Tikamātikāpadavaṇṇanā

1.Tenāti vedanāsaddena. Sabbapadehīti tīhi padehi laddhanāmo hoti avayavadhammenāpi samudāyassa apadisitabbato yathā ‘‘samaṃ cuṇṇa’’nti. Codako yathādhippetamatthaṃ appaṭipajjamāno vibhattiantasseva padabhāvaṃ sallakkhetvā ‘‘nanu sukhāyā’’tiādinā codeti. Itaro ‘‘adhippetappakāratthagamakassā’’tiādinā attano adhippāyaṃ vivarati. Tena ‘‘vākyaṃ idha padanti vutta’’nti dasseti. Hetupadasahetukapadādīhīti ādi-saddena nahetupadaahetukapadahetusampayuttapadāni hetuvippayuttapadampi vā saṅgaṇhāti.

Ubhayekapadavasenāti ubhayapadavasena hetudukasambandho, ekapadavasena sahetukadukasambandho. Tathāti ubhayekapadavasena. Ettha ca sahetukahetusampayuttadukātiādinā yathā hetugocchake paṭhamadukasambandhā dutiyatatiyadukā, paṭhamadukadutiyadukasambandhā catutthachaṭṭhadukā, paṭhamadukatatiyadukasambandho pañcamo duko, evaṃ āsavagocchakādīsupīti nayaṃ dasseti. Sakkā hi imināva nayena tesupi dukantarasambandho viññātuṃ, kevalaṃ pana āsavagocchakādīsu dutiyadukatatiyadukasambandho osānaduko, kilesagocchake ca dutiyacatutthadukasambandhoti. Dhammānaṃ sāvasesaniravasesabhāvena tikadukānaṃ sappadesanippadesatā vuttāti yehi tikadukā sāvasesāti padissanti apadissanti, te asaṅgahitadhammāpadeso. Evaṃ sati ‘‘asaṅgahito’’ti visesanaṃ kimatthiyanti? Etassevatthassa pākaṭakaraṇatthaṃ daṭṭhabbaṃ. Atha vā padissati etena samudāyoti padeso, avayavo. ‘‘Sāmaññajotanā visese avatiṭṭhatī’’ti yathādhippetaṃ visesaṃ dassento ‘‘asaṅgahito’’ti āha.

Anavajjattho avajjavirahattho. Nāmaṃ saññā, kiriyā karaṇaṃ, payojanaṃ ratharathaṅgavibhāvanena tesaṃ pakārato yojanaṃ. Kusena ñāṇena lātabbāti kusalāti ayamattho ñāṇasampayuttānaṃ tāva hotu, ñāṇavippayuttānaṃ kathanti āha ‘‘ñāṇavippayuttānampī’’tiādi. Ñāṇavippayuttāpi hi ñāṇeneva pavattiyanti hitasukhahetubhūtāya pavattiyā paññavantānaṃ paṭipattibhāvato. Na hi antarena yonisomanasikāraṃ kusaluppatti atthīti. ‘‘Yadi kusalassa ubhayabhāgagataṃ saṃkilesalavanaṃ pākaṭaṃ siyā, kusā viya lunantīti kusalāti ayamattho yutto siyā’’ti koci vadeyyāti āsaṅkāya āha ‘‘sammappadhānadvayaṃ viyā’’ti.

Na cātiādinā ‘‘sabhāvaṃ dhārentī’’ti ettha paramatthato kattukammassa ca bhedo natthi, kappanāsiddho eva pana bhedoti dasseti. Tattha nāmavasena viññātāviññāteti yesaṃ ‘‘dhammā’’ti iminā pariyāyena aviññātā sabhāvā, ‘‘sabhāvaṃ dhārentī’’ti iminā ca pariyāyena viññātā, tesaṃ vasena evaṃ vuttaṃ. Ettha ca paṭhamo attho saṅkhatāsaṅkhatadhammavasena vutto, dutiyo saṅkhatavasena, tatiyo saṅkhatāsaṅkhatapaññattidhammavasenāti daṭṭhabbaṃ.

Kusalapaṭisedhanaṃ kusalābhāvo eva. Abhāvo hi sattāpaṭisedhoti. Dhammoti sabhāvadhammo. Akusalavacanena na koci attho sabhāvadhammassa abodhakattāti adhippāyo. Atha siyā akusalavacanena koci attho asabhāvadhammabodhakattepi ‘‘paññattidhammā’’tiādīsu viya, evaṃ sati ‘‘anabyākatā’’ti ca vattabbaṃ siyā, tato cāyaṃ catukko āpajjati, na tiko. Tasmāti yasmā dukacatukkabhāvo anabyākatavohāro ca natthi, so ca vuttanayena abhāvamattavacane āpajjati, tasmā. Sabhāvadhāraṇādīti ādi-saddena ‘‘dhārīyanti paccayehī’’ti ayamattho saṅgahito. Ñeyyapariyāyena pana dhamma-saddenāyaṃ dosoti nanu añeyyapariyāyepi dhamma-sadde na koci dosoti? Na, vuttadosānativattanato.

Pārisesenāti ettha nanu ayamakāro na-atthattayasseva jotako, atha kho ‘‘ahetukā dhammā, abhikkhuko āvāso’’ti taṃyoganivattiyā, ‘‘appaccayā dhammā’’ti taṃsambandhibhāvanivattiyā. Paccayuppannañhi paccayasambandhīti appaccayuppannattā asambandhitā ettha jotīyati. ‘‘Anidassanā dhammā’’ti taṃsabhāvanivattiyā. Nidassanañhi daṭṭhabbatā. Atha cakkhuviññāṇaṃ nidassanaṃ, taggayhabhāvanivattiyā, tathā ‘‘anāsavā dhammā’’ti. ‘‘Appaṭighā dhammā anārammaṇā dhammā’’ti taṃkiccanivattiyā. ‘‘Arūpino dhammā acetasikā dhammā’’ti tabbhāvanivattiyā. Tadaññatā hi ettha pakāsīyati. ‘‘Amanusso’’ti tabbhāvamattanivattiyā. Manussattamattaṃ natthi aññaṃ samānanti sadisatā hettha sūciyati. ‘‘Asamaṇo samaṇapaṭiñño aputto’’ti taṃsambhāvanaguṇanivattiyā. Garahā hi ettha ñāyati. ‘‘Kacci nu bhoto anāmayā, anudarā kaññā’’ti tadappabhāvanivattiyā. ‘‘Anuppannā dhammā’’ti taṃsadisabhāvanivattiyā. Atītānañhi uppannapubbattā upādidhammānañca paccayekadesanipphattiyā āraddhuppādabhāvato kālavinimuttassa ca vijjamānattā uppannānukūlatā, pageva paccuppannānanti tabbidhurabhāvo ettha viññāyati. ‘‘Asekkhā dhammā’’ti tadapariyosānanivattiyā. Taṃniṭṭhānañhettha pakāsīyatīti evamanekesaṃ atthānaṃ jotako, tattha kiṃ vuccate atthadvayameva vatvā pārisesenāti? Itaresaṃ ettha suvidūrabhāvato. Na hi kusalavippayuttādīnaṃ dhammānaṃ akusalabhāvo yujjati.

Akusalasaddassa uccāraṇānantaraṃ vineyyānaṃ kusalapaṭipakkhabhūte atthe paṭipattibhāvato tattha niruḷhatā daṭṭhabbā. ‘‘Viruddhasabhāvattā’’ti vuttaṃ kiccavirodhādīnampi tadantogadhattā, viruddhasabhāvattepi vināsakavināsitabbabhāvo kusalākusalesu niyatoti dassetuṃ ‘‘tappaheyyabhāvato’’ti āha. Itarathā kusalānampi akusalehi pahātabbabhāve accantaṃ samucchinnakusalamūlattā apāyapūrakā eva sattā siyuṃ. Yaṃ pana ‘‘dhammāpi vo, bhikkhave, pahātabbā’’ti (ma. ni. 1.240) vuttaṃ, taṃ ‘‘rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahathā’’tiādīsu (saṃ. ni. 3.33) viya tadārammaṇasaṃkilesappahānavasena pariyāyena vuttaṃ. Yathāha ‘‘na hi kusalā akusalehi pahātabbā’’ti (dha. sa. mūlaṭī 1).

