Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Dhammasaṅgaṇī-anuṭīkā

Vīsatigāthāvaṇṇanā

1. Abhidhammasaṃvaṇṇanāya atthaṃ saṃvaṇṇetukāmo tassā ādigāthāya tāva payojanasambandhābhidhānapubbaṅgamaṃ atthaṃ niddhārento uḷārajjhāsayānaṃ nisammakārīnaṃ paṭipatti paresaṃ vividhahitasukhanipphādanappayojanāti ācariyassāpi dhammasaṃvaṇṇanāya ādimhi satthari nipaccakārassa antarāyavisosanatthatā viya satthari dhamme ca paresaṃ accantasukhappaṭilābhasaṃvattaniyasaddhāratanuppādanatthatāpi siyāti dassetuṃ ‘‘dhammasaṃvaṇṇanāya’’ntiādimāha. Tattha yathānusiṭṭhaṃ paṭipajjamāne apāyesu apatamāne dhāretīti dhammoti sāmaññavacanopi dhamma-saddo saddantarasannidhānena idha pariyattivisesavisayo. Saṃvaṇṇīyati attho etāyāti saṃvaṇṇanā, aṭṭhakathā.

Tividhayānamukhena vimuttidhammaṃ yathārahamanusāsatīti satthā. Paṇamanaṃ paṇāmo, kāyavācācittehi satthu guṇaninnatā. Kiriyā karaṇaṃ, paṇāmassa karaṇaṃ paṇāmakaraṇaṃ, vandanāpayogo. So ca kiñcāpi ‘‘idāni adhippetaṃ paṇāmaṃ karonto’’tiādinā ‘‘tassa pāde namassitvā’’tiādikassa adhippetapaṇāmabhāvaṃ dassessati, ‘‘karuṇā viyā’’tiādikassa pana sabbassa thomanāvasena vuttassapi vasena veditabbo. So hi satthu mahākaruṇādiguṇavisesakittanavasena pavatto mahākaruṇādiguṇavisesāvinābhāvinā saṃvaṇṇiyamānasaṃvaṇṇanādhammavibhāvitena dhammassa svākkhātabhāvena svākkhātadhamme satthari anuppannasaddhānaṃ saddhājananāya, uppannasaddhānañca bhiyyobhāvāya hoti. Satthuno ca aviparītadhammadesanabhāvena avitathadesanābhūte dhammeti etena satthuno mahākaruṇādiguṇānaṃyeva ca phalavisesanipphādanasamatthatāya pasādāvahataṃ āha. Dhammena hi satthusiddhi, satthārā ca dhammasiddhi, dhammasampattiyāpi satthuguṇatāya satthuguṇavibhāvanena sampajjatīti.

Evaṃ satthari paṇāmakaraṇassa ekaṃ payojanaṃ dassetvā idāni sambandhaṃ vibhāveti ‘‘tadubhayappasādā hī’’tiādinā. Na hi satthari dhamme vā appasanno saṃvaṇṇiyamāne tadadhigantabbe ca dhamme sammā paṭipajjati, nāpi sīlādianupādāparinibbānantaṃ mahantaṃ atthaṃ sādheti, tasmā dhammasaṃvaṇṇanāsu paresaṃ sammāpaṭipattiākaṅkhāya tathārūpadhammapaṭiggāhakehi ca viniyojitena satthari dhamme ca pasāduppādanaṃ satthari paṇāmakaraṇaṃ vihitanti adhippāyo.

Bhagavato guṇasaṃkittanaṃ tassa dhammasaṅghānampi thomanā hotiyevāti vuttaṃ ‘‘ratanattayapaṇāmavacana’’nti. Tathā ca vakkhati ‘‘bhagavato thomanenevā’’tiādi (dha. sa. mūlaṭī. 6). Vakkhamānaṃ vā ‘‘saddhammañcassa pūjetvā’’tiādiṃ sandhāya vuttaṃ. Viññāpanatthaṃ paresaṃ viññūnanti vā sambandhanīyaṃ. Aviññūnaṃ appamāṇatāya abhājanatāya ca viññūnaṃ gahaṇaṃ. Te hi buddhādīsu sagāravassa pamāṇabhūtataṃ jānantā tassa vacanaṃ sotabbaṃ saddhātabbaṃ maññanti, sammadeva ca naṃ anutiṭṭhantā tadadhippāyaṃ pūrenti. Idhāpi purimanayeneva sambandho veditabbo pasādaviññāpanādimukhenapi sammāpaṭipattiākaṅkhāya paveditattā.

Ettha ca paṭhamo atthavikappo saddhānusārīnaṃ puggalānaṃ vasena vutto, dutiyo dhammānusārīnaṃ. Paṭhamo vā asaṃsiddhasatthudhammānaṃ vasena vutto, dutiyo saṃsiddhasatthudhammānaṃ. Tathā paṭhamo paṭhame ratane paṇāmakiriyādassanaparo, dutiyo itaresupīti ayaṃ viseso veditabbo.

Paṇāmo karīyati etāyāti paṇāmakaraṇaṃ, paṇāmakiriyābhinipphādikā cetanā. Sā hi khettasampattiyā ācariyassa ca ajjhāsayasampattiyā diṭṭhadhammavedanīyabhūtā yathāladdhasampattinimittakassa kammassa balānuppadānavasena purimakammanipphannassa vipākasantānassa antarā vemajjhe āyanti āpatantīti antarāyāti laddhanāmānaṃ rogādianatthānaṃ vidhāyakassa upapīḷakassa upacchedakassa vā kammassa viddhaṃsanasamattho puññātisayoti imamatthaṃ dasseti ‘‘ratanattayapaṇāma…pe… visesabhāvato’’ti. Evañca katvā rāgādipariyuṭṭhānābhāvavacanena antarāyassa kāraṇabhūtāya payogavipattiyā abhāvassa, atthalābhādivacanena anantarāyatāhetubhūtāya payogasampattiyā sabbhāvassa, ‘‘sabyāpajjhāya pajāya abyāpajjho viharatī’’ti (a. ni. 6.10; 11.11) vacanena diṭṭheva dhamme sukhavihāritāya ca pakāsanaṃ mahānāmasuttaṃyeva udāhaṭaṃ.

Guṇavisesadassanatthanti etena satipi kāyamanopaṇāmānaṃ antarāyavisosanasamatthabhāve tehi paṇāmavisayassa paṇāmārahabhāvavibhāvanena sātisayo vacīpaṇāmo vihitoti dasseti. Guṇavisesavā hītiādinā ācariyassa yuttapattakāritaṃ dasseti. Desanā vinayapiṭaketi ettha nanu vinayapiṭakassapi desanābhāvato desanāvinayapiṭakānaṃ bhedavacanaṃ na yuttanti? No na yuttaṃ ‘‘tīsupi cetesu ete dhammatthadesanāpaṭivedhā’’ti (dha. sa. aṭṭha. nidānakathā; dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathā; pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā) ettha viya samudāyadesanāya avayavadesanānaṃ ādhārabhāvato. Desanākāle vā manasā vavatthāpitāya vinayatantiyā vinayapiṭakabhāvato tadatthapaññāpanassa ca desanābhāvato bhedavacanaṃ. Atha vā desīyati etenāti desanā, desanāsamuṭṭhāpako cittuppādo, tassa ca vinayapiṭakavisayo karuṇāpubbaṅgamo ca soti evamettha bhedavacanopapatti daṭṭhabbā. Suttantapiṭaketiādīsupi eseva nayo.

Kathaṃ pana bhagavato desanā vinayapiṭake karuṇāppadhānā, suttābhidhammapiṭakesu ca paññākaruṇāpaññāppadhānāti viññāyatīti? Yato ukkaṃsapariyantagatahirottappopi bhagavā lokiyasādhujanehipi pariharitabbāni ‘‘sikharaṇī’’tiādīni vacanāni yathāparādhañca garahavacanāni vinayapiṭakadesanāyaṃ mahākaruṇāsañcoditamānaso mahāparisamajjhe abhāsi, taṃtaṃsikkhāpadapaññattikāraṇāpekkhāya verañjādīsu sārīrikañca khedamanubhosi, tasmā kiñcāpi bhūmantarapaccayākārasamayantarakathānaṃ viya vinayapaññattiyāpi samuṭṭhāpikā paññā anaññasādhāraṇatāya atisayakiccavatī, tatopi karuṇāya kiccaṃ adhikanti adhippāyena vuttaṃ ‘‘vinayapiṭake karuṇāppadhānā’’ti. Karuṇābyāpārādhikatāya hi desanāya karuṇāppadhānatā, suttantadesanāya mahākaruṇāsamāpattibahulo veneyyasantānesu tadajjhāsayānulomena gambhīramatthapadaṃ patiṭṭhapesīti karuṇāpaññāppadhānatā, abhidhammadesanāya pana sabbaññutaññāṇassa visayabhāvappahonako rūpārūpaparicchedo dhammasabhāvānurodhena pavattitoti paññāppadhānatā. Teneva ca kāraṇenātiādinā desanānurūpataṃtaṃsaṃvaṇṇanāya thomanā ācariyassa pakatīti dasseti.

Kusalā rūpaṃ cakkhumā dasa dāḷimādi samūhavasena atthānavabodhanattho viya atthāvabodhanattho hi saddappayogo attaparādhīno kevalo atthapadatthako, so padatthavipariyesakārinā iti-saddena saddapadatthako jāyatīti āha ‘‘karuṇā viyāti nidassanavacana’’nti. Nidassanañhi nāma nidassitabbadhamme tena ca sambandhe sati hoti, nāññathāti tassa nidassanabhāvaṃ vibhāvento āha ‘‘yassa yathā…pe… pavattitthāti attho’’ti.

