Vīthimutta saṅgaha paramatthadīpanī

143. Evaṃ pavattikāle pavattisaṅgahaṃ dassetvā idāni paṭisandhiyaṃ pavattisaṅgahaṃ dassetuṃ ādigātha māha. Evaṃ vuttanayena pavattiyaṃ pavattisaṅgahonāma vīthicittavasena udīritokathito. Idāni sandhiyaṃ pavattisaṅgaho nāma vīthimutta cittānaṃ vasena vuccatīti yojanā. Etthaca paṭisandhiyaṃ cittacetasikānaṃ pavattiyā kathitāya tato paraṃ bhavaṅgakāleca cutikāleca tesaṃ pavatti kathitāyeva hotīti katvā sandhiyamicceva vuttaṃ.

[141] Vibhāvaniyaṃ pana

Parato maraṇuppattiyaṃ pathamaṃ cutiṃ dassetvā pacchā anantare paṭisandhiyā vakkhamānattā idha sandhiggahaṇena atītā nantara cutipi gahetabbāti adhippāyena yaṃ vuttaṃ ‘‘tadāsannatāya taṃgahaṇeneva gahitacutikālecā’’ti. Taṃ na yujjatiyeva.

Vīthimuttānañhi visayappavattināma atītānantarabhave maraṇuppattiyaṃeva siddhāti ekasmiṃ bhave visayappapattiyā saha tesaṃ paṭisandhipamukhānaṃ vīthimuttacittānaṃ pavattidassanatthaṃeva tāya atītānantaracutiyā saddhiṃ maraṇuppattividhānaṃ therena dassitanti. Bhavanti sattā saṅkhārāca etāsūti bhūmiyo. Ayoti vaḍḍhi. Atthato pana sukhaṃca sukhahetu sukhapaccayāca veditabbā. Yebhuyyena tato ayato apagatā ettha nibbattā sattāti apāyo. Soeva bhūmīti apāyabhūmi. Oḷārikena kāmarāgena kāmīyatīti kāmo. Gantabbā upagantabbāti gati. Gacchanti sattā etthātivā gati. Anekavidhasampattīnaṃ adhiṭṭhānatāya sobhaṇāgati sugati. Kāmoca so sugaticāti samāso. Natthi yathāvutto ayo etthāti nirayo. Niccaṃ vā rayanti kampanti phandanti sattā dukkhappattā etthāti nirayo. Manussā viya uddhaṃ uccā ahutvā tiro añcitā āyatāti tiracchānā. Yuvanti nānā vaṇṇasaṇṭhānāpi sattā samānajātitāya ekībhūtāviya honti etāyāti yoni. Jāti.

Vibhāvaniyaṃ pana

Khandhānaṃ pavattivisesoti vuttaṃ.

Tiracchānānaṃ yoni tiracchānayoni. Pecca itā gatāti petā. Ito apakkamma cavitvā bhavantare gatāti attho. Yekeci kālaṅkatā. Divaṅgatāpi hi loke kālaṅkatā petāti vuccanti. Idha pana sukhasamussayato pecca pakaṭṭhaṃ pavāsaṃ dūraṃ gatāti atthena yāva tato na muccanti. Tāva niccaṃ dukkhappattā lakkhaṇasaṃyuttādīsu āgatā tatīyā apāyikasattā adhippetā. Petānaṃ samūho petti. Pettiyā visayoti petti visayo. Visayotica pavattideso vuccati. Asurakāyoti ettha surā vuccanti upari devā suranti iddhivisesehi dibbanti, suṭṭhuvā ramanti kāmasukharatiṃ paccanubhavantīti katvā. Na surāti asurā. Vepacitti pahārādādayo sandhāya surapaṭipakkhā sura sadisāvāti attho. Viyaṅkaramātā uttaramātādayo vini pātike sandhāya khuddakasurā cūḷakasurāti attho. Yamarājā dayo vemānikapete sandhāya ekadesena surasadisāti attho. Vemānikapetāpi hi katthaci asurakāyāti āgatā. Lokantarika nerayike sandhāya sabbaso suraguṇa rahitāti attho. Tepi hi buddhavaṃsanidānaṭṭhakathāyaṃ jātidukkha niddesesuca asurakāyāti vuttā. Tathā kālakañcikapete sandhāya sabbaso surabhāvarahitāti attho. Iti pañcannaṃ asurānaṃ vasena atthavibhāgo veditabbo. Dibbā vata bhokāyā parihāyissanti, paripūrissanti asurakāyāti imasmiṃ suttapade cattāropi apāyā asurakāyāti aṭṭhakathāyaṃ vaṇṇitā.

Tattha vepacitti pahārādādayo asurā tāva tiṃsesu devesu saṅgahitā. Vinipātikāsurā cātumahārājikadevesu. Tathā vemānikapetāsurā. Tepi hi vinipātikāsurā viya tihetukāpi duhetukāpi ahetukāpi hontīti aṭṭhakathāsu vuttā. Yamarājāno pana vessabhū nottica petti rājā somo yamo vessavaṇoca rājāti evaṃ kathā vatthupāḷiyaṃ āgatā vessabhūādayo sayaṃ mahiddhikā mahānubhāvā vemānikapetarājāno hutvāpi nerayikesu sattesu kāruññataṃ paṭicca heṭṭhā nirayalokesupi rajjaṃ kārentiyeva. Teneva hi sabbe petalokāpi nirayalokāpi yamalo kātica yamavisayātica vuccantīti. Yeca cātumahārājikapari yāpannā pāpajjhāsayā kururakammakārino revativimāne yakkhāti āgatā saṃkiccajātake rakkhasāti āgatā yakkharakkhasānāma ito gantvā ussadanirayesu nerayikānaṃ nānākamma kāraṇāyo karonto vicaranti. Tesaṃpi kālo upakāloti evamādīhi nāmehi nāradajātake āgatānaṃ niraya pālānaṃ upariyamarājānaṃ āṇāpavattatiyevāti. Lokantarikā surā niraye saṅgahitā. Idha pana kālakañcikādayo petāsurāva adhippetā. Tesaṃ asurānaṃ kāyo samūhoti asurakāyo. Etthaca nirayabhūmināma paccekaṃ soḷasussadapari vārānaṃ aṭṭhannaṃ mahānirayānaṃ vasena anto pathaviyaṃ ṭhitāti veditabbā. Arañña pabbata samudda dīpakādīsupi nānāniraya bhūmiyo hontiyeva. Tasmā tādisassa visuṃ vavatthitassa okāsassa atthitāya nirayotveva vuttā. Sesānaṃ pana tissannaṃ apāyabhummīnaṃ tādisassa okāsassa natthitāya yoni visaya kāya saddehi yojetvā khandhāvā khandhappavattipadesāvā gahitāti. [Apāyabhūmi]

Ussito uggato ussannovā mano etesanti manussā. Tehi anantesu cakkavāḷesupi itarabhūmikānaṃ sattānaṃ tikkhatarasūra vicitracittā honti. Paripuṇṇānaṃ kusalākusalakamma pathānaṃ ānantariyakammānañca ettheva sambhavatoti. Tesupi pana jambudīpavāsinoeva atisayena ussitamanā honti. Itare pana tehi samānavaṇṇāditāya manussā icceva vuccanti. Imasmiṃ cakkavāḷe pana vattabbameva natthi, yathāha-tīhi bhikkhave ṭhāne hi jambudīpakā manussā uttarakuruke manusse adhiggaṇhanti. Deveca tāvatiṃse. Katamehi tīhi ṭhānehi. Sūrāca sati mantoca idha brahmacariyavāsocāti. Akkharacintakā pana vadanti manūti mahāsammatarājā vuccati. Imeca janā tena thapitesu mariyādadhammesu ṭhitā tassa puttaṭṭhāniyā honti. Tasmā manuno apaccā puttāti manussāti. Idha pana bhūmipariyāyoti katvā manussāti itthiliṅgaṃ ekavacanañca katanti daṭṭhabbaṃ. Evaṃ sese supi. Yesu pana cattāro mahārājāno rajjaṃ kārenti. Te devā cātumahārājikā. Tattha dhataraṭṭho gandhappānaṃ rājā hoti. Viruḷhako kumbhaṇḍānaṃ. Virūpakkho nāgānaṃ. Kuvero yakkhānaṃ. Tattha paṭisandhivasena gandharukkhesu appenti upagacchantīti gandhappā. Gandharukkhādhivatthā devā. Te mūlagandhādivasena dasadhā pāḷiyaṃ āgatā. Kumbhaṇḍāti dānavarakkhasā. Nāgā yakkhāca pākaṭā. Sabbe te yebhuyyena pāpajjhāsayā kururakammakārino ca honti. Tasmā cattāro mahārājāno aññamaññaṃvā manussānaṃ vā aviheṭhanatthāya tesu nānārājānaṃvā nānāsenāpatiṃvā thapesuṃ.

Āṭānāṭiyasuttaṃcetthavattabbaṃ. Tattha hi yakkhoyakkhinīgandhappo gandhappī kumbhaṇḍo kumbhaṇḍī nāgo nāgīticatasso avaruddhakajātiyo āgatā. Tattha sarīrobhāsasirisampattiyutto amanusso yakkhotica devotica devatātica vuccati. Sarīro bhāsa sirisampattirahito vigaccharūpo amanusso yakkhotveva vuccati. Rukkhaṭṭhakavimāne jāto rukkhadevatānāma. Rukkhassa abbhantare jāto gandhapponāma. Yo loke kaṭṭhayakkhoti vuccati. Pubbe nihīnakammakatā kāci gandhappiyo manussitthīnaṃ sarīrabbhantaresupi jāyanti. Yā vedaganthesu yoginītica loke joginītica vuccanti. Abhilakkhitarattīsu gocarapasuta kāle jutiatthena juṇhātica vuccanti, kubbhaṇḍānāma mahodarā visālakkhā rakkhasāeva. Ye loke dhana rakkhakāti vuccanti. Te hi vepullapabbate maṇiratanaṃ rakkhanti. Anto himavante abbhantara ambarukkhe rakkhanti. Evaṃ ratanaṭṭhānānivā vanappati rukkhevā dibbosadharukkhevā dibbagandharukkhevā udakasarevā rakkhitvā asanti bhakkhanti. Tasmā rakkhasāti vuccanti. Nāgo nāgīti ettha anto pabbatevā anto pathaviyaṃvā nibbattā vasundharadevayakkhajātiyopi idha nāgātveva vuccanti. Yā mahāparinibbāna sutte bhūmicālasuttapade pathavī devatāti vuttā. Yāsaṃ kīḷāpasuta vasena kadāci bhūmicālo hoti. Yāsañca mantapadāni vatthu vijjātica bhūmivijjātica brahmajālasutte vuttāni. Tesuca nānā iddhimantā avaruddhakā pāpātiratā kibbisakammakārino kīḷā soṇḍavasenavā ghāsasoṇḍavasenavā petesucanirayesuca pakati vaṇṇenavā soṇagijjhakākādivaṇṇenavā satte viheṭhayantā vicaranti. Sabbañce taṃ suttantesuvā jātakesuvā vedaganthesuvā kusalehi veditabbanti.

Saha puññakārino tettiṃsa janā māghenanāma jeṭṭhapurisena saha ettha nibbattāti tettiṃsā. Sāeva tāvatiṃsā nirutti nayena. Kāmañcettha sabbacakkavāḷesupi ayaṃ dutīyadeva loko janavasatasutte āgata nayena sakkaṭṭhāniyānaṃ pajāpati varuṇa īsānādīnaṃ tettiṃsa devarājūnaṃ nibandhano kāso hoti. Sahassaṃ cātumahārājikānaṃ. Sahassaṃ tāvatiṃsānanti hi aṅguttare vuttaṃ. Māghapurisā pana tesu samudāgatesu devarājaṭṭhānesu paccājātā honti. Etarahi dharamānāca tasmā tesaṃ vasena ayaṃ vacanattho katoti veditabbo. Apare pana yathā indagopakavaṇṇābhā. Tāva dissanti tiṃsatīti imasmiṃ vidhurajātake tāva saddo tiṃsasaddaparivāramatto hoti. Tathā idhāpīti katvā tiṃsamattānaṃ sakkaṭṭhāniyānaṃ devarājakulānaṃ nivāsaṭṭhā nattā tāvatiṃsānāmāti yuttaṃ siyā. Aṭṭhakathāsu pana yathāvuttaṃ niruttinayaṃ kappetvā māghavatthūsuca tesu tesuca ṭhānesu sakkānaṃ tettiṃsa saṅkhāeva vuttātipi vadanti. Taṃ na yujjati. Pāḷiyaṃeva brahmāsanaṅkumāro tettiṃse attabhāve abhinimminitvā devānaṃ tāvatiṃsānaṃ pallaṅkesu nisīditvāti vuttattā. Yāmoti tasmiṃ devaloke issaradevakulassa nāmaṃ. Tathā suyāmotica. Taṃ sahacaritattā pana so deva lokopi tattha nibbattadevāpi yāmātveva vuccanti. Vipulāya sirisampattiyā samannāgatattā niccaṃ tusanti ativiya haṭṭhatuṭṭhamukhā honti etthāti tusitā. Yathārucite bhoge sayameva nimminitvā nimminitvā ramanti etthāti nimmānaratī. Attano ruciṃ ñatvā parehi nimmitesu bhogesu vasaṃ vattenti etthāti paranimmitavasavattī. Brūhanti vaḍḍhanti atipaṇītehi jhānādi guṇehi vuddhiṃ viruḷhiṃ vepullaṃ āpajjantīti brahmāno. Mahantā brahmāno mahābrahmānoti vattabbe mahāsaddassa lopo.

Parisati bhavāti pārisajjā. Parisāsu jātātivā pārisajjā. Paricārikāti attho. Mahābrahmānaṃ pārisajjāti brahma pārisajjā. Pure ucce ṭhāne odahanti tiṭṭhantīti purohitā. Mahābrahmānaṃ purohitāti brahmapurohitā. Mahantā brahmāno mahābrahmāno. Sahassobrahmā dvisahassobrahmā. Tisahassobrahmātiādinā saṅkhārupapattisutte āgatā adhipatibrahmānoti attho. Tattha sahassobrahmāti cakkavāḷasahassamhi issaro brahmā. Dvisahassoti dvīsu cakkavāḷa sahassesu issaroti attho. Tayopete ekatala vāsino honti. Tattha loke mahājanā visuṃ visuṃ kuladevatāyonāma upaṭṭhahanti. Keci mahādevaṃnāma upaṭṭhahanti. Keci vāsudevaṃnāma. Keci mahesaraṃnāma. Keci paramesvāraṃ nāmāti. Gharadevatā gāmadevatā rukkhadevatādayopi tesaṃ mahādevarājānaṃ upaṭṭhakāeva sampajjanti. Tattha mahādevarā jānoviya mahābrahmāno daṭṭhabbā. Gharadevatādayoviya brahma purohitādaṭṭhabbā, manussāviya brahmapārisajjādaṭṭhabbā. Tatthaca ghara devatādayo mahādevarā jāno adisvāva upaṭṭhahanti. Manussā ca teubhopi adisvāva upaṭṭhahanti. Evamevaṃ brahmapurohitā mahābrahmānopi napassanti. Mahābrahmānaṃ nivāsaṭṭhānaṃpi najānanti. Brahmapārisajjāubhopi napassanti. Ubhinnaṃnivāsaṭṭhānaṃpi najānanti. Yadā pana oḷārikaṃ rūpaṃ māpetvā attānaṃ dassenti. Tadā eva passanti. Esanayo uparibhūmīsupi. Yaṃ pana brahmanimantana suttaṭṭhakathāyaṃ vuttaṃ brahmānaṃ pakatirūpaṃ kassaci āpātaṃ na gacchatīti. Taṃ brahmapuro hitā dīnaṃ uparimānaṃ brahmānaṃ pakatirūpaṃ kassaci brahmapārisajjādinovā devassavā manussassavāāpātaṃ nagacchatīti katvā vuttaṃ. Heṭṭhimānaṃ pana pakatirūpaṃ uparimassa āpātaṃ āgacchissatiyeva. Teneva hi janavasabhasuttaṭṭhakathāyaṃ heṭṭhimaheṭṭhimāhi devā uparimadevānaṃ oḷārikaṃ katvā māpitameva attabhāvaṃ passituṃ sakkontīti vuttaṃ. Tatthadutīyatale parittābhāti brahmapārisajjāeva. Appamāṇābhāti brahmapurohitā eva. Ābhassarāti mahābrahmānoeva. Tasmiṃ tale adhipati brahmānoevāti attho. Heṭṭhimatalato pana visesa karaṇatthaṃ ābhāvasena nāmagahaṇaṃ hotīti daṭṭhabbaṃ.

Tattha parittā ābhā etesanti parittābhā. Appamāṇā ābhā etesanti appamāṇābhā. Ābhāsaranti niccharanti etesūti ābhassarāti. Tatīyatale parittasubhāti brahmapārisajjāeva. Appamāṇasutāti brahmapurohitāeva. Sutakiṇṇāti mahābrahmanoeva. Tasmiṃ tale adhipatibrahmāno evāti attho. Tattha subhāti ekagghanā acalasaṇṭhitā ābhāeva vuccanti. Parittā subhā etesanti parittasubhā. Appamāṇā subhā etesanti appamāṇasubhā. Sutehi ākiṇṇāti subhākiṇṇā. Subhakiṇhātipi paṭhanti. Tesaṃ ākārassa rasso antimaṇakārassa ca hakāro daṭṭhabbo. Imesu pana dvīsu talesu pakatikāyappabhā adhimattā honti. Tasmā tāsaṃ vasena parittābhātiādikaṃ nāmaṃ siddhaṃ. Na brahmapāri sajjātiādikaṃ. Evañca katvā verañjasutte pathamatalavāsino brahmakāyikā devāti āgatā. Dutīyatalavāsino ābhādevāti. Tatīyatalavāsino subhādevāti catutthatale vipulaṃ phalaṃ etesanti vehapphalā. Athavā iñjanajātikehi somanassajjhānehi nibbattānaṃ tiṇṇaṃ heṭṭhimatalānaṃ tejosaṃ vaṭṭādikena antarāyena bhūmitalena saha āyukappanivattivasena iñjitaṃ puññaphalaṃ atthi. Tesu hi yaṃ subhākiṇṇānaṃ devānaṃ catusaṭṭhikappānīti vuttaṃ. Taṃ tasmiṃ tale ādikappikānaṃ vasena vuttaṃ. Pacchimikānaṃ pana tesaṭṭhikappa dvāsaṭṭhikappa ekasaṭṭhi kappādi vasena iñjitaṃ paṭilīnaṃ puññaphalaṃ hotīti. Āneñjajātikena upekkhājhānena nibbattānaṃ pana kenaci antarāyena tādisaṃ iñjitaṃ puññaphalaṃ nāma natthi. Tasmā jhāna sāmatthiyānurūpaṃ visesena īhitaṃ abhivaḍḍhitaṃ puññaphalaṃ ettha atthīti vehapphalā.

Natthi saññāmukhena gahitā cattāro arūpakkhandhā etesanti asaññā. Asaññāca te sattācāti asaññasattā. Cittace tasikānaṃ pana natthitāya tesaṃ asattapasaṅgatā sambhavatīti sattagahaṇaṃ katanti daṭṭhabbaṃ. Ete dvepi ekatalavāsino eva honti. Etthapi nibbattakajjhānassa hīnamajjhimapaṇītatā visesassa atthitāya tadanurūpaṃ brahmānaṃpi pārisajja purohita mahābrahmatta viseso sambhavatiyeva. Āyuvemattatāya pana aññamañña adassanādīnañca natthitāya pārisajjādivasena bhūmivibhāgo natthīti veditabbo. Evaṃ avihādīsupi. Oḷārikānaṃ kāmarāgapaṭighānusayānaṃ natthitāya suddhānaṃ anāgāmiarahantānameva āvāsāti suddhāvāsā. Tattha pathamabhūmivāsino appakena kālena attano ṭhānaṃ navijahantīti avihā. Athavā, oḷārikānaṃ pañcannaṃ saṃyojanānaṃ pahīnattā natthi cittassa vihaññanaṃ samathavipassa nādhammesu avipphārikatāpatti etesanti avihā. Dutīyabhūmi vāsino na kenaci cittapariḷāhena tappantīti atappā. Tatīya talavāsino parisuddhehi pasādacakkhu dibbacakkhu dhammacakkhu paññā cakkhūhi sampannattā suṭṭhu passantīti sudassā. Catutthabhūmivāsino pana tato atisayena suṭṭhu dassanabhāvena samannāgatāti sudassino. Atisayatthe hi ayaṃ īkāroti. Pañcamabhūmi vāsino upari aññassa bhūmantaragatassa rūpibrahmuno natthitāya natthi rūpīnaṃ sattānaṃ majjhe kenaci guṇena kaniṭṭhabhāvo etesanti akaniṭṭhā.

Ākāsānañcāyatanabhūmīti ettha yattakaṃ ākāsapadesaṃ pharitvā ākāsānañcāyatana saññitā catukkhandhā pavattanti. So khandhasahito ākāsapadeso ākāsānañcāyayanabhūmi. Evaṃ sesāsu. Puthujjanā sotāpannā sakadāgāminocāpi puggalā suddhāvāsesu sabbathā sabbapakārenapi nalabbhantīti yojanā. Etthaca sakadāgāmīnaṃ paṭikkhepena anāgāmi maggaṭṭhassapi tattha paṭikkhepo siddho hotīti uparimānaṃ tiṇṇaṃ ariyānameva tattha paṭilābho imāya gāthāya vuttoti veditabbo. Sesaṭṭhānesūti pañcasuddhāvāsato asaññāpāyatoca avasesesu ekavīsatiyā ṭhānesu, anariyāti puthujjanā. [Bhūmicatukkaṃ]

144.Okkantikkhaṇeti paṭisandhikkhaṇe. Paṭisandhihi bhavantare okkamanaṃ anupavisananthi atthena okkantīti vuccati. Tato paraṃ bhavaṅgaṃ hutvāti yojanā. Keci pana bhavaṅgapariyosāneti paṭhanti. Taṃ na yujjati. Jātiyā andho jaccandho. Ādisaddena jāti badhira jaccaghānaka jātimūga jacceḷa jaccummattaka paṇḍaka ubhato byañjanaka napuṃsaka mammādayo saṅgaṇhāti. Tattha yassa cakkhuṃ uppādetuṃ asamatthena kammena paṭisandhi laddhā. So jaccandho nāma. Esanayo sesesupi. Tattha pasādasota rahito jātibadhiro nāma. Pasāda ghānarahito jacca ghānako nāma. Pasādajivhārahito nāma natthi. Vacanarahito jātimūgonāma. Disāvidisāmattaṃpi saññāpetuṃ asakkuṇeyyo jātieḷo nāma. Sabbakālaṃpi vipallaṭṭhacitto jaccummattakonāma. Kāmahetu āsittakādibhāvena vippakārapatto paṇḍakonāma. Dvīhi byañjanehi samannāgato ubhato byañjanakonāma. Bhāvadvaya rahito napuṃsakonāma. Pakativacanepi ekamekaṃ akkharaṃ mahussāhena uppādento vibacchavacano mammonāma. Etthaca cakkhuṃ uppādetuṃ samatthena kammena laddhapaṭisandhikassa pavattikāle taṃvā aññaṃvā kammaṃ cakkhuṃ uppādeti. Asamatthenakammena laddhapaṭisandhi kassa pana vatthuvipannassa pavattikāle aññaṃpi kammaṃ cakkhuṃ uppādetīti natthi. Tasmā gabbhaseyyakānaṃpi jaccandhabhāvo paṭisandhikkhaṇeyeva siddhoti veditabbo. Esanayo sesesu jāti badhirādīsu. Āyatanānaṃ paṭilābho jātīti vuttattā cakkhussa uppajjanārahakālo cakkhussa jātikālonāma. Tadā anuppanna cakkhuko jaccandhonāmāti evaṃ attano attano uppajjanāraha kālavasena tassa tassa āyatanassa jātikālo veditabbo. Evañhisati jātimūgādayopi upapanno hontītica vadanti. Vibhāvani yaṃpi ayamattho vibhāvitoti.

[142] Yaṃ pana vibhāvaniyaṃ

‘‘Apare pana jaccandhoti pasutiyaṃyeva andho. Mātu kucchiyaṃ andho hutvā nikkhantoti attho. Tena duhetukatihetukānaṃ mātukucchiyaṃ cakkhussa avipajjanaṃ siddhanti vadantīti’’ vuttaṃ. Taṃ na yuttaṃ.