Phassādivacanehi taṃniddesabhūtehi. Tabbacanīyabhāvenāti tehi ‘‘sukhāya vedanāya sampayuttā dhammā’’tiādivacanehi abhidheyyabhāvena. Yathā anavajjasukhavipākādiatthā kusalādivacanehi, evaṃ avipākatthā abyākatavacanena bodhitā evāti āha ‘‘abyākatavacaneneva cā’’ti. Kāraṇaṃ avatvāti idha vuttabhāvena anuvattamānattāti kāraṇaṃ avatvā. Aññā…pe… nivāretabboti etena kusalākusalasaddā viya kusalākusalasabhāvānaṃ tadubhayaviparītasabhāvānaṃ dhammānaṃ abyākatasaddo bodhakoti dasseti. Na hi avipākavacanaṃ vuttaṃ, akusalavacanañca avuttaṃ. Yato avipākavacanassa adhikatabhāvo akusalassa ca tabbacanīyabhāvena akathitabhāvo siyā, tasmā na akusalānaṃ abyākatatāti ayaṃ akusalānaṃ anabyākatabhāve yojanā.

Taṃ pariharitunti abyākatanivattanamāha. Yadi evaṃ ‘‘sukhavipākānavajjā’’ti vattabbaṃ. Anavajjā hi byabhicāritāya visesitabbāti? Na, sukhavipākavacanassa visesanabhāvena aggahitattā. Sukhavipākavacanena hi kusalabhāve samatto viññāyati, anavajjavacanaṃ panettha kusalānaṃ agarahitabbatāsaṅkhātaṃ kañci visesamāha. Teneva ca tassa visesanabhāvena vuttassa pavattisukhatādidassanabhāvaṃ sayameva vakkhatīti. Manosamācāravisesabhūtā phaladhammā visesena paṭippassaddhāvajjā nāma hontīti samācārattayavasena tasmiṃ sutte anavajjadhammānaṃ vuttattā ca te anavasesato saṅgahetvā dassetuṃ ‘‘virahitāvajjamattā’’ti vuttaṃ. Avajjavināsanabhāvo dassito kaṇhasukkadhammānaṃ vajjhaghātakabhāvassa niyatattā. Savipākatā vipākadhammatā. Sukho vipāko etesanti sukhavipākāti iminā samāsena kusalānaṃ sukhavipākavantatā vuttā. Sā ca nesaṃ na taṃsamaṅgitāya asahavattanatoti taduppādanasamatthatāti viññāyatīti vuttaṃ ‘‘sukhavipākavipaccanasabhāvaṃ dassetī’’ti. Yuttametanti paramatthato bhedābhāvepi yathāvuttavacanavacanīyabhāvasaṅkhāto bhedo tasmiṃ abhidheyyatthabhūte vatthusmiṃ upacārena hotīti yuttamettha lakkhaṇalakkhitabbabhāvena bhedavacanaṃ. Bhavati hi saddatthavisesamattenapi abhinne vatthusmiṃ bhedavacanaṃ yathā ‘‘silāputtakassa sarīra’’nti.

Vināpi bhāvābhidhāyinā saddena bhāvappadhāno niddeso hotīti vuttaṃ ‘‘anavajjavacanena anavajjattaṃ āhā’’ti. Evañcettha padaviggaho gahetabbo – na avajjaṃ anavajjaṃ, avajjapaṭipakkhatāya agarahitabbasabhāvo. Sukho vipāko assāti sukhavipākaṃ, sukhavipākavipaccanasamatthatā. Anavajjañca taṃ sukhavipākañcāti anavajjasukhavipākaṃ, taṃ lakkhaṇaṃ etesanti anavajjasukhavipākalakkhaṇā. Atha vā pubbe viya anavajjaṃ, vipaccanaṃ vipāko, sukhassa vipāko sukhavipāko, anavajjañca sukhavipāko ca anavajjasukhavipākaṃ ekattavasena. Taṃ lakkhaṇaṃ etesanti anavajjasukhavipākalakkhaṇā. Kiṃ panettha kāraṇaṃ padadvayapariggahe, nanu ekeneva padena iṭṭhappasiddhi. Yadipi ‘‘avajjarahitaṃ anavajja’’nti imasmiṃ pana pakkhe abyākatanivattanatthaṃ sukhavipākaggahaṇaṃ kattabbaṃ siyā, sukhavipākaggahaṇe pana kate anavajjaggahaṇaṃ na kattabbameva. ‘‘Avajjapaṭipakkhā anavajjā’’ti etasmiṃ pana pakkhe sukhavipākaggahaṇañcāti codanaṃ manasi katvā āha ‘‘tattha anavajjavacanenā’’tiādi. Tena pavattisukhasukhavipākatāattasuddhivisuddhavipākatāakusalaabyākatasabhāvanivattirasapaccupaṭṭhānapadaṭṭhānavisesadīpanato evaṃ vipulappayojanattho padadvayapariggahoti dasseti. Sukha-saddassa iṭṭhapariyāyatā viya ‘‘nibbānaparamaṃ sukhaṃ (dha. pa. 203-204), sukhā virāgatā loke (udā. 11), tesaṃ vūpasamo sukho’’tiādīsu (dī. ni. 2.221, 272) saṅkhāradukkhūpasamapariyāyatāpi vijjati, taṃavipākatāya pana idha sukhavipākabhāvo na sakkā vattunti dassento āha ‘‘saṅkhā…pe… natthī’’ti. Idaṃ vuttaṃ hoti – tebhūmakakusalānampi vivaṭṭasannissayabhāvena pavattisabhāvattā kiñcāpi sabbe kusalā saṅkhāradukkhūpasamasukhanipphādakā sambhavanti, yathāvuttasukhassa pana avipākabhāvato na etena padena kusalānaṃ sukhavipākatā sambhavatīti. Vipakkabhāvamāpannesu arūpadhammesu niruḷhattā vipāka-saddassa ‘‘yadi panā’’ti sāsaṅkaṃ vadati.

Yathāsambhavanti saha avajjenāti sāvajjā, garahitabbabhāvayuttā. Tena nesaṃ garahitabbasabhāvaṃ dasseti. Aññepi atthi dukkhabhāvena garahitabbasabhāvā akusalavipākāti sāvajjavacanamattena tesampi akusalatāpattidosaṃ disvā taṃ pariharituṃ dukkhavipākavacanamāha. Avajja-saddo vā rāgādīsu ekantākusalesu niruḷhoti taṃsahavattidhammānaṃ eva sāvajjabhāve kusalābyākatehi akusalānaṃ viseso sāvajjavacaneneva dassito. Abyākatehi pana visiṭṭhaṃ kusalākusalānaṃ sādhāraṇaṃ savipākatālakkhaṇanti tasmiṃ lakkhaṇe visesadassanatthaṃ dukkhavipākalakkhaṇaṃ vuttaṃ. Ito paraṃ ‘‘dukkho vipāko etesanti dukkhavipākā’’tiādinā sukhavipākaanavajjakusalapadānaṃ ṭhāne dukkhavipākasāvajjaakusalapadāni ṭhapetvā yathāvuttanayena attho veditabbo . Yojanā ca sāvajjavacanena akusalānaṃ pavattidukkhataṃ dasseti, dukkhavipākavacanena vipākadukkhataṃ. Purimañhi attano pavattisabhāvavasena lakkhaṇavacanaṃ, pacchimaṃ kālantare vipākuppādanasamatthatāyāti. Tathā purimena akusalānaṃ avisuddhasabhāvataṃ dasseti, pacchimena avisuddhavipākataṃ. Purimena ca akusale kusalasabhāvato nivatteti, pacchimena abyākatasabhāvato savipākattadīpakattā pacchimassa. Purimena vā avajjavantatādassanato kiccaṭṭhena rasena anatthajananarasataṃ dasseti, pacchimena sampattiatthena aniṭṭhavipākarasataṃ. Purimena ca upaṭṭhānākāraṭṭhena paccupaṭṭhānena saṃkilesapaccupaṭṭhānataṃ, pacchimena phalaṭṭhena dukkhavipākapaccupaṭṭhānataṃ. Purimena ca ayonisomanasikāraṃ akusalānaṃ padaṭṭhānaṃ pakāseti. Tato hi te sāvajjā jātāti. Pacchimena akusalānaṃ aññesaṃ padaṭṭhānabhāvaṃ vibhāveti. Te hi dukkhavipākassa kāraṇaṃ hotīti. Ettha ca dukkha-saddo aniṭṭhapariyāyavacananti veditabbaṃ. Aniṭṭhacatukkhandhavipākā hi akusalā, na dukkhavedanāvipākāva. Vipāka-saddassa phalapariyāyabhāve pana nissandavipākena aniṭṭharūpenapi dukkhavipākatā yojetabbā. Vipākadhammatāpaṭisedhavasena abyākatānaṃ avipākalakkhaṇāti lakkhaṇaṃ vuttanti tadatthaṃ dassento ‘‘avipākārahasabhāvā’’ti āha. Evaṃpakārānanti abhiññādike saṅgaṇhāti.