‘‘Tattha karuṇā viyāti nidassanavacana’’ntiādinā nidassananidassitabbadhammānaṃ ādhāravisayabyāpārehi savisesanehi saha pakāsanavasena gāthāya atthatatvaṃ dassetvā avayavabhedavasena atthaṃ dassetuṃ ‘‘kiratīti karuṇā’’tiādi vuttaṃ. Tattha nicchandarāgānaṃ bhūtapubbagatiyā vā sattatā veditabbā. Ekassapi dhammassa anekasāmaññākāravantatāya ‘‘yathāsabhāvaṃ pakārehī’’ti vuttaṃ. Tathā hi vuttaṃ – ‘‘sabbe dhammā sabbākārenā’’ti (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5) dhammānaṃ aññeyyattaṃ paṭikkhipati ñātuṃ asakkuṇeyyattābhāvato. Etena tassā paññāya akicchavuttitaṃ āha. Yatheva hi ‘‘ñeyyesu sabbesu pavattitthā’’ti ettāvatā adhippetatthe siddhe tesaṃ attattaniyatāvirahasaṃsūcanatthaṃ paresaṃ sattādimicchāgāhapaṭisedhanena dhamma-saddena ñeyyā visesitabbā, evaṃ ‘‘dhammesu sabbesu pavattitthā’’ti ettāvatā ca adhippetatthe siddhe dhammesu tassā paññāya ākaṅkhappaṭibaddhatāya akicchavuttitaṃ dassetuṃ aññeyyattapaṭisedhanena ñeyya-saddena dhammā visesitāti. Ñeyyadhamma-saddā nīluppalasaddā viya aññamaññaṃ bhedābhedayuttāti ‘‘ñeyyā ca te dhammā cā’’ti vuttaṃ. Yā yāti yathā-saddassatthaṃ dasseti. Byāpanicchāyañhi ayaṃ yathā-saddo, tappabhedā paññā pavattitthāti sambandhoti.

Bhagavati pavattāvāti idaṃ yebhuyyena upamānopameyyatthānaṃ bhinnādhāratāya bhinnādhārassa ca upamānatthassa idha asambhavato vuttaṃ. Bhagavato karuṇāya aññehi asādhāraṇabhāvo satte saṃsāradukkhato uddharitvā accantasukhe nibbāne patiṭṭhapetuṃ attano sarīrajīvitapariccāgenapi ekantahitajjhāsayatāvasena veditabbo, yato vineyyānaṃ kosohitavatthaguyhapahūtajivhāvidaṃsanampi kataṃ, yañca yadime sattā jāneyyuṃ, bhagavato sāsanena rahadamiva sītalaṃ sampajjalitaṃ aggikkhandhampi samogāheyya. Aññesaṃ passantānanti sambandho. Uddhaṭāti padaṃ apekkhitvā mahoghapakkhandānaṃ sattānanti kammatthe sāmivacanaṃ. Ayañhettha saṅkhepattho – kāmādimahoghapakkhande satte tato uddhaṭā natthañño koci maṃ ṭhapetvāti passato yathā bhagavato karuṇāya āvisanaṃ hoti, na evaṃ aññesaṃ tathādassanasseva abhāvato. Atha vā aññesaṃ passantānanti yadipi pare passeyyuṃ, tathāpi na tesaṃ bhagavato viya karuṇokkamanaṃ atthi appaṭipattito attahitamattapaṭipattito cāti attho.

Anāvaraṇā tīsu kālesu sabbattha appaṭihatavuttitāya, asādhāraṇā sabbadhammānaṃ niravasesahetupaccayapariggahavasena tesañca sabhāvakiccādiavatthāvisesādiparijānanena āyūhanavelāyameva taṃtaṃkammānaṃ taṃtaṃphalavisesahīnamajjhimapaṇītādivibhāgassa indriyabaddhesu anindriyabaddhesu ca atisukhumatirohitavidūravuttiatītānāgatādibhedabhinnānaṃ rūpadhammānaṃ taṃtaṃkāraṇasamavāyavibhāvaneneva taṃtaṃphalesu vaṇṇasaṇṭhānagandharasaphassādivisesassa niravasesato paṭivijjhanena veditabbā. Ayañca attho bhagavato anekadhātunānādhātulokaṃ yathābhūtaṃ ñāṇādivasena veditabbo. Yathā ca passantassāti idaṃ rāgaggiādīhi lokasannivāsassa ādittatādiākāradassanaṃ bhagavato mahākaruṇokkamanupāyaṃ sandhāya vuttaṃ. Taṃ pana bahukehi ākārehi passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ‘‘Āditto lokasannivāso…pe… uyyutto…pe… payāto…pe… kummaggappaṭipanno…pe… upanīyati loko adhuvo…pe… atāṇo loko anabhissaro…pe… assako loko sabbaṃ pahāya gamanīyaṃ…pe… ūno loko atitto taṇhādāsoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamatī’’tiādinā (paṭi. ma. 1.117) paṭisambhidāmagge parosataṃ ākārehi dassitanti ganthavitthāraṃ pariharituṃ saṃvaṇṇayituñca upāyaṃ dassetuṃ āha ‘‘taṃ sabbaṃ paṭisambhidāmagge mahākaruṇāñāṇavibhaṅgavasena jānitabba’’nti. Indriyaparopariyattaāsayānusaya yamakapāṭihāriya sabbaññutānāvaraṇañāṇāni sesāsādhāraṇañāṇāni. Tesampi hi vibhaṅgo ‘‘idha tathāgato satte passati apparajakkhe’’tiādinā (paṭi. ma. 1.111) paṭisambhidāmagge nānappakārena dassitoti purimanayeneva atidisati. Ādi-saddena tattha vibhattānaṃ paṭisambhidāsaccañāṇādīnaṃ saṅgaho katoti veditabbo.

Nippadesasappadesavisayā karuṇā viya bhagavato paññāpi idha nippadesasappadesavisayā niravasesā adhippetāti tassā katipayabhedadassanena nayato tadavasiṭṭhabhedā gahetabbāti dassento ‘‘paññāggahaṇena cā’’tiādimāha. Te pana sīlasamādhi paññāvimuttivimuttiñāṇadassana, dvācattālīsasatadukadhamma, bāvīsatitikadhamma, catusatipaṭṭhāna sammappadhāna iddhipāda sāmaññaphala ariyavaṃsādi, pañcagati pañcapadhāniyaṅgapañcaṅgikasamādhi indriya bala nissāraṇīyadhātu vimuttāyatana vimuttiparipācanīyadhammasaññādi, chasāraṇīyadhamma anussatiṭṭhāna agāravagārava nissāraṇiyadhātu satatavihāra anuttariya nibbedhabhāgiyapaññādi, sattaaparihāniyadhamma ariyadhana bojjhaṅga sappurisadhammanijjaravatthu saññā dakkhiṇeyyapuggalakhīṇāsavabalādi, aṭṭhapaññāpaṭilābhahetu micchatta sammatta lokadhamma ariyānariyavohāra ārambhavatthu kusītavatthu akkhaṇa mahāpurisavitakka abhibhāyatana vimokkhādi, navayonisomanasikāramūladhammapārisuddhipadhāniyaṅga sattāvāsa āghātavatthu āghātapaṭivinaya saññānānatta anupubbavihārādi, dasanāthakaradhamma kasiṇāyatana akusalakammapatha kusalakammapatha micchatta sammatta ariyavāsa dasabalañāṇa asekkhadhammādi, ekādasamettānisaṃsa sīlānisaṃsa dhammatā buddhihetu, dvādasāyatanapaṭiccasamuppāda dhammacakkākāra, terasadhutaguṇa, cuddasabuddhañāṇa, pañcadasacaraṇavimuttiparipācanīyadhamma, soḷasaānāpānassati saccākāra suttantapaṭṭhāna, aṭṭhārasa buddhadhammadhātu bhedakaravatthu, ekūnavīsatipaccavekkhaṇa, catuvīsatipaccaya, aṭṭhavīsatisuttantapaṭṭhāna, paṇṇāsaudayabbayadassana, paropaṇṇāsakusaladhamma, dvāsaṭṭhidiṭṭhigata, aṭṭhasatataṇhāvicaritādibhedānaṃ dhammānaṃ paṭivijjhanadesanākārappavattā, ye ca catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇappabhedā, ye ca anantanayasamantapaṭṭhānapavicayadesanākārappavattā, ye ca anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayānusayacaritādivibhāvanākārappavattāti evaṃpakārā bhagavato paññāpabhedā, sabbepi idha ādi-saddena nayato saṅgayhantīti veditabbaṃ. Ko hi samattho bhagavato paññāya pabhede anupadaṃ niravasesato dassetuṃ. Teneva bhagavantaṃ ṭhapetvā paññavantānaṃ aggabhūto dhammasenāpatisāriputtattheropi buddhaguṇaparicchedanaṃ patianuyutto ‘‘apica me, bhante, dhammanvayo vidito’’ti (dī. ni. 2.146) āhāti.