Loke mātukucchiyaṃyeva andho hutvā nikkhantassapi ekaccassa taṃ taṃ sippavijjāṭhānesu paññāveyyattiyabhāvassa diṭṭhattā. Thapetvā hi mahābodhisatte aññeca pacchimabhavike satte avasesānaṃ dvihetuka tihetukānaṃpi mātukucchimhi parūpakkamenavā mātuyā visamapayogenavā nānābādhenavā uppannānaṃpi cakkhusotānaṃ vipattināma natthīti na sakkā niyametunti. Bhummassitānañca vinipātikāsurānanti ettha bhūmiyaṃ jātāti bhummā. Bhūmisambandhesu rukkhaṭṭhaka pabbataṭṭhaka vimānesu nibbattā āḷavaka sātāgira hemavatādayo mahiddhikā bhummādevā. Ye loke baliharaṇa vasena pūjanīyaṭṭhena yakkhātipi vuccanti. Ye pana bhummadevajātikāpi samānā attano puññanibbattassa kassaci bhogasukhassa abhāvā kicchajīvi kappattā vicaranti. Te tesaṃ mahiddhikānaṃ bhummadevānaṃ paraṃpara pārisajjesu pariyāpannattā bhumme deve sitā nissitāti atthena bhummassitānāma honti. Bhummissitātipi pāṭho. Puññanibbattassa nivāsaṭṭhānassa abhāvā rukkhagumbaleṇaguhāsusānā dīsu vivittesu bhūmipadesesu nissāya vasantīti attho. Teyeva virūpā hutvā bhavantare nipatantīti vinipātikā. Vinipātikāca te heṭṭhāvuttaṭṭhena asurācāti vinipātikā surā. Te pana gāmasamīpevā antogāmevā vivittaṭṭhānesu vasitvā gāmavāsīhi chaḍḍitāni bhattasitthapūvakhajjamacchamaṃsādīni pariyesitvāvā tāni alabhitvā dārakevā gilānevā pīḷetvāvā sakkontā pana aññepi manusse tāsetvā pīḷetvāvā jīvitaṃ kappentīti. Tesaṃ vinipātikāsurānaṃ. Ekaccānanti adhippāyo. Na hi sabbe vinipātikā surānāma ahetu kāevāti sakkā vattuṃ. Dvihetukatihetukānaṃpi sabbhāvato. Evañca katvā tesaṃ ekaccānaṃ piyaṅkaramātā uttaramātā dhammaguttā phussamittādīnaṃ dhammābhisamayopi aṭṭhakathāsu vuttoti. Ekacce yakkhajātikāpi rakkhasajātikāpi vemānikapetāpi paradattupajīvi petāpi ettha saṅgahitāti daṭṭhabbā.

Tesūti yathāvuttapaṭisandhi yuttesu puggalesu. Yasmā āyuparicchedonāma ekabhūmipariyāpannānaṃ sabbasattānaṃ asesasā dhāraṇaniyamaparimāṇavasena pavatto. Apāyānaṃ manussānaṃ bhumma devānañca tādiso niyamaparimāṇonāma natthi. Na hi sakalacakka vāḷapariyāpannā ekabhūmakā sabbanirayā ekaāyuparicchedā honti. Tiracchānādīsupi esevanayo. Tasmā vuttaṃ catunnaṃ apāyānantiādi. Catunnaṃ apāyānaṃ āpāyikapuggalānaṃ āyuppamāṇa gaṇanāya niyamo natthi, tattha yebhuyyena kammapamāṇattā. Tattha nirayesu abbudādīnaṃ dasannaṃ nirayānaṃ bhagavatā vutto āyuparicchedopi tattha tattha nibbattakena kammenevasiddhoti veditabbo. Manussānanti idaṃ jambudīpagāsīnaṃ vasena vuttanti vadanti. Te saññeva hi āyukappassa ārohaṇaṃ orohaṇañca atthi. Na itaradīpavāsīnaṃ. Tesu hi uttarakuruvāsīnaṃ niyamato vassa sahassaṃ hoti. Itaresaṃ dvinnaṃ pañcavassa satānītica vadanti. Evaṃ sante tesu dīpesu ādikappikānaṃpi soeva paricchedoti āpajjati. Jambudīpavāsīnaṃ pana samavisamācāranisandabhūtā candasūriyanakkhattādīnaṃ visamasamagatimūlikāutuāhārānaṃ sampatti vipattiyo tesaṃpi sādhāraṇāeva honti. Tasmā tesupi āyuparicchedānaṃ ārohaṇaṃ orohaṇañca natthīti navattabbaṃ. Nisandamattattā jambudīpagatiyā ekagatikā nahontīti pana vattabbaṃ. Tathā hi pāḷiyaṃ uttarakurukā manussā amamā apariggahā. Niyatāyukā avasesāyunāti vuttaṃ. Tattha avasesāyunāti asaṅkhyeyyato orohitvā niccalaṃ ṭhitena vassasahassenāti atthoti.

Vinipātikāsurānanti idaṃ nidassanamattaṃ daṭṭhabbaṃ. Sabbesaṃpi mahesakkhānaṃ appesakkhānañca bhummadevānaṃ vemānikapetādīnañca idha adhippetattā. Tesañhi sabbesaṃpi kammameva pamāṇanti. Cātumahārājikānaṃpanadevānanti idaṃ uparime cātumahārājike sandhāya vuttaṃ. Dibbānīti tasmiṃ devaloke siddhāni. Pañca vassasatānīti idañca yebhuyyavasena vuttanti gahetabbaṃ. Yasmā pana kassapabuddhassa sāvakabhūtā sotāpannadeva puttā ākāsaṭṭhaka vimānesu nibbattā yāva nimirājakālāpi tiṭṭhantīti jātakaṭṭhakathāyaṃ vuttā. Tasmā kesañci ākāsaṭṭhakadevānaṃpi kammapamāṇatā siddhā hotīti veditabbaṃ. Na cettha punappunaṃ nibbatti cintetabbā. Na hi sotā pannānaṃ sattakkhattuto paraṃ kāmabhave paṭisandhināma atthi. Na ca tasmiṃ devaloke sahassakkhattuṃ nibbattamānāpi tattakaṃ kālaṃ saṃpāpuṇituṃ sakkontīti. Manussagaṇanāyāti manussānaṃ vassagaṇanāya. Manussaloke hi paññāsavassāni cātumahārājike eko dibbarattidivo hoti. Tiṃsarattidivā eko dibbamāso. Dvādasamāsā ekaṃ dibbavassaṃ. Tena dibbavassena tesaṃ pañcavassasatāni manussagaṇanāya navutivassasatasahassaṃ hotīti. Tatoti cātumahārājikānaṃ devānaṃ āyuppamāṇato. Catuguṇanti āyupamāṇassa diguṇavuddhiyāceva dibbassa rattidivassa diguṇavuddhiyāca vasena catūhi bhāgehi guṇitaṃ vaḍḍhitanti attho. Esanayo sesesupi. Tattha āyupamāṇassa diguṇavuddhināma heṭṭhimānaṃ devānaṃ āyupamāṇato uparimānaṃ devānaṃ āyupamāṇassa diguṇavuddhi. Etena tāvatiṃsānaṃ dibbaṃ ekaṃ vassasahassaṃ. Yāmānaṃ dvevassasahassāni. Tusitānaṃ cattāri, nimmānaratīnaṃ aṭṭha. Vasavattīnaṃ dibbāni soḷasavassa sahassāni āyuppamāṇaṃ hotīti siddhaṃ hoti.

Dibbassa rattidivassa diguṇavuddhināma heṭṭhimānaṃ devānaṃ rattidivato uparimānaṃ rattidivassa diguṇavuddhi. Etena manussaloke ekaṃ vassasataṃ tāvatiṃse eko dibbarattidivo. Dvevassasatāni yāme. Cattāri tusite. Aṭṭha nimmānaratiyaṃ. Sahassaṃ cha cavassasatāni vasavattiyaṃ eko dibbarattidivoti siddhaṃ hoti. Rattidivānañca diguṇavuddhiyā siddhāya māsasaṃvaccharānaṃpi diguṇavuddhi siddhāva hotīti. Evañcasati yathāvuttāni tāvatiṃsādīnaṃ dibbavassasahassādinipi attano attano rattidivamāsasaṃvaccharetieva veditabbānīti siddhaṃ hoti. Tathāca sati uparimānaṃ āyuparimāṇāni heṭṭhimānaṃ āyuparimāṇato catuguṇānīti siddhaṃ hoti. Tena vuttaṃ. Tato catuguṇaṃ tāvatiṃsānaṃ. Tato catuguṇaṃ yāmānantiādi. Dibbagaṇanāya ca tathā siddhāya sati manussagaṇanāyapi catuguṇabhāvo siddhoyeva hoti. Tasmā manussagaṇanāyapi heṭṭhimānaṃ navutivassasatasahassādīni catūhi uparūpariguṇitāni uparimānaṃ tikoṭisaṭṭhivassasata sahassādini bhavantīti katvā tāni sabbānipi ādiantadassana vasena niddisanto navasatanti gāthamāha. Vassānaṃ navasataṃ koṭiyo ca ekavīsa koṭiyo ca tathāsaṭṭhivassa satasahassāni ca vasavattīsu devesu āyuppamāṇaṃ hotīti yojanā.

Yasmā avitakkavicāramattaṃ jhānaṃ oḷārikassa vitakkassa samatikkamā pathamajjhānato suṭṭhubalavaṃ hoti. Tatoyeva tatīyajjhānatopi nātidubbalañca hoti. Tasmā taṃ tatīyajjhānena ekato hutvā samatale bhūmantare vipākaṃ detīti vuttaṃ dutīyajjhānavipākaṃ tatiyajjhānavipākañca dutīyajjhānabhūmiyanti. Tenevaca bhūmīnaṃ ṭhitikkamopi catutthajjhāna vaseneva siddho. Therena pana heṭṭhā pañcakanayavaseneva jhānāni vuttāni. Tasmā idhapi teneva nayena vipākāni gahetvā catutthajjhānavipākaṃ tatīyajjhānabhūmiyantiādi vuttaṃ. Tesūti tāhi chahi paṭisandhīti gahitapaṭisandhikesu. Kappassāti idaṃ asaṅkhyeyyakappaṃ sandhāya vuttaṃ. Catubbidhā hi kappāmahākappo asaṅkhyeyyakappo antarakappo āyukappoti, tattha āyukapponāma tesaṃ tesaṃ sattānaṃ taṃtaṃ āyuparicchedo vuccati. Antarakapponāma ekassavivaṭṭaṭṭhāyiasaṅkhyeyyassa abbhantare manussānaṃ āyukappassa hāyanavaḍḍhanavasena dissamānantarā catusaṭṭhipabhedā cūḷakappā vuccanti. Pīsatibhedāti keci. Asītibhedāti apare. Cuddasappa bhedāti vedavidu. Ye loke manvantarakappāti vuccanti. Ekamekena manunāmakena mahāsammatarājena upalakkhitā antarakappāti vuttaṃ hoti. Keci pana ekasmiṃ vivaṭṭaṭṭhāyimhi mahāsammatarā jānaṃ ekameva icchanti. Catusaṭṭhiantarakappā pana eko asaṅkhye kapponāma. So catubbidho saṃvaṭṭo saṃvaṭṭaṭṭhāyī vivaṭṭo vivaṭṭaṭṭhāyīti. Tattha vinassamāno kappo saṃvaṭṭo. Yathā vinaṭṭhaṃ tiṭṭhamāno kappo saṃvaṭṭaṭṭhāyī. Vaḍḍhamāno kappo vivaṭṭo. Yathā vivaṭṭaṃ tiṭṭhamāno kappo vivaṭṭaṭṭhāyīti veditabbo. Te pana cattāro asaṅkhyeyyakappā eko mahākapponāma. Etthaca yo janāyāmavitthāre setasāsaparāsimhi vassasata vassasataccayena ekekabījaharaṇena parikkhīṇepi eko mahākappo parikkhayaṃ nagacchati. Evaṃ digho mahākappoti veditabbo.

Tattha yadā kappo tejena saṃvaṭṭati. Ābhassarato heṭṭhā agginā dayhati. Yadā āpena saṃvaṭṭati. Subhākiṇṇato heṭṭhā udakena vilīyati. Yadā vāyunā saṃvaṭṭati. Vehapphalato heṭṭhā vātena viddhaṃsatīti evaṃ aṭṭhakathāyaṃ vuttattā ayaṃ loko nirantaraṃ sattasu vāresu agginā vinassati. Aṭṭhame vāre udakena vinassati. Puna sattasu agginā. Aṭṭhame udakenāti evaṃ aṭṭhannaṃ aṭṭhakānaṃ vasena catusaṭṭhivāresu antime udakavāre udakaṃ pahāya vātavāro hotīti ayamattho siddho hoti. Kathaṃ. Yaṃ vuttaṃ ābhassarānaṃ aṭṭhakappānīti. Etena aṭṭhame vāre āposaṃvaṭṭo hoti. Antarā sattasu sattasu vāresu tejosaṃvaṭṭā hontīti siddhaṃ. Yañca vuttaṃ subhākiṇṇānaṃ catusaṭṭhikappānīti. Etena catusaṭṭhime catusaṭṭhime vāre vātasaṃvaṭṭohoti. Antarā tesaṭṭhiyā vāresu tejosaṃvaṭṭā āposaṃvaṭṭāca hontīti siddhaṃ hotīti. Tenāhu porāṇā –

Agginā bhassarā heṭṭhā, āpena subhākiṇṇato;

Vehapphalato vātena, evaṃ loko vinassati.

Sattasattagginā vārā, aṭṭhame aṭṭhame dakā;

Catusaṭṭhi yadā puṇṇā, eko vāyuvāro siyāti.

Evañca vinaṭṭhe loke ekasmiṃ kappepi pathamajjhānabhūmi avinaṭṭhānāma natthi. Tasmā brahmapārisajjānaṃdevānaṃ kappassatatīyo bhāgo āyuppamāṇaṃ, brahmapurohitānaṃupaḍḍhakappo, mahā brahmānaṃekokappoti ettha asaṅkhyeyya kappova sambhavati. Namahākappo. Tena vuttaṃ kappassāti idaṃ asaṅkhyeyyakappaṃ sandhāya vuttanti. Āyukappaṃ sandhāya vuttantipi yujjatiyeva. Tejosaṃvaṭṭakappesu hi pathamajjhānatalaṃ vivaṭṭamānaṃ sabbapathamaṃ vivaṭṭati. Saṃvaṭṭamānaṃ sabbapacchā saṃvaṭṭati. Tasmā vivaṭṭassa pacchimaḍḍhena saṃvaṭṭassaca pubbaḍḍhena saha ekaṃ vivaṭṭaṭṭhāyikappaṃ gahetvā dve asaṅkhyeyyāni tasmiṃ tale eko āyukappoti sakkā vattunti. Dutīya talato paṭṭhāya pana mahākappova gahetabbo. Appakaṃ ūnakaṃvā adhikaṃvā gaṇanūpagaṃ na hotīti katvā upaḍḍhehi saha sattakappāni sandhāya ābhassarānaṃ aṭṭhakappānīti vuttaṃ. Evaṃ catusaṭṭhikappānīti etthapīti. Ākāsānañcāyatanabhavaṃ upagacchantīti ākāsānañcāyatanupagā, tesaṃ. Ekova visayo ārammaṇaṃ yassa taṃ ekavisayaṃ. Ekajātiyanti ekasmiṃ bhave. [Paṭisandhicatukkaṃ.]

145. Janetīti janakaṃ upatthambhetīti upatthambhakaṃ. Upapīḷetīti upapīḷakaṃ. Upaghātetīti upaghātakaṃ. Tattha janakaṃ nāma paṭisandhipavattīsu vipākakkhandha kaṭattārūpānaṃ nibbattikā kusalākusalacetanā. Tattha paṭisandhinibbattikā kammapathapattāva daṭṭhabbā. Pavattinibbattikā pana kammapathaṃ pattāpi apattāpi antamaso pañcadvārikajavanacetanāpi supinante kusalākusalacetanāpīti. Upatthambhakaṃnāma vipaccituṃ aladdhokāsāvā vipakkavipākā vā sabbāpi kusalākusalacetanā. Sā hi janakabhūtāpi samānā attanovipākavārato purevā pacchāvā sabhāṅgaṃ kammanta raṃvākammanibbattakkhandhasantānaṃvāupatthambhamānā pavattati. Yathā ganthārabbhe ratanattayapaṇāmacetanāti. Yaṃ pana visuddhimagge upatthambhakaṃ pana vipākaṃ janetuṃ nasakkotīti vuttaṃ. Taṃ aladdhavipākavāraṃ sandhāya vuttanti gahetabbaṃ. Na hi paccayasāmaggiyaṃ sati kiñcikammaṃ pavattivipākamattassapi ajanakaṃnāma atthīti. Tattha kammantarassa upatthambhanaṃnāma aladdhokāsassa aññassa janakakammassa okāsakaraṇaṃ. Taṃ pana maraṇāsannakāle pākaṭaṃ. Tadā hi kusale javite aññaṃ paṭisandhijanakaṃ kusalakammaṃ okāsaṃ labhati. Akusale javite aññaṃ akusalakammanti. Vuttañhetaṃ iti vuttake –

Imasmiṃ cāyaṃ samaye, kālaṅkariyātha puggalo;

Saggamhi upapajjeyya, cittañhissa pasāditaṃ.

Imasmiṃ cāyaṃ samaye, kālaṅkariyātha puggalo;

Niraye upapajjeyya, cittañhissa padūsitanti.

Pavattikālepi etaṃ bahulaṃ labbhatiyeva. Kammanibbattakhandhasantānassa upatthambhanaṃnāma aññena laddhokāsena kusalakammenavā akusalakammenavā nibbattassa khandhasantānassa jīvitantarāye apanetvā jīvitaparikkhāre samudānetvā ciratara pavattikaraṇaṃ. Yathāha –

Abhivādanasīlissa, niccaṃ vuddhāpacāyino;

Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṃ balanti.

Ettha pana kusalaṃpi akusalakammanibbattassa khandhasantānassa akusalaṃpi kusalakammanibbattassa upatthambhakaṃnāma natthīti navattabbaṃ. Akusala kamma nibbattassapi hi mahiddhikānaṃ nāgasupaṇṇādīnaṃ khandhasantānassa pavattikāle pubbakataṃ kusalaṃ vuttanayena upabrūhanaṃ karotiyeva. Tathākusalakammanibbattassapi kesañci vinipātikāsurādīnaṃ khandhasantānassa pavattikāle pubbakataṃ akusalaṃ ciratarappavattiṃ karotiyevāti. Upapīḷakaupaghātakānipi vuttappakārā kusalākusala cetanāyoeva. Tāpi hi janakabhūtāpi samānā attano vipākavārato purevā pacchā vā vipākavāra gahaṇa kālepi vā kammantaraṃvā kammanibbatta khandhasantānaṃvā dubbalataraṃ katvāvā vibādhayamānā sabbasovā upacchindamānā pavattantīti. Tattha upapīḷake tāva kammantarassa vibādhanaṃnāma aññassa janakakammassa dubbalabhāvakaraṇaṃ. Kammañhi nāma āyūhanakāle balavantaṃpi pacchā katena ujupaṭipakkhena kammantarena vibādhiyamānaṃ puna vihatasāmatthiyaṃ hoti. Uparibhūmi nibbattakaṃpi samānaṃ heṭṭhābhūmiyaṃ nibbatteti. Mahesakkhesu mahiddhikesu nibbattakaṃpi samānaṃ appesakkhesu nibbatteti. Tathā uccakulesu nibbattakaṃpi nīcakulesu. Dīghāyukesu nibbattakaṃpi appāyukesu. Mahābhogesu nibbattakaṃpi appabhogesu. Purisatta bhāvanibbattakaṃpi samānaṃ itthattabhāvaṃvā napuṃsakabhāvaṃ vā nibbatteti. Vaṇṇasampattinibbattakaṃpi dubbaṇṇabhāvaṃ. Indriyasampattinibbattakaṃpi andhaṃvā badhiraṃvā yaṃkiñci indriyavekallaṃ. Aṅgapaccaṅga sampattijanakaṃpi hatthapādādi aṅgavekallaṃ janeti. Tathā āyūhanakāle mahānirayesu nibbattakaṃpi akusalaṃ pacchākatena balavakusalena vibādhiyamānaṃ ussadesuvā petesuvā nibbatteti. Ajātasattu rājā cettha nidassanaṃ. Ussadesu nibbattakaṃpi petesuvā tiracchā nesuvāti ādisabbaṃ vattabbaṃ.

Upatthambhakaṃpi tabbipariyāyena veditabbameva. Tathā hi kammaṃ nāma katakāledubbalaṃpisamānaṃ pacchāsabhāgenabalavatākusalenavā akusalenavā upatthambhīyamānaṃ suṭṭhu balavaṃ hotīti. Kammanibbatta khandhasantānassa vibādhanaṃnāma aññena kammena nibbattassa sattassa gahitapaṭisandhito paṭṭhāya yadākadāci sarīre nānāantarāye uppādetvāvā ṭhānantarakhettavatthu gomahiṃsa dhana dhaññabhoga sampattīnaṃ puttadārañāti mittānañca vipattiṃ katvāvā dukkhuppatti karaṇaṃ. Duvidhañhi kammaphalaṃnāma vipākaphalaṃ nisandaphalanti. Tattha vipākaphalaṃnāma kammakārakasseva hoti. Na aññassa. Nisanda phalaṃ pana aññesaṃpi sādhāraṇameva. Dhammapade ānandaseṭṭhivatthu ettha vattabbaṃ. Cakkhādīsu pana kammajasantathisīsesu yena kammena yaṃkiñci ekaṃvā dvevā tīṇivā sabbaso bhijjanti. Cakkhupālatthe rādīnaṃ viya. Taṃ kammaṃ upaghātake saṅgahitanti yuttaṃ. Upaghā takanti pana upacchedakantica atthato ekaṃ. Tathā hi majjhimaṭṭha kathāyaṃ pathamaṃ upacchedakanāmena vatvā upaghātakantipi etasseva nāmanti vuttaṃ. Aṅguttaraṭṭhakathāyaṃ pathamaṃ upaghātakanāmena vatvā upacchedakantipi tassevetaṃ nāmanti vuttaṃ. Visuddhi maggepi maraṇassatiniddese tadeva kammupacchedakakammanti vuttaṃ. Idhaca parato upacchedakakammunāti vakkhati.

Imassapi kammantarupacchedanaṃ maraṇāsannakāle pākaṭaṃ. Tadāhi pathamaṃ pāpakammabalena duggatinimitte upaṭṭhahante puna kalyāṇa kammaṃ taṃ paṭibāhitvā sugatinimittaṃ dassetvā sagge nibbatteti. Kalyāṇakammabalena sugatinimitte upaṭṭhahante puna pāpakammaṃ taṃ paṭibāhitvā duggatinimittaṃ dassetvā apāye nibbatteti. Duṭṭha gāmaṇirañño soṇattherapituca vatthūni kathetabbāni. Aṅguttaraṭṭhakathāyaṃ pana kusalākusalakammakkhaya karassa maggakammassapi kammantarupacchedakahā vuttā. Aṅgulimālattherādīnaṃ viyāti. Imasmiṃ bhave laddhāni mahaggatakammāni yena akusalena parihāyanti. Tassapi kammantarupacchedake saṅgaho yutto. Devadattassa viyāti. Kammanibbattakhandhasantānupacchedanaṃ pana tasmiṃ tasmiṃ bhave āyu kammesu vijjamānesu laddhokāsassa kassaci aparādhakammassa balena kalalakālato paṭṭhāya antarāva kenacirogenavā bhayenavā upakkamenavā marantānaṃ vasena veditabbaṃ.

Etthaca kammantarassavā kammanibbattakhandhasantānassavā upatthambhanā dīni sandhāya imesaṃ catunnaṃpi kammānaṃ kusalākusalabhāvo visuddhimagge aṅguttaraṭṭhakathāyañca vutto. Majjhimaṭṭhakathāyaṃ pana saṃvaṇṇetabbasuttānurūpaṃ kammanibbattakhandhasantānasseva upatthambhanādīni sandhāya upatthambhakassa kusalabhāvo upapīḷakaupaghātakānaṃ akusalabhāvo vutto. So pana majjhimaṭīkāyaṃ aṅguttaraṭīkāyañca aruccamāno viya vutto. Mahāṭīkāyaṃ pana so keci vādopi kato. Tatthapana saṃvaṇṇetabbasuttānurūpaṃ vuttattā visuṃ pāḷinayoti daṭṭhabbo. Na ca kecivādo kattabbo. Suttasmiṃhi appāyukasaṃvattanikāesā māṇavapaṭipadā, yadidaṃ pāṇātipātī hotītiādinā upaghātakaṃ pāṇātipātavaseneva vuttaṃ. Upapīḷakañca batvābādhasaṃvattanikā esā māṇava paṭipadā, yadidaṃ sattānaṃ viheṭhakajātiko hotītiādinā vihiṃsādīnaṃ vasena vuttaṃ. Upatthambhakañca dīghāyukasaṃvattanikā esā māṇava paṭipadā. Yadidaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hotītiādinā pāṇātipātaviratiādīnaṃ vasena vuttaṃ. Sabbañcetaṃ manussattaṃ āgatasseva sattassa vasenāti evaṃ visuṃ pāḷinayo veditabboti. Mahāṭīkāyaṃ pana aṅguttaraṭīkāyañca kammantarupatthambhanādīni anicchantehi janakādibhāvonāma vipākaṃ paṭiicchitabbo. Nakammanti vipākasseva upaghātakatā yuttā viya dissatīti vuttaṃ.