Chahi padehi tikesu, catūhi dukesu yathākkamaṃ cha cattāro atthā vuttā. Chakkabhāvo na bhavissatīti etena catukkabhāvābhāvo dassitanayattā coditoyevāti daṭṭhabbaṃ. Atthabhedo upapajjatīti kasmā evaṃ vuttaṃ, nanu tīhi dhammasaddehi vuccamāno sabhāvadhāraṇādiatthena abhinno eva so atthoti? Na, jātiādibhedena bhedasabbhāvato. Bhedakā hi jātiādayo. Māsapadatthatāyāti māsa-saddābhidheyyabhāvena. Tabbacanīyabhinnatthānanti tehi kālasaddādīhi vattabbānaṃ visiṭṭhatthānaṃ. Idaṃ vuttaṃ hoti – ‘‘yathā kālasaddādiabhidheyyānaṃ kālādiatthānaṃ bhinnasabhāvānampi māsa-saddābhidheyyabhāvena abhedo, evaṃ jātiādibhedena bhinnānampi tesaṃ tiṇṇaṃ dvinnañca atthānaṃ dhamma-saddābhidheyyabhāvena natthi bhedo’’ti. Vini…pe… mānāti dhamma-saddassa rūpābhedepi bhedakāraṇamāha. Bhinnajātiyatthavacanīyatāya hi tassevatthabhedoti.

Sādhetunti bodhetuṃ. Hotu asambandho, kā no hānīti kadāci vadeyyāti āsaṅkāya āha ‘‘pubbā…pe… nāma hontī’’ti. So cāti sabhāvadhāraṇapaccayadhariyamānatāsaṅkhāto attho na sakkā vattunti yathāvuttassa abhāvassa apekkhāvuttitāya vuttaṃ. Na hi apekkhāvuttino antarena apekkhitabbaṃ labhanti. Satipi sabhāvadhāraṇādiatthasāmaññe kusalajātiādivisiṭṭhasseva tassa idha adhippetattā ekatthatā na anuññātāti vuttaṃ, vacanasilesavasena vā. Atha vātiādinā tiṇṇaṃ dhammasaddānaṃ abhāvattaṃ asampaṭicchanto nānatthatābhāvadosaṃ pariharati.

Ñāpakahetubhāvato upapatti idha kāraṇanti vuttāti āha ‘‘kāraṇaṃ nāma yuttī’’ti. Punaruttītiādinā nanu ‘‘kusalādīnampi ekattaṃ āpajjatī’’ti vuttattā ekattāpattipi vattabbāti ? Saccaṃ vattabbā, sā pana abhāvāpattiyaṃ eva antogadhā nānattābhāvacodanāsāmaññena. Bhedābhedanibandhanattā visesanavisesitabbabhāvassa so accantamabhinnesu niyamena natthīti visesanavisesitabbābhāvena accantābhedaṃ dasseti, na pana accantaṃ abhinnesuyeva visesanavisesitabbābhāvaṃ. Atha vā accantaṃ abhinnesu avivaṭasaddatthavivaraṇatthaṃ pavattā. Kasmā? Visesanavisesitabbābhāvatoti evaṃ yojanā kātabbā. Amittaṃ abhibhavituṃ sakkuṇātīti sakko, indatīti indo, purime dadātīti purindadoti evaṃ kiriyāguṇādipariggahavisesena.

Bhedābhedavantesūti visesasāmaññavantesu. Nīla-saddo hi uppalasaddasamāyogo rattuppalasetuppalādiuppalajātisāmaññato vinivattetvā nīlaguṇayuttameva uppalajātivisesaṃ joteti. Uppala-saddopi nīla-saddasamāyutto bhamaraṅgārakokilādigatanīlaguṇasāmaññato avacchinditvā uppalavatthugatameva nīlaguṇaṃ pakāsetīti visesatthasāmaññatthayuttatā padadvayassa daṭṭhabbā. Iminā nayena itaratrāpi bhedābhedavantatā yojetabbā. Tāya tāya anumatiyāti tena tena saṅketena. Te te vohārāti accantaṃ abhinne atthe pariyāyabhāvena accantaṃ bhinne yathāsakaṃ atthavivaraṇabhāvena bhedābhedavante visesanavisesitabbabhāvena tā tā samaññā paññattiyo siddhāti attho . Samāneti ekasmiṃ. Kusalādibhāvanti kucchitasalanādibhāvaṃ. Abhidhānatthopi hi anavajjasukhavipākādiabhidheyyattho viya sabhāvadhāraṇādisāmaññatthaṃ visesetīti.

Etthāha ‘‘kiṃ pana kāraṇaṃ tikā eva paṭhamaṃ vuttā, na dukā, tikesupi kusalattikova, na añño’’ti? Vuccate – sukhaggahaṇato appabhedato ca tikā eva paṭhamaṃ vuttā. Yasmā tikehi bodhite kusalādibhede tabbibhāgabhinnā hetuādayo vuccamānā suviññeyyā honti. Tathā hi ‘‘tayo kusalahetū’’tiādinā kusalādimukhena hetuādayo vibhattā, katipayabhedā ca tikā dvāvīsatiparimāṇattā.

Tesu pana sabbasaṅgahaasaṅkaraādikalyāṇabhāvena paṭhamaṃ kusalattikaṃ vuttaṃ. Niravasesā hi rūpārūpadhammā kusalattikena saṅgahitā, na tathā vedanāttikādīhi. Nanu vipākattikādīhipi niravasesā dhammā saṅgahitāti? Saccametaṃ, tesu pana anavajjasāvajjadhammā na asaṅkarato vuttā yathā kusalattike. Nanu ca saṃkiliṭṭhasaṃkilesikattikādīsupi te asaṅkarato vuttāti? Evametaṃ, te pana akalyāṇabhūte pāpadhamme ādiṃ katvā vuttā, na evamayaṃ. Ayaṃ pana kalyāṇabhūte pujjabhavaparinibbutinipphādake puññadhamme ādiṃ katvā vutto. Iti bhagavā saṇhasukhumaṃ rūpārūpadesanaṃ ārabhanto sabbasaṅgahaasaṅkaraādikalyāṇaguṇayogato paṭhamaṃ kusalattikaṃ deseti, kiñca tadaññattikānaṃ sukhaggahaṇato. Tathā hi kusalattikamukhena ‘‘kāmāvacarakusalato cattāro somanassasahagatacittuppādā’’tiādinā vedanāttikādayo vibhattāti.

Kusalattikepi ca padhānapāsaṃsaubhayahitabhāvato kusalā dhammā paṭhamaṃ vuttā. Kusalā hi dhammā sukhavipākattā sabbasaṅkhatadhammānaṃ uttamā avajjavidhamanato viññuppasatthā idhalokaparalokesu atthāvahā nissaraṇāvahā ca, tasmā padhānādibhāvena paṭhamaṃ vuttā, tappaṭipakkhattā tadanantaraṃ akusalā, tadubhayaviparītasabhāvā tadanantaraṃ abyākatā vuttā. Kusalavasena vā assādo, akusalavasena ādīnavo, abyākatadhammesu nibbānavasena nissaraṇanti iminā assādādikkamena, kusalesu patiṭṭhāya paṇḍitā akusale pajahantā abyākatadhammabhūtamaggaphalaṃ nibbānañca sacchikarontīti iminā vā paṭipattikkamena ayamanupubbī ṭhapitāti veditabbā.

Kasmā panettha sekkhattikādīsu viya sarūpato purimapadadvayapaṭikkhepavasena tatiyapadaṃ na vuttaṃ ‘‘nevakusalā nākusalā’’ti? Visesadīpanatthaṃ. Yathā hi sekkhāsekkhasabhāvesu dhammesu kocipi dhammo tadubhayasabhāvena kenacipi pariyāyena kadāci abyākaraṇīyo nāma natthīti sekkhattike padadvayapaṭikkhepavasena ‘‘nevasekkhā nāsekkhā’’tveva vuttaṃ, na evaṃ idha. Idha pana kusalasabhāvā eva dhammā aggaphaluppattiyā tathā na byākaraṇīyā hontīti imassa visesassa dīpanatthaṃ ‘‘abyākatā’’ti vuttaṃ. Vacanamatte eva vā idaṃ nānākaraṇaṃ ‘‘abyākatā nevakusalā nākusalā’’ti byākata-saddena kusalākusalānaṃ bodhitattāti.