Saṃsāramahoghapakkhandānaṃ sattānaṃ tato santāraṇatthaṃ paṭipanno tehi payojito nāma hoti asatipi tesaṃ tathāvidhe abhisandhiyanti vuttaṃ ‘‘sattā hi mahābodhiṃ payojentī’’ti. Etena sabbenāti mahābodhimūlādidassanena. Apagamanaṃ nirupakkilesanti yojetabbaṃ. Jātasaṃvaddhabhāvadassanena ‘‘anādi anidhano ca satto’’ti evaṃpakārā micchāvādā paṭisedhitā honti. Samaññā…pe… dasseti satte paramatthato asatipi sattapaññattivohārasūcanato. Karuṇā ādipaññā pariyosānanti idaṃ sambharaṇanipphattikālāpekkhāya vuttaṃ, na paricchedavantatāya. Tenevāha ‘‘tannidānabhāvato tato uttarikaraṇīyābhāvato’’ti. Sabbe buddhaguṇā dassitā honti nayato dassitattā. Eso eva hi anavasesato buddhaguṇadassanupāyo yadidaṃ nayaggāhaṇaṃ. Paradhanaharaṇāditopi virati paresaṃ anatthapariharaṇavasappavattiyā siyā karuṇūpanissayāti karuṇānidānaṃ sīlaṃ. Tato eva ‘‘tato pāṇātipātādiviratippavattito’’ti vuttaṃ.

2.Yassā saṃvaṇṇanantiādinā ‘‘dayāyā’’tiādithomanāya sambandhaṃ dasseti. Payojanaṃ pana vuttanayena veditabbaṃ. Abbhantaraṃniyakajjhattaṃ, tato bahibhūtaṃ bāhiraṃ. Dayāti karuṇā adhippetāti dayā-saddassa mettākaruṇānaṃ vācakattā vakkhamānañca anuyogaṃ manasi katvā vuttaṃ. Tāya hi samussāhito, na mettāyāti adhippāyo. Pubbe vuttassa paṭiniddeso hotīti ta-saddassa atthaṃ āha. Tanti paññaṃ visesetvā upamābhāvena vinivattā caritatthatāya. Paṭiniddesaṃ nārahati padhānāpadhānesu padhāne kiccadassanato. Dvinnaṃ padānaṃ…pe… vatoti karuṇāvācinā dayā-saddena ekādhikaraṇabhāvena vuccamāno ta-saddo tato aññadhammavisayo bhavituṃ na yuttoti adhippāyo. Apariyāyasaddānaṃ samānādhikaraṇabhāvo visesanavisesitabbabhāve sati hoti, nāññathāti āha ‘‘samānā…pe… hotī’’ti. Samānādhikaraṇabhāvena hettha visesanavisesitabbabhāvo sādhīyati, sā ca samānādhikaraṇatā visiṭṭhavibhattikānaṃ na hotīti samānavibhattitāyapi tameva sādhīyatīti ‘‘dayā…pe… cida’’nti idaṃ dayāya visesitabbabhāve kāraṇavacanaṃ. Padhānatāya hi sāmaññatāya ca sā visesitabbā jātā. Tattha bhagavato tadaññesañca karuṇānaṃ vācakattā sāmaññatā veditabbā. Tassa cāti dayā-saddassa. ‘‘Padhānañca pañña’’ntiādinā kiñcāpi purimagāthāya paññāppadhānā, ‘‘tāyā’’ti pana kevalaṃ avatvā dayāvisesanabhāvena vuttattā appadhānāyapi karuṇāya paṭiniddeso yuttoti dasseti. Appadhānatā ca karuṇāya purimagāthāya vasena vuttā, idha pana padhānā eva. Tathā ca vuttaṃ ‘‘dayāsamussāhinīti padhānā’’ti (dha. sa. mūlaṭī. 2).

Kathaṃ pana…pe… ñātabbāti vakkhamānaññeva atthaṃ hadaye ṭhapetvā codeti. Yadi evanti yadi aṭṭhakathāya adhippāyaṃ aggahetvā vacanamattameva gaṇhasi. Mettāti ca na yujjeyyāti yathā ‘‘mettacittataṃ āpanno’’ti etissā aṭṭhakathāya vasena na dayā karuṇā , evaṃ ‘‘nikkaruṇataṃ āpanno’’ti etissā aṭṭhakathāya vasena na dayā mettāti vacanamattaggahaṇe aṭṭhakathānampi virodhaṃ dasseti. ‘‘Adhippāyavasena yojetabbo’’ti vatvā tameva adhippāyaṃ dayā-saddo hītiādinā vivarati. Akkharacintakā hi dayā-saddaṃ dānagatirakkhaṇesu paṭhanti. Anurakkhaṇañca mettākaruṇānaṃ hitūpasaṃhāradukkhāpanayanākāravuttīnaṃ samānakiccaṃ, tasmā ubhayattha dayā-saddo pavattatīti vuttaṃ. Antonītanti antogadhaṃ, rukkhattho viya dhavakhadirādīnaṃ anurakkhaṇattho mettākaruṇānaṃ sāmaññanti attho, adhippāyo pana ‘‘dayāpanno’’ti ettha sabbapāṇabhūtahitānukampīti anantaraṃ karuṇāya vuttattā dayā-saddo mettāpariyāyoti viññāyati. Mettāpi hi karuṇā viya pāṇātipātaviratiyā kāraṇanti. ‘‘Adayāpanno’’ti ettha pana kāruṇiko avihiṃ sajjhāsayattā paresaṃ vihesāmattampi na karoti, ko pana vādo pāṇātipātaneti nikkaruṇatāya pāṇātipātitā dassitāti veditabbā. Etamevatthaṃ sandhāya ‘‘evañhi aṭṭhakathānaṃ avirodho hotī’’ti āha. Yadi dayā-saddo mettākaruṇānaṃ vācako, evampikathaṃ pana karuṇā ‘‘dayā’’ti jānitabbāti anuyogo tadavattho evāti codanaṃ manasi katvā karuṇā ca desanāyātiādinā karuṇāya eva gahaṇe kāraṇamāha.

Nanu tāyātiādinā sāmatthiyatopi pakaraṇaṃ balavanti pakaraṇavaseneva karuṇāvisayassa ñātataṃ dasseti. Yathāruci pavattitthāti etaṃ purimagāthāya sappadesanippadesasattavisayāya karuṇāya gahitabhāvassa kāraṇavacanaṃ. Yathārucipavatti hi ekasmiṃ anekesu ca icchānurūpappavattīti. ‘‘Idha pana nippadesasattavisayataṃ gahetu’’nti etena siddhe sati ārambho ñāpakattho hotīti puna ‘‘sattesū’’ti vacanaṃ imamatthavisesaṃ bodhetīti dasseti. Na devesuyevātiādināpi dayāsādhanassa samussāhanassa sattavisayabhāve sāmatthiyaladdhepi ‘‘sattesū’’ti vacanaṃ tassa nippadesasattavisayabhāvo adhippetoti imaṃ visesaṃ ñāpetīti dasseti.

Kāladesadesakaparisādiparidīpanaṃ bāhiranidānanti kālādīni niddhārento ‘‘yasmiṃ kāle’’tiādimāha. Avasānamhi vasanto tidasālayeti vacanatoti etena tassa pāṭihāriyassa saddantarasannidhānena avacchinnataṃ dasseti. Tattha pavattavohārena ca na sakkāti puthujjanasantānepi rāgādipaṭipakkhaharaṇassa abhāvato nicchandarāgesu sattavohāro viya puthujjanasantāne rāgādipaṭipakkhaharaṇavasena pavattaṃ tadabhāvepi bhagavato santāne ruḷhīvasena pāṭihāriyantveva vuccatīti na sakkā vattunti adhippāyo. Diṭṭhiharaṇavasena ye sammādiṭṭhikā jātā acelakakassapādayo viya, diṭṭhippakāsane asamatthabhāvena appaṭibhānabhāvādippattiyā saccakādayo viya.

3.Sītapabbatā nāma ‘‘sineruṃ parivāretvā ṭhitā yugandharo…pe… giri brahā’’ti (visuddhi. 1.137; pārā. aṭṭha. 1.1 verañjakaṇḍavaṇṇanā) evaṃ vuttapabbatā.

4-5. Sabbaso cakkavāḷasahassehi sabbaso āgamma sabbaso sannisinnenāti sambandhavasena tayo vikappā yuttā, sabbaso cakkavāḷasahassehi dasahi dasahīti pana aniṭṭhasādhanato paṭisedhito. Vajjitabbeti ye vajjetuṃ sakkā ‘‘atisammukhā atisamīpaṃ unnatappadeso’’ti, ete. Itare pana tassā parisāya mahantabhāvena na sakkā pariharituṃ.

‘‘Sabbañeyya…pe… samatthā’’ti vatvā tesaṃ desetabbappakārajānanasamatthāti vacanaṃ attanā paṭividdhākārassa dhammasāmināpi paresaṃ desetuṃ asakkuṇeyyattā vuttaṃ. Aññathā sabbepi sattā diṭṭhasaccā eva bhaveyyuṃ. Sabbañeyyadhammānaṃ yathāsabhāvajānanasamatthatādiyeva yathāvuttabalaṃ. Tesaṃ gahaṇasamatthataṃ dīpeti, adhikavacanamaññamatthaṃ bodhetīti adhippāyo.

6.Tathāgato vandanīyotiādinā ‘‘namassitvā’’tiādikiriyāvisesānaṃ taṃtaṃsuttānurodhena pavattitamāha. Sarīrasobhaggādīti ādi-saddena kalyāṇavākkaraṇatāādhipaccaparivārasampattiādi saṅgayhati.