Kiccavasenāti jananaṃ upatthambhanaṃ upapīḷanaṃ upacchindananti catunnaṃ kiccānaṃ vasena. Tattha ekā pāṇātipātacetanā cattāri kiccāni sādheti. Sā hi yāva vipaccituṃ okāsaṃ nalabhati. Tāva upatthambhanādīsu tīsu kiccesu yaṃkiñci laddhapaccayaṃ kiccaṃ karoti. Yadā vipaccituṃ okāsaṃ labhati. Tadā ekāya cetanāya ekāeva paṭisandhi hotīti evaṃ sāketapañhe vuttanayena ekaṃ apāyabhavaṃ janeti. Tato paraṃ pana paṭisandhijananakiccaṃ natthi. Pavatti vipākajananena saha itarāni tīṇi kiccāni bhavasatasahassepi kappasatasahassepi sādhetiyeva. Dhammadinnāyanāma uggasena rañño deviyā vatthu ettha vattabbaṃ. Sā pana yadā attano vipākavārato pure ariyabhūtassavā puthujjanabhūtassapi kalyāṇa cittasamaṅginovā upacchedanaṃ karoti. Tadā upacchinditvā kammanta rasseva okāsaṃ karoti. Sayaṃ vipākaṃ najaneti. Yadā pana pāpacittasamaṅgino khandhasantānaṃ upacchindati. Tadāeva upacchinditvā attano vipākaṃ janeti. Sakiṃ laddhapaṭisandhivārato pana paṭṭhāya anekesu attabhāva satasahassesupi upacchedanādīniyeva karoti. Ettha mahāmoggalāna tthera vatthu sāmāvati vatthu vaggumudātīriyabhikkhu vatthu dussimāra kalāburājavatthūni kathetabbāni. Yasmā pana idaṃ upacchedakakammaṃ nāma tiracchānagatānaṃ bahulaṃ labbhati. Tasmā suṭṭhu balavaṃ akusalakammaṃ dubbalassa akusalakammassavā akusalakammanibbattakhandhasantānassavā upacchedakaṃnāma na hotīti na vattabbaṃ. Teneva hi majjhimaṭṭhakathāyaṃ bahukasmiñhi akusalakamme āyūhite balavakammaṃ dubbala kammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karotīti vuttaṃ.

Apica pavattiyaṃpi kammantarajanitaṃ bhavaṅgasantānaṃ anupacchinditvā pañcasu cakkhu sota ghāna jivhā bhāva dasaka saṅkhātesu santati sīsesu aññatarassa santatisīsassa sabbaso upacchindanaṃpi imasseva kiccanti yuttaṃ. Yaṃ pana mahāṭīkāyaṃ aṅguttaraṭīkāyañca upapīḷikaṃ aññassa vipākaṃ chindati. Na sayaṃ attano vipākaṃ janetīti vuttaṃ. Taṃ aṭṭhakathāyaṃ sukhadukkhaṃ pīḷeti, addhānaṃ pavattituṃ na detīti idaṃ disvā vuttaṃ siyā. Addhānaṃ pavattituṃ nadetīti ettha pana sukhasantānaṃvā dukkhasantānaṃvā cirakālaṃ pavattituṃ nadeti iccevattho. Na pana upaghātakaṃ viya bhavaṅgasantānena saha aññassa kammassa vipākaṃ chindatīti.

[143] Yaṃpana vibhāvaniyaṃ

‘‘Janakaṃ kammantarassa vipākaṃ anupacchinditvāva vipākaṃ janeti. Upaghātakaṃ upacchedanapubbakanti idaṃ tāva aṭṭhakathāsu sanniṭṭhānanti vuttaṃ’’. Taṃ na sundaraṃ.

Idha pubbakatena upacchedanakakammena maritvā sagge nibbattānaṃ vatthūnaṃ aṭṭhakathāsuyeva āgatattāti.

[144] Yañca tattha

Apare pana ācariyā vadantītiādinā upaghātakassa sayaṃ vipākanibbattakattā bhāvavacanaṃ vuttaṃ. Taṃpi na sundaraṃ.

Teneva kammena apāye nibbattānaṃ dussimāra kalāburājā dīnaṃ tassa kammassa upacchedakakammabhāvena aṭṭhakathāsu āgatattāti. [Janakacatukkaṃ]

146.Garukanti aññena kammena paṭibāhituṃ asakkuṇeyyaṃ kusalapakkhe mahaggatakammaṃ akusalapakkhe niyatamicchādiṭṭhiyā saha pañcānantariyakammaṃ. Ettha siyā. Mahaggatakammanti kasmā vuttaṃ. Tañhi pamādavasenavā nīvaraṇadhammapavattiyāvā parihāyiyamānaṃ nikantibalenavā paṭibāhiyamānaṃ vipākaṃ na detīti. Tathā ekassa bahūsu ānantariyakammesu katesu ekasmiṃ vipaccante sesāni na vipaccantīti. Vuccate, mahaggatakammaṃ tāvathapetvā pamādadhammanīvaraṇadhammanikantidhamme attano balavatarañca mahaggatakammantaraṃ aññena puññakammena appaṭibāhaniyaṭṭhena garukaṃ nāma hoti. Ānantariyakammāni pana thapetvā attano balavataraṃ ānantariyakammaṃ aññena kenaci dhammena appaṭibāhaniyaṭṭhenāti evaṃ yathārahaṃ tesaṃ garukatā veditabbāti. Āsannanti maraṇakāle anussaritaṃ tadā katañca. Tattha tadākatanti antima javanavīthito pubbabhāge āsanne kataṃ yaṃkiñci kusalākusalakammaṃ. Micchādiṭṭhikammaṃ pana vipassanādivasena pavattaṃ sammādiṭṭhikammañca antimajavanavīsiyaṃpi katanti gahetabbaṃ. Yathāha-maraṇakāle vāssa hoti micchādiṭṭhi sammādiṭṭhi samattā samādinnāti. Etena tato micchādiṭṭhikammato aññaṃ antimajavanavīthiyaṃ pavattaṃ kammaṃ paṭisandhiṃ janetuṃ na sakkotīti siddhaṃ hotīti. Āciṇṇanti dīgharattaṃ abhiṇhaso kataṃ. Sakiṃ karitvāpivā pacchā punappunaṃ somanassajanakaṃ santāpajanakañca. Kaṭattākammanti kāriyitthāti kammanti evaṃ katakāraṇāeva kammanti vattabbaṃ kammaṃ. Garukādibhāvena vattabbaṃ kammaṃ na hotīti attho. Tattha purimāni tīṇi imasmiṃ bhave katāni upapajjavedanīyakammānieva. Kaṭattākammaṃ pana atītabhavesu katehi aparapariyāyavedanīyehi saha imasmiṃ bhave kataṃ garukā sannāciṇṇabhāvarahitaṃ kammapathapattaṃ yaṃkiñci upapajjavedanīyakammaṃ. Mahāṭīkāyaṃ pana kaṭattākammaṃ purima jātīsu kataṃeva gahitaṃ. Taṃ aṭṭhakathāya na sameti. Etehi pana tīhi muttaṃ punappunaṃ laddhāsevanaṃ kaṭattāvā pana kammaṃnāma hotīti hi vuttaṃ. Na ca atītabhavesu katāni mātughātakādīnipi aparapariyāya kammāni etehi tīhi muttānītivā amuttānītivā punappunaṃ laddhāsevanānītivā aladdhāsevanānītivā sakkā visesetuṃ. Tadā hi tāni garuka kammasantāne pavattānipi honti. Āsannavaciṇṇakammasantāne pavattānipīti.

Aṅguttaraṭṭhakathāyañca etehi pana tīhi muttaṃ aññāṇavasenakataṃ kaṭattāvā pana kammaṃnāmāti vuttaṃ. Na tāni aññāṇavasena kabhānīti sakkā visesetuṃ. Tāni hi purimabhavesu aññāṇa vasena katānipi honti. Ñāṇavasena katānipīti. Tāni pana visesanāni imasmiṃ bhave katānaṃ garukādīhi tīhi muttānaṃ sattamajavana kammānaṃ vasena vuttānīti tehi saha purimajātīsu katāni aparapariyāya kammāni kaṭattā kammaṃnāmāti veditabbāni. Evañca katvā yattha taṃpubbakataṃ kammanti āgataṃ. Tatthapi imasmiṃ bhavevā atītabhavesuvā pubbakāle katanti attho veditabboti. Imesu pana catūsu kammesu vijjamānesu garukameva anantare bhave paṭisandhiṃ deti. Garuke asati āsannaṃ. Āsanne asati āciṇṇaṃ. Āciṇṇe asati kaṭattākammaṃ. Tenāha pākadānapariyāyenāti. Pākadānavārenāti attho. Ettha siyā. Kasmā idha āsannaṃ āciṇṇato pathamaṃ vuttaṃ. Nanu pāḷiyaṃ āsannato āciṇṇameva pathamaṃ vuttaṃ. Yathāha-yaṃ garukaṃ yaṃ bahulaṃ. Yadāsannaṃ. Kaṭattāvā pana kammanti. Aṭṭhakathāsuca teneva kamena pākadānavāro vihitoti. Vuccate, sabhāvato balavadubbalakkamena pāḷiyaṃ āciṇṇaṃ pathamaṃ vuttaṃ. So pana kamo kadāci pākadānapariyāyopi sambhavatīti katvā aṭṭhakathāsu teneva kamena pākadānavāro vihito. Āsannaṃpi hisamānaṃ cittaṃ tosetuṃvā santāpetuṃvā asakkontaṃ hutvā dubbalaṃ balavato āciṇṇassa nivattakaṃ na hotīti. Yasmā pana mahākammavibhaṅgasutte pubbevāssataṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ. Pacchāvāssataṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ. Maraṇakālevāssa hoti sammādiṭṭhi samattā samādinnāti evaṃ āciṇṇaduccaritassapi ekaccassa āsannena kalyāṇa kammena saggagamanaṃ vuttaṃ. Tathā pubbevāssataṃ kataṃ hoti pāpakammaṃ dukkhavedaniyaṃ.La. Micchādiṭṭhi samattā samādinnāti evaṃ āciṇṇa sucaritassapi ekaccassa āsannena pāpakammena apāyagamanaṃ vuttaṃ. Yasmāca ubhinnaṃpi balavabhāve sati āsannameva pariyattaṃ bhavituṃ arahati. Tasmā idha therena āsannameva pathamaṃ vuttanti daṭṭhabbaṃ. Etthaca pubbevāssakataṃ hotīti idaṃ āsannānussaritakammavasena vuttanti veditabbaṃ. Tambadāṭhikanāmassa coraghātakassa mahāvātakālanāmassaca upāsakassa vatthu ettha kathetabbanti.

[145] Vibhāvaniyaṃ pana

Aṭṭhakathāyaṃ āgataṃ jaraggavopamaṃ dassetvā āsannameva pathamaṃ vipākaṃ detīti ekaṃsena vuttaṃ. Taṃ na sundaraṃ.

Na hi aṭṭhakathāyaṃ evaṃ ekaṃsena vuttaṃ. Naca uṭṭhātuṃpi asakkonto so jaraggavo pajadvārassa āsanne ṭhitopi pathamataraṃ nikkhamissatīti. [Garukacatukkaṃ]

147. Diṭṭhadhammo vuccati paccakkhabhūto paccuppanno attabhāvo. Veditabbaṃ anu bhavitabbanti vedanīyaṃ. Phalaṃ. Diṭṭhadhamme vedanīyaṃ phalaṃ etassāti diṭṭhadhammavedanīyaṃ.

[146] Vibhāvaniyaṃ pana

‘‘Diṭṭhadhamme veditabbaṃ vipākānubhavana vasenāti diṭṭhadhammavedanīya’’nti vuttaṃ. Taṃ na sundaraṃ.

Diṭṭheva dhamme vipākaṃ paṭisaṃvedetīti hi pāḷiyaṃ vuttaṃ. Ettha hi vipākaṃ paṭisaṃvedetīti etena idha vedanīyasaddo kammasādhano vipākātidheyyoca hotīti dasseti. Evañca sati idha aññapadatthasamāso eva labbhati. Na uttarapadatthasamāsoti. Diṭṭhadhammaṃ upecca tassa anantare pajjitvā pāpuṇitvā veditabbaṃ phalaṃ etassāti upapajjavedanīyaṃ. Teneva hi aṭṭhakathāyaṃ upapajja saddassa atthaṃ vadantena upapajjitvāti vuttaṃ. Suttapadesu pana upapajjevāti pāṭho diṭṭho. Tasmā diṭṭhadhammassa samīpe anantare pajjitabbo gantabboti upapajjo. Dutīyo attabhāvo upapajjeveditabbaṃ phalaṃ etassāti upapajjavedanīyanti evamattho pāṭhassa vasena veditabbo. Upapajjātivā anantare bhave pavatto eko nipāto. Yathā paccāti.

[147] Vibhāvaniyaṃ pana

‘‘Diṭṭhadhammato anantaraṃ upapajjitvā veditabbanti upavajjavedanīya’’nti vuttaṃ. Taṃ na sundaraṃ.

Upapajjavā vipākaṃ paṭisaṃvedetīti hi pāḷiyaṃ vuttaṃ. Pariyāyati punappunaṃ āgacchatīti pariyāyo. Aparoca so pariyā yocāti aparapariyāyo. Diṭṭhadhammā nāgatā nantara bhavehi añño atta bhāva parivatto. Te neva hi mahāṭīkāyaṃ aṅgutta raṭīkāyañca aparapariyāyeti diṭṭhadhammānantarānāgatato aññasmiṃ attabhāvapariyāye attabhāvaparivatteti vuttaṃ. Suttapadesu pana aparevā pariyāyetica aparāparevā pariyāyetica dvidhā pāṭho diṭṭho. Tattha pacchimasmiṃ pāṭhesati idha majjhe ekassa aparasaddassa lopo daṭṭhabbo. Saṅgahapoṭṭhakesu pana majjhe dīgho yākāranaṭṭhoca aparāpariyasaddo dissati. So bahūsu aṭṭhakathāsu natthi. Pāḷiyāca na sameti.

[148] Yañca vibhāvaniyaṃ

‘‘Apare apare diṭṭhadhammato aññasmiṃ yatthakatthaci attabhāve veditabbaṃ kammaṃ aparāpariya vedanīya’’nti vuttaṃ. Tattha diṭṭhadhammatoti idaṃ tāva nayujjati.

Na hi majjhe upapajjabhavaṃ vajjetvā pathamo diṭṭhadhammova idha tatīye pade adhikatoti yutto.

[149] Atthato pana byañjanatoca sabbaṃ pāḷiyā na sameti.

Aparevā pariyāye vipākaṃ paṭisaṃvedetīti hi pāḷiyaṃ vuttaṃ. Aparāparevā pariyāyetivā. Ahosināmakaṃ kammaṃ ahosikammaṃ. Ahosikammaṃ. Bhavissatikammaṃ. Atthikammaṃ. Natassa vipākoti evaṃ vuttapāṭhavasena ācariyehi tathāgahitanāma dheyyaṃ sabbaso aladdhavipākavāraṃ kammanti vuttaṃ hoti. Tattha sattasu kusalākusalajavanesu pathamajavanacetanā diṭṭhadhammave danīyaṃnāma. Sā hi aladdhāsevanatāya sabbadubbalattā aciraṭṭhi tikāca hoti appataravipākācāti. Paccayaṃ laddhā diṭṭhadhammeeva ahetukamattaṃ phalaṃ datvā vigacchati. Na ekaṃpi maraṇakālaṃ atikkamma santānaṃ anubandhituṃ sakkoti. Paccayaṃ pana alabhamānā ahosikaṃnāma hoti. Paccayotica attano phaluppattiyā okāsadāyako nānā iriyāpathesu iṭṭhāniṭṭhārammaṇasamā gamādiko yokoci paccayopi yujjatiyeva. Ṭīkāsu pana paṭipakkhehi anabhibhūtatāyātiādinā mahantaṃ katvā paccayo vutto. So kākavaliyādīnaṃ viya pākaṭataraphaladānaṃ sandhāya vuttoti veditabbo. Na hi kammapathajavanasantāne pavattamānā itarāpivā pathamajavanacetanā iṭṭhāniṭṭhasamāyogavasenapi laddha paccayā kāci attano balānurūpaṃ phalaṃ na detīti atthi. Nacatāya diyyamānaṃ sabbaṃpi phalaṃ mahājanassavā kammakārakasseva vāpākaṭameva siyāti sakkā vattunti. Yaṃ pana ñāṇavibhaṅgaṭṭha kathāyaṃ ekaṃ diṭṭhadhammavedanīyaṃ vipākaṃ deti. Sesāni avipākānīti vuttaṃ. Taṃ aladdhapaccayāni sesāni sandhāya vuttanti gahetabbaṃ. Na hi eko diṭṭhadhammo ekasseva diṭṭhadhammavedanī yassa okāsoti sakkā viññātunti. Atthasādhikā pana sanniṭṭhāpakabhūtā satthamajavanacetanā upapajja vedanīyaṃnāma. Sā hi laddhāsevanatāya thokaṃ sārabhūtā hotīti pathamacetanā viya sīghataraṃ vipaccituṃ nasakkoti. Balavatīca hotīti ekaṃ bhavaṃ janetuṃ sakkoti. Patita java nesu pana antimajavanatāya majjhimacetanāyo viya ciraṭṭhitikā na hotīti paccayaṃ laddhā anantare eva bhave paṭisandhiṃvā pavatti phalamevavā datvā vigacchati. Aladdhā pana ahosikammameva hoti. Na dutīyaṃ maraṇakālaṃ atikkamituṃ sakkoti. Yaṃpana ñāṇavibhaṅgaṭṭhakathāyaṃ ekaṃ upapajjavedanīyaṃ paṭisandhiṃ ākaḍḍhati. Sesāni avipākānīti vuttaṃ. Taṃpi paṭisandhivipākaṃ sandhāya vuttanti gahetabbaṃ. Sesānipi hi yāva dutīyacuti nāgacchati. Tāva laddhapaccayāni pavatti vipākaṃ dentiyeva. Idha missaka kammāni katvā anantarabhave missakakammaphalaṃ anubhontāni vemānika petavatthūni aññānica taṃtaṃkammaṃ katvā anantarabhave eva sugati yaṃ kabbipākabhūtaṃ vipattiṃ anubhavantāni duggatiyaṃvā tabbipākabhūtaṃ sampattiṃ anubhavantāni anekāni vatthusatāni ettha kathe tabbānīti.

[150] Yaṃ pana vibhāvaniyaṃ

‘‘Sāca paṭisandhiṃ datvāva pavattivipākaṃ deti. Paṭisandhiyā pana adinnāya pavattivipākaṃ detīti natthī’’ti vuttaṃ. Taṃ na yujjati.

Yathāvuttavatthūhi saddhiṃ virujjhanato.

[151] Yañca tattha

‘‘Cuti anantarañhi upapajjavedanīyassa okāso’’ti kāraṇaṃ vuttaṃ. Taṃpi akāraṇaṃ.

Putianantarato paṭṭhāya yāvajīvaṃpi okāsasambhavato.

[152] Yañca tattha

‘‘Paṭisandhiyā pana dinnāya jātisatepi pavattivipākaṃ detīti vuttaṃ’’. Taṃpi na gahetabbaṃ.

Kammasaṅkarāpattito. Aṅguttaraṭṭhakathāyañca diṭṭhadhammavedanīyaṃ upapajjavedanīyaṃ aparapariyāya vedanīyanti tesaṃ saṅkamanaṃ natthi. Yathāṭhāneyeva patiṭṭhantīti vuttaṃ. Na cettha paṭisandhivasena evaṃ vuttanti sakkā vattuṃ. Tadatthasādhakassa aṭṭhakathāpadesassavā vatthussavā yuttiyāvā abhāvatoti. Majjhe pana pañcajavana cetanā aparapariyāya vedanīyaṃnāma. Etā hi suṭṭhu balavantī sārabhūtāca hontīti na sīghaṃ vipaccituṃ sakkonti. Ciraṭṭhitikā pana honti. Tasmā tatīyabhavato paṭṭhāya yadā okāsaṃ labhanti. Tadā pañcavāre paṭisandhiṃ datvā saṃsārapavattiyā sati kappasatasahassepi pavattivipākaṃ dentīti. Imāniyeva pana tīṇi kammāni attano attano khette sabbaso vipākavāraṃ alabhamānāni ahosikammaṃnāma. Khettañca nesaṃ pathamassa diṭṭha dhammacutiyā paricchinnaṃ. Dutīyassa anāgatānantarabhavacutiyā. Tatīyassa parinibbānacutiyāti daṭṭhabbaṃ. [Diṭṭhadhammacatukkaṃ]

148.Pākaṭṭhānavasenāti apāyādikassa vipaccanaṭṭhānassa vasena tathā cattāri kammānināma hontīti yojanā. Tatthāti tesu akusalādīsu catūsu kammesu. Kammadvāravasenāti kammasiddhiyā aṅgabhūtānaṃ kāyādi kammadvārānaṃ vasena. Pāṇaṃ atipātenti etenāti pāṇātipāto. Atipātanañcettha sarasato patituṃ adatvā antarāeva payogabalena pātanaṃ daṭṭhabbaṃ. Adinnaṃ ādiyanti etenāti adinnādānaṃ. Agamanī yavatthusaṅkhātesu vatthukāmesu micchā caranti etenāti kāmesumicchācāro. Tattha parapāṇe pāṇasaññino tassa jīvitindriyasantānupacchedakassa kāyavacīpayogassa samuṭṭhāpikā vadhakacetanā pāṇātipātonāma. Sayameva attano jīvitindriyaṃ pātentassa pāṇātipātonāma natthi. Parapariggahite parapariggahitasaññino tato viyogakāraṇassa kāya vacīpayogassa samuṭṭhāpikā acchindakacetanā adinnādānaṃnāma. Agamanīyavatthūsu maggenamaggapaṭipādakassa kāyapayogassa samuṭṭhāpikā assādacetanā kāmesumicchācāronāma. Keci panaetthapi agamanīya vatthusaññinoti padaṃ icchanti. Taṃ aṭṭhakathāya na sameti. Agamayanīvatthu tasmiṃ sevanacittanti hi tattha vuttaṃ. Etena agamanīyavatthumhi sati gamanīya saññāyavā agamanīya saññāyavā sevantassa kammapatho hoti yevāti siddhaṃ hoti. Itarathā agamanīyavatthu tathā saññitā tasmiṃ sevanacittanti vuttaṃ siyāti.

Apare pana sayaṃ payogaṃ katvā attani parena karīyamānaṃ maggena maggapaṭipādanaṃ assādentassa sevanacitte satipi natthi kammappathabhedo. Payogassa abhāvāti vadanti. Sevanacitte pana sati payogo appamāṇanti eke. Evañca sati tiyaṅgikova micchācāro, na caturaṅgikoti āpajjati. Aṭṭhakathāyaṃ pana sevana payogena saha caturaṅgikova vuttoti aññe. Sevanapayogo pana yebhuyyena labbhamānattāyeva vutto. Na pana ekantaaṅgabhāvato. Itarathā itthīnaṃ yebhuyyena payogakiccaṃ natthīti tāsaṃ micchācāro dullabho siyāti ca vadanti. Bhikkhunidūsanaṃpi ettheva saṅgayhati. Sā hi rakkhitāsu saṅgahitāti. Ṭīkāsu pana sā dhammarakkhitāpi na hoti. Kuto mātādirakkhitā. Dhammoti hi idha pāsaṇḍiyadhammova aṭṭhakathāyaṃ vuttoti vadanti. Sāsanadhammopi nana yutto. Sabrahmacāri niyopi upajjhāyinī ādikā tassā mātādiṭṭhāniyāeva honti. Tathā hi sikkhāpadavibhaṅgaṭṭhakathāyaṃ micchācāropi dussīlāya.La. Sāmaṇeriyā, puthujjanabhikkhuniyā, sotāpannāya, sakadāgāminiyā, tato anāgāminiyā vītikkamo mahāsāvajjo. Khīṇāsavāya pana ekantamahāsāvajjovāti vuttaṃ.

Kasmāpanettha surāpānaṃ nagahi taṃ. Taṃpihi apāyasaṃvattani kabhāvena vuttaṃ. Yathāha-surāmerayapānaṃ bhikkhave āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ. Yoca sabbalahuko surāmeraya pānassa vipāko. So manussabhūtassa ummattakasaṃvattaniko hotīti. Aṭṭhakathāsupi koṭṭhāsato pañcapi pāṇātipātā dayo kammapathāevāti vuttanti. Vuccate, mūlaṭīkāyaṃ tāva tassa sabhāgattena micchācāre upakārakattena dasasupi kammapathesu anupavesoti vuttaṃ. Tattha sabhāgattaṃ gahetvā vibhāvaniyaṃ surāpānaṃpi ettheva saṅgayhatīti vadanti rasasaṅkhātesu kāmesu micchācārabhāvatoti vuttaṃ. Upakārakattaṃ gahetvā paṭisambhidāmaggaṭīkāyaṃ kusalākusalāpica paṭisandhijanakāyeva kammapathāti vuttā. Vuttāvasesā paṭisandhijanane anekanti kattā kamma pathāti na vuttāti imassa vākyassa saṃvaṇṇanāyaṃ vuttāvase sāti surāpānādayo tabbiramaṇādayoca. Surāpānañhi madassa paccayo. Mado apuññapathassa. Tabbiratipi nimmadatāya. Sāca puññapathassāti kammapathūpanissayāni tāni tadāsannakammavasena sandhijanakānipi hontīti vuttaṃ. Tattha tadāsannakammavasenāti tassa surāpānassavā surāpānaviratiyāvā āsanne pavattānaṃ tammūlakānaṃ apuññakammānaṃvā puññakammānaṃvā vasenāti attho. Idaṃ vuttaṃ hoti-yo suraṃ pivitvā surāmadahetu pāṇā pātādīsu yaṃkiñci kammaṃ karoti, tassa surāpānaṃ tassati kammassa balavūpanissayo hoti pubbacetanāṭhāniyañca. Tadeva visuṃ paṭisandhiṃ janeti, na itaranti. Yathā hi pubbāparacetanā yopi kammapathapattassa kammassa parivārabhūtāeva paṭisandhiṃ janenti, na itarā. Evamidaṃpīti. Na hi kammapathasuttesu sarūpato āgatānieva paṭisandhiṃ janenti. Na itarānīti sakkā niyametuṃ. Yāni pana ekantena paṭisandhijananasāmatthiya yuttāni, tāneva tattha sarūpato vuttāni. Yānipana paṭisandhijanane anekantikāni honti. Tāni tatthasarūpato na vuttānīti sakkā viññātuṃ. Tathā hi paṭisambhidā maggaṭṭhakathāyaṃ kusalākusalāpica paṭisandhijanakāyeva kammapathāti vuttā. Vuttāvasesā paṭisandhijanane anekanti kattā kammapathāti na vuttāti vuttaṃ. Tasmā idaṃpi paṭisandhijanane anekantikattā tattha sarūpato na vuttantica. Yaṃ tadā sannakammavasena paṭisandhijanakanti pubbe vuttaṃ. Taṃ tattha sarūpato vuttesu tadā sannakammesu anupaviṭṭhantica sakkā vattunti. Tassa pana duvidhaṃ kiccaṃ paṭisandhijananaṃ kammajananañcāti. Tattha paṭijananato kammajananamevassa mahantaṃ mahāvipphārañca hotīti katvā sakkena devānamindena kumbhajātake –

Yaṃ ve vivitvā duccaritaṃ caranti,

Kāyena vācāya cetasāca;

Nirayaṃ vajanti duccaritaṃ caritvā,

Tassā puṇṇaṃ kumbhamimaṃ kiṇāthāti.