Ettha ca akusalesu taṇhāya sabbākusalehi, tebhūmakakusalākusalehi vā samudayasaccaṃ, taṃtaṃavasiṭṭhatebhūmakadhammehi dukkhasaccaṃ, lokuttarakusalena maggasaccaṃ, avasiṭṭhaabyākatavisesena nirodhasaccaṃ dassitaṃ hoti. Tattha samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇaṃ. Kiñcāpi nāmarūpaparicchedabhāvato sabhāvadhammaniddhāraṇapadhānā abhidhammakathā, tesaṃ pana kusalādivisese niddhārite tassa upasampādetabbatādipi atthato vuttameva hoti. Akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya ‘‘sabbapāpassa akaraṇaṃ, kusalassa upasampadā’’ti (dha. pa. 183; dī. ni. 2.90) evamādivacanato hi kusalādīnaṃ upasampādanādidassanaparaṃ bhagavato sāsanaṃ, tasmā kusalānaṃ upasampādanaṃ akusalānaṃ pahānañca upāyo, abyākatavisesassa sacchikiriyā phalaṃ, kusalādīnaṃ upasampādanādiatthā desanā āṇattīti ayaṃ desanāhāro.

Ārogyaṭṭhena anavajjaṭṭhena kosalyasambhūtaṭṭhena ca kusalā, tappaṭipakkhato akusalā, tadubhayaviparītato abyākatā, sabhāvadhāraṇādiatthena dhammāti anupadavicinanaṃ vicayo hāro.

Pujjabhavaphalaparinibbutinipphatti kusalehīti yujjati sukhavipākattā, apāyadukkhasaṃsāradukkhuppatti akusalehīti yujjati aniṭṭhaphalattā, tadubhayaphalānaṃ anuppatti abyākatehīti yujjati avipākadhammattāti ayaṃ yutti hāro.

Kusalā dhammā sukhavipākassa padaṭṭhānaṃ, akusalā dukkhavipākassa, abyākatā kusalākusalābyākatadhammānanti ayaṃ padaṭṭhāno hāro.

Kusalaggahaṇena ye anavajjasukhavipākā sukhāya vedanāya sampayuttā adukkhamasukhāya vedanāya sampayuttā vipākadhammadhammā anupādinnupādāniyā anupādinnaanupādāniyā…pe… araṇā dhammā, te bodhitā bhavanti kusalalakkhaṇena ekalakkhaṇattā. Tathā akusalaggahaṇena ye sāvajjadukkhavipākā sukhāya vedanāya sampayuttā dukkhāya vedanāya sampayuttā adukkhamasukhāya vedanāya sampayuttā vipākadhammadhammā anupādinnupādāniyā saṃkiliṭṭhasaṃkilesikā…pe… saraṇā dhammā, te bodhitā bhavanti akusalalakkhaṇena ekalakkhaṇattā. Tathā abyākataggahaṇena ye avipākārahā sukhāya vedanāya sampayuttā dukkhāya vedanāya sampayuttā adukkhamasukhāya vedanāya sampayuttā vipākā dhammā nevavipākanavipākadhammadhammā upādinnupādāniyā anupādinnupādāniyā anupādinnaanupādāniyā…pe… araṇā dhammā, te bodhitā bhavanti abyākatalakkhaṇena ekalakkhaṇattāti ayaṃ lakkhaṇo hāro.

‘‘Kucchite pāpadhamme salayantī’’tiādinā nirutti veditabbā, kusalādimukhena rūpārūpadhamme pariggahetvā visuddhiparamparāya ‘‘kathaṃ nu kho sattā anupādisesanibbānabhāgino bhaveyyu’’nti ayamettha bhagavato adhippāyo, nidānaṃ asādhāraṇato kusalādibhedena bujjhanakasattā. Sādhāraṇato pana pākaṭameva. Paṭhamaṃ kusalattikassa desanā vicāritāyevāti ayaṃ catubyūho hāro.

Kusalaggahaṇena kalyāṇamittapariggaho yonisomanasikārapariggaho ca. Tattha paṭhamena sakalaṃ brahmacariyamāvattati, dutiyena ca yonisomanasikāramūlakā dhammā. Akusalaggahaṇena vuttavipariyāyena yojetabbaṃ. Abyākataggahaṇena pana sakalasaṃkilesavodānapakkho yathārahamāvattatīti ayaṃ āvatto hāro.

Tattha kusalā bhūmito catudhā vibhattā, sampayuttapavattiākārādito pana anekadhā. Akusalā bhūmito ekadhā vibhattā, sampayuttādito anekadhā. Abyākatā pana vipākakiriyarūpanibbānavasena catudhā bhūmisampayuttādito anekadhā ca vibhattāti ayaṃ vibhatti hāro.

Kusalā dhammā akusalānaṃ tadaṅgādippahānāya vītikkamādippahānāya ca saṃvattanti, akusalā dhammā kusalānaṃ anupasampajjanāya, abyākatesu asaṅkhatadhātu sabbasaṅkhatanissaraṇāyāti ayaṃ parivatto hāro.

Kusalā anavajjā puññānīti pariyāyavacanaṃ, akusalā sāvajjā apuññānīti pariyāya vacanaṃ, abyākatā avipākārahā nevaācayagāmī naapacayagāmīnoti pariyāyavacananti ayaṃ vevacano hāro.

Kusalādayo ‘‘yasmiṃ samaye’’tiādinā pabhavabhūmivevacanapaññattivasena yathāsambhavaṃ pariññādipaññattivasena ca paññattāti ayaṃ paññatti hāro.

Akusalānaṃ kucchitānaṃ pāpadhammānaṃ salanaṃ kusānaṃ viya kusānaṃ vā rāgādīnaṃ lavanaṃ evaṃdhammatāti ayaṃ paṭiccasamuppādamukhena avataraṇaṃ, tathā kusena lātabbā kosallasambhūtā cāti paccayapaṭibaddhavuttitāya paṭiccasamuppāda…pe… avataraṇaṃ, paccayapaṭibaddhavuttitāya vā ādiantavantā aniccantikā cāti aniccatāmukhena avataraṇaṃ, aniccatā eva udayabbayapaṭipīḷitatāya dukkhāti dukkhatāmukhena avataraṇaṃ, nissattanijjīvaṭṭhena dhammāti abyāpārato suññatāmukhena avataraṇaṃ, evaṃ kusalāti cattāro khandhā dvāyatanāni dve dhātuyotiādinā khandhāyatanadhātādimukhenapi avataraṇaṃ veditabbaṃ. Iminā nayena akusalābyākatesupi avataraṇaṃ dassetabbanti ayaṃ avataraṇo hāro.

Kusalāti ārambho, dhammāti padasuddhi, no ārambhasuddhi. Tathā akusalā dhammā abyākatāti, dhammāti pana padasuddhi ārambhasuddhi cāti ayaṃ sodhano hāro.

Dhammāti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ kusalākusalābyākatāti. Tathā kusalā dhammāti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā kāmāvacaraṃ somanassasahagatantiādi visesavacanaṃ. Akusalā dhammātiādīsupi eseva nayoti ayaṃ adhiṭṭhāno hāro.

Kusalānaṃ dhammānaṃ navamo khaṇo cattāri ca sampatticakkāni yonisomanasikāro eva vā hetu, vuttavipariyāyena akusalānaṃ dhammānaṃ hetu, kusalākusalā dhammā yathāsambhavaṃ abyākatānaṃ dhammānaṃ hetūti ayaṃ parikkhāro hāro.

Kusalāti pariññeyyaggahaṇañceva bhāvetabbaggahaṇañca. Akusalāti pariññeyyaggahaṇañceva pahātabbaggahaṇañca. Abyākatāti pariññeyyaggahaṇañceva sacchikātabbaggahaṇañca. Dhammāti pariññādīnaṃ pavattanākāraggahaṇaṃ. Tena pariññeyyappahānabhāvanāsacchikaraṇāni dīpitānīti tadaṅgādivītikkamādippahānāni lokiyalokuttarā ca bhāvanā dassitāti ayaṃ samāropano hāro.

Kāmañcetaṃ avisesato sabhāvadhammakathanaṃ, visesavanto pana dhammā visesato niddhāritā. Tathā hi citteneva samayo niyamito, tasmā kusalaggahaṇena visesato sādhiṭṭhāno samatho vipassanā ca dassitāti. Tathā tappaṭipakkhato akusalaggahaṇena sādhiṭṭhānā taṇhā avijjā ca , abyākataggahaṇena saparivārā cetovimutti paññāvimutti cāti ayaṃ nandiyāvattassa nayassa bhūmi.

Tathā kusalaggahaṇena mūlabhāvavisesato tīṇi kusalamūlāni, tesu ca adosena sīlakkhandho, alobhena samādhikkhandho, amohena paññākkhandho nīyati. Tathā akusalaggahaṇena tīṇi akusalamūlāni, tesu ca lobhena tadekaṭṭhā akusalā dhammā. Tathā dosamohehi taṃtadekaṭṭhā. Abyākataggahaṇena appaṇihitānimittasuññatā nīyantīti ayaṃ tipukkhalassa nayassa bhūmi.