7.Antaradhāpetvāti nirodhetvā. Nirodhanañcettha uppādakahetupariharaṇavasena tesaṃ anuppattikaraṇanti veditabbaṃ. Atthaṃ pakāsayissāmīti sambandhoti ‘‘sosetvā’’ti pubbakālakiriyāya aparakālakiriyāpekkhatāya vuttaṃ.

8.Dukkarabhāvaṃdīpetunti adukkarassa tathāabhiyācetabbatābhāvatoti adhippāyo. Pārājikasaṅghādisesānaṃ sīlavipattibhāvato thullaccayādīnañca yebhuyyena ācāravipattibhāvato ācārasīlānaṃ tathā yojanā katā, tathā cārittasīlassa ācārasabhāvattā itaraṃ sabhāveneva gahetvā dutiyā. Asakkuṇeyyanti visuddhācārādiguṇasamannāgatena sabrahmacārinā saddhammaciraṭṭhitatthaṃ sādaraṃ abhiyācitena tena ca abhidhammatthappakāsane samatthoti yāthāvato pamāṇitena tabbimukhabhāvo na sukaroti adhippāyo.

9.Devadeva-saddassa attho paṭṭhānasaṃvaṇṇanāṭīkāyaṃ vipañcitoti na vitthārayimha.

13.Paṭhamasaṅgītiyaṃ yā aṭṭhakathā saṅgītāti vacanena sā bhagavato dharamānakālepi aṭṭhakathā saṃvijjati, tena pāṭho viya bhagavaṃmūlikāvāti viññāyati. ‘‘Abhidhammassā’’ti padaṃ ‘‘atthaṃ pakāsayissāmī’’ti etadapekkhanti ‘‘kassa pana sā aṭṭhakathā’’ti pucchitvā adhikāravasena tameva abhidhammapadaṃ ākaḍḍhati. Āvuttiādivasena vā ayamattho vibhāvetabbo.

16. Ariyamaggassa bojjhaṅgamaggaṅgajhānaṅgavisesaṃ pādakajjhānameva niyametītiādinayappavatto tipiṭakacūḷanāgattheravādo ādi-saddena vipassanāya ārammaṇabhūtā khandhā niyamenti, puggalajjhāsayo niyametīti evamādayo moravāpivāsimahādattattheratipiṭakacūḷābhayattheravādādayo saṅgayhanti. Tappakāsanenevāti abhidhammassa atthappakāsaneneva. Soti mahāvihāravāsīnaṃ vinicchayo. Tathāti asammissānākulabhāvena. Asammissānākulabhūto vā vinicchayo mahāvihāravāsīnaṃ santakabhāvena, etena abhidhammassa atthappakāsaneneva mahāvihāravāsīnaṃ vinicchayo idha abhinipphādīyatīti dasseti. Atha vā tappakāsanenevāti asammissānākulabhāvappakāsaneneva . Soti pakāsiyamāno abhidhammattho. Tathāti mahāvihāravāsīnaṃ vinicchayabhāvena. Imasmiṃ atthavikappe ‘‘asammissaṃ anākulaṃ atthaṃ pakāsayissāmī’’ti sambandhanīyaṃ.

17.Aññañcasabbaṃ atthappakāsanaṃ hotīti tosanaṃ hotīti attho. Tenevāha ‘‘sabbena tena tosanaṃ kataṃ hotī’’ti. Yuttarūpā yojanā.

Vīsatigāthāvaṇṇanā niṭṭhitā.

Nidānakathāvaṇṇanā

Paricchedo sattappakaraṇabhāvo. Sanniveso sattannaṃ pakaraṇānaṃ tadavayavānañca vavatthānaṃ. Sāgarehi tathā cintāti ‘‘imassa abhidhammassa gambhīrabhāvavijānanatthaṃ cattāro sāgarā veditabbā’’tiādinā nayena jalasāgarādīhi saha nayasāgaravicāro. ‘‘Satabhāgena sahassabhāgena dhammantarā dhammantaraṃ saṅkamitvā saṅkamitvā desesī’’tiādinā desanābhedehi abhidhammassa gambhīrabhāvakathā desanāhi gambhīratā.

‘‘Evaṃ temāsaṃ nirantaraṃ desentassā’’tiādinā desanākāle bhagavato sarīrassa yāpitākāravicāro desanā…pe… gahaṇaṃ. Tathā therassa…pe…pi cāti ‘‘abhidhamme vācanāmaggo nāmā’’tiādinā abhidhamme vācanāmaggassa sāriputtattherasambandhitatā tassa ca teneva uppāditatā. Yo hi bhagavatā devatānaṃ desitākāro, so aparicchinnavāranayatantitāya ananto aparimāṇo na bhikkhūnaṃ vācanāyoggo, yo ca therassa desitākāro, so atisaṃkhittatāya. Nātisaṅkhepanātivitthārabhūto pana pāṭhanayo therappabhāvito vācanāmaggoti.

Vacanatthavijānanenātiādinā kusalā dhammātiādipadānaññeva atthavaṇṇanaṃ akatvā abhidhamma-saddavicārassa sambandhamāha. ‘‘Ye te mayā dhammā abhiññā desitā. Seyyathidaṃ – cattāro satipaṭṭhānā…pe… sikkhitaṃ sikkhiṃsu dve bhikkhū abhidhamme nānāvādā’’tiādisuttavasena kiñcāpi bodhipakkhiyadhammā ‘‘abhidhammo’’ti vuccanti, dhamma-saddo ca samādhiādīsu diṭṭhappayogo, pariyattidhammo eva pana idha adhippetoti dassento ‘‘suttantādhikā pāḷīti attho’’ti āha. Tattha dhammabyabhicārabhāvena visesato abhidhammo viya suttantopi ‘‘dhammo’’ti vuccati. ‘‘Yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto’’tiādīsu (dī. ni. 1.216) aññattha ca sambhavato abhi-saddena nivattetabbatthaṃ dīpetuṃ ‘‘suttantā’’ti vuttaṃ. Nanu ca atirekavisesaṭṭhā bhinnasabhāvā yato te yathākkamaṃ adhikavicittapariyāyehi bodhitā, tasmā ‘‘dhammātirekadhammavisesaṭṭhehī’’ti bahuvacanena bhavitabbaṃ, na ekavacanenāti anuyogaṃ manasi katvā āha ‘‘dvinnampi…pe… ekavacananiddeso kato’’ti.

Payogameva nārahati upasagga-saddānaṃ dhātu-saddasseva purato payojanīyattā. Athāpi payujjeyya atimālādīsu ati-saddādayo viya. Evampi yathā ‘‘atimālā’’ti ettha samāsavasena anāvibhūtāya kamanakiriyāya visesako ati-saddo, na mālāya, evamidhāpi abhi-saddo na dhammavisesako yuttoti adhippāyo. Aññassapi hi upasaggassāti idaṃ ruḷhīvasena, atthe upasajjatīti vā upasaggassa anvatthasaññataṃ gahetvā vuttaṃ. Atichattādīsu hi ati-saddo idha upasaggoti adhippeto. Tattha yathā kalyāṇo pūjito vā puriso atipurisoti bhavati, evaṃ atirekavisesaṭṭhānampi kalyāṇapūjitatthabhāvasambhavato kalyāṇaṃ vā pūjitaṃ vā chattaṃ atichattanti saddanayo veditabbo. Kalyāṇapūjitabhāvā hi guṇavisesayogena icchitabbā. Guṇaviseso cesa yadidaṃ pamāṇātireko ca vicittarūpatā ca. Evañca pana katvā ‘‘akiriyāyapī’’ti vacanaṃ samatthitaṃ bhavati. Yathā ca atichattādīsu, evaṃ abhidhamma-saddepi daṭṭhabbaṃ. Anekatthā hi nipātāti. Tabbhāvadīpakattāti atirekavisesabhāvadīpakattā.

Ekato anāgatattāti idaṃ suttante ekato āgatānaṃ khandhāyatanādīnaṃ suttantabhājanīyassa diṭṭhattā ‘‘cha imāni, bhikkhave, indriyānī’’tiādinā (saṃ. ni. 5.495-496) cakkhādīnaṃ channaṃ itthindriyādīnaṃ tiṇṇaṃ sukhindriyādīnaṃ pañcannaṃ saddhindriyādīnaṃ pañcannaṃ anaññātaññassāmītindriyādīnañca tiṇṇaṃ vasena visuṃ visuṃ suttantabhāvena āgatattā ekasuttabhāvena anāgatānaṃ bāvīsatiyā indriyānaṃ suttantabhājanīyassa adiṭṭhattā ca vuttaṃ, na suttante ekato āgamanassa suttantabhājanīyassa kāraṇattā. Suttante ekato sabbena sabbañca anāgatā hi bhūmantaraparicchedapaṭisambhidā suttantabhājanīyavasena vibhattā dissanti, ekato āgatāni ca sikkhāpadāni tathā na vibhattāni. Veramaṇīnaṃ viya pana sabhāvakiccādivibhāgavinimutto bāvīsatiyā indriyānaṃ samāno vibhajanappakāro natthi, yo suttantabhājanīyaṃ siyāti indriyavibhaṅge suttantabhājanīyaṃ natthīti yuttaṃ siyā.