Evaṃ tadāsannakammavaseneva tassa apāyagāmitā vuttā. Tadubhayaṃ panassa kiccaṃ gahetvā surāmerayapānaṃ bhikkhave āsevitaṃ.La. Saṃvattanikanti aṅguttare vuttanti veditabbaṃ. Ayañhisuttapadesu dhammatā. Yadidaṃ saṃvattanikanti vuttaṭṭhāne yathālābhayojanāti. Tathāhi mūlaṭīkāyaṃpunabbhavaṃdetipunabbhavāya saṃvattetīti pāṭhe kammasahajātā punabbhavaṃdeti. Kammasahāyabhūtā akammasahajā tāpunabbhavaṃ saṃvattetīti vuttaṃ. Keci pana imamatthaṃ anupadhāretvā imāya pāḷiyā tassa visuṃ ekantakammapathabhāvaṃ maññanti. Yaṃ pana koṭṭhāsato pañcapi kammapathāevāti aṭṭhakathāvākyaṃ. Tattha evasaddena tesaṃ cetanādhammattā jhānādikoṭṭhāsikattaṃ nivatteti. Cetanā hi kammapathaṃ pattāpi apattāpi koṭṭhāsato kamma pathakoṭṭhāsikāeva hotīti. Teneva mūlaṭīkāyaṃ kammapathā evāti kammapathakoṭṭhāsikāevāti vuttaṃ. Anuṭīkāyañca kamma pathakoṭṭhāsikāeva. Na jhānādikoṭṭhāsikāti vuttaṃ. Kecipana imamatthaṃ asallakkhetvā iminā vākyena tassa visuṃ kammapathabhāvaṃ vadanti.

Khuddakapāṭhaṭṭhakathāyaṃ pana sabbenasabbaṃ tassa kammapathabhāvo paṭikkhittoyeva, tattha hi purimānaṃ catunnaṃ kāyakammādibhāvañca kammapathabhāvañca visuṃ vatvā surāpānaṃpatvā kāyakammamevāti vuttaṃ. Etena vacīkammabhāvañca kammapathabhāvañca paṭikkhipatīti. Dhātusaṃyuttaṭṭhakathā yañca paṭikkhitto. Yathāha-tatīyaṃpañcakammavasena bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Catutthaṃ sattakammapathavasena pañcamaṃ dasa kammapathavasenāti. Tattha hi tatīye surāpānamissakattā pañcakammavasena icceva vuttaṃ. Na pañcakammapathavasenāti. Etāsupica paṭisandhijanane anekanti kattāeva paṭikkhittoti na nasakkā vattuṃ evañhi sati sabbā pāḷiṭṭhakathāṭīkāyo saṃsanditā hontīti. Kāyakammanti ettha kāyo tividho sasambhārakāyo pasādakāyo copanakāyoti. Idha kāyaviññattisaṅkhāto copanakāyo adhippetoti vuttaṃ kāyaviññattisaṅkhāteti. Copanakāyo hi kadāci kāyaṅgena attanoadhippāyaṃ parassa viññā panatthāyapi karīyatīti kāyaviññattīti vuccatīti. So yevaca kammānaṃ pavattimukhattā dvāranti kāyadvāraṃ. Tasmiñhi tena tena upakkama kiccena pavattamāneeva jīvitindriyupacchedādikiccasiddhito taṃjana kassa cetanādhammassa āyūhana kiccanibbattica kāyakammanāma lābhoca hotīti. Tasmiṃ kāyadvāre. Etthaca yasmāsabbānipi kammāni pubbaṅgamabhūtena sampayuttamanena vinā nasijjhanti. Manopubbaṅgamā dhammā. Manoseṭṭhā manomayāti hi vuttaṃ. Dhammāti cettha sucaritaduccaritadhammā vuccanti. Tasmā manodvāraṃ sabbakammasādhāraṇattā kammāni visesetuṃ nasakkoti. Asādhāraṇabhūtā pana kāyavacīyo eva sakonti. Yasmāca purimāni sattavidhāni kammāni kevalaṃ manomattena nasijjhanti. Taṃsamuṭṭhitehi pana kāya vacīpayogehi eva sijjhanti. Tasmā teeva tesaṃ kammānaṃ pavattimukhasaṅkhyaṃ gacchantīti vuttaṃ kāyadvāreti. Parato vacīdvāreti ca.

Yasmā pana kāyadvāre vuttito kāyakammaṃ nāma. Vacīdvāre vuttito vacīkammaṃnāmāti ettakamatte vutte pāṇātipātādīni tīṇi kāyakammaṃnāma. Musāvādādīni cattāri vacīkammaṃnāmāti evaṃ dvārena kammānaṃ nāmavavatthānaṃ asiddhaṃ siyā. Kathaṃ. Yadā hi purimāni dve āṇattivasena appakena vacīdvāre bhijjhanti. Tadā tāni kāyakammanti nāmaṃ jaheyyuṃ. Vacīkammanti saṅkhyaṃ gaccheyyuṃ kasmā vacīdvāre vuttito vacīkammaṃnāmāti vuttattā. Dvevā nesaṃ nāmāni bhaveyyuṃ. Ubhayadvāresupi sandissanato. Yadāpana majjhimāni cattāri hatthamuṭṭhādivasena appakena kāyadvāre sijjhanti. Tadā tānipi vacīkammanti nāmaṃ jaheyyuṃ. Kāyakammanti saṅkhyaṃ gaccheyyuṃ. Kasmā kāyadvāre vuttito kāyakammaṃnāmāti vuttattā. Dvevā nesaṃ nāmāni bhaveyyuṃ. Ubhayadvāresupi sandissanato. Evañcasati pāṇātipāto.La. Micchācāroceti kāyakammaṃnāmāti idaṃ vavatthānameva niratthakaṃ siyā. Tathā parato musāvādo.La. Ppalāpoceti vacīkammaṃnāmāti. Bāhullavuttitoti vuttepana ekamekena bāhullasaddena chabbidhāni tāni vajjāni vajjetvā vuttappakāraṃ dvārena kammavavatthānaṃ siddhaṃ bhavati. Yathā vanacarako saṅgāmāvacaroti.

Manokammāni pana dvārantaresu carantānipi caraṇamattāni eva honti. Na dvārantarāni tesaṃ kammasiddhiyā aṅgaṃ honti. Tasmā tāni visuṃ katānīti veditabbaṃ. Yasmā pana kāyadvārassa kāyoti nāmaṃ anekesu suttasahassesu sayameva siddhaṃ pākaṭañca. Tathā vacīdvārassa vācāti nāmaṃ. Kusalākusala javanacittasaṅkhākassa manodvārassaca manoti nāmaṃ. Tasmā sabbattha kāyadvāraṃ vacīdvāraṃ manodvāranti vutte kammena dvārassa vavatthāna kiccaṃnāma natthi. Yattha pana kāyakammadvāraṃ vacīkammadvāraṃ manokammadvāranti āgataṃ. Tattheva dvārakathādīsu kammena dvāravavatthānaṃpi visuṃ vattabbaṃ hotīti daṭṭhabbaṃ.

[153] Etena yaṃ vuttaṃ vibhāvaniyaṃ

‘‘Kāyakammassaca pavattimukhabhūtaṃ kāyadvāranti vuccatīti’’. Taṃ paṭikkhittaṃ hoti.

[154] Yañca tattha

‘‘Tathā musāvādādiṃ kāyavikārena karontassa vacīkammaṃ kāyadvārepi pavattatīti kammena dvāravavatthānaṃpi nasiyāti’’ vuttaṃ. Taṃpi na yujjati.

Na hi kāyavikārena karīyamānaṃ vacīkammaṃ kāyadvāre pavattamānaṃpi tassa dvārassa nāmaṃ bhindituṃvā attano nāmaṃ dātuṃvā sakkoti. Sabhāva siddhattā tassa nāmassāti.

[155] Eteneva yañca tattha

Vuttaṃ ‘‘tathā kāyakammameva yebhuyyena kāyadvāre pavattati. Na itarāni. Tasmā kāyakammassa yebhuyyena ettheva pavattanato kāyakammadvārabhāvo siddho. Brāhmaṇagāmādīnaṃ brāhmaṇagāmādi bhāvoviyāti’’. Taṃpi paṭikkhittaṃ hoti.

Na hi kāyakammadvāranti nāmaṃ idha vuttaṃ atthīti. [Kāyakammaṃ]

149. Musāti abhūtatthe nipāto. Musā vadanti etenāti musāvādo. Visati paresaṃ aññamaññasammodabhāvasaṅkhātaṃ sāmaggirasaṃ saṃcuṇṇeti paribhindati mithu bhedaṃ karoti etāyāti pisuṇā. Attano piyabhāvaṃ paresañca mittasuññabhāvaṃ karoti etāyātivā pisuṇā. Niruttinayena. Vadanti etāyāti vācā. Pisuṇāca sā vācācāti pisuṇavācā. Yena suyyati, tassa hadayaṃ pharamānā usati dahatīti pharusā. Pharusāca sā vācācāti pharusavācā. Sādhujanehi adhigantabbaṃ saṃsukhaṃ hitañca phalati visarati vināseti hitasukhamaggaṃ bhindatīti samphaṃ. Taṃvā phalati bhijjati etenāti samphaṃ. Atthadhammāpagatassa paṭibhāṇacittassa bhāratayuddhasītāharaṇā dikassa vācā vatthumattassetaṃ nāmaṃ. Yattha diṭṭhadhammahitabuddhiyāvā samparāyika hitabuddhiyāvā upāyadīpakaṃ kiñci atthadhammavinayapadaṃ natthi. Samphaṃ palapantipakārena kathayanti etenāti sapphappalāpo. Tattha parassavisaṃ vādanapurekkhārena visaṃ vādaka kāyavacīpayogasamuṭṭhāpikā akusalacetanā musāvādo. So parassa atthabhañjanakova kammapathabhedo. Itaro kammameva. Ettha ca kamma pathoti paṭisandhijanakānaṃ kammānaṃ uṭṭhānamukhamaggo vuccati. Yathā hi rajānaṃ uṭṭhānapadeso rajapathoti vuccati. Tathā loke sandissamānesu sattānaṃ kāyavacīcittābhisaṅkharaṇakiccesuyehi kiccehi paṭisandhijanakāni kammāni uṭṭhahanti. Yesuvā kiccesu tāni uṭṭhahanti pavattanti. Tāni kāyavacīcittā bhisaṅkharaṇakiccāni paṭisandhijanakānaṃ kammānaṃ uṭṭhānamukhamaggattā kammapathoti vuccanti. Katamāni pana tānīti. Aṅgasampannāni akusalesu pāṇaghāta kiccādīni kusalesu tabbiramaṇakiccādīni dasavidhāni kiccānīti. Kammāniyeva sugatiduggatīnaṃ taduppajjanakasukhadukkhānañca pathabhūtattā kammapathonāmātipi vadanti.

Parassa bhedapurekkhārena bhedakakāyagacīpayogasamuṭṭhā pikā saṃkiliṭṭhacetanā pisuṇāvācā. Sāpi pare bhinneyeva kammapathabhedo. Abhinne kammameva. Parassa mammacchedakakāya vacīpayogasamuṭṭhāpikā duṭṭhacetanā pharusavācā. Etthaca maranti sattā, maraṇamattaṃvā dukkhaṃ nigacchanti etasmiṃ ghaṭṭiyamāneti mammaṃ. Duṭṭhavaṇo. Mammaṃ chindati bhindati ghaṭṭetīti mammacchedako. Vaṇaghaṭṭanapayogo. Idha pana mammaṃviyāti mammaṃ. Jātiādīsu dasasu akkosavatthūsu yaṃkiñci. Mammacchedakoti jātiādīsu ghaṭṭana vasena pavatto pharusa kāyavacī payogo. Aya mattho sīlakkhandha ṭīkā vasena veditabbo. Athavā. Mamāyatīti mamo. Mitto. Mamassa bhāvo mammaṃ. Mettācittaṃ. Mammaṃ chindatīti mammacchedako. Ayaṃpi akkositabbassa sammukhāeva kammapathabhedoti keci. Parammukhāpīti apare. Yathā pana paraṃ akkositvā khamāpentassa khamāpanakammaṃ parassa dūre ṭhitassapi matassapi sampajjati. Evaṃ akkosanakammaṃpīti dīghamajjhimaṭīkākārā icchanti. Akkosādhippāyena caṇḍā mahiṃsī taṃ anubandhatūtivā corā taṃ khaṇḍā khaṇḍikaṃ karontūtivā muddhā te phalatu sattadhātivā evamādinā nayena paraṃ abhisapantassapi kammapathabhedo hotiyevātica vadanti.

Anatthaviññāpana kāyavacīpayoga samuṭṭhāpikā pāpacetanā samphappalāpo. Sopi bhāratayuddha sītāharaṇādikesu paṭibhāṇacittesu vācāvatthumattesueva kammapathabhedo. Socakho pare taṃ anatthaṃ saccato gaṇhanteyeva. Agaṇhante pana kammameva. Tathā rājakathādīsu dvattiṃsa tiracchāna kathāpabhedesupi kammameva. Tañca kho tadassādavasena kathentasseva. Atthadhammavinayanissitaṃ katvā kathentassa pana sabbaṃpi satthakameva hotīti veditabbaṃ. Vacīkammanti ettha vacīti vācāyeva. Sā catubbidhā saddavācā virativācā cetanāvācā copanavācāti. Idha pana saddasahitā vacīviññattisaṅkhātā copana vācā adhippetāti vuttaṃ vacīviññattisaṅkhāteti. Copanavācā hi kadāci vācaṅgena attano adhippāyaṃ parassa viññāpanatthāyapi karīyatīti vacīviññattīti vuccatīti. Sāyevaca kammānaṃ pavatti mukhattā dvāranti vacīdvāraṃ. Tāya hi taṃtaṃvacīpayogakiccena pavattamānāya eva visaṃvādanādikiccasiddhito taṃsamuṭṭhāpakassa cetanādhammassa āyūhanakriyānibbattica vacīkammanāmalābhoca hotīti. Tasmiṃ vacīdvāre. Yamettha vattabbaṃ, taṃ kāyakamme vuttamevāti. [Vacīkammaṃ]

150. Abhijjhāyanti assādamatte aṭṭhatvā parabhaṇḍassa attano pariṇāmanavasena atirekataraṃ jhāyanti nijjhāyanti etāyāti abhijjhā. Byāpādenti parasatte vināsaṃ āpanne katvā cintenti etenāti byāpādo. Micchādiṭṭhīti ettha micchāti viparītatthe nipāto. Atthidinnantiādinayapavattaṃ sabbaṃ sappurisa maggaṃ sappurisapaññattaṃ bhinditvā natthi dinnantiādinayena tabbiparī tato passanti etāyāti micchādiṭṭhi. Tattha parasantakaṃ disvā kevalaṃ assādanābhinandanarajjanamattesu aṭṭhatvā ahovata idaṃ mamassāti evaṃ attano katvā cittena pariṇāmentasseva abhijjhākammapathabhedo hoti. Parasantakabhāveyeva thapetvā lābhāvatime. Ye īdisaṃ paribhuñjanti. Ahovatāhaṃpi tāvakālikaṃ paribhuñjeyyaṃ. Yācitvāvā kiṇitvāvā attano kareyyaṃ. Aññaṃvā īdisaṃ labheyyanti evaṃ assādentassa kammameva. Vuttañhetaṃ aṭṭhakathāsu parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti. Yāva na ahovata idaṃ mamassāti attano pariṇāmetīti. Antamaso ḍaṃsamakasādikepi ārabbha ime nassantu vinassantu. Ahovatime nasseyyuṃ vinasseyyuṃ. Avaḍḍhitāvā bhaveyyuṃ ciraṃvā natiṭṭheyyuṃ. Kadāvā nassanti vinassantīti evaṃ para sattassa khandhajīvavināsaṃ cintentasseva byāpādo. Itaro kammameva. Vuttañhetaṃ parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti. Yāva na ahovatāyaṃ ucchijjeyya vināseyyāti tassa vināsaṃ cintetīti. Kammassavā kammavipākassavā sabbaso paṭibāhikā natthikāhe tukākriyavasena tividhā niyata micchādiṭṭhieva kammapathabhedo. Dasavatthukamicchādiṭṭhi pana natthikadiṭṭhipabhedāeva. Sabbaññudesanaṃ paṭibāhitvā pavattā ariṭṭhakaṇṭakādīnaṃ diṭṭhiyopi kammapathāevāti vadanti. Vīsativatthukā sakkāyadiṭṭhivā dvāsaṭṭhidiṭṭhigatānivākammamevāti.

Niyatāti cettha yathā tīṇi lakkhaṇāni yattakaṃ passitvā saddhādhimokkhena sanniṭṭhānaṃ gacchantassa cittuppādo attano anantaraṃ phaladānaniyamena niyato hoti. Tattakaṃ passanto kusalesu dhammesu niyāmaṃ okkamatīti vutto. Tathādiṭṭhiṭṭhā nāni kāraṇa paṭirūpakāni yattakaṃ passitvā micchādhimokkhena sanniṭṭhānaṃ gacchantassa cittuppādocutianantarephaladānaniyamena niyato hoti. Tattakaṃ passitvā sanniṭṭhānaṃ gacchanto akusalesu dhammesu niyāmaṃ okkamati, atekicchonāma hoti. Tathā pana apassitvā kevalaṃ micchādhimokkhamattena evameva bhavissatīti sanniṭṭhānaṃ gantvā sakaṃ ācariyakaṃ samayaṃ paggaṇhitvā ṭhito atekicchonāma nahoti. Kasmā, phaladāna niyamābhāvāti. Ayañca attho micchattattikena dīpetabbo. Tattha hi phaladāna niyamavaseneva ubhinnaṃpi sammattamicchattadhammānaṃ niyatasaññāpaṭilābho aṭṭhakathāyaṃ vuttoti. Suttantasaṃvaṇṇanāsu pana gahaṇaniyamavasenāpi tassā niyatabhāvo vuttoti.

Aññatrāpiviññattiyāti viññattidvayena vināpi. Viññattidvayaṃ asamuṭṭhāpetvāpīti attho. Apisaddena pana viññattidvayena sahāpīti dasseti. Imāni hi tīṇi kammāni yadā kāyaṅgavā caṅgāni acopetvā manasmiṃeva sijjhanti. Tadāviññattiyā vināva pavattanti. Yadā pana tāni copetvā kāyavacīdvāresu sijjhanti, tadā viññattiyā saheva pavattantīti. Etena imesaṃ tīsupi dvāresu pavattiṃ dīpeti. Evaṃsantepi imāni manodvāreeva bahulaṃ pavattanti. Kāyavacīdvāresu pana appakameva pavattantīti vuttaṃ manasmiṃyevabāhullavuttitoti. Tattha manasmiṃ yevāti kusalā kusalajavanacittasaṅkhāte manodvāreeva. Etena purimesupi kāyadvāre vacīdvāreti padesu evasaddasambhavo dīpito hoti. Evañhi sati tatthapi dvārena kammavavatthānaṃ suṭṭhutaraṃ upapannaṃ hotīti. Itarathā upalakkhaṇādivasena atthantarapasaṅgopi siyāti. Apica, idha evasaddena ayaṃpi visesattho dīpito hoti. Pāṇavadhādīsu hi vadhāmi naṃ avaharāmi na ntiādinā saṃvidhānākārena pavattā cetayitakriyāeva padhānaṃ hoti. Sāca kāyavacīpayogehi vinā nasijjhati. Tasmā tesu kāya vacī payogā kammasiddhiyā ekaṃ aṅgaṃ honti. Taṃ sahajātāca abhijjhādayo cetanāpakkhikāeva hutvā abbohārikattaṃ gacchanti. Parabhaṇḍā bhijjhāyanādīsu pana abhijjhādīnaṃ attapadhānānaṃ kāyavacīdvāresu pavattānaṃpi kāya vacīpayogākammasiddhiyā aṅgameva nahonti. Tathā cintāpavatti matteneva tattha kammasiddhito. Iti imesu kammesu kāya vacīdvārānaṃ sabbenasabbaṃ aṅgabhāvapaṭikkhipanatthaṃ manasmiṃ yevāti eva gahaṇaṃ idheva katanti daṭṭhabbaṃ. Tesu pana dvāresu pavattimatta sabbhāvaṃ sandhāya bāhullasaddopi idha gahitoti.

[156] Yaṃ pana vibhāvaniyaṃ

‘‘Viññattisamuṭṭhāpaka cittasampayuttācettha abhijjhādayo cetanāpakkhikāva hontīti’’ vuttaṃ. Taṃ idha na yujjati.

Na hi viññattisamuṭṭhāpakacittasampayuttāpi kevalaṃ manokamma kiccavisesena pavattamānā abhijjhādayo cetanāpakkhikā honti. Cetanāeva pana abhijjhādipakkhikā hotīti. [Manokammaṃ]

151. Ettha ca dasannaṃpi imesaṃ kammapathānaṃ pubbāparacetanāyo paṭisandhiākaḍḍhane anekantikapakkhaṃ gatāti paṭisambhidā maggaṭīkāyaṃ vuttā. Tasmā tāpi imaṃ sattaṃ māressāmi imaṃ bhaṇḍaṃ adinnaṃ ādiyissāmītiādinā nayena ādito paṭṭhāya pavattā balavapaccaye laddhā paṭisandhiṃ ākaḍḍhanti. Aladdhā nākaḍḍhantīti yuttā. Yāni pana kusalākusalāni kammapathabhedaṃ appattāni honti. Tāni kāyadvāre dissamānāni kāyakammānināma honti. Vacīdvāre dissamānāni vacīkammānināma. Suddhe manodvāre dissamānāni manokammānināmāti veditabbānīti. Dosamūlenāti dosasaṅkhātamūlena dosamūlakacittenāti dvidhā attho. Tattha purimo byāpādavajjehi dvīhi yujjati, pacchimo tīhipi. Lobhamūlenāti ettha esanayo. Tatthāpiti purimo abhijjhāvajjehi dvīhi yujjati. Pacchimo tīhīti. Dvīhi mūlehīti kadāci dosamūlena kadāci lobhamūlenāti evaṃ dvīhi mūlehi sambhavanti. Moho pana sabbasādhāraṇattā visesakaro na hotīti idha na gahito.

[157] Yaṃ pana vibhāvaniyaṃ

‘‘Nidhipāṭhakapamāṇato duṭṭhaniggahatthaṃ parasantakaṃ harantānaṃ rājūnaṃ brāhmaṇānañca sabbamidaṃ brāhmaṇānaṃ rājūhi dinnaṃ. Tesaṃ pana sabbadubbalabhāvena aññe bhuñjanti. Attasantakameva brāhmaṇā paribhuñjantīti evamādīni vatvā sakasaññāya eva yaṃkiñci harantānaṃ kammaphalasambandhāpavādīnañca mohamūlenā’’ti vuttaṃ. Taṃ idha na yujjati.

Sahajātamūlañhi idha adhippetaṃ asādhāraṇabhūtañca. Tesañca tathāharantānaṃ haraṇaṃ haraṇakāle kadācidosamūlena kadāci lobhamūlenāti evaṃ dvīhi mūlehi eva sambhavatīti. Yo pana moho mahāsammatādīnaṃdhammikarājūnaṃ kāle pavattaṃ porāṇaka nidhisatthaṃ thapetvā pacchā adhammikānaṃrājūnaṃ kāle pavattesu yebhuyyena adhammikesu dhammasattha rājasattha saṅkhātesu nidhipāṭhesu dhammikasaññīnaṃ rājūnaṃ uppanno. Yoca rājūnaṃ abhisekakāle dinnaññevasamaṇabrāhmaṇānaṃtiṇakaṭṭhodakanti vacanaṃ upādāya sabbamidaṃ brāhmaṇānaṃ rājūhi dinnanti evaṃ saññīnaṃ brāhmaṇānaṃ uppanno. Yoca natthi sukata dukkaṭānaṃ kammānaṃ phalaṃ vipākoti evaṃ diṭṭhikānaṃ kammaphalasambandhā pavādīnaṃ uppanno. Sosabbopi upanissayamoho nāma hoti. So idha nādhippeto. Itarathā lobho nidānaṃ kammānaṃ samudayāya. Doso nidānaṃ kammānaṃ samudayāya. Moho nidānaṃ kammānaṃ samudayāyāti vacanato sabbepi akusalakamma pathāti mūlakāeva idha vattabbā siyunti. Evaṃpanettha vattabbaṃ siyā, kammesuca kammaphalesuca sañjātakaṅkhānaṃ janānaṃ kaṅkhā pariyuṭṭhāna cittenasahevatadanurūpāniadinnādānādīni cattārikammāni karontānaṃ tāni kammāni suddhena mohamūlena jāyantīti. Evañhi sati parato vicikicchā cetanāya paṭisandhijanakesu gahaṇaṃpi upapannaṃ hotīti. [Akusalakammaṃ].