Tathā kusalaggahaṇena yato kosallato sambhūtā kusalā, taṃ paññindriyaṃ. Taṃsahajātā tadupanissayā ca saddahanussahanāpilāpāvikkhepā saddhindriyādīni. Tehi ca sabbe saddhammā bodhitā bhavanti. Akusalaggahaṇena akosallapaṭicchāditādīnavesu kāyavedanācittadhammesu subhasukhaniccaattābhinivesabhūtā cattāro vipallāsā. Abyākataggahaṇena yathāvuttaindriyapaccayāni yathāvuttavipallāsappahānabhūtāni ca cattāri sāmaññaphalāni bodhitānīti ayaṃ sīhavikkīḷitassa nayassa bhūmīti ime tayo atthanayā.

Tehi ca siddhehi dve kammanayāpi siddhā hontīti. Ayaṃ tiko sabbadhammasaṅgahitasabbabhāgiyo veditabboti idaṃ sāsanapaṭṭhānaṃ.

Ayaṃ tāva nettinayena kusalattikavaṇṇanā.

Evaṃ vedanāttikādīsupi yathāsambhavaṃ catusaccaniddhāraṇādividhinā soḷasa hārā pañca nayā niddisitabbā, ativitthārabhayena pana na vitthārayāma. Sakkā hi iminā nayena tesu tesu tikadukesu taṃtaṃhāranayayojanānurūpadhammaniddhāraṇavasena te te hāranayā viññunā niddisitunti.

2.Tañca sukhindriyaṃ sukhavedanā eva hoti sāmaññassa bhedapariyādānato, bhedassa ca sāmaññapariccāgatoti adhippāyo. Yasmā pana visesasāmaññāni avayavasamudāyā viya aññamaññato bhinnāni, tasmā ‘‘na pana…pe… samānatthattā’’ti vuttaṃ. Idāni tameva nesaṃ bhinnatatvaṃ ‘‘ayañhī’’tiādinā vivarati. Tanti sukhahetūnaṃ kāraṇaṃ. Tena sukhassa kāraṇaṃ sukhahetu, sukhassa kāraṇakāraṇaṃ sukhamūlanti dasseti. Sukhahetūnanti ettha hetu-saddena kāraṇabhāvasāmaññato hetupaccayā saṅgahitāti āha ‘‘puññapassaddhiādīna’’nti. Ettha ca sukhamūlasukhahetūsu phalūpacārena, sukhārammaṇasukhapaccayaṭṭhānesu sukhasahacariyāya, abyāpajjanibbānesu dukkhāpagamabhāvena sukhapariyāyo vuttoti daṭṭhabbo. Iṭṭhāsūti sukhupekkhānaṃ vipariṇāmāññāṇasaṅkhāradukkhatāya aniṭṭhabhāvopi atthīti viseseti. Upekkhameva vā apekkhitvā visesanaṃ kataṃ. Sā hi akusalavipākabhūtā aniṭṭhāpi atthīti. Evamādīsūti ādi-saddena ‘‘sovaggikaṃ sukhavipāka’’nti (dī. ni. 1.163) evamādiṃ saṅgaṇhāti. Iṭṭhapariyāyo hi ettha sukha-saddoti.

Saṅkhāradukkhādīsūti ettha ādi-saddena ‘‘ṭhitisukhaṃ vipariṇāmadukkhaṃ, akusalaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipāka’’ntiādike saṅgaṇhāti. Yathākkamaṃ sukhavedanā dukkhaaniṭṭhapariyāyo hi ettha dukkha-saddoti. Dukkhavedanādukkhavatthuādīsu dukkhasaddappavatti vuttanayeneva yojetabbā. Vipākāvipākabhedāya sabbāyapi sukhavedanāya vasena lakkhaṇassa vuttattā tadubhayānukūlamatthaṃ vivaranto ‘‘sabhāvato’’tiādimāha. Tattha vipākā sabhāvato iṭṭhassa anubhavanalakkhaṇā. Itarā sabhāvato saṅkappato ca iṭṭhassa iṭṭhākārassa vā anubhavanalakkhaṇāti daṭṭhabbaṃ.

Asamānapaccayehi ekajjhaṃ uppattito samānapaccayehi ekajjhaṃ uppatti sātisayāti ukkaṃsagativijānanavasena ‘‘samānapaccayehi sahuppattikāti attho’’ti vuttaṃ. Atha vā uppajjanaṃ uppādo, uppajjati etasmāti uppādoti duvidhopi uppādo ekuppādāti ettha ekasesanayena saṅgahitoti iminā adhippāyena ‘‘samā…pe… attho’’ti vuttaṃ siyā. Tena tāni ekavatthukānīti etassa ca ‘‘kappentassā’’tiādinā sambandho. Tattha purimavikappe ekaṃ vatthu nissayo etesanti yojanā, na ekaṃyeva vatthūti. Ekekabhūtassa bhūtattayanissitattā catubhūtanissitattā ca upādārūpānaṃ. Dutiyavikappe pana ekaṃyeva vatthu etesu nissitanti yojanā. Nissayanissitatāsaṅkhātaupakāropakattabbabhāvadīpanaṃ ekavatthukavacananti dutiyavikappe mahābhūtavasena yojanā katā. Itarathā ekaṃ vatthu etesūti samāsatthabhāvena upādārūpānampi pariggaho vattabbo siyā. Pañcaviññāṇasampaṭicchanānanti idaṃ nidassananti daṭṭhabbaṃ. Kiriyamanodhātucakkhuviññāṇādayopi hi ekārammaṇābhinnavatthukā cāti pākaṭoyamatthoti. Santīraṇādīnanti ādi-saddena voṭṭhabbanajavanatadārammaṇāni saṅgayhanti, etāni ca sampaṭicchanādīni cutiāsannāni idhādhippetānīti daṭṭhabbaṃ. Tāni hi taduddhaṃ kammajarūpassa anuppattito ekasmiṃyeva hadayavatthusmiṃ vattanti, itarāni pana purimapurimacittakkhaṇuppanne hadayavatthusmiṃ uttaruttarāni pavattantīti. Chasu vā vatthūsu ekaṃ hadayavatthuyeva vatthu etesanti evaṃ pana atthe sati cutiāsannato itaresaṃ sampaṭicchanādīnaṃ gahaṇaṃ siyāti ñātabbaṃ.

Etthāha – ‘‘kasmā panettha kusalattikānantaraṃ vedanāttikova vutto’’ti? Kismiṃ pana vuccamāne ayamanuyogo na siyā, apica avayavānaṃ anekabhedatādassanatthā tikantaradesanā. Sammāsambuddhena hi kusalattikena sabbadhammānaṃ tidhā vibhāgaṃ dassetvā puna tadavayavānaṃ kusalādīnampi anekabhedabhinnataṃ dassentena tesaṃ vedanāsampayogavibhāgavibhāvanatthaṃ ‘‘sukhāya vedanāya sampayuttā’’ti vuttaṃ. Kusalā hi dhammā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Akusalā dhammā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā, tathā abyākatā sampayogārahāti. Evaṃ kusalādidhammānaṃ paccekaṃ vedanābhedena vibhāgadassanatthaṃ kusalattikānantaraṃ vedanāttikaṃ vatvā idāni sukhasampayuttādīnaṃ paccekaṃ vipākādibhedabhinnataṃ dassetuṃ vedanāttikānantaraṃ vipākattiko vutto. Sukhasampayuttā hi dhammā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā. Tathā adukkhamasukhasampayuttā, dukkhasampayuttā pana siyā vipākā, siyā vipākadhammadhammāti iminā nayena avasesattikānaṃ dukānañca tassa tassa anantaravacane payojanaṃ vibhāvetabbaṃ.

3.Vipākaniruttiñca labhantīti tesu vipākasaddassa niruḷhataṃ dasseti. Sukkakaṇhādīti ādi-saddena akaṇhaasukkaphassādibhāvo pariggahito. Sati pana pāka-saddassa phalapariyāyabhāve rūpaṃ viya na nihīno pakkaṃ viya visiṭṭho pākoti vipākoti evaṃ vā ettha attho daṭṭhabbo. Sabyāpāratāti saussāhatā. Santāne sabyāpāratāti etena cittappayogasaṅkhātena kiriyābhāvena vipākadhammānaṃ santānavisesamāha ‘‘yato yasmiṃ cittuppāde kusalākusalā cetanā, taṃsantāne eva tassā vipākuppattī’’ti. Ettha ca ‘‘sabyāpāratā’’ti etena āvajjanadvayaṃ vipākañca nivatteti, ‘‘anupacchinnāvijjātaṇhāmāne’’ti iminā avasiṭṭhaṃ kiriyaṃ nivatteti. Ubhayenapi anusayasahāyasaussāhatālakkhaṇā vipākadhammadhammāti dasseti. Lokuttarakusalānampi hi anusayā upanissayā honti, yato ‘‘katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ…pe… tasmiṃ samaye avijjāpaccayā saṅkhārā’’tiādinā (vibha. 342) ariyamaggacetanāya avijjāupanissayatā paṭiccasamuppādavibhaṅge pakāsitā. Nirussāhasantabhāvalakkhaṇā vipākā, ubhayaviparītalakkhaṇā nevavipākanavipākadhammadhammāti.