Yadipi paccayadhammavinimutto paccayabhāvo nāma natthi, yathā pana pavatto paccayadhammo paccayuppannadhammānaṃ paccayo hoti, so tassa pavattiākāraviseso hetuādibhāvo tato añño viya paccayadhammassa paccayabhāvoti vutto, so ca ‘‘avijjāpaccayā saṅkhārā sambhavantī’’tiādīsu padhānabhāvena vutto. Tattha ca guṇībhūtā hetuhetuphalabhūtā avijjāsaṅkhārādayoti vuttaṃ ‘‘paccayabhāvo uddiṭṭho’’ti. Uddiṭṭhadhammānantiādi uddesena paricchinnānaṃyeva khandhādīnaṃ khandhavibhaṅgādīsu pañhapucchakanayo dassito, na ito aññathāti katvā vuttaṃ.

Suttante saṅgītisuttantādike. Pañca sikkhāpadāni pāṇātipātā…pe… pamādaṭṭhānā veramaṇīti evaṃ uddiṭṭhāni. Añño pana veramaṇīnaṃ vibhajitabbappakāro natthīti idaṃ atītāniccādivibhāgo veramaṇīnaṃ khandhāyatanādīsu antogadhattā tabbaseneva vijānitabbo, tato pana añño abhidhammanayavidhuro veramaṇīnaṃ vibhajitabbappakāro natthīti adhippāyena vuttaṃ. Tathā ca paṭisambhidāmagge ‘‘cakkhuṃ aniccaṃ…pe… jarāmaraṇaṃ anicca’’nti anupadadhammasammasanakathāyaṃ na veramaṇiyo uddhaṭā.

Nanu dhammasaṅgaṇīdhātukathādīnampi vasena abhidhammapāḷiyā atirekavisesabhāvo dassetabboti? Saccametaṃ, so pana ekantaabhidhammanayanissito avuttopi siddhoti katvā na dassito. Etena vā nidassanena sopi sabbo netabbo. Abhidhammanayasāmaññena vā abhidhammabhājanīyapañhapucchakehi so vutto evāti na vuttoti daṭṭhabbo.

Pañhavārāti pucchanavissajjanavasena pavattā pāḷinayā. Etthevāti dhammahadayavibhaṅge eva. Apekkhāvasikattā appamahantabhāvassa yato appamattikā mahādhātukathātanti dhammahadayavibhaṅgavacanavasena avasesā, taṃ dassanatthaṃ ‘‘dhammahadayavibhaṅge anāgantvā mahādhammahadaye āgatatantito’’ti vuttaṃ. Dhammahadaya…pe… āgatatantito rūpakaṇḍadhātuvibhaṅgādīsu anāgantvā mahādhātukathāyaṃ āgatatanti appamattikāvāti sambandho . Atha dhātukathāya vitthārakathā mahādhātukathā dhammahadayavibhaṅge anāgantvā mahādhammahadaye āgatatantito dhātukathāyaṃ anāgantvā mahādhātukathāya āgatatanti appamattikāvāti yojetabbaṃ.

Upalabbhatīti anulomapaccanīyapañcakassa, nupalabbhatīti paccanīyānulomapañcakassa upalakkhaṇavasena vuttaṃ. Saccikaṭṭhaṃ nissayanti ‘‘sabbatthā’’tiādinā desādianāmasanena rūpādisattapaññāsadhammappabhedaṃ saccikaṭṭhameva nissayabhūtaṃ. Sabbatthāti etthāpi ‘‘upalabbhati nupalabbhatīti paṭiññāya gahitāya paṭikkhepaggahaṇattha’’nti ānetvā sambandhanīyaṃ, tathā sabbadā sabbesūti etthāpi. Yadi khandhāyatanādayo gahitā aṭṭhakathāyaṃ āgatanayena, atha pana vuttanti sambandho. Yo saccikaṭṭhoti saccikaṭṭhanissayaṃ upalakkheti. Etehīti etehi vacanehi. Saccikaṭṭhadesakālappadesehi kathaṃ saccikaṭṭhādīnaṃ padeso ekadesabhūto sabboti vuccati? Padesānaṃ puthuttā. ‘‘Sabbesu padesesū’’ti paccekaṃ bhedāmasanavasena cāyaṃ pañho pavattoti na purimehi avaseso.

Upalabbhati…pe… micchāti ekanti upalabbhatīti paṭiññāggahaṇapaṭikkhepaggahaṇaniggaṇhanānaṃ anulomapaṭilomato paṭiññāṭhapananiggahapāpanāropanānañca vasena pavattā tanti paṭhamapañcakassa ekaṃ aṅgaṃ eko avayavoti attho. Evaṃ sesesupi netabbaṃ. Niggahassa suniggahabhāvaṃ icchato sakavādino ‘‘tvaṃ ce pana maññasi vattabbe kho puggalo nupalabbhatī’’tiādinā (kathā. 3) paṭiññāṭhapanena, tena ‘‘tava tattha hetāya paṭiññāya hevaṃ paṭijānanto hevaṃ niggahetabbe atha taṃ niggaṇhāma suniggahito ca hotī’’ti vatvā ‘‘hañci puggalo nupalabbhatī’’tiādinā (kathā. 2) paravādino attano paṭikammaṃ yathā sakavādī na nibbeṭheti, evaṃ karaṇaṃ paṭikammaveṭhanaṃ. Paravādino paṭikammassa duppaṭikammabhāvaṃ icchato sakavādino taṃnidassanena ‘‘eso ce dunniggahito heva’’nti paṭikammanidassanena, ‘‘vattabbe kho puggalo upalabbhati…pe… paramatthenāti (kathā. 1). No ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānanto hevaṃ niggahetabbā. Atha amhe niggaṇhāsi dunniggahitā ca homā’’ti vatvā ‘‘hañci puggalo upalabbhatī’’tiādinā (kathā. 5) niggahassa dunniggahitabhāvadassanena aniggahitabhāvakaraṇaṃ niggahanibbeṭhanaṃ. ‘‘Tena hi yaṃ niggaṇhāsi hañci puggalo upalabbhatī’’tiādiṃ vatvā ‘‘tena hi ye kate niggahe se niggahe dukkaṭe sukate paṭikamme sukatā paṭipādanā’’ti sakavādino niggahassa, aniggahabhāvāropanena attano paṭikammassa supaṭikammabhāvakaraṇena ca sakavādino niggahassa chedo vināsanaṃ puggalavādanisedhanavasena samuṭṭhitattā. Dhammatāya anulomanavasena uṭṭhahitvā tabbilomanavasena pavatto anulomapaccanīkapañcakovuttavipariyāyena dutiyapañcako veditabbo.

Tadādhāroti te saccikaṭṭhaparamatthā rūpādayo ādhārā etassāti tadādhāro. Etena ‘‘rūpasmiṃ attā’’ti evaṃpakāro puggalavādo dassito hoti. Tesaṃ vā ādhārabhūtoti etena ‘‘attani rūpa’’nti evaṃpakāro. Aññatra vā tehīti tehi rūpādīhi vinā. Ādhārādheyyādibhāvena asaṃsaṭṭho visuṃyeva vinā. Tena sattādiguṇehi avokiṇṇo purisoti evamādiko. Taṃsāmibhūtatāya vā tadadhīnabhāvena ‘‘aññatra vā tehī’’ti vuttanti ‘‘rūpavā attā’’ti evaṃpakāro puggalavādo dassitoti veditabbo. Anaññoti etena ‘‘rūpaṃ attā’’ti evaṃpakāro. Ruppanādisabhāvo rūpakkhandhādīnaṃ visesalakkhaṇaṃ, sappaccayādisabhāvo sāmaññalakkhaṇaṃ. Rūpādito añño anañño vā aññatte ca tadādhārādibhūto upalabbhamāno āpajjatīti anuyuñjati sakavādī pakārantarassa asambhavato. Puggalavādī puggalassa rūpādīhi na aññattaṃ icchati rūpādi viya paccakkhato anumānato vā gāhayituṃ asakkuṇeyyattā tassa ca kārakavedakabhāvassa ayujjamānakattā. Nāpi anaññattaṃruppanasappaccayādisabhāvappasaṅgato puggalasseva abhāvappasaṅgato ca. Yatheva hi na vinā indhanena aggi paññāpiyati, na ca aññaṃ indhanato aggiṃ sakkā paṭijānituṃ, nāpi anaññaṃ. Yadi hi añño siyā, na uṇhaṃ indhanaṃ siyā. Atha anañño, niddahitabbaṃyeva dāhakaṃ siyā. Evameva na vinā rūpādīhi puggalo paññāpiyati, na ca tehi añño, nāpi anañño sassatucchedabhāvappasaṅgatoti laddhiyaṃ ṭhatvā puggalavādī ‘‘na hevā’’ti paṭikkhipati. Tattha aggindhanopamā tāva yadi lokavohārena vuttā, apaḷittaṃ kaṭṭhādiindhanaṃ niddahitabbañca, paḷittaṃ bhāsuruṇhaṃ aggi dāhakañca, tañca ojaṭṭhamakarūpaṃ purimapacchimakālikaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ, yadi evaṃ puggalo rūpādīhi añño anicco ca āpanno. Atha paramatthato, tasmiṃyeva kaṭṭhādike paḷitte yaṃ usumaṃ so aggi, taṃsahajātāni tīṇi bhūtāni indhanaṃ, evampi siddhaṃ lakkhaṇabhedato aggindhanānaṃ aññattanti aggi viya indhanato rūpādīhi añño puggalo anicco ca āpannoti byāhatāti veditabbaṃ.