152.Kāmāvacarakusalaṃpi kāyadvāre pavattaṃ kāya kammanti ettha dve pariyāyā veditabbā. Kathaṃ, vakkhamānesu hi puññakriyavatthūsu yaṃkiñci puññakriyavatthuṃ kāyaṅgaṃ copetvā pavattitaṃ kāyakammaṃ nāma. Vācaṅgaṃ copetvā pavattitaṃ vacīkammaṃ nāma. Kāyaṅga vācaṅgāni acopetvā manodvāreeva pavattitaṃ manokammaṃ nāmāti ayameko pariyāyo. Ayaṃ pana mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āviceva raho ca. Mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āviceva rahoca. Mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āviceva rahocātica. Sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattaṃ. Sabbaṃ vacīkammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattaṃ. Sabbaṃ manokammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattanti ca.

Padakkhiṇaṃ kāyakammaṃ, vācākammaṃ padakkhiṇaṃ;

Padakkhiṇaṃ manokammaṃ, paṇīhite padakkhiṇe tica.

Evamādīsu suttapadesu āgato. Apica, aṭṭhasāliniyaṃ sakalāya navakammadvārakathāya ayamattho dīpetabbo. Tattha hi dānamayaṃpi kāyavacī manokammavasena tidhā vibhattaṃ. Tathā sīlamayaṃ bhāvanāmayañcāti. Yasmiṃ pana dussilye pavattamāne kāyo aparisuddho hoti. Kāyasaṃvaro bhijjati. Yaṃ pana kusalaṃ pavattamānaṃ tadaṅgapahānādivasena taṃ dussilyaṃ pajahitvā kāyadvāraṃ sodhayamānaṃ kāyasaṃvaraṃ pūrayamānaṃ pavattati. Taṃ kāyacopana rahitaṃpi kāyaṅga saṃvaraṇa kiccattā kiccasīsena kāyadvāre pavattaṃ kāyakammaṃnāma. Kāyasucaritantipi vuccati. Etthaca taṃ dussilyaṃ pajahitvāti yasmiṃ citte uppajjamāne pāṇaghātādikaṃ kāyadussilyaṃ uppajjeyya. Tassa cittassa uppajjituṃ appadānavasena taṃ kāyadussilyaṃ pajahitvā. Kāyadvāraṃ sodha yamānanti yasmiṃ dussilye uppajjamāne kāyaṅgaṃ asuddhaṃ hoti. Tassa uppajjituṃ appadānavasena kāyadvāraṃ sodhayamānaṃ. Kāyasaṃvaraṃ pūrayamānanti sayaṃ kāyaṅgasaṃvaraṇakiccasampādanena kāyasaṃvaraṃ pūrentanti attho. Vacīkammepi eseva nayo. Avayesaṃ pana sabbaṃpi kalyāṇakammaṃ tīsu dvāresu pavattaṃpi manodvāraṃeva sodhayamānaṃ manosaṃvaraṃeva pūrayamānaṃ pavattatīti manodvāre pavattaṃ manokammaṃnāma. Manosucaritantipi vuccati. Ayameko pariyāyo. Ayaṃ pana anekasatesu kammapathasuttesu āgato. Apica, aṭṭhasāliniyaṃ sakalāya dvārakathāka ayamattho dīpetabboti. Imesu pana dvīsu pariyāyesu sattusāsane kalyāṇadhammapūraṇaṃnāma yāvadeva pāpadhammapahānatthāya eva hotīti pacchimoyeva padhānanti veditabboti. Diyyati etenāti dānaṃ. Vatthupariccāgacetanā. Sīlayatīti sīlaṃ. Kāya vacīkammāni sāvajjāni nīvāretvā anavajjāni susamāhitāni katvā sammādahati thapeti, uparime kusaladhammeca upadhāreti. Tesaṃ patiṭṭhā hutvā dhāretīti attho. Bhāventi etāyāti bhāvanā. Adhikusaladhamme anuppannevā uppādenti uppannevā vaḍḍhentīti attho. Apacāyanti etenāti apacāyanaṃ. Pūjenti kāyavācāhi attānaṃ nīcavuttiṃ dassentīti attho.

Visesena āvaranti ussukkaṃ āpajjantīti byāvaṭānaṃ bhāvo kammaṃvā veyyāvaccaṃ. Pajjitthāti patti. Attani laddhapuññakoṭṭhāsassa nāmaṃ. Pāpīyatītivā patti. Parehi anumodantehi laddhabbassa puññānisandassetaṃ nāmaṃ. Pattiṃ dadanti etenāti pattidānaṃ. Tadeva parehi dinnaṃ anumodanti. Sādhukāraṃ dadanti etenāti pattānumodanaṃ. Dhammaṃ suṇanti etenāti dhammasavanaṃ. Dhammaṃ desenti etāyāti dhammadesanā. Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākotiādinā dasavatthukaṃ sammādiṭṭhiṃ ujuṃ karonti etenāti diṭṭhijukammaṃ. Sabbāni pana tāni punenti cittasantānaṃ sodhenti etehīti puññāni. Pūjanīyabhāvaṃ nibbattentīti puññānītipi vadanti. Tānieva avassaṃ kattabbaṭṭhena kriyānicāti puññakriyāni. Tāniyeva sukhavisesānaṃ adhiṭṭhānaṭṭhena vatthūnicāti puññakriyavatthūnīti. Ettha ekamekaṃ tividhaṃ hoti purimaṃ majjhimaṃ pacchimanti. Tattha dāne tāva paṭiggāhakassa pariccāgakaraṇaṃ majjhimaṃnāma. Tato pubbe iminā paccayena dānamayaṃ puññaṃ pavattayissāmīti evaṃ paccayuppādanato paṭṭhāya dānaṃ ārabbha dānaṃ uddissa tīsu dvāresu pavattā kusalacetanā purimaṃnāma. Pacchā bhāge pana attanā dinnadānaṃ ārabbha punappunaṃ attamanacittaṃ uppādentassa pavattā kusalacetanā pacchimaṃnāmaṃ. Sabbaṃpi cetaṃ akusale vuttanayena balavapaccaye laddhā paṭisandhiṃ deti. Aladdhā na detīti veditabbaṃ.

Puna hīna majjhimapaṇītavasena tividhaṃ hoti. Tattha hīnena chandena cittena vīriyena vīmaṃsāyavā pavattitaṃ hīnaṃ, majjhimena chandādinā pavattitaṃ majjhimaṃ, paṇītena paṇītaṃ. Yasakāmatāyavā pavattitaṃ hīnaṃ. Puññaphalakāmatāyavā pavattitaṃ majjhimaṃ. Kattabbame vidanti ariyabhāvaṃ nissāya pavattitaṃ paṇītaṃ. Attukkaṃsana paravambhanādīhi upakkiliṭṭhaṃvā hīnaṃ. Anupakkiliṭṭhaṃ lokiyasukhabhāgitāya pavattitaṃ majjhimaṃ. Maggaphalasukhabhāgitāya pavattitaṃ paṇītaṃ. Taṇhāvasenavā bhavabhogatthāya pavattitaṃ hīnaṃ. Attano vimokkhatthāya pavattitaṃ majjhimaṃ. Sabbasattavimokkhatthāya pavattitaṃ pāramitādānaṃ paṇītanti ayamattho visuddhimagge sīlaniddesaṃ nissāya veditabboti. Yathā cettha, evaṃ sesesupiyathā sambhavaṃ tikadvayaṃ vibhajitvā vattabbanti. Tattha sīlaṃ nāmabhikkhusīlaṃ, bhikkhunisīlaṃ, sāmaṇerasīlaṃ, gahaṭṭhasīlanti catubbidhaṃ hoti. Tattha purimānaṃ dvinnaṃ samādānakiccaṃ kammavācāya siddhaṃhoti. Antimavatthuajjhāpannenavā sikkhāpaccakkhānenavā kammavācāya bhinnāya sabbaṃ samādānaṃ bhinnaṃ hoti. Sabbāni upasampanna sīlāni bhinnāni honti. Tadā bhikkhupaṭiññaṃ avijahitvā ṭhito dussīlonāma hoti. Thapetvāpana antimavatthuṃ aññasikkhā padāni vītikkamantassa yaṃ vītikkamati. Tasmiṃyeva saṃvarabhedo hoti. Na samādāna bhedo. Na hi taṃ puna kammavācāya samādātabbanti atthīti. Paṭikammaṃ karontassa pana saṃvaro pākatiko hoti. Sañcicca vītikkamantovā paṭikammaṃ akarontovā alajjīnāma hoti. Na dussīloti. Esanayo sāmaṇerasīlepi. Tattha pana saraṇagamaneneva samādānaṃsiddhaṃ hoti. Liṅganāsanaṅgaṃ katvā saraṇagamane bhinne sabbaṃ samādānaṃ bhijjati. Itaresu pana yaṃ vītikkamati, tasmiṃyeva saṃvarabhedo hotīti veditabbaṃ.

Gahaṭṭhasīle pana pakati gahaṭṭhānaṃ gahaṇavaseneva samādānaṃ siddhaṃ hoti. Tasmā ekatogaṇhante sabbāni samādinnāni honti. Ekasmiṃca bhinne sabbāni bhinnāni honti. Sabbāni puna samādātabbāni. Visuṃ visuṃ gaṇhante pana yaṃ vītikkamati, etadevabhijjati. Tadeva puna samādātabbaṃ hotīti. Paricchinnakālā tikkamane pana sabbaṃ samādānaṃ vūpasammatiyeva. Dussīlabhāvo panettha pañcannaṃ niccasīlānaṃ bhedena veditabbo. Niccāniccesu pana yaṃ niccameva vaṭṭati. Aniccaṃ navaṭṭati sāvajjaṃ hoti. Taṃ niccasīlaṃ nāma. Yaṃ pana niccaṃpi vaṭṭati. Mahantaṃ puññābhisandaṃ hoti. Aniccaṃpi vaṭṭati sāvajjaṃ na hoti. Taṃ aniccasīlaṃnāma. Tattha bhikkhu bhāve ṭhitassa bhikkhusīlaṃ sāmaṇerabhāve ṭhitassa sāmaṇerasīlaṃ pakatigahaṭṭhānaṃpañcasīlaṃ pabbajitasaṅkhepagatānaṃ upāsakānaṃ tāpasaparibbājakānañca dasasīlaṃ niccasīlaṃnāma. Tesañhi taṃ taṃ yathāsakaṃ sīlaṃ niccaṃ suddhaṃ katvā rakkhitumeva vaṭṭati. Arakkhantānaṃ bhikkhubhāvādiko sāvajjo hoti asuddho. Kasmā, attano anurūpassa ācārassa vipattito. Pakatigahaṭṭhānaṃ pana aṭṭhaṅguposathasīlaṃ aniccasīlaṃnāma. Tañhi tesaṃ vuttanayena niccaṃpi vaṭṭati. Aniccaṃpi vaṭṭati. Tathā dasasīlañca. Tañhi pakati gahaṭṭhānaṃ aniccasīlameva hoti. Gihinivatthaṃ pahāya kāsāyavatthadhāraṇena pabbajitasaṅkhepagatānaṃ eva niccasīlaṃ. Yathā hi pakatimanussānaṃ pañcasīlaṃ samādinnaṃpi asamādinnaṃpi niccaṃ rakkhitumeva vaṭṭati. Vītikkamituṃ navaṭṭati. Tathā pabbajitavesadhārīnaṃ dasasīlaṃ samādinnaṃpi asamādinnaṃpi niccaṃ rakkhitumeva vaṭṭati. Vītikkamituṃ navaṭṭati. Vesadhāraṇena saha siddhattāti.

Upari vuccamānā samathavipassanāvasena duvidhā bhāvanā bhāvanānāma. Sā idha appanaṃ apattāva adhippetā. Dhammavinayapari yattiyā saha anavajjakammasippavijjāṭhānesu paricayakaraṇa cetanāpi ettheva saṅgayhati. Ratanattaye pana mātāpitūsu kulejeṭṭhesu ācariyesu dhammikasamaṇabrāhmaṇesu aññesuca guṇavayavuddhesu yathārahaṃ paccuṭṭhānaṃ vandanaṃ añjalikaraṇaṃ sāmicikaraṇaṃ vattapaṭivattakaraṇanti evamādisabbaṃ apacāyanaṃnāma. Tesaññeva aññesañca āgantukagamikaaddhikānaṃ gilānānaṃ jiṇṇānaṃ kicca karaṇīyesu sabrahmacārīnaṃ cīvarakammādīsu paresaṃ taṃtaṃpuñña kammesuca parisuddhena hitapharaṇacittena attanokiccesu viya kāyavācāhi vāyāmakaraṇaṃ veyyāvaccaṃnāma. Attanā katassa yassakassaci puññassa parehi sādhāraṇakaraṇaṃ pattidānaṃnāma. Parehi dinnāya pattiyā anumodanaṃ attamanatāpavedanaṃ pattā numodanaṃnāma. Adinnassa puññassa anumodanaṃ pana anumodanameva hoti. Na pattānumodanaṃ. Pattiyāeva abhāvato. Pattica duvidhā uddisikā anuddisikāti. Tattha attānaṃ uddisikaṃ anumodantasseva diṭṭhadhammavedanīyaṃ jātanti veditabbaṃ. Idaṃ pana dvayaṃ dānapuññesueva visesato pākaṭaṃ. Tañhi uddisakaṃ katvā devatānaṃvā paradattupajīvipetānaṃvā vemānikapetānaṃvā vinipātikāsurānaṃvā dinnaṃ anumoditañca tesaṃ taṅkhaṇeeva diṭṭhadhamma vedanīyaṃ jātanti. Atthahita paṭisaṃyuttāya dhammakathāya yoniso manasikāre ṭhatvā savanañca kathanañca dhammasavanaṃ dhamma desanācanāma. Niravajjakammasippavijjāṭhānānaṃ savanakathanacetanāca etthevasaṅgayhanti.

Natthi dinnaṃ natthiyiṭṭhantiādinayapavattāya dasavatthukāya micchā diṭṭhiyāvā issaranimmānādidiṭṭhiyāvā diṭṭhamaṅgalādidiṭṭhiyāvā visuddhaṃ katvā tehi tehi vatthūhivā yuttīhivā kāraṇehivā kammasakatā ñāṇasaṅkhātāya sammādiṭṭhiyā vodānakaraṇaṃ diṭṭhujukammaṃnāmāti. Yattha pana tividhameva puññakriyavatthu āgataṃ. Tattha pattidānānumodanāni dāne saṅgayhanti. Issāmaccherānaṃ paṭipakkhabhāvena taṃ sabhāvattā. Apacāyanaveyyāvaccāni sīle saṅgayhanti. Tesaṃ cāritta sīlattā. Sesāni tīṇi bhāvanāmaye saṅgayhanti. Taṃ sabhāvattā. Kammaṭṭhānavinimutto dhammonāma natthīti hi vuttaṃ. Diṭṭhujukammañca ñāṇa vaḍḍhanamevāti. Tīsvevavā etaṃ saṅgayhati. Diṭṭhujukammaṃ sabbesaṃ niyama lakkhaṇantiti aṭṭhakathāyaṃ vuttaṃ. Satiyeva hi kammasakatāñāṇe dānādīni tīṇi sampajjantīti. Manokammamevāti manasmiṃeva kammapatha kiccasiddhito manokammaṃeva.

[158] Vibhāvaniyaṃ pana

‘‘Viññattisamuṭṭhāpakattā bhāvena kāya dvārādīsu appavattanatoti’’ vuttaṃ. Taṃ na sundaraṃ.

Na hi viññattisamuṭṭhāpakaṃ abhiññākusalaṃ kāyadvārādīsu pavattamānaṃpi kāyavacīkammasaṅkhyaṃ gacchati, kāyavācānaṃ kammapatha aṅgabhāvāsambhavatoti. Tañca bhāvanāmayanti dānasīlavasena appavattanato. Kevalaṃ bhāvanākammavisesattā tañca mahaggata kusalaṃ bhāvanākamma meva hoti. Yaṃ pana paṭisambhidā magge pathamajjhānena nīvaraṇānaṃ. Dutīyena vitakkavicārānaṃ. Tatīyena pītiyā. Catutthena sukhadukkhānaṃ pahānaṃ sīlaṃ. Veramaṇi sīlaṃ. Cetanā sīlaṃ. Saṃvaro sīlaṃ. Avītikkamo sīlanti vuttaṃ. Taṃ pariyāyena vuttanti veditabbaṃ. Appanāpattanti bhāvanā balena ārammaṇe anupavisitvā acalaṭṭhitibhāvena pavattanato appanāpattaṃ kammaṃ hoti.

[159] Vibhāvaniyaṃ pana

‘‘Pubbabhāgapavattānaṃ kāmāvacarabhāvatoti’’ kāraṇaṃ vuttaṃ. Taṃ na sundaraṃ.

Na hi tesaṃ kāmāvacaratāmattaṃ appanāpattiyā kāraṇaṃ hotīti. Jhānaṅgabhedenāti vuttaṃ. Jhānabhedenāti pana vattabbaṃ. Jhānaṅgabhedenātivā jhānaṅgasamudāyabhedenāti attho, jhānabhedena icceva vuttaṃ hoti. Kusalakammaṃ

153.Etthāti etasmiṃ pākaṭṭhānacatukke. Uddhaccarahitanti uddhaccasahagatacetanāvajjitaṃ. Kasmā pana uddhaccacetanā idha pajjitāti. Paṭisandhianākaḍḍhanato. Kathaṃ viññāyatīti ce. Dhammasaṅgahe dassanena pahātabbesu taṃ avatvā bhāvanāya pahātabbesu eva vuttattā. Yathāha-cattāro diṭṭhigatasampayuttacittuppādā vicikicchāsahagato cittuppādo, ime dhammā dassanena pahātabbātica, uddhaccasahagato cittuppādo, imedhammā bhāvanāyapahā tabbātica, sesā pana cattāro diṭṭhigatavippayuttacittuppādā dve paṭighasampayuttacittuppādāca siyā dassanenapahātabbā siyā bhāvanāya pahātabbāti tattha vuttā. Kathañca viññāyati. Yo dassanenapahātabbesu na vutto, so akusaladhammo paṭisandhiṃ nākaḍḍhatīti. Paṭṭhāne dassanenapahātabbadhammesueva nānākkhaṇika kammapaccayassa uddhaṭattā itarattha tassa anuddhaṭattāti. Yathāha-sahajātā dassanenapahātabbā cetanā sampayuttakānaṃ dhammānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayenapaccayo. Nānākkhaṇikā dassanena pahātabbā cetanā vipākānaṃ khandhānaṃ kaṭattāca rūpānaṃ kammapaccayena paccayotica sahajātā bhāvanāya pahātabbā cetanāsampayuttakānaṃdhammānaṃ cittāsamuṭṭhānānañcarūpānaṃ kammapaccayena paccayotica. Naca nānākkhaṇika kammapaccayasattiyā vinā vipākuppādanaṃnāma atthīti. Yadievaṃ sā pavattivipākaṃpi najanetīti sakkā vattuntice.Na. Paṭisambhidāvibhaṅge tassā vipākassa uddhaṭattā. Yathāha-katame dhammā akusalā. Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ uddhaccasampayuttaṃ rūpārammaṇaṃvā.La. Ime dhammā akusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā. Tesaṃ vipāke ñāṇaṃ atthapaṭisambhidāti. Tenāha pavattiyaṃ pana sabbaṃpi dvādasavidhantiādi.

[160] Yaṃ pana vibhāvaniyaṃ

‘‘Adhimokkhavirahena sabbadubbalaṃpi vicikicchāsahagataṃ paṭisandhiṃ ākaḍḍhati. Adhimokkhasampayogena tato balavantaṃpi uddhaccasahagataṃ nākaḍḍhatīti’’ vuttaṃ. Taṃ na sundaraṃ.

Na hi adhimokkhavirahamattena vicikicchāsahagataṃ sabbadubbalantica adhimokkhasampayogamattena uddhaccasahagataṃ tato balavantantica sakkā vattuṃ. Satthari kaṅkhati dhamme kaṅkhatīti evamādinā nayena vuttāya vicikicchāya attano visaye mahāhatthināgassa viya balavatarattā ativiya kāḷakadhammattācāti. Tathā hisā ekantena dassanenapahātabbesu padhānabhāvena vuttā. Tatoyevaca paṭisandhiākaḍḍhanaṃpi tassā viññātabbaṃ hotīti. Sabhāvaviruddhattāyeva pana vicikicchāsahagataṃ adhimokkharahitaṃ hotīti yuttaṃ. Tasmā uddhaccasahagatameva sabbadubbalanti veditabbaṃ. Sabbatthāpīti sugatiduggativasena sabbasmiṃpi. Yathārahanti tesu lokesu laddhavatthudvārānurūpaṃ. Vipaccatīti vipāceti vipakkabhāvaṃ āpādeti. Sabbaṃpivādvādasavidhaṃ akusalakammaṃ sattā kusalapākāni hutvā vipaccati, vipakkabhāvaṃ gacchatīti attho.

Yasmā kusalakammāni apāyabhūmiyaṃpi pavattiyaṃ mahāsampattiyo samuṭṭhāpetvā mahiddhikānaṃ nāgasupaṇṇādīnaṃ santāne sayameva attanovipākassa okāsaṃ katvā sukhavipākaṃ janayanti. Aññesaṃpi āpāyikānaṃ tena tena kāraṇena iṭṭhārammaṇa samāyoge sati attano vipākassa okāsaṃ labhitvā sukhavipākaṃ janayanti. Tasmā tathāpavattiyañcātiādi māha. Na hi tāni sukhavipākāni akusakammassa vipākāni bhavituṃ arahanti. Vutteñhetaṃ vibhaṅge aṭṭhānametaṃ anavakāso, yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyyātiādi. Tattha mahāvipākāni sugati kāmaloke ahetukāni aṭṭhapi sabbasmiṃ kāmaloke tesuca pañcacakkhuviññāṇa sotaviññāṇa sampaṭicchana santīraṇa yugaḷāni rūpaloke vipaccatīti vuttaṃ yathārahaṃ vipaccatīti. Rūpāvacara kusalañhi kammasamuṭṭhānarūpāni janayantaṃpi sayaṃ vipaccamānaṃ ārammaṇantare aññabhūmika vipākabhāvena navipaccati. Kāmavirāgabhāvanābhāvena pana appanāpatta kamma visesattā kāmataṇhāya avisayabhūte nimittā rammaṇe attanā sabbaso sadisena mahaggatabhāvapattena rūpa vipākabhāveneva vipaccati. Tasmā rūpalokepi tāni pañcavipākāni kāmāvacarakusalassevāti veditabbānīti. Dvīsu kammassa vipaccanaṭṭhānesu paṭisandhināma mahantaṃṭhānaṃ hoti. Tasmā tadā vipaccantaṃ kammaṃ attano sāmatthiyānurūpaṃ nātihīnaṃ vipākaṃ janetuṃ sakkoti. Pavattiyaṃ pana nānāṭhānesu nānākiccehi vipaccati. Tasmā tadā vipaccantaṃ kammaṃ attano sāmatthiyānurūpaṃ vipaccetuṃ nasakkoti. Pañcaviññāṇaṭṭhānādīsu parittakesu vipaccamānaṃ ṭhānā nurūpaṃ vipaccati. Tadārammaṇaṭṭhāne vipaccamānaṃ yebhuyyena javanā nurūpaṃ vipaccati. Tasmā soḷasakamaggo dvādasakamaggo ahetu kaṭṭhakanti evaṃekekassa kammassa vipākappabhedo pavattotitaṃ pabhedaṃdassetuṃ tatthāpītiādimāha.

Kusalaṃ duvidhaṃ sampajānakataṃ asampajānakatanti. Tattha kammā yūhanakāle antamaso heṭṭhā vuttaṃ diṭṭhujukammañāṇaṃpi suṭṭhu yojetvā kataṃ sampajānakataṃnāma. Yathāha-kammañca kammaphalañca saddahitvā kataṃ sampajānakataṃ nāmāti. Diṭṭhujukammañāṇa mattaṃpi ayojetvā taṃ asampajānakataṃ nāma. Yathāha-kammaṃpi kammaphalampi ajānitvā kataṃ asampajānakataṃ nāmāti. Tattha sampajānakataṃ tihetukaṃ hoti. Asampajānakataṃ duhetukaṃ. Yathāha-sampajānakaraṇaṃ pana catuñāṇasampayuttehi hoti. Asampajāna karaṇaṃ catūhi ñāṇavippayuttehīti. Tattha ekamekaṃ ukkaṭṭhaṃ omakanti duvidhaṃ hoti. Tattha kusalasamaye pariyuṭṭhite nīvaraṇadhammevā attukkaṃsana paravambhanādike pāpadhammevā suṭṭhu sodhetvā kataṃ ukkaṭṭhaṃ nāma. Asodhetvā kataṃ tehivokiṇṇaṃ omakaṃnāma. Apica, yaṃ katvā pacchā lābhā vata me. Naca vata me alābhā. Suladdhaṃ vata me. Naca vata me dulladdhaṃ. Yassa me īdisaṃ puññaṃ pasutanti evaṃ punappunaṃ anumoditaṃ. Taṃ ukkaṭṭhaṃ. Yaṃ katvā pacchā yenakenaci kāraṇena duṭṭhukataṃ mayāti vippaṭisāro uppajjati. Taṃomakaṃ. Evaṃ catubbidhassa kammassa vasena catubbidhaṃ vipāka koṭṭhāsaṃ vibhajitvā dassetuṃ tathāpītiādi māha. Tatthāpīti tasmiṃ kāmāvacarakusalepi. Tihetukamukkaṭṭhanti ukkaṭṭhabhūtaṃ paṇītabhūtaṃ catubbidhaṃ tihetukaṃ. Tihetukapaṭisandhinti catubbidhaṃ tihetuka paṭisandhivipākaṃ. Etthaca ekacetanā ekameva paṭisandhiṃ deti. Pavattivipākaṃ pana asaṅkhyeyyesupi bhavesu detiyeva. Ettha siyā –

Ekapupphaṃ yajitvāna, sahassakappakoṭiyo;

Devesuca manussesu, sesena parinibbutoti hi vuttaṃ.