Abhiññādikusalānanti ādi-saddena ‘‘ahosi kammaṃ nāhosi kammavipāko’’ti (paṭi. ma. 1.234) iminā tikena saṅgahitaṃ gatiupadhikālapayogābhāvena avipākaṃ diṭṭhadhammavedanīyaṃ upapajjavedanīyañca saṅgaṇhāti. Aparāpariyavedanīyaṃ pana saṃsārappavattiyaṃ ahosikammādibhāvaṃ na bhajati. Bhāvanāya pahātabbādīti ādi-saddena dassanena pahātabbaṃ saṅgaṇhāti. Ubhayampi ‘‘vipākānuppādane’’ti vacanato gatiupadhikālapayogābhāvena anuppannavipākameva adhippetaṃ bhāvanāya pahātabbassapi pavattivipākassa anujānanato. Yesaṃ pana bhāvanāya pahātabbā avipākā, tesaṃ matena ādi-saddena dassanena pahātabbassa ahosikammanti evaṃpakārasseva pariggahoti veditabbaṃ.

4. ‘‘Kathamādinnā’’ti ayampi pañho labbhati. ‘‘Phalabhāvenā’’ti hi ādānappakāravacanaṃ. Kesañci gotrabhupaccavekkhaṇādīnaṃ upetakiriyabhūtānaṃ taṃkattubhūtānañca atthānaṃ upetabbasambandhabhāvato tadabhidhāyinopi saddā sambandhā evāti ‘‘upetasaddasambandhinā’’ti vuttaṃ. Upetanti hi upetabbatthe vuccamāne avassaṃ upetakiriyā upetā ca ñāyatīti. ‘‘Rūpadhātuyā kho pana, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā, cetaso adhiṭṭhānā abhinivesā anusayā’’tiādīsu ‘‘upayo’’ti taṇhādiṭṭhiyo adhippetāti āha ‘‘upaya…pe… diṭṭhīhī’’ti. Yathāsambhavanti ‘‘ārammaṇakaraṇavasenā’’tiādinā aṭṭhakathāyaṃ vuttaatthesu yo yo sambhavati yojetuṃ, so soti attho. Na vacanānupubbenāti ‘‘kiṃ pana taṃ upeta’’ntiādinā vuttavacanānupubbena na yojetabbo. Sabbapaccayuppannānanti sabbatebhūmakapaccayuppannānaṃ. Nāpajjati sāmaññajotanāya visese avaṭṭhānato visesatthinā ca viseso anupayujjatīti taṃ pana visesaṃ vuttappakāraṃ niyametvā dassetuṃ ‘‘bodhaneyyā’’tiādi vuttaṃ.

Upetaṃ dīpetīti yathā ‘‘pācariyo’’ti ettha pagato ācariyo pācariyoti pa-saddo pagataṃ dīpeti, evaṃ upa-saddo upetaṃ dīpeti eva, na cettha gatādiatthānaṃ ekantena paccattavacanayogo icchitoti. Atisaddo viyāti ca idaṃ sasādhanakiriyādīpanasāmaññena vuttanti daṭṭhabbaṃ. Paccayabhāvenāti etena purimanibbattiṃ viseseti. Tena sahajātassapi upādānassa saṅgaho kato hoti. Sahajātopi hi dhammo paccayabhūto purimanipphanno viya voharīyati yathā ‘‘ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā’’ti, ‘‘ekaṃ khandhaṃ paṭicca tayo khandhā’’ti (paṭṭhā. 1.1.53) ca. Dhātukathāyaṃ pakāsitanti ‘‘upapattibhavo pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahito. Katihi asaṅgahito. Na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṅgahito’’ti (dhātu. 67) evamādiṃ sandhāyāha. Tasmā evāti upādinnasaddānapekkhattā eva. Avisesetvāti upādinnānupādinnavisesaṃ akatvā. Upādānānaṃ ārammaṇabhāvānativattanato upādānehi upādātabbāti vā upādāniyā, upādātuṃ vā arahantīti upādāniyā, upādāne niyuttāti vā upādāniyā ka-kārassa ya-kāraṃ katvāti evamettha attho daṭṭhabboti.

5.Vibādhanaṃ pīḷanaṃ kilamanaṃ upatāpo pariḷāho appassaddhibhāvo. Vidūsitā malīnā ca yato keci akilesasabhāvāpi aniṭṭhaphalā gārayhā ca jātā.

6. ‘‘Sīlamattakaṃ, paraṃ viya mattāyā’’tiādīsu mattā-saddassa pamāṇavācakatā daṭṭhabbā. Mariyādavācako vā mattā-saddo. Vicāro hettha jhānaṅgesu heṭṭhimamariyādo, na paṭhamajjhānaupacārajjhānesu viya vitakko. Sā pana vicāramariyādatā vitakkābhāvena etesaṃ jātāti avitakkaggahaṇaṃ kataṃ. Idaṃ vuttaṃ hoti – avitakkā hutvā vicāramariyādajhānaṅgesu vicāraheṭṭhimakoṭikāti. Atha vā īsadattho mattā-saddo ‘‘mattāsukhapariccāgā’’tiādīsu (dha. pa. 290) viya. Ayañhettha attho – vitakkarahitā bhāvanāya atisukhumabhūtavicārattā īsaṃ vicārā ca avitakkavicāramattāti. Na hi ito paraṃ vicāro atthīti. Yadi vitakkavisesarahitā vicāramattā, evaṃ sante avitakkavacanaṃ kimatthiyanti āha ‘‘vicāramattavacanenā’’tiādi. Yadi vicāramattato aññesampi avitakkānaṃ atthibhāvajotanatthaṃ avitakkavacanaṃ, avitakkā ca vicāramattā avicārāti nivattetabbā gahetabbā ca, evaṃ sati vicāramattā visesanaṃ, avitakkā visesitabbāti vicāramattāvitakkāti vattabbanti codanaṃ manasi katvā āha ‘‘visesanavisesitabbabhāvo’’tiādi. Yathākāmanti vattuicchānurūpaṃ . Yena yena hi pakārena dhammesu nivattetabbagahetabbabhāvā labbhanti, tena tena pakārena visesanavisesitabbabhāvo sambhavatīti. Padānaṃ anukkamo padānukkamo.

Avitakkā savitakkā ca savicārā avicārā cāti avitakkāsavicārā savitakkā avicārāti yojetabbaṃ. Ubhayekadesadassanampi ubhayadassananti adhippāyena ‘‘yadi savitakkasavicārā’’tiādi vuttaṃ. Itarampi pakāsetunti idaṃ yathā savitakkasavicāresu cittuppādesu vitakko avitakkasavicāratāya ‘‘avitakkavicāramatto’’ti vutto, evaṃ yathāvuttacittuppādesu vicāro ‘‘savitakkaavicāro’’ti sakkā viññātunti imamatthaṃ sandhāya vuttaṃ. Vitakkābhāvena ete vicāramattāti ayampi attho visesanivattiatthaṃyeva mattā-saddaṃ gahetvā vutto. Vicāramattāti hi vicāramattavantoti viññāyamānattā tadaññavisesavirahasāmaññato nivattetvā vitakkavisesavirahasaṅkhāte avitakka-saddo sannidhāpito viseseti dutiyajjhānadhammeti. Yathāha ‘‘na vicārato’’tiādi.

7.Vedayamānāti anubhavamānā. Sukhākāreti iṭṭhākāre, iṭṭhānubhavanākāre vā. Udāsināti natiapanatirahitā. Sukhadukkhānaṃ aviruddhā tesaṃ byavadhāyikābhāvato. Sukhadukkhāni viya hi sukhadukkhānaṃ anantaraṃ pavattanato byavadhāyikābhūtā na tehi virujjhati, na pana sukhadukkhāni anantarāpavattito. ‘‘Upapattito ikkhatīti upekkhā’’ti ayaṃ panattho idha upekkhā-saddassa sabbupekkhāpariyādānato na vutto. Na hi lobhasampayuttādiupekkhā upapattito ikkhatīti. Tasmāti yasmā pītisahagatāyeva na sukhasahagatā, sukhasahagatāpi na pītisahagatā evāti pītisahagatā sukhasahagatā ca aññamaññaṃ bhinnā, tasmā. Satipi sukhasahagatānaṃ yebhuyyena pītisahagatabhāve yena sukhena samannāgatā sukhasahagatā eva honti, na pītisahagatā, taṃ sukhaṃ nippītikasukhanti ayaṃ viseso iminā tikena dassitoti imamatthaṃ vibhāvento ‘‘pītisahagatāti vatvā’’tiādimāha.