Puggalo upalabbhatīti paṭijānantassa pakārantarassa asambhavato vuttesu pakāresu ekena pakārena upalabbhamāno upalabbhatīti ‘‘āpanna’’nti vuttaṃ ‘‘paṭiññāya ekattāpanna’’nti. Ekattāpannattā eva appaṭikkhipitabbaṃ, puggale paṭisiddhe tadabhinivesopi ayāthāvato puggalavādino gahitākārasuññatāvibhāvanena sakaṭṭhānato cāvito paṭisedhito eva nāma hotīti vuttaṃ ‘‘puggaladiṭṭhiṃ paṭisedhento’’ti. Puggaloyeva vā tathā passitabbattā diṭṭhi. ‘‘Sāmī nivāsī kārako vedako nicco dhuvo’’ti abhinivesavisayabhūto hi parikappamattasiddho puggalo idha paṭikkhipīyati, ‘‘na cattārome, bhikkhave, puggalā’’tiādinā vuttavohārapuggaloti ananuyogo ākāsakusumassa rattanīlādibhāvavicāraṇā viyāti attho. Pubbe ‘‘nupalabbhatī’’ti paṭijānitvā visesacodanāya anāpajjanato puna ‘‘na hevā’’ti paṭikkhepo paṭiññāya āpajjanaleso. Vañjhāputtakassa dīgharassatānuyogassa viya sabbena sabbaṃ paramatthato anupalabbhamānassa puggalassa rūpādīhi aññānaññatānuyogassa ananuyogabhāvo eva idha aviparītattho.

Yaṃkāraṇāti etena ‘‘yatonidāna’’nti ettha vibhattialopo daṭṭhabboti dasseti. Ajjhācarantīti abhibhavanti. Abhinandanādayo taṇhādīhi yathāsaṅkhyaṃ yojetabbā, taṇhādiṭṭhīhi vā abhinandanajjhosānāni, tīhipi abhivadanaṃ avisesena vā tīhipi tayo yojetabbā. Ettha ce natthi abhinanditabbantiādinā abhinandanādīnaṃ abhāvasūcanena phalūpacārato abhinandanādīnaṃ samucchedapaṭippassaddhibhūtaṃ maggaphalaṃ vuccati, taṃ paccāmasanañca esevāti idanti katvā vuttaṃ ‘‘abhi…pe… phalaṃ vā’’ti.

‘‘Ñāyatīti jāna’’nti ukkaṃsagativijānanena niravasesaṃ ñeyyajātaṃ pariggayhatīti tabbisayāya jānātikiriyāya sabbaññutaññāṇameva karaṇaṃ bhavitumarahatīti ‘‘sabbaññutaññāṇena jānitabbaṃ jānātī’’ti vuttaṃ. Atha vā pakaraṇavasena, ‘‘bhagavā’’ti saddantarasannidhānena vā ayaṃ attho vibhāvetabbo. Passaṃ passatīti etthāpi eseva nayo. Jānantāpi vipallāsavasena jānanti titthiyā paṭhamajjhānaarūpajjhānehi kāmarūpapariññāvādino. Jānanto jānātiyeva bhagavā anāgāmiarahattamaggehi taṃpariññāvāditāya. Ayañca attho dukkhakkhandhasuttavasena (ma. ni. 1.163, 175 ādayo) vibhāvetabbo. Paññācakkhunā uppannattā vā cakkhubhūto. Ñāṇabhūtotiādīsupi eseva nayo. Atha vā dibbacakkhuādikaṃ pañcavidhampi cakkhuṃ bhūto pattoti cakkhubhūto. Evaṃ ñāṇabhūtotiādīsupi daṭṭhabbaṃ. Sāmukkaṃsikāya dhammadesanāya sātisayo bhagavato vattuādibhāvoti vuttaṃ ‘‘catusaccadhamme vadatīti vattā’’tiādi. ‘‘Pavattā’’ti ettha pa-kārassa pakaṭṭhatthataṃ dassetuṃ ‘‘ciraṃ…pe… pavattā’’ti āha. Niddhāretvā netā ninnetā.

‘‘Ekūnanavuti cittānī’’ti vuttā cittasahacariyāya yathā ‘‘kuntā pacarantī’’ti. Tesañca pāḷipadesānaṃ ekekaṃ padaṃ uddharitvāpi kiñcāpi kusalattikapadāniyeva uddharitvā cittuppādakaṇḍe cittāni vibhattāni, kusalattikena pana sabhāvadhammasaṅgahitānaṃ sesattikadukapadānaṃ asaṅgahitānaṃ abhāvato kusalattikapaduddhārena nayadassanabhūtena itarattikadukapadānipi uddhaṭānevāti vuttaṃ. Evañca katvā mātikāggahaṇaṃ samatthitaṃ bhavati.

So ca dhammoti ‘‘tayo kusalahetū’’tiādīsu (dha. sa. 1060) purimāya purimāya pāḷiyā pacchimā pacchimā atthaniddesoti vuttaṃ. ‘‘Samānentī’’tisaddassa paṭapaṭāyati-saddassa viya saddanayo daṭṭhabboti dassetuṃ ‘‘samānaṃ karontī’’ti vuttaṃ. Samānakaraṇañca ūnapakkhipanena adhikāpanayanena vā hoti, idha ūnapakkhipanenāti dassetuṃ ‘‘pūrentī’’ti vuttaṃ. Samānetabbanti etthāpīti ‘‘paṭṭhānaṃ samānetabba’’nti ettha.

Balavatā ñāṇavegena abhidhammapaccavekkhaṇavasappavattena. Balavato ñāṇavegassa sabbakilesakkhepanavasappavattassa. Gambhīrameva gambhīragataṃ diṭṭhigatantiādīsu viya. Niravasesenāti na kañci avasesetvā. Pañcakhīlarahitenāti pañcacetokhīlarahitena.

Ekādhikesuaṭṭhasu kilesasatesūti ‘‘jātimado’’tiādinā ekakavasena āgatā tesattati, ‘‘kodho ca upanāho cā’’tiādinā dukavasena chattiṃsa, ‘‘tīṇi akusalamūlānī’’tiādinā tikavasena pañcādhikaṃ sataṃ, ‘‘cattāro āsavā’’tiādinā catukkavasena chappaññāsa, ‘‘pañcorambhāgiyāni saṃyojanānī’’tiādinā pañcakavasena pañcasattati, ‘‘cha vivādamūlānī’’tiādinā chakkavasena caturāsīti, ‘‘satta anusayā’’tiādinā sattakavasena ekūnapaññāsa, ‘‘aṭṭha kilesavatthūnī’’tiādinā aṭṭhakavasena catusaṭṭhi, ‘‘nava āghātavatthūnī’’tiādinā navakavasena ekāsīti, ‘‘dasa kilesavatthūnī’’tiādinā dasakavasena sattati, ‘‘ajjhattikassuppādāya aṭṭhārasa taṇhāvicaritānī’’tiādinā aṭṭhārasakavasena aṭṭhasatanti evaṃ ekādhikesu aṭṭhasu kilesasatesu. Sesātenavutādhikaṃ chasataṃ kilesā. Te brahmajālasuttāgatāhi dvāsaṭṭhiyā diṭṭhīhi saha pañcapaññāsādhikaṃ sattasataṃ honti.

Atha vā cuddasekantākusalā, pañcavīsati kusalābyākatasādhāraṇā, cuddasa kusalattikasādhāraṇā, upacayādidvayaṃ ekaṃ katvā sattavīsati rūpāni cāti ime asīti dhammā, imesu bhāvadvaye ekaṃ ṭhapetvā ajjhattikā ekūnāsīti, bāhirā ekūnāsītīti sabbepi aṭṭhapaññāsādhikaṃ sataṃ honti. Imesu ekekasmiṃ dasannaṃ dasannaṃ kilesānaṃ uppajjanato asītiadhikaṃ diyaḍḍhakilesasahassaṃ honti.

Atha vā tepaññāsa arūpadhammā, aṭṭhārasa rūparūpāni, ākāsadhātu, lakkhaṇarūpāni cāti pañcasattati dhammā ajjhattabahiddhābhedato paññāsasataṃ honti. Tattha ekekasmiṃ dasa dasa kilesātipi diyaḍḍhakilesasahassaṃ. Tathā ettha vedanaṃ sukhindriyādivasena pañcavidhaṃ katvā sattapaññāsa arūpadhammā, aṭṭhārasa rūparūpāni cāti pañcasattati vipassanūpagadhammā ajjhattabahiddhābhedato paññāsasataṃ honti. Etesu ekekasmiṃ dasa dasa kilesātipi diyaḍḍhakilesasahassaṃ.

Aparo nayo – dvādasaakusalacittuppādesu paṭhame cha kilesā, dutiye satta, tatiye cha, catutthe satta, pañcame cha, chaṭṭhe satta, sattame cha, aṭṭhame satta, navame pañca, dasame cha, ekādasame pañca, dvādasame cattāroti sabbe dvāsattati, ime pañcadvārikā pañcasu rūpādīsu ārammaṇesu ekekasmiṃ dvāsattatīti saṭṭhiadhikāni tīṇi satāni, manodvārikā pana chasu ārammaṇesu ekekasmiṃ dvāsattati dvāsattatīti katvā dvattiṃsādhikāni cattāri satāni, sabbānipi dvānavutiadhikāni sattasatāni, tāni ajjhattabahiddhāvisayatāya caturāsītiadhikaṃ diyaḍḍhakilesasahassaṃ hontīti veditabbaṃ.