Tasmā ekā cetanā ekameva paṭisandhiṃ detīti idaṃ na yujjatīti. Na na yujjati. Pubbāparacetanāhi saddhiṃ sahassakappa koṭi parimāṇassa vattabbattā. Cittañhināma ekaccharakkhaṇepi anekasata sahassa koṭisaṅkhaṃ uppajjati. Tatociratarekālevattabbameva natthīti. Sahassa kappakoṭiyoti ca sahassaāyukappakoṭiyo sahassa attabhāvakoṭiyoti nettiaṭṭhakathāyaṃ vuttaṃ. Pubbāparacetanānañca paṭisandhidānabhāvo kosalasaṃyuttakena dīpetabbo. Ekapiṇḍapātadānasmiṃhi ekācetanādve paṭisandhiyo na deti. Pubbapacchimacetanāvasena sattakkhattuṃ sagge sattakkhattuṃ seṭṭhikule nibbattoti hi saṃyuttaṭṭhakathāyaṃ vuttaṃ. Tihetu kaṃpi kammaṃ paṭipakkhehi abhibhuyyamānaṃ vihatasāmatthiyaṃ hutvā tihetukavipākaṃ janetuṃ na sakkoti. Naca taṃ atidubbalaṃpi samānaṃ kosallasaṅkhātena ñāṇena yuttattā atibyāmuḷhapaccaya bhūhaṃ jaccandhādivipattisahitaṃ ahetukavipākaṃ janetīti vuttaṃ tihetukamomakantiādi. Dvādasavipākānivipaccati. Ayaṃ dvāda sakamaggonāma ahetukavipākāneva vipaccati. Idaṃ ahetu kaṭṭhakaṃnāma. Evaṃ tipiṭakacūḷanāgattheravādavasena vipākappavattiṃ dassetvā idāni moravāpivāsi mahādattattheravādaṃ dassetuṃ gāthamāha. So hi therovipākānaṃ asaṅkhārikatā sasaṅkhārikatāca kammavaseneva siddhāpi katvā asaṅkhāraṃ kammaṃ sasaṅkhāravipākāni na paccati. Sasaṅkhāraṃkammaṃ asaṅkhāravipākāni navaccatīti vadati.

Yathā mukhanimittaṃ nāma mukhe sannisinne sannisīdati. Calante calati. Evaṃ payogena asādhanīyānaṃ vipākānaṃ tikkhamandatā visesabhūto saṅkhārabhedo kammavaseneva vattabbo. Na payogavasena. Itarathā kammavisesena tikkhamandajātānaṃ tesaṃ sannihitapaccayamattena mandatikkhatāpattināma siyāti. Ahetu kavipākānaṃ pana paridubbalattā aparibyattova tikkhamandatā visesoti ubhayakammanibbattanti adhippāyo. Yasmā pana tesaṃ sasaṅkhārāsaṅkhārabhāvo paṭisandhivasenavā tadārammaṇavasenavā uppattikāle pubbapayogasaṅkhātassa paccayavisesassa bhāvābhāvena vattuṃ yutto. Na kammāgamanavasena, na hi kammabhave saṅkhāro bhavantare vipākāni visesetuṃ yutto. Tasmā imaṃ vādaṃ kecivādaṃnāma karonto kecanāti āha.

Imasmiṃ kecivāde asaṅkhārikakamme sasaṅkhārika vipākāni sasaṅkhārikakammeca asaṅkhārikavipākāni vajjetvā catūsu tihe tukukkaṭṭhesu kammesu asaṅkhārikadvaye vipākāni paṭisandhiyaṃ dve, pavattiyaṃ dvādasa. Sasaṅkhārikadvaye paṭisandhiyaṃ dve, pavattiyaṃ dvādasa. Catūsu dvihetukomakakammesu asaṅkhārikadvaye paṭisandhiyaṃ dve, pavattiyaṃ dasa. Sasaṅkhārikadvaye paṭisandhiyaṃ dve, pavattiyaṃ dasa. Tathā catūsu dvihetukukkaṭṭhesu. Catūsu dvihetukomakesu pana paṭisandhiyaṃ ekaṃ ahetukaṃ pavattiyaṃ aṭṭhaahetukānīti evaṃ vipākānaṃ dve dvādasakamaggā cattāro dasakamaggā ekaṃ ahetukaṭṭhakañca honti, taṃsabbaṃ saṅgahetvā dassetuṃ tesanti gāthamāha.

Tesanti tesaṃ kesañci therānaṃ vāde. Aṭṭhasāliniyaṃ pana tihetukena kammena paṭisandhitihetukāva hoti. Na duhetukā nacaahetukā. Duhetukena kammena paṭisandhi duhetukāpi hoti ahetukāpi. Tihetukā pana nahotīti evaṃ pavatto mahādhammarakkhitattheravādopi āgato. Tattha yathā duhetukena hīnena kammena ahetukā paṭisandhi avassaṃ icchitabbā hoti. Tathā tihetukenapi hīnena kammena duhetukāpi paṭisandhi avassaṃ icchitabbāyevāti katvā idha ayaṃvādo therena na gahitoti veditabbo. Paṭisambhidāmagge pana-gatisampattiyā ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. Kusalassa kammassa javanakkhaṇe tayo hetū kusalā. Nikantikkhaṇe dve hetū kusalā. Paṭisandhikkhaṇe tayo hetū abyākatātica gati sampattiyā ñāṇa vippayutte channaṃ hetūnaṃ paccayā upapatti hohi. Kusalassa kammassa javanakkhaṇe dve hetū kusalā. Nikantikkhaṇe dve hetū akusalā. Paṭisandhikkhaṇe dve hetū abyākatātica evaṃ tihetukena kammena paṭisandhi tihetukāva vuttā. Dvihetukena kammena dvihetukāva. Na pana gatisampattiyā ñāṇavippayutte sattannaṃ hetūnaṃ paccayātiādinā tihetukena kammena dvihetukā paṭisandhi vuttā. Naca catunnaṃ hetūnaṃ paccayātiādinā dvihetukena kammena ahetukā paṭisandhīti.

Tattha pana tīsu khaṇesu sahajāta hetūnaṃ vasena hetu mūlakova ayaṃ desanāvāroti katvā anokāsatāya ahetukapaṭisandhi tattha navuttā. Na pana alabbhamānatāya. Dvihetuka paṭisandhi pana anokāsāyeva nahoti. Alabbha mānattāyeva sā navuttāti sakkā viññātuṃ. Tasmā yuttito pāḷiyeva balavatarāti katvā mahādhammarakkhitattheravādova pāḷiyā sametīti paṭisambhidāmaggaṭṭhakathāyaṃ vutto. Ṭīkākārā pana kammasarikkhaka vipākadassanatthaṃ sāvasesa pāṭhova mahātherena vuttoti icchanti. Evañca katvā aṭṭhasāliniyaṃpi tipiṭakacūḷanāgattheravādova pamāṇaṃ katvā vuttoti.

Vibhāvaniyaṃ idāni ekāya cetanāya dvādasavipākāni ettheva dasakamaggopi ahetukaṭṭhakampiti āgatassa moravāpivāsi mahādhammarakkhitattherassāti pāṭho.

Moravāpivāsimahādattattherassāti pana vattabbo. Mahādhamma rakkhitattheravādopi pana ettha ekadesena saṅgahitoyeva. Tasmiṃpi hi asaṅkhārikaṃ kammaṃ asaṅkhārikavipākameva deti. No sasaṅkhārikaṃ . Sasaṅkhārikaṃ kammaṃ sasaṅkhārikavipākameva deti. No asaṅkhārikanti āgatamevāti. [Kāmāvacarakammaṃ]

154. Rūpāvacarakamme parittanti duvidhaṃ parittaṃ apaguṇatā yavā hīnatāyavā. Tattha yaṃ paṇītehi chandādīhi yuttaṃpi abhāvitaṃ hoti paṭiladdhamattaṃ, taṃ apaguṇatāya parittaṃnāma. Yaṃ sandhāya yaṃ apaguṇaṃ hoti, upari jhānassa paccayo bhavituṃ na sakkoti, idaṃ parittaṃnāmāti aṭṭhasāliniyaṃ vuttaṃ. Yaṃ pana subhāvitaṃpi samānaṃ hīnehi chandādīhi yuttaṃ hoti. Taṃ hīnatāya parittaṃnāma. Yaṃ sandhāya yassa āyūhanakkhaṇe chandovā hīno hoti. Vīriyaṃvā, cittaṃvā, vīmaṃsāvā, taṃ hīnaṃnāmāti tattheva vuttaṃ. Majjhimaṃpi duvidhaṃ. Tattha nātipaguṇa tāya majjhimaṃ sandhāya nātisubhāvito majjhimoti visuddhimagge vuttaṃ. Majjhimehi chandādīhi yuttatāya majjhimaṃ sandhāya yassa āyūhanakkhaṇe te dhammā majjhimā honti. Taṃ majjhimanti aṭṭha sāliniyaṃ vuttaṃ. Paṇītaṃpi duvidhaṃ. Tattha atipaguṇatāya paṇītaṃ sandhāya subhāvito vasippatto paṇītoti visuddhimagge vuttaṃ. Paṇītehi pana chandādīhi yuttatāya paṇītaṃ sandhāya yassa āyūhanakkhaṇe te dhammā paṇītā honti. Taṃ paṇītanti aṭṭhasāliniyaṃ vuttaṃ. Tattha yāni apaguṇatādi vasena parittādīni vuttāni, tāni idha nādhippetāni. Yāni pana hīnādīhi chandādīhi yuttatāya parittādīni vuttāni, tāneva idhādhippetāni. Imāneva hi tividhāsu bhūmīsu tividhaṃ brahmupapattibhedaṃ sādhentīti. Itthīnaṃ jhānesu vasīpattānaṃpi chandādīnaṃ apaṇītatāya mahābrahmesu anuppajjanañcettha sādhakaṃ. Tenevaca aṭṭhakathāyaṃ chandādivasena siddhāni hīna majjhima paṇītāni aṭṭhārasapabhedena vibhajitvā imāni aṭṭhārasa kammadvārāni nāma imehi pabhāvitattā imesaṃ vasena aṭṭhārasakhattiyā aṭṭhārasa brāhmaṇā aṭṭhārasa vessā aṭṭhārasa suddā aṭṭhacattā līsa gotta caraṇāni veditabbānīti vuttaṃ. Etena hi devānaṃpi brahmūnaṃpi labbhamānaṃ upapattibhedaṃ upalakkhetīti.

[161] Vibhāvaniyaṃ pana

‘‘Paṭiladdhamattaṃ anāsevitaṃ parittanti avisesatova aṭṭhakathāyaṃ vuttaṃ. Tathā nāti subhāvitaṃ amaripuṇṇavasībhāvaṃ majjhimaṃ. Ativiyasubhāvitaṃ pana sabbaso paripuṇṇa vasībhāvaṃ paṇīta’’nti vuttaṃ. Taṃ sabbaṃ idha nayujjatiyeva.

Tañhi upari jhānassa paccayo bhavituṃ samatthāsamatthaṃvā hāna bhāgiyatādi visesaṃ vā sandhāya vuttaṃ. Na pana upapatti bhedajanaka visesanti.

[162] Yañca tattha

‘‘Ācariyena panettha parittaṃpi īsakaṃ laddhāsevanameva adhippetanti dissati. Tathā hānena nāmarūpaparicchede-

Samānāsevane laddhe, vijjamāne mahabbale;

Aladdhā tādisaṃ hetu, mabhiññā na vipaccatīti.

Samānabhūmikatova āsevana lābhena balava bhāvato mahaggatadhammānaṃ vipākadānaṃ vatvā tadabhāvato abhiññāya avipaccanaṃ vutta’’nti vuttaṃ. Taṃpi vicāretabbameva.

Yathā hi ariyamaggacetanā attanā samānabhūmakajavanato aladdhāsevanāpi samānā vipākaṃ na detīti natthi. Tathā ādi kammikavīthiyaṃ ekavāramattabhūtā sabbasamāpatti vīthīsuca sabbapatha mabhūtā mahaggatacetanāpi samānabhūmakadhammato aladdhāsevana tāya dubbalattā vipākaṃ nadetīti natthīti na na sakkā viññātunti. Ettha siyā- tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ.La. Pathamaṃ jhānaṃ upasampajja viharatīti vuttaṃ. Na ca sā cetanā upacitānāma hoti. Samānabhūmaka dhammato aladdhāsevanattāti.Na. Maggacetanāyapi avipākatāpattito. Sāpihi tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ. La. Pathamaṃ jhānaṃ upasampajja viharatīti vuttā. Naca sāpi samānabhūmakadhammato laddhāsevanā hotīti. Ubhayattha pana pathamasamannāhārato paṭṭhāya upacinitvā bhāvetvā āgatattā asamānabhūmika javanehipi laddhāsevana bhāvaṃ paṭicca upacitatā bhāvitatāca vuttāti sakkā vattunti. Tasmā ādi kammikabhūtāpi mahaggatacetanā maraṇā sanne laddhā abbhuṇhā āsannakammabhūtā vipākaṃ nadetīti na vattabbā. Abhiññācetanā ca samānabhūmakehipi nānāvajjanavīthijavanehi suṭṭhutaraṃ laddhāsevanattā tikkhatarabhūtā kathaṃ dubbalānāma siyā. Teneva ayaṃ vādo anuṭīkāyaṃ paṭikkhitto. Vuttañhi tattha keci pana samāna bhūmakato āsevanalābhena balavantāni jhānānīti tāni vipākaṃ denti. Abhiññā pana satipi jhānabhāve tadabhāvato tasmiṃ tasmiṃ ārammaṇe āgantukattāvā dubbalā. Tasmā vipākaṃ na dentīti vadanti. Taṃ akāraṇaṃ. Punappunaṃ parikammavasena abhiññā yapi vasībhāvasambhavatoti. Catutthajjhānasamādhissa pana ānisaṃsabhūtā abhiññācetanā tassa phalasadisā phalaṭṭhāne ṭhitā, tasmā sā vipākaṃ nadetīti icchanti ṭīkākārā. Tassa pana iddhi vikubbanādikiccaṃ vipaccanakiccatopi mahantataraṃ hoti. Sabbathā menaca vikubbanādikiccaṃ sādhentiyā vipaccanathāmepi tena thāmena saha parikkhayaṃ gacchati. Tasmā sā puna vipākaṃ nadetītipi yujjatiyeva. Pañcamajjhānanti abhiññābhāvaṃ apattaṃ parittādibhedena tividhaṃ pañcamajjhānaṃ. Tadevāti pañcamajhānameva. Saññāvirāgaṃ bhāvetvāti citte sati rajjana dussana muyhanāni honti. Tasmiṃ asati diṭṭhadhammanibbānappattonāma hotīti evaṃ citte eva ādīnavaṃ disvā acittakabhavapatthanā sahitaṃ vāyokasiṇevā kesañci matena paricchinnākāsa kasiṇevā saññāvirāgaṃ bhāvetvā. Asaññasattesu uppajjantīti yena yena iriyāpathena idha maranti, teneva tattha uppajjanti. Kammakiriyavādititthiyā evāti adhippāyo. Na hi akammakiriyavādīnaṃ jhānabhāvanā nāma atthīti. Anāgāmino pana suddhāvāsesu uppajjantīti suddhāvāsesu pana anāgāmino eva uppajjanti. Na aññe sakadāgāmiādayoti attho. Etena anāgāmīnaṃ aññasmiṃpi brahmaloke uppatti appaṭisiddhā hoti. Anāgāmīsuca saddhādhiko avihesu uppajjati, vīriyādhiko atappesu. Satādhiko sudassesu. Samādhādhiko sudassīsu. Paññādhiko akaniṭṭhesūti. Yathākkamaṃ bhāvetvā yathākkamaṃ arūpesu uppajjantīti yojanā. Etthaca pathamajjhānaṃ parittaṃ bhāvetvātiādi sabbaṃ pathamajjhānādīnaṃ yathā sakaṃ vipaccanabhūmi vavatthānavasena vuttaṃ. Samāpattilābhino pana puthujjana sotāpanna sakadāgāmino attanā laddhasamāpattīnaṃ vipaccanabhūmīsu icchitabhūmiyaṃ nibbattanti. Tesu puthujjano nikantiyā sati kāmalokepi nibbattatiyeva. Itare pana jhāne apari hīne sati kāmalokepi nibbattatiyeva. Itare pana jhāne aparihīne sati kāmabhave nikantināma tesaṃ na sambhavatīti parihīnajjhānāeva tattha nibbattanti.

[163] Vibhāvaniyaṃ pana

Tesaṃpi sotāpannasakadāgāmīnaṃ nikantivasena kāmabhavenibbattiṃ icchantena ‘‘tathā kāmabhavepi kāmāvacara kammabalena. Ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattāti hi vutta’’nti vuttaṃ. Taṃ na yujjati.

Tehi jhāne aparihīne ekantena brahmalokagāminoeva honti. Yato te jhānaanāgāminonāmāti vuccanti. Jhānapari hānica tesaṃ taṃtaṃ palibodha vaseneva hoti. Na pana kāma rāgādivasena. Kasmā, maggasahāyena jhānena suṭṭhu vikkhambhitattā. Vuttañhetaṃ aṅguttare-sahadassanuppādā bhikkhave ariyasāvakassa tīṇi saṃyojanāni mahīyanti.La. So vivicceva.La. Pathamaṃ jhānaṃ upasampajja viharati. Tasmiṃ ce samaye bhikkhave ariyasāvako kālaṅkareyya. Natthi tassa saṃyojanaṃ. Yena saṃyojanena saṃyutto ariyasāvako puna yimaṃ lokaṃ āgaccheyyāti. Etthaca tasmiṃ ce samayetiādinā so laddhajjhānaṃ aparihāpetvā ce kālaṅkaroti. Ekantena brahmalokameva gamissati. Parihāpentassa pana taṃ saṃyojanaṃ pākatimevāti dasseti. Paṭisambhidāmaggaṭṭhakathāyañca jhānalābhīnaṃ pana anāgāmissaca brahmalokeyeva paṭisandhidānato paccayo nahotīti vuttaṃ. Tattha jhānalābhīnanti mahaggatajjhānalābhīnaṃ sotāpanna sakadāgāmīnaṃ. Paccayo nahotīti tesaṃ vipassanānikanti taṇhā kāmasugatipaṭisandhiyā na hotīti attho.

Tasmā tesaṃ dvinnaṃ sekhānaṃ kuppadhammānaṃpi sataṃ jhāne vijjamāne kāmabhave nikanti nāma natthīti veditabbaṃ. Anāgāmissa pana niddāyantasseva satthena gīvaṃ chinditvā mārīyamānassapi jhānaṃ alabhitvā cavanaṃnāma natthi. So hi samādhismiṃ paripūrakārīti vutto. Itthiyo pana aṭṭhasamāpattiyo labhitvā anantare bhave akaniṭṭhe nibbattamānāpi adhipatibhūtesu mahābrahmesu na nibbattanti. Hīnajjhāsayattā purohita pārisajjesueva nibbattanti. Tathāhi aṭṭhakathāsu yaṃ itthī brahmattaṃ kareyya, netaṃ ṭhānaṃ vijjatīti suttapadassa atthavacane brahmattanti mahābrahmattaṃ adhippetaṃ. Itthī ca idha jhānaṃ bhāvetvā kālaṃ katvā brahmapārisajjānaṃ sahabyataṃ upapajjati, na mahābrahmānanti vuttaṃ. Brahmapārisajjānanti cettha brahmapurohitānaṃpi saṅgahaṇaṃ veditabbaṃ. Te hi brahmānaṃ parisabhūtā hontīti. Vuttañhetaṃ saṃyuttake –

Athakho bhikkhave sikhībhagavā abhituṃ bhikkhuṃ āmantesi. Paṭibhātu taṃ brāhmaṇa brahmunoca brahmaparisāyaca brahmapārisajjānañca dhammikathāti.

Parisabhāveca sati parisāsu jātāpināma hontīti. Tattha brahmunoti mahābrahmuno. Brahmaparisāyāti brahmapurohita gaṇassāti attho. Nanu brahmapārisajjānanti vuttattā na mahābrahmānanti ettheva tesaṃ saṅgahaṇaṃ yuttanti ce. Na. Yaṃ itthī sakkattaṃ kareyya, mārattaṃ kareyya, brahmattaṃ kareyya, netaṃṭhānaṃ vijjatīti evaṃ adhipati bhūtehi sakkādīhi saha vuttattā idha adhipatipaṭikkhipanasseva sambhavato. Teneva hi nettiyaṃ-itthī mahābrahmā siyāti, netaṃ ṭhānaṃ vijjatīti vuttaṃ. Ettāvatā vehapphalādīsu uparibrahmalokesupi purohitapārisajjabrahmānaṃ atthitā siddhā hoti. Teneva saṃyuttaṭṭhakathāyaṃ therānañhi bhaṇḍagāhakadaharā viya brahmānaṃpi pārisajjabrahmāno nāma hontīti vuttaṃ.

Vibhāvaniyaṃ pana

‘‘Itthiyopi pana ariyāvā anariyāvā aṭṭhasamāpattilā bhiniyo brahmapārisajjesuyeva nibbattantīti aṭṭhakathāyaṃ vutta’’nti vuttaṃ.

Tattha brahmapārisajjesuyevāti akaniṭṭhe nibbattamānāpi brahmānaṃ paricārika brahmesueva nibbattanti. Na mahābrahmesūti attho daṭṭhabbo.

Maṇimañjūsāyaṃ pana

Brahmapārisajjesuyeva nibbattanti, na brahmapurohitādīsūti vuttaṃ. Taṃ na gahetabbaṃ.

Yañca tattha

Sāmāvatiyādīnaṃ pathamaṃ brahmapārisajjesu nibbattanaṃ vuttaṃ. Taṃpi aṭṭhakathāya na sameti.

Yasmā pana tā imasmiṃ attabhāve ariyaphalāni sacchākaṃsu. Tasmā tattha anāgāminiyo suddhāvāsesu uppannā. Itarā kāci tāvatiṃsesu kāci paranimmitavasavattīsu uppannā icceva udānaṭṭhakathāyaṃ vuttanti. Apicettha vehapphale akaniṭṭhe catutthāruppeti tīsu bhavaggesu nibbattā ariyā aññattha nuppajjanti. Sesabrahmalokesu nibbattā heṭṭhābhūmīsu nuppajjantīti. [Kammacatukkaṃ].

155. Āyukkhayena maraṇaṃ kammakkhayena maraṇantiādinā yojetabbaṃ. Tattha aparikkhīṇeyeva kammānubhāve tasmiṃ tasmiṃ sattanikāye yathāniyamitassa āyuparimāṇassa parikkhayena paripuṇṇena maraṇaṃ āyukkhaya maraṇaṃnāma. Tasmiṃ tasmiṃ bhave dubbalena kammena nibbattassa sattassa aparikkhīṇeyeva āyuparimāṇe kevalaṃ kammasattiparikkhayena antarāva maraṇaṃ kammakkhaya maraṇaṃnāma. Tadubhayassa samaṃ parikkhayena maraṇaṃ ubhayakkhaya maraṇaṃnāma. Dharamānepi tadubhaye purimabhavesuvā imasmiṃvābhave katena upaghātakakammena ajjhattabahiddhābhūte nānārogābādha pathavīpavesa asanipātādike jīvitantarāye samuṭṭhāpetvā dussimārakalāburājādīnaṃviya antarāva uparodhita khandhasantānassa sattassa maraṇaṃ upacchedaka maraṇaṃnāma. Nanu cettha marantānaṃ nāma sabbesaṃpi taṃtaṃbhavaṃ janentaṃ kammaṃ khiyyatiyeva. Athakasmā itarepi vuttāti. Vuccate, sarasavaseneva hi kammasāmatthiyassa khayo idha kammakkhayoti adhippeto. Ye pana dasavassa vīsativassa yāva asaṅkhyeyya vassādi vasena nānāāyukappavidhāyakā tasmiṃ tasmiṃ sattanikāye sabbajana sādhāraṇā sattānaṃ ajjhattabahiddhasambhūtā utuāhārānāma honti. Te tassa tassa āyukappassa ṭhitikarā vuddhikarā hānikarācāti tividhā honti. Tattha akusalamūlesu vaḍḍhamānesu hānikarā vaḍḍhanti. Kusalamūlesu vaḍḍhamānesu buddhikarā vaḍḍhanti. Ubhayamūlesu samaṃ ṭhitesu ṭhitikarā samaṃ pavattanti. Tesaṃ vasena sattānaṃ āyukappo katthaci sadā ṭhitibhāgo hoti. Katthaci kadāci hānibhāgo kadāci vuddhibhāgo hoti. Tayopi cete ṭhitikarādayo taṃtaṃsattanikāyaṃ ajjhottharamānā āyuṃ paricchindantā pavattantīti asaṅkhyeyyāyuka saṃvattanikaṃ cakkavattisampatti saṃvattanikañca kammaṃ dasavassike kāle vipaccamānaṃ tadanurūpaṃeva bhogañca issariyañca datvā dasavasena khiyyati. Taṃ taṃ sattanikāya pariyāpannā sattā santānabhūtā rūpadhammā sabbaññu buddhānaṃ khandhasantāna bhūtāpi taggatikā tadanūvattikā eva hutvā pariṇamanti aññatra iddhimaya vijjāmaya rasāyanavidhi jīvita saṅkhāra vidūhīti. Vuttañhetaṃ mahāpadānasuttaṭṭhakathāyaṃ –

Sabbepi sabbaññubuddhā asaṅkhyeyyāyukā. Kasmā te asaṅkhyeyyaṃ na aṭṭhaṃsūti. Utubhojanavipattiyā. Utubhojanavasena hi āyu hāyatipi vaḍḍhatipīti.