Siddhoti sāvasesaṃ niravasesañca sukhapītiyo saṅgahetvā pavattehi paṭhamadutiyapadehi yo pītisahagato dhammaviseso, taṃ sukhaṃ, yo ca sukhasahagato dhammaviseso, sā pītīti satipi aññamaññaṃ saṃsaṭṭhabhāve padantarasaṅgahitabhāvadīpanatosiddho ñāto viditoti attho. ‘‘Catutthajjhānasukhaṃ atipaṇītasukhanti oḷārikaṅgato nīharitvā tassa paṇītabhāvaṃ dassetuṃ ayaṃ tiko vutto’’ti keci vadanti, tadetaṃ sabbesaṃ sukhavedanāsampayuttadhammānaṃ idha ‘‘sukhasahagatā’’ti vuttattā vicāretabbaṃ. Tathā hi ‘‘sukhabhūmiyaṃ kāmāvacare’’tiādinā (dha. sa. 1283) ‘‘kāmāvacarakusalato cattāro somanassasahagatacittuppādā’’tiādinā (dha. sa. 1598) ca niddeso pavattoti.

8.Nibbānārammaṇataṃ sandhāyāha, na nibbānapaṭivijjhanaṃ, itarathā gotrabhussa dassanabhāvāpatti acodanīyā siyāti adhippāyo. Nanu ca disvā kattabbakiccakaraṇena sotāpattimaggova dassananti ukkaṃsagativijānanena nibbānassa paṭivijjhanameva dassananti gotrabhussa dassanabhāvāpatti na codetabbāvāti? Na, dassanasāmaññasseva suyyamānattā dassanakattabbakiccakaraṇānañca bhedena vuttattā. Tattha yadipi ‘‘paññāya cassa disvā āsavā parikkhīṇā hontī’’tiādīsu (ma. ni. 2.182) viya abhinnakālassapi bhinnakālassa viya bhedopacāradassanato bhedavacanaṃ yuttaṃ, dassanavisese pana adhippete dassanasāmaññavacanaṃ na kattabbanti dassanasāmaññamattaṃ gahetvā codanā katāti ‘‘nibbānārammaṇataṃ sandhāyāhā’’ti vuttaṃ. Dutiyatatiyamaggānampi dhammacakkhupariyāyasabbhāvato ‘‘bhāvanābhāvaṃ appatta’’nti vuttaṃ. Tattha bhāvanā vaḍḍhanā. Sā ca bahulaṃ uppattiyā hotīti āha ‘‘punappunaṃ nibbattanenā’’ti. Tathā hi satīti ‘‘ubhayapaṭikkhepavasenā’’ti padassa dassanabhāvanāpaṭikkhepavasenāti atthe sati. Nanu lokiyasamathavipassanāpi yathābalaṃ kāmacchandādīnaṃ pahāyakā, tatra kathamidaṃ vuttaṃ, na ca añño pahāyako atthīti codanaṃ sandhāyāha ‘‘aññehī’’tiādi.

9.Appahātabbahetumattesūti appahātabbahetukamattesu. Sabbo kusalābyākatadhammo yathādhippetattho. Samāso na upapajjati asamatthabhāvato. Yesanti ye tatiyarāsibhāvena vuttā dhammā, attho tesaṃ. Ubhinnanti visuṃ visuṃ yojetabbatāya dve pahātabbahetusaddāti katvā vuttaṃ. Etanti ‘‘nevadassanena nabhāvanāya pahātabbo hetu etesaṃ atthī’’ti etaṃ vacanaṃ. Tehi dassanabhāvanāpadehi yuttena pahātabbahetukapadena. Evañca katvāti evaṃ dassanabhāvanāpadehi pahātabbahetukapadassa visuṃ visuṃ yojanato. Evañhi purimapadadvaya…pe… dassanametaṃ hotīti. Evanti dassanabhāvanāhi napahātabbo hetu etesanti evaṃ atthe sati. ‘‘Hetu…pe… siyā’’ti etassa ‘‘purimasmiñhi atthe’’tiādinā ahetukānaṃ aggahitabhāvadassanavasena atthaṃ vatvā idāni ‘‘atha vā’’tiādinā dutiyasseva atthassa yuttabhāvaṃ vibhāvento ‘‘gahetabbatthassevā’’tiādimāha. So hi ‘‘evamattho gahetabbo’’ti vuttattā gahetabbattho.

10.Aññathāti ārammaṇakaraṇamatte adhippete. Kathaṃ panetaṃ jānitabbaṃ ‘‘ārammaṇaṃ katvāti etena catukiccasādhakaṃ ārammaṇakaraṇaṃ vuccatī’’ti? Sāmaññajotanāya visese avaṭṭhānato ariyamaggadhammānaṃyeva ca apacayagāmibhāvato. ‘‘Cattāro maggā apariyāpannā apacayagāmino’’ti (dha. sa. 1021) hi vuttaṃ. Tenevāha ‘‘ariyamaggānaṃ etaṃ adhivacana’’nti. Eteneva vā visesupalakkhaṇahetubhūtena vacanena yathāvutto ārammaṇakaraṇaviseso viññāyati. Ukkaṃsagativijānanena vā ayamattho veditabbo. Paccavekkhaṇādīnanti vodānādayo saṅgaṇhāti. Hetubhāvenāti sampāpakahetubhāvena. Ñāpako kārako sampāpakoti tividho hi hetu, tathā ñāpetabbādibhāvena phalaṃ. Yathā nirayādimanussabhāvādigāmipaṭipadābhāvato akusalalokiyakusalacittuppādā ‘‘ācayagāmino dhammā’’ti vuttā, na micchādiṭṭhiādilokiyasammādiṭṭhiādidhammā eva, evaṃ nibbānagāmipaṭipadābhāvato lokuttarakusalacittuppādā ‘‘apacayagāmino’’ti daṭṭhabbā, na ariyamaggadhammā evāti imamatthaṃ dassento āha ‘‘purimapacchimāna’’ntiādi. Tattha ariyamaggasseva nibbānagāmipaṭipadābhāvo paribyattoti tasseva apacayagāmibhāvo yutto, tadanuvattakattā pana sesadhamme saṅgahetvā vuttaṃ. Apacaye dukkhaparijānanādinā sātisayaṃ gamanaṃ yesante apacayagāminoti ‘‘maggā eva apacayagāmino’’ti vuttaṃ. Purimapacchimānanti ca imasmiṃ tike paṭhamapadadutiyapadasaṅgahitānaṃ atthānanti attho. ‘‘Jayaṃ veraṃ pasavati (dha. pa. 201), caraṃ vā yadi vā tiṭṭha’’ntiādīsu (itivu. 86, 110; su. ni. 195) viya sānunāsiko ācaya-saddoti ‘‘anunāsikalopo kato’’ti vuttaṃ. Ettha ca ‘‘ācina’’nti vattabbe ‘‘ācaya’’nti byattayavasena vuttanti daṭṭhabbaṃ. Ācayā hutvā gacchantīti etena apacinantīti apacayā, apacayā hutvā gacchanti pavattantīti ayamattho nayato dassitoti daṭṭhabbaṃ.

11.Lokiyesuasekkhabhāvānāpatti daṭṭhabbāti kasmā evaṃ vuttaṃ, nanu –

‘‘Sikkhatīti kho bhikkhu tasmā sekkhoti vuccati. Kiñca sikkhati, adhisīlampi sikkhati adhicittampi sikkhati adhipaññampi sikkhati. Sikkhatīti kho bhikkhu tasmā sekkhoti vuccati (a. ni. 3.86). Yopi kalyāṇaputhujjano anulomapaṭipadāya paripūrakārī sīlasampanno indriyesu guttadvāro bhojane mattaññū jāgariyānuyogamanuyutto pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati ‘ajja vā sve vā aññataraṃ sāmaññaphalaṃ adhigamissāmī’ti, sopi sikkhatīti sekkho’’ti –

Vacanato yathāvuttakalyāṇaputhujjanassapi sīlādidhammā sekkhāti vuccantīti? Na, pariyāyabhāvato. Nippariyāyena hi sekkhāsekkhabhāvo yathāsambhavaṃ maggaphaladhammesu evāti lokiyesu sekkhabhāvāsaṅkābhāvato asekkhabhāvānāpatti vuttā. Tenevāha ‘‘sīlasamādhī’’tiādi. Arahattaphaladhammāpi sikkhāphalabhāvena pavattanato heṭṭhimaphaladhammā viya sikkhāsu jātātiādiatthehi sekkhā siyuṃ, heṭṭhimaphaladhammāpi vā sikkhāphalabhāvena pavattanato arahattaphaladhammā viya asekkhāti codanaṃ manasikatvā ‘‘pariniṭṭhitasikkhākiccattā’’ti vuttaṃ, tathā ‘‘heṭṭhimaphalesu panā’’tiādi. ‘‘Taṃ eva sāliṃ bhuñjāmi, sā eva tittirī, tāni eva osadhānī’’tiādīsu taṃsadisesu tabbohāro daṭṭhabbo. Etena ca sekkhasadisā asekkhā yathā ‘‘amanusso’’ti vuttaṃ hotīti aññe. Aññattha ‘‘ariṭṭha’’ntiādīsu vuddhiatthepi a-kāro dissatīti vuddhippattā sekkhā asekkhāti ayampi attho vutto.

