthāti atītavohāro atthī’’tiādinā.

Pavattivāravaṇṇanā niṭṭhitā.

3. Pariññāvāravaṇṇanā

435-482.Lokiyaabyākatehīti phaladhammanibbānavinimuttehi abyākatehi. Tāni upādāyāti tāni lokiyaabyākatāni upādāya. Taṃsamānagatikānaṃ manindriyādīnaṃ ‘‘so vedanākkhandhaṃ parijānātīti? Āmantā’’tiādinā (yama. 1.khandhayamaka.206) vedanākkhandhādīnaṃ viya pariññeyyatā vuttā. Yañhi parijānitabbaṃ, tadeva parijānātītiādinā vuttaṃ. Evamaviparīte atthe siddhepi codako ‘‘missakattā’’ti ettha labbhamānaṃ lesaṃ gahetvā codeti ‘‘yadi pariññeyyamissakattā’’tiādinā. Tassattho – yathā idha pariññeyyamissakānaṃ pariññeyyatā vuttā, evamaññatthāpi sā tesaṃ vattabbā, tathā bhāvetabbamissakānaṃ bhāvetabbatāti. Tenāha ‘‘kasmā dhammayamake’’tiādi. Kusalākusalesu bhāvanāpahānābhiniveso hoti, yena vuttaṃ ‘‘so taṃ akusalaṃ pajahati, kusalaṃ bhāvetī’’tiādi. Na abyākatabhāvanti ekena yathā phassadvārato viya viññāṇadvārato kusalādīnaṃ uppattipariyāyo, evaṃ vedanākkhandhādīnaṃ viya na abyākatādīnaṃ pariññeyyatāpariyāyoti dasseti.

Kusalākusalabhāvena aggahitāti samudayasabhāvena aggahitāti attho. Kusalākusalāpīti kusalākusalabhāvāpi samānā. Bhāvetabbapahātabbabhāvehivināpi hoti, yo na maggasamudayasaccapakkhiyo. Yathā ‘‘aniccaṃ rūpa’’nti ettha ‘‘aniccameva rūpaṃ, na nicca’’nti paṭiyogivinivattanameva eva-kārena karīyati, na tassa dukkhānattatādayo nivāritā honti, evaṃ ‘‘pahātabbamevā’’ti ettha eva-saddena paṭiyogibhūtaṃ appahātabbameva nivattīyati, na tato aññavisesāti dassento āha ‘‘etena pahātabbamevā’’tiādi. Bhāvetabbabhāvo eva tassa aññindriyassa gahito ukkaṃsagativijānanato. ‘‘Parato likhitabbaṃ uppaṭipāṭiyā likhita’’nti kasmā vuttaṃ. Dve puggalāti hi ādi anulome āgataṃ uddhaṭaṃ, cakkhundriyaṃ na parijānātītiādi pana paṭilome. Domanassindriyaṃ na pajahanti nāmāti idaṃ ‘‘no ca domanassindriyaṃ pajahantī’’ti pāḷipadassa atthavacanaṃ. Yaṃ pana ‘‘cakkhundriyamūlakaṃ atikkamitvā domanassindriyamūlake idaṃ vutta’’nti vuttaṃ, paṭilome āgataṃ sandhāya vuttattā taṃ na yuttaṃ, na taṃ aṭṭhakathācariyā paṭhamaṃ āgataṃ padaṃ laṅghitvā tādisasseva pacchā āgatapadassa atthavaṇṇanaṃ karonti. Padānukkamato eva hi aṭṭhakathāyaṃ atthavaṇṇanā āraddhā, pariyosāpitā ca, tasmā anupaṭipāṭiyāva likhitaṃ, na uppaṭipāṭiyāti daṭṭhabbaṃ ‘‘dve puggalā’’tiādikassa anulome āgatassa uddhaṭattā.

Etthāti etasmiṃ pariññāvāre. Cha puggalāti puthujjanena saddhiṃ yāva anāgāmimaggaṭṭhā cha puggalā. Abhinditvā gahito tattha bhabbābhabbānaṃ kiccavisesassa aggahitattā. Yattha pana sati puthujjanaggahaṇasāmaññe bhabbānaṃ kiccaṃ gahitaṃ, yattha ca abhabbānaṃ, tattha te eva bhinditvā vuttā hontīti dassento ‘‘ye ca puthujjanā maggaṃ paṭilabhissanti, ye ca puthujjanā maggaṃ na paṭilabhissantī’’ti ca ādimāha. Arahāti ariyo, ayameva vā pāṭho. Paṭhamamaggaphalasamaṅgīti purimamaggaphalasamaṅgī. Itaroti arahā. Evaṃ puggalabhedaṃ ñatvāti idha puthujjano so ca abhabboti gahito, idha bhabbo idha ariyā, ye ca paṭhamamaggaphalasamaṅgino yāva aggamaggaphalasamaṅginoti evaṃ yathāvuttaṃ puggalavibhāgaṃ ñatvā. Tattha tatthāti tesaṃ dve puthujjanā aṭṭha ariyāti imesaṃ yathāvuttapuggalānaṃ bhedato abhedato ca gahaṇavasena āgate tasmiṃ tasmiṃ pāṭhapadese. Sanniṭṭhānenāti sanniṭṭhānapadavasena, nicchayavaseneva vā. Niddhāretvāti nīharitvā. Vissajjanaṃ yojetabbanti vissajjanavasena pavattapāḷiyā yathāvuttaatthadassanena sambandhato vibhāvetabboti.

Pariññāvāravaṇṇanā niṭṭhitā.

Indriyayamakavaṇṇanā niṭṭhitā.

Yamakapakaraṇa-anuṭīkā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app