Tasmā padhānanissayabhūtesu dvisamuṭṭhānika rūpadhammesu taṃ taṃ āyukappavasena pariṇamantesu jiyyamānesu yāvamahantaṃpi kammaṃ attano vipākādhiṭṭhānassa abhāvā khiyyatiyeva. Socassa khayo na sarasena hoti. Athakho āyusaṅkhāravipattiyā eva hotīti idha āyukkhayo visuṃ gahitoti. Esanayo upacchedakamaraṇepi netabbo. Tattha upacchedakamaraṇanti akālamaraṇaṃ vuccati. Tañhipavattamānaṃ upacchedakakammunāvā pavattati. Aññehivā aneka sahassehi kāraṇehi. Tāni pana pāḷiyaṃ mūlabhedato saṃkhipitvā aṭṭhadhā vuttāni. Katamāni pana tānīti. Atthi vātasamuṭṭhānā ābādhā. Atthi vittasamuṭṭhānā. Atthi semha samuṭṭhānā. Atthi sannipātikā. Atthi utusamuṭṭhānā. Atthi visamaparihārajā. Atthi opakkamikā. Atthi kammavipākajā ābādhāti. Tattha kammavipākajā keci upapīḷakakammajākeci upacchedakakammajā. Yasmā pana vāto kuppamāno sītuṇhādīhi dasahi kāraṇehi kuppati. Tesuca ekameva kamma vipākajaṃ hoti. Sesāni pana akammavipākajānīti milinda pañhe vuttaṃ. Yasmāca kammavipākajāpi ābādhā uppajjamānā vāta kuppanādīhi vinā na uppajjanti. Tasmā keci vātasamuṭṭhānādayopi kammavipākajā hontiyevāti daṭṭhabbā.

Tattha sannipātikāti vātādīnaṃ dvinnaṃ tiṇṇaṃvā sannipatitānaṃ vasena pavattā. Ye pana loke sattānaṃ payogamuttā sayaṃ jātā nānābhayupaddavā. Te utusamuṭṭhānesu saṅgahitāti daṭṭhabbā. Visamaparihārajāti anisammakārīnaṃ anekavidhe visame vipattimukhe attānaṃ payojantānaṃ tato tatovā tattha tattha vā patana pakkhalanādivasena pavattā. Opakkamikāti attanāvā parehi rājacoraverīhivā amanussavāḷayakkhadevatāhivā vāḷamigādīhivā katānaṃ payogānaṃ vasena pavattā. Kuppitā hi devatā sakalaṃ rajjaṃvā raṭṭhaṃvā dīpakaṃvā ekappahārena asesaṃ katvā vināsenti daṇḍakaraṭṭha majjharaṭṭha kaliṅgaraṭṭha mātaṅgaraṭṭhesu viya. Anekasahassevā vāḷayakkhe vissajjanti vesāliyaṃ viya. Rakkhasevā vissajjanti suvaṇṇabhūmiyaṃviya. Vuttañhetaṃ aṅguttare yakkhā vāḷe amanusse ossajjanti. Tena bahumanussā kālaṃ karontīti. Aṭṭhakathāyaṃpi yakkhāti yakkhādhipatino. Vāḷe amanusse ossajjantīti caṇḍe yakkhe manussapathe vissajjanti. Te laddhokāsā mahājanaṃ jīvitakkhayaṃ pāpentīti vuttaṃ. Tattha vissajjantīti visamācāra bahule manusse disvā bhinnasaddhā yakkhasenāpatino manussānaṃ atthāya pubbeviya ārakkhaṃna gaṇhantīti attho. Janapadanagaranigamagāmesuceva tasmiṃ tasmiṃ puggaleca vattabbameva natthi. Aṅguttare vuttā satthadubbhikkharoga kappāpi idha vattabbāti. Kammavipākajāti upapīḷakopaghātakānaṃ kammānaṃ vipaccanavasena pavattā ābādhāti attho. Evaṃ akālamaraṇaṃ upacchedakammunāvā aññehivā anekasahassehi kāraṇehi hotīti. Yehi keci loke dissanti. Pāṇaharā jīvitavināsakā nānārogāvā nānābādhāvā nānābhayā nivā nānā daṇḍāvā nānā upaddavu pasaggāvā. Sabbe te sakakamma samuṭṭhitāeva attano sādhāraṇāti natthi. Parakammasamuṭṭhitāpi attano sādhāraṇāeva. Sakakammasamuṭṭhitāpi paresaṃ sādhāraṇāeva. Kammena vinā yato kutoci samuṭṭhitāpi attano vā paresaṃvā sādhāraṇāeva. Sabbasādhāraṇakammasamuṭṭhitesu vattabbameva natthi. Yathāha-visuddhimagge.

Yathā catumahāpathe thapite lakkhamhi sabbadisāhi āgatā sarasattitomarapāsāṇādayo nipatanti. Evaṃ kāyepi sabbupaddavā nipatantīti.

Yesuca rajjaraṭṭhādīsu te uppajjanti. Tattha yejanā upāya kusalāvā na honti. Naca paṭikārakusalā. Nāpi parihāra kusalā. Kammañca yesaṃ dubbalaṃ hoti. Uppanno anattho bala vā. Tejanā vināpi upacchedakakammunā tato na muccanti. Maraṇaṃ vā maraṇamattaṃvā dukkhaṃ pāpuṇantiyeva. Kalyāṇabhūtaṃpi hi kammaṃ attano balavataraṃ yatokutoci samuṭṭhitaṃ rogaṃvā ābādhaṃ vā bhayaṃvā daṇḍaṃvā upaddavupasaggaṃvā paṭibāhituṃ nasakkoti. Rogādayoeva taṃkhepentā pavattanti. Yathā hi udakaṃ attano balavataraṃ aggiṃ paṭibāhituṃ na sakkoti. Aggieva taṃ khepento pavattatīti evaṃ sampadamidaṃ daṭṭhabbaṃ. Imesañca sattānaṃ pakatiyāpi kammassa dubbalabhāvo mahāniddese jarā suttaniddesena visuddhi maggeca maraṇassati niddese āyu dubbalatoti padassa niddese na dīpetabbo. Yathāha –

Āyunāmetaṃ abalaṃ dubbalaṃ. Tathā hi sattānaṃ jīvitaṃ assāsapassāsupanibandhañceva iriyāpathupanibandhañca sītuṇhu panibandhañca mahābhūtupanibandhañca āhārupanibandhañcātiādi.

Tathā kāyabahusādhāraṇato animittatoti imesaṃ padānaṃ niddesenapi pākaṭoyeva. Kammanibbattassa hi āyuno tiṇagge ussāvabindusseva paridubbalabhāve pāḷiyaṃ aṭṭhakathā yañca vutte kammasāpi tatheva paridubbalatā siddhā hotīti. Evañcetaṃ sampaṭicchitabbaṃ. Itarathā sabbaṃ pubbekatahetudiṭṭhināma siyā. Yathāha –

Idhekacco samaṇovā brāhmaṇovā evaṃvādī hoti evaṃ diṭṭhī. Yaṃ kiñcāyaṃpurisapuggalo paṭisaṃvedeti sukhaṃvā dukkhaṃvā adukkhamasukhaṃvā. Sabbaṃ taṃ pubbekatahetūti.

Ayañca attho milindapañhe tīsu ṭhānesu vitthārato āgato. Yathāvuttehi pana anekasahassehi kāraṇehi pavattamaraṇaṃpi akālamaraṇatāsāmaññena idha upacchedakamaraṇe saṅgahitanti daṭṭhabbaṃ.

Vibhāvaniyaṃ

‘‘Idaṃ pana nerayikānaṃ uttarakuruvāsinaṃ kesañci devānañca nahotīti’’ vuttaṃ.

Yathā pana mahāṭīkāyaṃ kesañci petānaṃ ito ñātake hi dinnaṃ puññapatti anumoditvā taṅkhaṇeyeva cavitvā sugatiyaṃ nibbattānaṃ kusalabhūtaṃ upacchedakaṃ vuttaṃ. Tathā kesañci nerayi kānaṃpi yamarañño samanuyuñjanakālādīsu attanā katapuññaṃ anussaritvā taṅkhaṇeyeva cavitvā sugatiyaṃ nibbattānaṃ upacche dakamaraṇaṃnāma na na sakkā vattuṃ. Kesañci tāvatiṃsādīnaṃ devānañca taṃ upacchedakamaraṇaṃ hotiyeva. Tathā hi subrahmadeva putta saṃyuttaṭṭhakathāyaṃ atha rukkhaṃ abhiruḷhā upacchedakakammādi vasenaekappahāreneva kālaṅkatvā avīcimhi nibbattāti vuttaṃ. Tattha rukkhanti tāvatiṃse pāricchattakarukkhaṃ. Abhiruḷhāti āruḷhā pañca satadevaccharāyo. Manopadosika khiṭṭāpadosika devānaṃ maraṇaṃ mahābodhisattānaṃ dighāyuke devalokevā brahmalokevā nibbattānaṃ adhimutti kālaṅkiriyā channattheragodhikattherādīnaṃviya sayameva satthaṃ āharitvā parinibbāyantānaṃ maraṇañca ettheva saṅgayhatīti daṭṭhabbaṃ. Tathācāti tehi pakārehica. Marantānaṃ channaṃ dvārānaṃ aññatarasmiṃ paccupaṭṭhātīti sambandho. Maraṇakāleti maraṇāsannakāle. Yathārahanti sugatiduggatigāmīnaṃ arahānurūpaṃ. Yepana khīṇāsavā katthaci nuppajjanti. Tesu sukkhavipassakānaṃ pakatiyā yatho paṭṭhitaṃ nāmarūpa meva antima javanānaṃ ārammaṇaṃhoti. Samāpattilābhīnaṃ pana jhānasamanantare parinibbāyantānaṃ kasiṇanimittādikaṃ. Paccavekkhanasamanantare parinibbāyantānaṃ jhānaṅgāni abhiññāsamanantare parinibbāyantānaṃ attano karajarūpaṃ. Jīvita samasīsīnaṃ pana aggamaggassa paccavekkhanasamanantare parinibbāyantānaṃ maggaṅgādini antimajavanānaṃ ārammaṇaṃ hotīti. Parinibbānacuticittassa pana sabbesaṃpi ādito attano attano paṭisandhiyāyathāgahitaṃ kammādīsu aññatarameva ārammaṇaṃ hotīti daṭṭhabbaṃ. Yepana anejosanti mārabbhayaṃ kālamakarīmunīti imaṃ suttapadaṃ disvā nibbānameva bhagavato parinibbānacutiyā ārammaṇanti vadanti. Te tena sayameva abhidhamme ārammaṇattikesu attano akovidataṃ dassenti. Yathāha –

Katame dhammā parittārammaṇā, sabbo kāmāvacaravipāko kriyamanodhātu kriyāhetuka manoviññāṇa dhātu somanassasahagatā. Ime dhammā parittārammaṇāti.

Yasmā pana parinibbānaṃnāma santi atthāyeva hoti. Ajjhāsayo cassa ekantena santininnoyeva hoti. Tasmā anejosanti mārabbhāti suttapadaṃ vuttaṃ. Tathā hi aṭṭhakathāyaṃ santimārabbhāti anupādisesaṃ nibbānaṃ ārabbha paṭicca sandhāyāti vuttaṃ. Na pana vuttaṃ ārabbha ālambitvā ārammaṇaṃ katvāti. Theragāthaṭṭhakathāyaṃ pana santimārabbhāti santiṃ anupādisesaṃ nibbānaṃ ārammaṇaṃ katvāti vuttaṃ. Taṃ mahāparinibbānapāḷiyā tadaṭṭhakathāyaca nasameti. Tāsu hi bhagavato parinibbānaṃ jhānaṅga paccavekkhanasamanantaranti vuttaṃ. Etthaca purimāni dve samanantarāni parinibbānasuttaṭṭhakathāsu vuttāni. Abhiññāsamanantaraṃ udānaṭṭhakathādisu āgataṃ. Yathāha-vuṭṭhahitvā parinibbāyīti iddhicittato vuṭṭhahitvā bhavaṅgacittena parinibbāyīti. Aggamaggassa paccavekkhanasamanantaraṃ puggalapaññattiṭṭhakathādīsu āgataṃ. Yathāha-ekūnavīsati me paccavekkhanaññāṇe patiṭṭhāya bhavaṅgaṃ otaritvā parinibbāyatīti. Saṃyuttaṭṭhakathāyaṃ pana arahattamaggānantaraṃ phalaṃ. Phalānantaraṃ bhavaṅgato vuṭṭhāya paccavekkhanaṃ. Taṃ pana paripuṇṇaṃvā hoti aparipuṇṇaṃvā. Tikhiṇena asinā sīse chijjamānepi ekaṃvā dvevā paccavekkhanāni uppajjantiyevāti vuttaṃ.

[164] Vibhāvaniyaṃ pana

Evaṃ vavatthānaṃ akatvā yaṃ vuttaṃ. ‘‘Katthaci pana anuppajjamānassa khīṇāsavassa yathopaṭṭhitaṃ nāmarūpadhammādikameva cutipariyosānānaṃ gocarabhāvaṃ gacchati. Na kamma kammani mittādayoti.’’ Taṃ na sundaraṃ.

Na hi tassa cuticittaṃ kammakammanimittādayo ārammaṇaṃ nakaroti. Naca cutiyā gahitāni kammādīnināma sabbasattānaṃpi bhavantarassa atthāya bhavantīti. Abhimukhībhūtanti kammantarassa okāsaṃ adatvā attano okāsaṃ katvā paccupaṭṭhitaṃ. Kammaṃvā paccupaṭṭhātīti sambandho. Upaladdhapubbanti tassa kammassa ārammaṇa bhūtāni deyyadhamma vatthādīni parapāṇādīnica sandhāya vuttaṃ. Upakaraṇabhūtanti kammasiddhiyā upakaraṇabhūtāni parivārabhūtānica paṭiggāhakādīni āvudhabhaṇḍādinica sandhāya vuttaṃ. Yasmāca lakkhaṇa saṃyutte gavādīni vadhitvā rāsikatāni aṭṭhipuñjādīni kammanimittāni hutvā upaṭṭhahantīti aṭṭhakathāyaṃ vuttaṃ. Tasmā kammasambandhāni yāni kānici vatthūni vā ārammaṇānivā idha upakaraṇe saṅgahi tānīti daṭṭhabbāni. Upalabhitabbanti duggatinimittaṃ sandhāya vuttaṃ. Upabhogabhūtanti sugatinimittaṃ. Ubhayaṃpi vā yaṃ kāyapaṭibaddhaṃ hutvā labhitabbaṃ hoti. Taṃ upalabhitabbaṃnāma. Apaṭibaddhaṃ hutvā kevalaṃ sukhadukkhānubhavanatthāya labhitabbaṃ upabhoga bhūtaṃnāma. Etthaca aggijāla lohakumbhi nirayapāla nirayasunakhādīni nirayanimittaṃ. Taṃ pana kesañci janānaṃ attano vasanaṭṭhāneviya upaṭṭhāti. Kesañci tato tato āgantvā attānaṃ saṃparivārentaṃ viya upaṭṭhāti. Yathāha-tassa gilānaseyyāya nippannassa nirayo upaṭṭhāti. Soṇagiripādato mahantā mahantā sunakhā āgantvā khāditukāmāviya saṃparivāresunti. Tathā deva nimittepi. Yathāha-nandavana cittalatāvana missakavana phārusakavana vimānāniceva devanāṭakānica parivāretvā ṭhitāniviya ahesunti. Kesañci pana sayaṃ tattha tattha patvā diṭṭhaṃviya upaṭṭhāti. Kambalayānasadiso mātukucchivaṇṇo manussanimittaṃ. Pabbatapāda vanasaṇḍa narakapapātādīni tiracchānagatānaṃ nimittānīti. Kammabalenāti idāni paṭisandhiṃ janetuṃ paccupaṭṭhitassa kammassa ānubhāvena. Idañca yebhuyyavasena vuttaṃ. Pakatiyā pana āciṇṇa bhūtaṃvā taṅkhaṇakataṃvā parena sarāpitaṃvā sayameva anussaritaṃvā pakatiyāva kukkuccaṃvā somanassaṃvā janetvā ṭhitaṃvā kammaṃvā tassanimittaṃvā aññenapi kāraṇabalena paccupaṭṭhātiye vāti daṭṭhabbaṃ. Tameva tatopaṭṭhitaṃ ārammaṇaṃ ārabbhāti idañca yebhuyyavasena vuttaṃ. Tato hi kesañci pathamaṃ kammabalenavā kāraṇantarenavā pāpapakkhiyesu upaṭṭhahantesu puna duṭṭha gāmaṇi rañño viya pubbakataṃ balavantaṃ puññaṃ anussarantānaṃvā soṇatthera vitu viya taṅkhaṇeyeva pasādajanakaṃ puññaṃ karontānaṃvā pacchā kalyāṇapakkhiyāni upaṭṭhahanti. Tathā kesañci pathamaṃ kalyāṇa pakkhiyesu upaṭṭhahantesu dhammāsokarañño viya pacchā kenaci kāraṇena domanassaṃ uppādetvā pāpakammassa okāsaṃ karontānaṃ pāpapakkhiyāni upaṭṭhahantīti. Vipaccamānaka kammānurūpanti yassa vipaccamānakaṃ kammaṃ kusalaṃ hoti. Tassa parisuddhaṃ kusalacittasantānaṃ abhiṇhaṃ pavattati. Yassa taṃ akusalaṃ hoti. Tassa upakiliṭṭhaṃ akusala cittasantānaṃ abhiṇhaṃ pavattatīti attho. Tathā hi aṭṭhakathāyaṃpi sugatigāmīnaṃ kusaluppatti hetubhūtaṃ paṇītaṃ ārammaṇaṃ āpātamāgacchatītica duggatigāmīnaṃ akusaluppatti hetubhūtaṃ hīnārammaṇaṃ āpāta māgacchatī tica vuttaṃ. Mūlaṭīkāyaṃ mahāṭīkāyañca āsanne akusalaṃ duggatiyaṃ kusalañca sugatiyaṃ paṭisandhiyā upanissayo hotīti vuttaṃ. Ettha siyā, yadā devaccharādīni sagganimittāni upaṭṭhahanti. Tadā tāni taṇhāya assādentasseva sato cavantassa kathanti. Vuccate. Upakiliṭṭhaṃyeva tassa cittaṃ. Tasmā duggatieva tassa pāṭikaṅkhitabbāti vadanti. Yasmā pana paṭisambhidā magge tādisiyā taṇhāya kusalakammassa sahakāri kāraṇa bhāvo vutto. Yathāha-nikantikkhaṇe dve hetū akusalāti. Tasmā sugatibhavanibbattanepi ayaṃ taṇhā ekantena kusala kammassa niyāmakasahakāripaccayabhūtāti katvā tassa tānivā devaccharādīni kusalakamma kammanimittānivā assādentasseva sato cavantassa sātaṇhā tadupatthambhikāeva bhavituṃ arahati. Na taṃ paṭibāhikāti sakkā viññātuṃ. Yañca nimittassādagadhitaṃvā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati, anubyañjanassādagadhitaṃ vā. Tasmiṃ ce bhikkhave samaye kālaṅkareyya, ṭhānametaṃ vijjati. Yaṃ dvinnaṃgatīnaṃ aññataragatiṃ gaccheyya, nirayaṃvā tiracchāna yoniṃvātiādittapariyāye vuttaṃ. Taṃpi attano paresaṃ vā hatthapādādīsu gadhitaṃ taṇhaṃ sandhāya vuttaṃ. Nakammādīsūti sakkā vattunti. Upalabhitabba bhavānurūpanti upalabhitabbo bhavo yadi sugatibhavo hoti, taṃ assādanākārena. Yadi duggatibhavo hoti, taṃ anassādanākārenāti evaṃ upalabhi tabbassa bhavassa anurūpaṃ. Tatthoṇataṃvāti tasmiṃ yatho paṭṭhite ārammaṇe oṇamantaṃeva. Tathā hi bālapaṇḍitasutte tānissa tasmiṃ samaye olambanti ajjholambanti abhippalambantīti vuttaṃ. Tattha tānissāti assa puggalassa tāni puññāpuñña kammāni. Kammasīsena vuttāni kammanimitta gatinimittānica. Olambantīti tassa cittasantānaṃ attanieva oṇamantaṃ ajjhoṇamantaṃ abhimukhībhūtaṃ katvā lambanti palambanti. Bandhitvā ākaḍḍhantāni viya upaṭṭhahantīti attho. Evaṃ pana tesu tathā olambantesu taṃcittasantānaṃ tesu ninnapoṇapabbhārameva hotīti vuttaṃ tatthoṇataṃvāti. Tathā hi aṭṭhakathāyaṃ kilesabalavināmitaṃ sutvā tadevaṃ pavattamānaṃ taṇhāavijjānaṃ appahīnattā avijjāya paṭicchā ditādīnave tasmiṃ visaye taṇhā nāmeti sahajāta saṅkhārā khipantīti vuttaṃ. Tattha tanti viññāṇaṃ. Cittasantānaṃ icceva attho. Tasmiṃvisayeti kammādiārammaṇe. Taṇhānāmetīti vaṭṭamūlaka taṇhā taṃ tasmiṃ oṇamantaṃ katvā niyojetīti attho.

[165] Vibhāvaniyaṃ pana

‘‘Tatthoṇataṃvāti tasmiṃ upapajjitabbabhave oṇataṃ viya oṇataṃeva vā’’ti vuttaṃ. Taṃ aṭṭhakathāya na sameti.

Abhiṇhanti nirantaraṃ. Tathāpavatti pana saṇikaṃ marantānaṃ eva labbhati. Lahuka maraṇena marantānaṃ pana na labbhatīti vuttaṃ. Bāhullenāti

[166] Yaṃ pana vibhāvaniyaṃ

‘‘Bāhullenātiettha adhippāyo yebhuyyena bhavantareti ettha vuttanayena daṭṭhabbo’’ti vuttaṃ. Taṃ na yujjati.

Na hi tasmiṃ vuttānaṃ asaññisattānaṃ cittasantānassa abhiṇhappagattipasaṅgonāma atthi. Cittasantānasseva tesaṃ abhāvatoti. Idāni aparena pakārena kammu paṭṭhānaṃ dassetuṃ tamevavā pana.La. Dvārapattaṃ hotīti vuttaṃ. Tattha abhinavakaraṇavasena dvārappattaṃ hotīti pubbe katasaññaṃ ajanetvā taṅkhaṇe eva karaṇākāraṃ janetvā attānaṃ abhinavaṃ viya katvā manodvāre taṃsadisajavanappavattivasena pattaṃ pātubhūtaṃ hotīti attho. Yathā hi imasmiṃbhavepavattaṃ kiñci pākaṭaṃ kammaṃ asukasmiṃ kāle idaṃnāmamayākatanti evaṃ pubbekatasaññaṃ janetvāpi upaṭṭhāti. Na tathā bhavantare pavattaṃ bhavapaṭicchannaṃñca imasmiṃ bhave pavattaṃ apākaṭañcāti. Apica, idhekacce buddhādīsu tīsu vatthusu dānapūjādivasena āciṇṇabahulā honti. Te maraṇanti kābādhabalena visīdappattā kiñci dukkhaṃajānitvā visīdantare pubbe viya bhikkhusaṅghassa dānaṃ dentācetiyaṃ vandantā pūjaṃ karontā vippasannacittā pamodacittā eva honti. Tabbiparītena pāpakammabahulāpi vattabbāti. Idaṃpi dvārapattamevāti. Sabbañcetaṃ lakkhaṇa saṃyuttaṭṭhakathāya dīpetabbaṃ. Tattha asilomapetādi patthūsu tassa ukkhittāsikabhāvova nimittaṃ ahosīti ca. Tassa sattiyā vijjhanaka bhāvova nimittaṃ ahosītica. Tassa usunā vijjhanakabhāvova nimittaṃ ahosītica. Tassa patodasūciyā vijjhanakabhāvova nimittaṃ ahosītica. Tassa sūcīhi patodanadukkhaṃ paccanubhavituṃ kammameva nimittaṃ katvā sūcilomapeto jātotica evaṃ bahuṃdvāra pattavasena kammupaṭṭhānaṃ vuttanti. Tattha hi tassa ukkhittāsika bhāvova nimittaṃ ahosīti tassa niraye pacitvā puna āsanna maraṇassa taṃkammaṃ tadā tassa ukkhittāsikasaññaṃ janetvā dvāra pattavasena nimittaṃ ahosīti attho. Esanayo sesesupīti. Soca dvārappattākāro kammakoṭṭhāsiko eva hoti. Tassa sattassaca apākaṭonāma natthīti tassa paṭisandhiyā gahaṇayogyatā jātāti. Paccāsanna maraṇassāti antima javanapavattivasena puna āsannamaraṇassa. Vīthicittā vasānevāti kāmabhavato cavitvā kāmabhaveyeva uppajjamānānaṃ javana pariyosānānaṃvā tadārammaṇa pariyosānānaṃvā vīthicittānaṃ avasāne. Itaresaṃ pana javanapariyosānānaṃeva vīthicittānaṃ avasāneti attho. Ayamattho aṭṭhakathāyaṃpi vuttoyeva. Yathāha-taṃ ārabbha uppannāya tadārammaṇapariyosānāya suddhāyavā javanavīthiyā anantaraṃ cuticittaṃ uppajjatīti.