Atha vā rūpārammaṇādīni pañca, avasesarūpavedanāsaññāsaṅkhāraviññāṇavasena pañca dhammārammaṇakā sesā cāti dasa, te ajjhattabahiddhābhedato vīsati, paññatti cāti ekavīsatiyā ārammaṇesu dvāsattati dvāsattati kilesāti dvādasādhikaṃ diyaḍḍhakilesasahassaṃ honti.

Atha vā dvādasasu akusalacittuppādesu paṭhame vīsati dhammā, dutiye dvāvīsati, tatiye vīsati, catutthe dvāvīsati, pañcame ekūnavīsati, chaṭṭhe ekūnavīsati, sattame ekūnavīsati, aṭṭhame ekavīsati, navame ekūnavīsati, dasame ekavīsati, ekādasame soḷasa, dvādasame soḷasāti sabbe akusaladhammā chattiṃsādhikāni dve satāni, ime chasu ārammaṇesu paccekaṃ chattiṃ sādhikāni dve satāni, sabbe soḷasādhikāni cattāri satāni ca sahassaṃ hontīti evampi diyaḍḍhakilesasahassaṃ veditabbaṃ.

Itaresanti taṇhāvicaritānaṃ ‘‘atītāni chattiṃsā’’tiādinā atītādibhāvāmasanato. Khepaneti ariyamaggena samucchindane. ‘‘Diyaḍḍhakilesasahassaṃ khepetvā’’ti hi vuttaṃ. Paramatthato atītādīnaṃ maggena appahātabbattā ‘‘atītādibhāvāmasanā aggahaṇaṃ khepane’’ti vuttaṃ. Yaṃ pana paṭṭhāne ‘‘dassanena pahātabbo dhammo dassanena pahātabbassa dhammassa anantarapaccayena paccayo’’tiādinā tike, tathā dassanena pahātabbātītatikatike ‘‘atītā dassanena pahātabbā’’tiādinā ca tīsu kālesu dassanādipahātabbavacanaṃ kataṃ, taṃ atītādīnaṃ saṃkiliṭṭhatāya apāyagamanīyatāya ca dassanapahātabbehi niratisayattā vuttanti daṭṭhabbaṃ.

Na bhāsitatthavacananti idaṃ ‘‘hitapariyāyavacana’’nti etena nivattitassa ekadesakathanaṃ. Yathā hi ayaṃ attha-saddo na bhāsitatthavacanaṃ, evaṃ visayappayojanādivacanampi na hotīti. Yathāvuttassāti hitapariyāyassa. ‘‘Na haññadatthatthipasaṃsalābhā’’ti padassa niddese ‘‘attattho vā parattho vā’’tiādinā (mahāni. 69) kiñcāpi suttanirapekkhaṃ attatthādayo vuttā suttatthabhāvena aniddiṭṭhattā, tesu pana ekopi atthappabhedo suttena dīpetabbataṃ nātikkamatīti āha ‘‘te suttaṃ sūcetī’’ti. Imasmiṃ vikappe attha-saddo bhāsitatthavacanampi hoti. Purimakā hi pañca atthappabhedā hitapariyāyā, tato pare cha bhāsitatthappabhedā, pacchimakā pana ubhayasabhāvā. Tattha duradhigamatāya vibhāvane aladdhagādho gambhīro, na vivaṭo guḷho, mūludakādayo viya paṃsunā akkharasannivesādinā tirohito paṭicchanno, niddhāretvā ñāpetabbo neyyo, yathārutavaseneva veditabbo nīto. Anavajjanikkilesavodānā pariyāyavasena vuttā, kusalavipākakiriyadhammavasena vā . Paramatthonibbānaṃ, aviparītasabhāvo eva vā. Sātisayaṃ pakāsitāni tapparabhāvena pakāsitattā. ‘‘Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpanna’’nti (pāci. 1242), ‘‘sakavāde pañcasuttasatānī’’ti (dha. sa. aṭṭha. nidānakathā; kathā. aṭṭha. nidānakathā) ca evamādīsu sutta-saddo upacaritoti adhippāyenāha ‘‘idameva atthānaṃ sūcanato suttanti vutta’’nti. Ekantahitapaṭilābhasaṃvattanikā suttantadesanāti idampi vineyyānaṃ hitasampāpane suttantadesanāya tapparabhāvaṃyeva sandhāya vuttaṃ. Tapparabhāvo ca vineyyajjhāsayānulomato daṭṭhabbo, tathā attatthādippakāsanapadhānatāpi. Itarehīti vinayābhidhammehi.

Rattiādīsūti rattirājavinayesu visayabhūtesu. Nanu ca ‘‘abhirattī’’ti avuttattā rattiggahaṇaṃ na kattabbaṃ, ‘‘abhiññātā abhilakkhitā’’ti ca ñāṇalakkhaṇakiriyāvisesako abhi-saddoti? Na, ‘‘abhiññātā abhilakkhitā’’ti abhi-saddavisiṭṭhānaṃ ñātalakkhitasaddānaṃ rattisaddena samānādhikaraṇatāya rattivisayattā. Ettha ca vācakasaddasannidhāne nipātānaṃ tadatthajotakamattattā lakkhitasaddatthajotako abhi-saddo lakkhaṇe vattatīti vutto. Abhilakkhitasaddapariyāyo ca abhiññātasaddoti daṭṭhabbo, abhivinayasaddassa pana abhipurisassa viya samāsasiddhi daṭṭhabbā. Anekatthā hi nipātā, anekatthabhedo ca saddānaṃ payogavisayoti.

Kiñcāpi desanādayo desetabbādinirapekkhā na santi, āṇādayo pana visesato desakādiadhīnāti taṃtaṃvisesayogavasena tesaṃ bhedo vutto. Yathā hi āṇāvidhānaṃ visesato āṇārahādhīnaṃ tattha kosallayogato, evaṃ vohāraparamatthavidhānāni ca vidhāyakādhīnānīti āṇādividhino desakāyattatā vuttā. Aparādhajjhāsayānurūpaṃ viya dhammānurūpampi sāsanaṃ visesato tathāvinetabbapuggalāpekkhanti vuttaṃ ‘‘sāsitabba…pe… tabbabhāvenā’’ti. Saṃvarāsaṃvaranāmarūpānaṃ viya viniveṭhetabbāya diṭṭhiyāpi kathanaṃ sati vācāvatthusmiṃ, nāsatīti visesato tadadhīnanti āha ‘‘kathetabbassa…pe… kathā’’ti. Upārambhādīti upārambhanissaraṇadhammakosarakkhaṇāni. Pariyāpuṇanādīti pariyāpuṇanasuppaṭipattiduppaṭipattiyo.

Tantisamudāyo avayavatantiyā ādhāro yathā ‘‘rukkhe sākhā’’ti. Na codetabbametaṃ samukhena, visayavisayimukhena vā vinayādīnaṃyeva gambhīrabhāvassa vuttattāti adhippāyo. Dhammo hi vinayādayo, tesañca visayo attho, dhammatthavisayā ca desanāpaṭivedhāti. ‘‘Paṭivedhassā’’tiādinā dhammatthānaṃ duppaṭividdhattā desanāya uppādetuṃ asakkuṇeyyattā paṭivedhassa uppādetuñca paṭivijjhituñca asakkuṇeyyattā dukkhogāhataṃ dasseti.

Dhammānurūpaṃ yathādhammanti ca attho yujjati. Desanāpi hi paṭivedho viya aviparītaṃ savisayavibhāvanato dhammānurūpaṃ pavattati yato ‘‘aviparītābhilāpo’’ti vuccati. Dhammaniruttiṃ dassetīti etena desanāsaddasabhāvāti dīpeti. Tathā hi niruttipaṭisambhidāya parittārammaṇādibhāvo pāḷiyaṃ vutto, aṭṭhakathāyañca ‘‘taṃtaṃsabhāvaniruttisaddaṃ ārammaṇaṃ katvā’’tiādinā saddārammaṇatā. Imassa atthassa ayaṃ saddo vācakoti vacanavacanīyaṃ vavatthapetvā taṃtaṃvacanīyavibhāvanavasena pavattito hi saddo desanāti. Nanu ca ‘‘dhammo tantī’’ti imasmiṃ pakkhe dhammassapi saddasabhāvattā dhammadesanānaṃ viseso na siyāti? Na, tesaṃ tesaṃ atthānaṃ bodhakabhāvena ñāto uggahitādivasena ca pubbe pavattito saddappabandho dhammo, pacchā paresaṃ avabodhanatthaṃ pavattito tadatthappakāsanako saddo desanāti. Atha vā yathāvuttasaddasamuṭṭhāpako cittuppādo desanā musāvādādayo viya. Vacanassa pavattananti ca yathāvuttacittuppādamāha. So hi vacanaṃ pavatteti, taṃ vā etena pavattīyatīti pavattanaṃ. Desīyati attho etenāti desanā. Pakārehi ñāpīyati etena, pakārato ñāpetīti vā paññattīti vuccatīti. Tenevāha ‘‘adhippāyo’’tiādi. Abhisameti, abhisamīyati vā etenāti abhisamayoti evampi abhisamayattho sambhavati. Abhisametabbato pana abhisamayoti dutiyavikappe paṭivedhoyevāti.