[167] Vibhāvaniyaṃ pana

‘‘Tattha kāmabhavato cavitvā tattheva uppajjamānānaṃ tadārammaṇapariyosānāni sesānaṃ javanapariyosānānīti dhammānusāraṇiyaṃ vutta’’nti vuttaṃ. Taṃ na sundaraṃ.

Aṭṭhakathāyañhi paripuṇṇaṃ katvā vutte kiṃaparipuṇṇāya dhammā nusāraṇiyāti. Bhavaṅgakkhayevāti bhavaṅgāvasānevā iccevattho. Yadi duvidhapīthicittato paraṃ pañcavokāre vatthurūpaṃ catuvokāre cittasantānaṃ dvicittakkhaṇāyusesaṃ hoti. Tadā ekassa bhavaṅgassa avasāneti vuttaṃ hoti. Etthaca somanassa paṭisandhikassa domanassacittena cavantassa āgantukabhavaṅga sambhavo. Taṃ sambhaveca sati aññabhavaṅgasambhavopi avāri toti suvuttametaṃ bhavaṅgakkhayevāti. Tasmiṃniruddhāvasāneti tasmiṃ niruddhe tassa niruddhassa avasāne. Ye pana loke cuti paṭisandhīnaṃ antare eko antarābhavonāma atthi. Yattha uppanno satto dibbacakkhuko viya iddhimā viya ca khaṇena icchitaṃ ṭhānaṃ gantuṃ samattho. Ito cutā keci tattha uppajjitvā mātāpitu samāgamādīni āgamentā sattāhaṃvā atireka sattāhaṃvā tiṭṭhantīti laddhiṃ gaṇhanti. Tesaṃ taṃnisedhetuṃ tassānantaramevāti vuttaṃ. Savatthukaṃ pañcavokāre avatthukamevavā catuvokāre. Yathārahanti kusalabhūtassavā akusalabhūtassa vā saṅkhārassa arahānurūpaṃ. Avijjātaṇhānusayā kusalabhūtassa appahīnaṭṭhena akusalabhūtassa pana sahajātabhāvenāpi parivārabhūtā mūlabhūtāca hontīti attho. Pariyuṭṭhānāvatthaṃ apatvā kusalābyākatacittasantānenapi aviruddhabhāvena anurūpaṃ. Anubandhamānovā seti, anuanuvānirantaraṃ setīti anusayo. Anusayabhūtāya avijjāya parikkhittoti avijjānusayaparikkhitto. Taṇhānusayo mūlaṃ etassāti taṇhānusaya mūlako. Avijjānusaya mūlakena taṇhānusaya parikkhittenāti pana vutte suṭṭhutaraṃ yujjati. Avijjā hi taṇhāyapi mūlabhūtā hoti. Tāya paṭicchāditādīnave eva ārammaṇe taṇhāpavattisambhavato. Taṇhā ca pana sahakāri kāraṇa bhāvena taṃ taṃ saṅkhāraṃ niyojentī pavattatīti saṅkhārassa parivārabhūtā balavaāsanna sahāyabhūtā hotīti.

Etthaca akusalakamma sahajātānaṃvā kammanikanti nimittanikanti sahajātānaṃvā vippaṭisāra saha jātānaṃvā maraṇāsanna javana sahajātānaṃvā avijjātaṇhānaṃpi dhammato anusayasadisatāya anusaya vohārasambhavo veditabbo. Apica, anusayānāma paṭisandhijanane kusalasaṅkhārassapi balavasahāyabhūtā honti. Tasmā idha ekantānusayabhūtāeva pariyattāti kiṃsahajātānaṃ gahaṇenāti. Teneva aṭṭhakathāyaṃpi taṇhā avijjānaṃ appahīnattāti evaṃ appahīnasaddena ekantānusayāeva gahitāti. Saṅkhārenāti paṭisandhijanakakammasaṅkhātena cetanāsaṅkhārena. Taṃ sahajātaphassādidhammasamūhenapivā. Sopi hi upanissayabhāve na paṭisandhiṃ janetiyevāti. Athavā, saṅkhārenāti maraṇasanna javanaviññāṇa sahajātena cetanāsaṅkhārena. Taṃ sahajāta phassādidhammasamūhenapivā. Tadubhayaṃpi hi kammādivisaye khipanaka saṅkhārabhāvena paṭisandhiṃ janetīti. Tathā hi aṭṭhakathāyaṃ taṇhā avijjānaṃ appahīnattā avijjāya paṭicchāditādīnave tasmiṃ visaye taṇhā nāmeti. Sahajātasaṅkhārā khipantīti vuttaṃ. Mūlaṭīkāyañca sahajātasaṅkhārāti cutiāsannajavanaviññāṇasahajātā cetanā. Sabbepivā phassādayoti vuttaṃ. Sakalena pana vacanena aggamaggena appahīnā avijjākammādivisayevā bhavantarevā ādīnavaṃ paṭicchādeti, tathā rūpāyeva taṇhā tadubhayasmiṃ cittasantānaṃ nāmeti. Yathāvuttasaṅkhārā taṃ tattha khipanti. Tasmiṃ abhinava viññāṇapātubhāvaṃ sādhentīti dassetīti.

Sampayuttehipariggayhamānanti phassādīhi sampayuttadhammehi parivāretvā gayhamānaṃ. Sahajātānanti nāmarūpadhammānaṃ. Adhiṭṭhāna bhāvenāti nissayabhāvena. Pubbaṅgamabhūtanti padhānabhūtaṃ. Pada dvayena vijānanadhātuyā ativiya mahānubhāvabhāvaṃ dasseti. Yathā hi loke ekasmiṃ mahānubhāve purisavisese jāyamāne parivārabhūtā sahajātajanāca tassa upabhoga paribhogabhūtā pāsādakapparukkhādayova tena saha jāyanti. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Bhavantarapaṭisandhānavasenāti ekasmiṃbhave niruddhe tena saha nirantaraṃ katvā bhavantarassa paṭisandahana vasena. Uppajjamānameva patiṭṭhāti na purimabhave uppajjitvā anirujjhitvā ṭhitibhāvena gantvā bhavantare patiṭṭhātīti adhippāyo. Na hi uppannuppannā dhammā pakatikālepi desantaraṃvā khaṇantaraṃvāsaṅkantā nāma atthi. Kuto maraṇakāle bhavantaraṃ. Yañca anamataggo yaṃ bhikkhave saṃsāro. Pubbakoṭi napaññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsaratanti vuttaṃ, taṃpi pariyāyena vuttaṃ. Yesañhi avijjā taṇhāsaṅkhārānaṃ vasena bhavantare paṭisandhi pātubhavati. Teca pubbe yassa santāne pavattanti, so tesaṃ hetuphalasambandhena bhavantaraṃ sandhāvati saṃsaratīti vuccatīti. Tatoyevaca tassā paṭisandhiyā purimabhavapari yāpannehi hetūhi vinā anuppajjanaṃpi siddhaṃ hotīti. Paṭighosa padīpamuddhādīni cettha nidassanānīti.

Etthāti maraṇuppattiṭṭhāne. Mandappavattānīti kammadubbalabhāvena vatthudubbalabhāvenaca mandaṃ hutvā pavattāni. Tasmā paccuppannā lambaṇakā labbhatīti sambandho. Dharantesvevāti tiṭṭhantesu eva. Paṭisandhi bhavaṅgānaṃpīti paṭisandhiyāpi katipayabhavaṅgānaṃpi. Iti katvāti iminā kāraṇena. Kāmañcettha aṭṭhakathāyaṃ gatinimittaṃnāma nibbattanakaokāse eko vaṇṇo upaṭṭhātīti vatvā sabbesu gatinimittavāresu gabhinimittaṃ vaṇṇāyatanameva manodvāra gahitameva paccuppannamevaca dassitaṃ. Tathāpi chadevalokato attano santikaṃ āgate dibbaratheyeva gatinimittaṃ katvā cavantānaṃ dhammikaupāsaka duṭṭhagāmaṇi abhayarājādīnaṃ vasena taṃpi kammanimittaṃviya chabbidhaṃpi chadvāragahitaṃpi paccuppannamatītaṃpi sambhavatīti adhippāyena taṃkammanimittena nibbisesaṃ katvā kāmāvacarapaṭisandhiyā.La. Upalabbhatīti vuttaṃ. Tathā cavantā hi dibbavaṇṇopi devatānaṃ ānubhāvena cakkhunā diṭṭhoyeva hoti. Dibbo rathasaddovā tūriyasaddovā vacanasaddovā sotena sutoyeva. Dibbagandhopi ghānena ghāyitoyeva. Nirayato uggatena aggijālena dayhamānakāyena cavantānaṃ devadatta nandayakkha nandamāṇa vakādīnaṃ khuracakke āsajjamānānaṃ mittavindakādīnañca vasena phoṭṭhabbaṃpi sambhavatiyeva. Rasadhammāpi yathā sambhavaṃ yojetabbāti. Vuttañca saccasaṅkhepe –

Pañcadvāre siyā sandhi, vinā kammaṃ dvigocareti.

Mahāṭīkāyaṃpi ayamattho vuttoyeva. Yadā pana antima javanavīthito pubbabhāge yathopaṭṭhitaṃ gatinimittaṃ antimajavanassa ārammaṇaṃ hoti. Tadā taṃ atītaṃpi hotiyevāti. Aṭṭhakathāyaṃ pana santativasena tassa paccuppannatāva vuttā. Tathā vaṇṇārammaṇabhāvo manodvārena gahitabhāvoca yebhuyyena vuttoti veditabbo. Itarathā kammanimittaṃpi paccuppannabhūtaṃ pañcadvāreeva aṭṭhakathāyaṃ dassitanti taṃpi manodvāragahitaṃ paccuppannabhūtaṃ pañcārammaṇaṃvā dhammārammaṇaṃvā nasambhavatīti vattabbaṃ siyā. Naca sakkā tathā vattuṃ. Kasmā, cakkhuṃ aniccato dukkhato anattato vipassantītiādinā paṭṭhāne vuttassa chaḷārammaṇa bhūtassa purejātapaccayassa manodvārika maraṇāsanna javanānampi icchitabbattā. Tatoyevaca tadanubandhāya paṭisandhiyāpi sambhava toti.

[168] Vibhāvaniyaṃ pana

Tathā avicāretvā yaṃvuttaṃ ‘‘paccuppannārammaṇesu āpātamāgatesu manodvāre gatinimittavasena pañcadvāre kammanimittavasenā’’ti. Taṃ na sundaraṃ.

[169] Yañca tattha

‘‘Chadvāragahitanti kammanimittaṃ chadvāragahitaṃ gatinimittaṃ chaṭṭhadvāragahitanti yathāsambhavaṃ yojetabba’’nti vuttaṃ. Taṃpi na yujjati.

Evañhi sati kammaṃ viya gatinimittaṃpi therena bhinditvā vuttaṃ siyā. Naca taṃ vuttanayena pañcadvāragahitaṃ na sambhavatīti.

[170] Yañca tattha

Aṭṭhakathāyaṃ mūla ṭīkādīsuca yebhuyyavasena vuttaṃ sāvasesapāṭhaṃ avicāretvā ‘‘aṭṭhakathāyaṃ pana gatinimittaṃ manodvāre āpātamāgacchatīti vuttattā tadārammaṇāyaca pañcadvārikapaṭisandhiyā adassitattā mūlaṭīkādīsuca kamma balena upaṭṭhāpitaṃ vaṇṇāyatanaṃ supinaṃ passantassaviya dibba cakkhussa viyaca manodvāreyeva gocarabhāvaṃ gacchatīti niyametvā vuttattā tesaṃ vacanaṃ nasampaṭicchanti ācariyā’’ti vuttaṃ. Tatthapi asampaṭicchantānaṃ aññaṃ kāraṇaṃ natthi aññatra avicāraṇāyāti.

Paccuppannamatītanti ettha yassa javanāvasānāya pañcadvārikavīthiyā cavanaṃ hoti. Tassa paṭisandhiyā dvinnañca bhavaṅgānaṃ paccuppannā rammaṇatā upalabbhati. Yassa tadārammaṇāvasānāya, tassa paṭisandhiyā eva. Yassa pana javanāvasānāya paccuppannārammaṇāya manodvārikavīthiyā cavanaṃ hoti, tassa paṭisandhiyā channañca bhavaṅgānaṃ. Yassa pana tadāraṇāvasānāya, tassa paṭisandhiyā catunnañca bhavaṅgānanti. Etthaca ārammaṇe bahutarāyuke balavantepi vatthudubbalabhāve sati kāmasattānaṃpi javanāvasānā vīthi hotiyevāti daṭṭhabbaṃ. Aṭṭhakathāyaṃ pana tadārammaṇāvasānāya eva yojitattā manodvāre paṭisandhito paraṃ catunnaṃ bhavaṅgānaṃ pañcadvāre paṭisandhiyāeva paccuppannārammaṇatā vuttā. Tadārammaṇa pariyosānāyavā suddhāyavā javanavīthiyāti vuttattā pana idha javanāvasānāpi yojitāti veditabbā.

[171] Vibhāvaniyaṃ pana

Evaṃ avicāretvā yaṃ vuttaṃ ‘‘manodvāre tāva paṭisandhiyā catunnaṃ bhavaṅgānañca pañcadvāre paṭisandhiyāeva paccuppannārammaṇatā labbhatī’’tiādi. Taṃ anupapannaṃ.

Etthaca yasmā paṭisandhijanakasseva kammassa ārammaṇaṃvā upakaraṇaṃvā kammanimittanti adhippetaṃ. Pañcadvārikakammañca paṭisandhijanakameva na hoti. Tasmā tadā paṭisandhijanakaṃ kammaṃ purimabhāgeeva manodvāravasena siddhaṃ hoti. Tassaca ārammaṇabhūtameva upakaraṇabhūtamevavā ekantena kammanimittaṃnāma hoti. Yaṃ pana pañcadvārikassa antimajavanassa ārammaṇaṃ hoti. Taṃ purimena niruddhena ārammaṇena vatthuto abhinnattāvā tassadisattāvā kammanimittanteva vuccatīti. Tathā hi vuttaṃ mūlaṭīkāyaṃ pañcadvāre āpātaṃ āgacchantaṃ paccuppannaṃ kammanimittaṃ āsannakatakammārammaṇa santatiyaṃ uppannaṃ taṃsadisañca daṭṭhabbanti. Tattha yesu deyyadhammavatthūsu cetiyādīsuvā yehi satthādīhivā pubbe kammaṃ siddhaṃ. Tesaṃ paccakkhe dharamānataṃ sandhāya santatiyaṃ uppannanti vuttaṃ. Tehi sadi savatthūnaṃ dharamānataṃ sandhāya taṃsadisañcāti vuttaṃ. Sadisavatthūnipi hi kammassa laddhokāsakāraṇāni hontiyeva. Yathā taṃ ito parittakena pāpakammena niraye ussadasāmante nibbattānaṃ pubbe puññakaraṇakāle laddhanimittasadisaṃ nirayaggijālānaṃ saddaṃ sutvāvā vaṇṇaṃ disvāvā puññaṃ saritvā cavitvā sagge nibbattānaṃ aggijālāni viyāti.

[172] Vibhāvaniyaṃ pana

Mūlaṭīkāpāṭhaṃ avicāretvā taṃsadisañcātiettha naṭṭhacakāraṃ pāṭhaṃ disvā ‘‘manodvārika javanānaṃ ārammaṇabhūtena saha samānattā tadekasantatipatitaṃ cutiāsannajavanagahi taṃpi paccuppannaṃ vaṇṇādikaṃ kammanimitta bhāvena vutta’’nti vuttaṃ. Taṃ anupapannameva.

Apica, aṭṭhakathāyaṃ aparassa maraṇasamaye ñātakā ayaṃ tāta tavatthāya buddhapūjā karīyati. Cittaṃ pasādehīti vatvā pupphadāmadhajapaṭākādivasena rūpārammaṇaṃvā dhammasavanatūriyapūjādi vasena saddārammaṇaṃvā dhūmavāsagandhādivasena gandhārammaṇaṃvā idaṃ tāva sāyassu, tavatthāya dātabbaṃ deyyadhammanti vatvā madhuphāṇi tādivasena rasārammaṇaṃvā idaṃ tāva phusassu, tavatthāya dātabbaṃ deyyadhammanti vatvā cīnapaṭa somārapaṭādivasena phoṭṭhabbā rammaṇaṃvā pañcadvāre upasaṃharantīti vuttaṃ. Tattha rūpasaddagandhārammaṇāni sandhāya ṭīkāyaṃ santatiyaṃ uppannanti vuttaṃ. Rasaphoṭṭhabbā rammaṇāni sandhāya taṃsadisañcāti vuttaṃ. Tāni hi pathamaṃ sāyita phusitāni aññāni honti. Pacchā dinnāni aññānīti etthaca evaṃ upasaṃhaṭāni rūpārammaṇādīni pathamaṃ pañcadvārena gahetvā acavitvā pacchā puna atthi dāni evarūpānīti suddhena manodvārena gahetvā cavantānaṃ tāni manodvāragahitāni paccuppannabhūtāni kammanimittāni hontīti veditabbānīti. Pathamatatīyāruppa paṭisandhīnaṃ paññatti bhūtaṃ dutīyacatutthāruppapaṭisandhīnaṃ mahaggatabhūtanti vuttaṃ yathārahanti. Āruppesu uparibhūminibbattānaṃ arūpīnaṃ heṭṭhimajjhānāni paṭipassambhanti. Na ca te tāni puna āyūhantīti vuttaṃ heṭṭhimāruppa vajjitāti. Pamādapakkhe patitvā vissaṭṭhajjhānānaṃ tatoyevaca appahīnehi orambhāviya saṃyojanehi heṭṭhabhāgaṃ ākaḍḍhita mānasānaṃ kāmabhave uppajjamānānaṃ tesaṃ thapetvā tihetu kukkaṭṭhabhūtaṃ upacārajjhānacetanaṃ aññaṃ dubbalakammaṃ okāsaṃ nalabhatīti vuttaṃ tathā kāmatihetukāti. Tathā hi aṅguttaraṭṭha kathāyaṃ-na hi tassa upacārajjhānato balavataraṃnāma kammaṃ atthīti vuttaṃ. Ṭīkāyañca na hi tassa.La. Atthīti iminā tato cavantānaṃ upacārajjhānameva paṭisandhijanakaṃ kammanti dīpetīti vuttanti. Rūpāvacarapaṭisandhi pana tesaṃ natthiyeva. Evañca katvā yamakearūpadhātuyā cutassa arūpadhātuṃ upapajjantassātivā arūpa dhātuyā cutassa kāmadhātuṃ upapajjantassātivā vuttaṃ. Na pana vuttaṃ arūpadhātuyā cutassa rūpadhātuṃ upapajjantassāti. Rūpa lokato cavantānaṃ pana aññaṃ dubbalakammaṃ okāsaṃ nalabhatīti navattabbaṃ. Evaṃsantepi suṭṭhu vikkhambhitanīvaraṇānaṃ tesaṃ appanā pattajjhānavisesena suparibhāvitacittasantānattā jaccandhādivipatti janakaṃ dvihetukomakakammaṃpi okāsaṃ na labhati. Kuto apāyagāmikammanti vuttaṃ ahetuka rahitā siyunti.

[173] Vibhāvaniyaṃ pana

‘‘Upacārajjhānā nubhāveneva duhetuka tihetuka paṭisandhiyo siyu’’nti vuttaṃ. Taṃ vicāretabbaṃ.

Yadi hi taṃ paṭisandhidānaṃ sandhāya vuttaṃ siyā. Duhetukapaṭi sandhi na yujjati. Na hi suṭṭhu vikkhambhitanīvaraṇānaṃ appanāvīthiyaṃ pavattaṃ upacārajjhānaṃ tihetukomakaṃnāma sambhavatīti. Atha kammantarassa upatthambhanaṃ sandhāya vuttaṃ siyā. Sayaṃ balavatarassapi sato paṭisandhiṃ adatvā dubbalassa kammantarassa upatthambhane kāraṇaṃ natthīti. Yasmā pana rūpabrahmānaṃ upacārajjhānato aññānipi kāyavacīmanokammakusalāni uppajjantiyeva tāniyevaca kānici tihetukomakānipi kānici dvihetukukkaṭṭhānipi bhavanti. Oḷārikānaṃ pana nīvaraṇānaṃ suṭṭhu vikkhambhitattā savipattikapaṭi sandhijanakāni dvihetukomakāni tesaṃ nuppajjanti. Aparapariyāya bhūtānica tādisāni tesaṃ okāsaṃ nalabbhanti. Nānārammaṇesuca nesaṃ chandovā nikantivā pavattatiyeva. Yena nānākammānipi vipaccituṃ okāsaṃ labhanti. Yenaca te cakkhu sotadvārehipi tato cavanti. Tasmā ettha upacārajjhānena kāraṇaṃ avatvā vuttanayeneva taṃkāraṇaṃ vattuṃ yuttanti daṭṭhabbaṃ. Kāmatihetumhā cutiyā paraṃ sabbā vīsati paṭisandhiyo siyuṃ. Itarā duhetukāhetukacutito paraṃ kāmesveva bhavesu dasapaṭisandhiyo siyunti yojanā. Evaṃ paṭisandhikkhaṇe visayappavattiyā saha vīthimuttacittānaṃ pavattākāraṃ dassetvā idāni pavattikāle paraṃparabhavesuca dassetuṃ iccevantiādimāha. Paṭisandhinirodhānantaratoti paṭisandhiyā nirodhassa bhaṅgassa anantarakālato. Tamevacittanti tassadise tabbohāro daṭṭhabbo. Yathā tāniyeva osadhānīti. Yāva cuticittuppādāti ettha cutiggahaṇena tadāsanna vīthicittānampi gahaṇaṃ daṭṭhabbaṃ. Asati vīthicittuppādeti antarantarā vīthicittānaṃ uppattiyā asati. Bhavassaaṅgabhāvenāti upapattibhavassa aviccheda kāraṇabhāvena. Tasmiṃti avattamāne pacchājātapaccayarahitānaṃ rūpadhammānaṃ vassodaka rahitānaṃ taruṇasassānaṃ viya milāta bhāvapattiyā upapattibhavo occhijjatīti. Cuticittaṃ hutvā nirujjhati tameva cittanti sambandho. Yathākkamaṃ eva parivattantā pavattantīti yāva parinibbānacutiyā yathākkamaṃ parivattantā pavattantieva. Na pana parasamaye viya kadāci katthaci nivattiṃ pāpuṇantīti attho.

[174] Vibhāvaniyaṃ pana

‘‘Yāva vaṭṭa mūla samucchedā’’ti vuttaṃ, vaṭṭamūlasamucchedo vuccati arahattamaggo. Tato paraṃpi yāvakhandhaparinibbānā pavattantiyeva.

Ihāti imasmiṃ bhave. Iccayanti iti ayaṃ. Itisaddo ādiattho. Yathā iha paṭisandhica bhavaṅgañca āvajjanādi vīthiyoca cuticāti ayaṃ cittasantati pavattati. Tathā puna bhavantarepi sandhibhavaṅgādikā ayaṃcittasantati parivattati parivattamānā pavattatīti attho. Idāni yassa vipassanā maggaphalanibbānassa atthāya cittacetasikānaṃ pabhedapavattisaṅgahā paṭṭhapiyanti. Tadatthaṃ dassento gāthamāha. Tattha paṭisaṅkhāyāti paṭisaṅkhāna saṅkhātena vipassanā ñāṇena punappunaṃ ñatvā. Etanti yathāvuttaṃ cittacetasikānaṃ pabhedapavattividhānaṃ. Adhuvanti aniccaṃ. Adhigantvāti adhigamasaṅkhātena catumaggaññāṇena patilabhitvā sacchikatvā. Padanti saupādisesaṃ nibbānaṃ. Budhāti paṇḍitā. Suṭṭhu anusaya mattaṃpi asesetvā sesakilesehi saddhiṃ ucchinnaṃ yathā vuttesu cittacetasikesu adhisayitaṃ taṇhāsineha saṅkhātaṃ bandhanaṃ etehīti susamucchinna sineha bandhanā. Samanti vūpasamanti vaṭṭadukkhasantāpā etasminti samo. Anupādisesanibbānaṃ. Essantīti gamissanti. Cirāyāti cirakālaṃ. Sundaraṃ adhigamāvahaṃ sīla dhutaṅgasaṅkhātaṃ vataṃ etesanti subbatā. Suparisuddhasīlasallekha vuttinoti attho. Cirāya subbatā budhā etaṃ adhuvaṃ paṭisaṅkhāya accutaṃ padaṃ adhigantvā susamucchinnasinehabandhanā samaṃ essantīti yojanā.

Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa

Catutthavaṇṇanāya vīthimutta saṅgahassa

Paramatthadīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app