Vuttanayena veditabbāti avijjāsaṅkhārādīnaṃ dhammatthānaṃ duppaṭivijjhatāya dukkhogāhatā, tesaṃ paññāpanassa dukkarabhāvato taṃdesanāya paṭivedhanasaṅkhātassa paṭivedhassa uppādanavisayikaraṇānaṃ asakkuṇeyyatāya dukkhogāhatā veditabbā.

Kāraṇe phalavohārena te dhammā dukkhāya saṃvattantīti vuttanti āha ‘‘upārambha…pe… hetubhāvenā’’ti. Aññaṃ atthanti upārambhaṃ nissaraṇañca. Niṭṭhāpetvāti kathanavasena pariyosāpetvā. Tassa ‘‘āraddha’’nti etena sambandho. Uddānasaṅgahādibhedo saṅgītoti pāṭho yutto, ‘‘saṅgītiyā’’ti pana likhanti. Purimaṃ vā saṅgītiyāti bhāvena bhāvalakkhaṇe bhummaṃ, pacchimaṃ adhikaraṇe. Piṭakādīti piṭakanikāyaṅgadhammakkhandhāni.

Tattha aṅgesu suttaṅgameva na sambhavati ‘‘sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇa’’nti (dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathā; pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā; dha. sa. aṭṭha. nidānakathā) vuttattā, maṅgalasuttādīnañca suttaṅgasaṅgaho na siyā gāthābhāvato dhammapadādīnaṃ viya, geyyaṅgasaṅgaho vā siyā sagāthakattā sagāthāvaggassa viya, tathā ubhatovibhaṅgādīsu sagāthakapadesānanti? Vuccate –

Suttanti sāmaññavidhi, visesavidhayo pare;

Sanimittā niruḷhattā, sahatāññena nāññato. (netti. aṭṭha. saṅgahavāravaṇṇanā);

Sabbassapi hi buddhavacanassa suttanti ayaṃ sāmaññavidhi. Tenevāha āyasmā mahākaccāyano nettiyaṃ ‘‘navavidhasuttantapariyeṭṭhī’’ti (netti. saṅgahavāra). ‘‘Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ (pāci. 1242) sakavāde pañca suttasatānī’’ti (dha. sa. aṭṭha. nidānakathā; kathā. aṭṭha. nidānakathā) evamādi ca etassa atthassa sādhakaṃ, tadekadesesu pana geyyādayo visesavidhayo tena tena nimittena patiṭṭhitattā. Tathā hi geyyassa sagāthakattaṃ tabbhāvanimittaṃ. Lokepi hi sasilokaṃ sagāthakaṃ vā cuṇṇiyaganthaṃ ‘‘geyya’’nti vadanti. Gāthāvirahe pana sati pucchaṃ katvā vissajjanabhāvo veyyākaraṇassa. Pucchāvissajjanañhi byākaraṇanti vuccati. Byākaraṇameva veyyākaraṇanti.

Evaṃ sante sagāthakānampi pañhavissajjanavasena pavattānaṃ veyyākaraṇabhāvo āpajjatīti? Nāpajjati veyyākaraṇādisaññānaṃ anokāsabhāvato ‘‘gāthāvirahe pana satī’’ti visesitattā ca. Tathā hi dhammapadādīsu kevalaṃ gāthābandhesu sagāthakattepi somanassañāṇamayikagāthāpaṭisaṃyuttesu ‘‘vuttañheta’’ntiādivacanasambandhesu abbhutadhammapaṭisaṃyuttesu ca suttavisesesu yathākkamaṃ gāthāudānaitivuttakaabbhutadhammasaññā patiṭṭhitā, tathā satipi gāthābandhabhāve bhagavato atītāsu jātīsu cariyānubhāvappakāsakesu jātakasaññā. Satipi pañhavissajjanabhāve sagāthakatte ca kesuci suttantesu vedassa labhāpanato vedallasaññā patiṭṭhitāti evaṃ tena tena sagāthakattādinā nimittena tesu tesu suttavisesesu geyyādisaññā patiṭṭhitāti visesavidhayo suttaṅgato pare geyyaṅgādayo. Yaṃ panettha geyyaṅgādinimittarahitaṃ, taṃ suttaṅgaṃ visesasaññāparihārena sāmaññasaññāya pavattanatoti.

Nanu ca sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇanti suttaṅgaṃ na sambhavatīti codanā tadavatthāti? Na, sodhitattā. Sodhitañhi pubbe gāthāvirahe sati pucchāvissajjanabhāvo veyyākaraṇabhāvassa nimittanti. Yañca vuttaṃ ‘‘gāthābhāvato maṅgalasuttādīnaṃ suttaṅgasaṅgaho na siyā’’ti, taṃ na, niruḷhattā. Niruḷho hi maṅgalasuttādīsu suttabhāvo. Na hi tāni dhammapadabuddhavaṃsādayo viya gāthābhāvena paññātāni, kintu suttabhāveneva. Teneva hi aṭṭhakathāyaṃ suttanāmakanti nāmaggahaṇaṃ kataṃ. Yaṃ pana vuttaṃ ‘‘sagāthakattā geyyaṅgasaṅgaho vā siyā’’ti, tadapi natthi. Yasmā sahatāññena. Saha gāthāhīti sagāthakaṃ, sahabhāvo ca nāma attato aññena hoti, na ca maṅgalasuttādīsu gāthāvinimutto koci suttappadeso atthi, yo ‘‘saha gāthāhī’’ti vucceyya, na ca samudāyo nāma koci atthi. Yadapi vuttaṃ ‘‘ubhatovibhaṅgādīsu sagāthakappadesānaṃ geyyaṅgasaṅgaho siyā’’ti, tadapi na, aññato. Aññā eva hi tā gāthā jātakādipariyāpannattā. Ato na tāhi ubhatovibhaṅgādīnaṃ geyyaṅgabhāvoti evaṃ suttādīnaṃ aṅgānaṃ aññamaññasaṅkarābhāvo veditabbo.

Jinasāsanaṃ abhidhammo. Paṭividdhaṭṭhānaṃ paṭivedhabhūmi paṭivedhāvatthā, paṭivedhahetu vā. ‘‘So evaṃ pajānāmi sammādiṭṭhipaccayāpi vedayita’’nti (saṃ. ni. 5.11-12) vuttaṃ. Pāḷiyaṃ pana ‘‘so evaṃ pajānāmi micchādiṭṭhipaccayāpi vedayitaṃ. Sammādiṭṭhipaccayāpi vedayita’’nti āgataṃ (saṃ. ni. 5.11-12). Paccayādīhīti paccayasabhāvavūpasamatadupāyādīhi. Paravādicodanaṃ patvāti aṭṭhakathāyaṃ āgataṃ paravādicodanaṃ patvā. Adhiga…pe… rūpenāti adhigantabbo ca so desetabbo cāti adhigantabbadesetabbo, so eva dhammo, tadanurūpena. Ettha ca yathādhammasāsanattā yathādhigatadhammadesanābhāvato abhidhammassa abhisambodhi adhigamanidānaṃ. Desakālādiyeva desanānidānaṃ. Yaṃ pana aṭṭhakathāyaṃ ‘‘desanānidānaṃ yāva dhammacakkappavattanā’’ti vuttaṃ, taṃ abhidhammadesanāvisesena dhammacakkappavattananti katvā vuttaṃ. Dhammacakkappavattanasutte vā desitehi ariyasaccehi sakalābhidhammapadatthasaṅgahato, paramatthato abhidhammabhūtānaṃ vā sammādiṭṭhiādīnaṃ tattha desitattā vuttaṃ. Tattakānaṃyeva desanāruḷhatāya aḍḍhachakkesu jātakasatesu paripācanaṃ vuttanti daṭṭhabbaṃ. Na hi ettakāsu eva jātīsu puññādisambhārasambharaṇaṃ , kiṃ pana kāraṇaṃ ettakā eva jātiyo desitāti? Tadaññesaṃ aṭṭhuppattiyā abhāvato.

Sumedhakathāvaṇṇanā

Uppanne buddhe tato attānaṃ seyyato vā sadisato vā dahanto jhānābhiññāhi parihāyati, na tathā sumedhapaṇḍito aṭṭhāsīti tassa jhānābhiññāhi aparihāni daṭṭhabbā. Tenevāha ‘‘tāpasehi asamo’’ti. Yathā nibbānaṃ, aññaṃ vā niccābhimataṃ aviparītavuttitāya sabbakālaṃ tathābhāvena ‘‘sassata’’nti vuccati, evaṃ buddhānaṃ vacananti tassa sassatatā vuttā. Tenevāha ‘‘aviparītamevā’’ti. Upapāramīādivibhāgena anekappakāratā. Samādānādhiṭṭhānanti samādānassa adhiṭṭhānaṃ pavattanaṃ karaṇanti attho. Ñāṇatejenāti pāramīpavicayañāṇappabhāvena. Mahānubhāvañhi taṃ ñāṇaṃ bodhisambhāresu anāvaraṇaṃ anācariyakaṃ mahābodhisamuppattiyā anurūpapubbanimittabhūtaṃ. Tathā hi taṃ manussapurisabhāvādiādhārameva jātaṃ. Kāyādīsu asubhasaññādibhāvena suddhagocarā. ‘‘Aññathā’’ti padassa pakaraṇaparicchinnaṃ atthaṃ dassento ‘‘līnatā’’ti āha. Līnatāti ca saṅkoco vīriyahāni vīriyārambhassa adhippetattā. Tenāha ‘‘esā me vīriyapāramī’’ti.

Nidānakathāvaṇṇanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app