12.Kilesavikkhambhanasamatthatāyāti idaṃ nidassanamattaṃ daṭṭhabbaṃ. Vitakkādivikkhambhanasamatthatāpi hettha labbhatīti. Akusalaviddhaṃsanarasattā vā kusalānaṃ tattha sātisayakiccayuttataṃ parittadhammehi mahaggatānaṃ pakāsetuṃ ‘‘kilesavikkhambhanasamatthatāyā’’ti vuttaṃ. Vipākakiriyesu dīghasantānatāva, na kilesavikkhambhanasamatthatā vipulaphalatā cāti attho. ‘‘Vipulaṃ phalaṃ vipulaphala’’nti evaṃ pana atthe gayhamāne vipākesupi vipulaphalatā labbhateva. Sopi ekasesanayena aṭṭhakathāyaṃ vuttoti veditabbo. Mahantehi gatā paṭipannāti ayaṃ panattho tiṇṇampi sādhāraṇoti. Guṇato ayaṃ ettakoti sattānaṃ pamāṇaṃ karontā viya pavattantīti oḷārikā kilesā ‘‘pamāṇakarā’’ti vuttā. Tehi parito khaṇḍitā paricchinnāti parittā. Satipi kehici paricchinnatte mahāpamāṇabhāvena gatā pavattāti mahaggatā. Paricchedakarānaṃ kilesānaṃ sukhumānampi agocarabhāvato tehi na kathañcipi paricchinnā vītikkantāti aparicchinnā appamāṇā, yato te ‘‘apariyāpannā’’tipi vuccanti.

14.Tittiṃ na janenti santataratāya asecanakabhāvato. Ettha ca ‘‘pamāṇakarehī’’tiādiko atthavikappo ‘‘atappakatthenā’’tiādikāya hīnattikapadavaṇṇanāya parato bahūsu potthakesu likhīyati, yathāṭhāne eva pana ānetvā vattabbo.

15. Lokiyasādhujanehipi atijigucchanīyesu ānantariyakammanatthikavādādīsu pavatti vinā vipallāsabalavabhāvena na hotīti ‘‘vipariyāsadaḷhatāyā’’ti vuttaṃ. Etenāti ‘‘vipākadāne satī’’tiādinā satipi kālaniyame vipākuppādane sāsaṅkavacanena. Tasmāti yasmā yathāvuttanayena niyatatāya atippasaṅgo dunnivāro, tasmā. Balavatā…pe… pavattīti etena asamānajātikena anivattanīyavipākataṃ, samānajātikena ca vipākānuppādanepi anantaraṃ vipākuppādanasamatthatāya avihantabbataṃ anantarikānaṃ dasseti. Yato tesaṃ vipākadhammatā viya sabhāvasiddhā niyatānantariyatā. Aññassa…pe… dānatoti imināpi asamānajātikādīhi anivattanīyaphalataṃ eva vibhāveti.

Codako adhippāyaṃ ajānanto ‘‘nanū’’tiādinā atippasaṅgameva codeti. Itaro ‘‘nāpajjatī’’tiādinā attano adhippāyaṃ vivarati. Ekanteti avassambhāvini. Sanniyatattāti sampādane janane niyatabhāvato. Uparatā avipaccanasabhāvāsaṅkā yesu tāni uparatāvipacca…pe… saṅkāni, tabbhāvo upa…pe… saṅkattaṃ, tasmā. ‘‘Na samatthatāvighātattāti balavatāpi ānantariyena anupahantabbataṃ āha. Upatthambhakāni anubalappadāyakāni honti uppattiyā santānassa visesitattā. Tena nesaṃ vipākānuppādanepi amoghavuttitaṃ āha.

16.Maggakiccaṃ pariññādi. Aṭṭhaṅgikamaggasammādiṭṭhimaggasampayuttālobhādosasaṅkhātehi maggahetūhi maggasampayuttakhandhasesamaggaṅgasammādiṭṭhīnaṃ sahetukabhāvadassanato tiṇṇaṃ nayānaṃ asaṅgahitasaṅgaṇhanavasenāti vuttaṃ. Hetubahutāvasenāti bahuhetukassa paṭhamanayassa anantaraṃ bahuhetukatāsāmaññena nikkhepakaṇḍapāḷiyaṃ tatiyaṃ vuttanayo idha aṭṭhakathāyaṃ dutiyaṃ vutto. Yathāsakaṃ paccayehi pavattamānesu nirīhakesu dhammesu kesañci anuvattanīyabhāvo na kevalaṃ dhammasabhāvatoyeva, atha kho purimadhammānaṃ pavattivisesenapi hotīti āha ‘‘pubbābhisaṅkhāravasenā’’ti. Pavattiviseso hi purimapurimānaṃ cittacetasikānaṃ uttaruttaresu visesādhānaṃ bhāvanāpubbābhisaṅkhāroti. Anuvattayamānoti garukārayamāno. Udāharaṇavasenāti nidassanavasena, na niravasesadassanavasena. Yasmā panātiādinā yathāvuttaṃ atthaṃ pāṭhantarena sādheti. Tattha hi adhipatipaccayassa paccanīye ṭhitattā maggo adhipati maggādhipatīti ayamattho labbhatīti. Samānasaddatthavasenāti satipi aññapadatthasamānādhikaraṇasamāsatthabhede maggādhipatisaddatthabhedābhāvaṃ sandhāya vuttaṃ.

17.Uppanna-saddo uppādādiṃ paṭipajjamāno, patvā vigato cāti duvidhesu atthesu ubhayesampi vācako, na purimānaṃyevāti tamatthaṃ dassetuṃ ‘‘anuppannā’’tiādimāha. Tattha uppannabhāvo uppādādippattatā. Tena atītāpi saṅgahitā honti. Tenevāha ‘‘sabbo uppannabhāvo’’ti. Uppannadhammabhāvo ‘‘uppannā dhammā’’ti padena gahitadhammabhāvo, vattamānadhammabhāvoti attho. Yo vā uppādādippatto attano ca sabhāvaṃ dhāreti paccayehi ca dhārīyati, so uppannadhammoti paccuppannabhāvo uppannadhammabhāvoti evamettha attho daṭṭhabbo. Uppannadhamme vatvā ‘‘anuppannā’’ti vacanaṃ na yathādhigatapaṭisedhananti kathamidaṃ paccetabbanti āha ‘‘yadi hī’’tiādi. Keci panettha ‘‘uppannāti padena atītāpi saṅgahitā. Yadi na saṅgahitā, nibbānaṃ viya tepi navattabbāti vattabbaṃ siyā , na ca tathā vutta’’nti vadanti, taṃ pana tesaṃ matimattameva. Ayaṃ pana tiko dvinnaṃ addhānaṃ vasena pūretvā dassitoti aṭṭhakathāyaṃ vakkhatīti. Evaṃ sante kasmā atītā navattabbāti na vuttāti? Dhammavasena asaṅgahitattābhāvato. Dhammavasena hi asaṅgahitaṃ nibbānaṃ tattha navattabbaṃ jātaṃ, na ca niyogato atītā nāma dhammā keci atthi, ye idha asaṅgahitattā navattabbā siyunti. Phalanibbattito kāraṇassa puretaraṃ nibbatti idha pariniṭṭhitasaddena vuccati, na tassa hutvā vigatabhāvoti āha ‘‘anāgate vā’’ti. Yato metteyyassa bhagavato uppajjanakaphalampi ‘‘uppādī’’ti vuccati.

20.Yassa jhānā vuṭṭhahitvātiādinā ‘‘tenānandā’’tiādipāḷiyā heṭṭhāpāḷiṃ atthavasena dasseti. Ayañhi tattha pāḷi –

‘‘Kathañcānanda , bhikkhu ajjhattameva cittaṃ saṇṭhapeti sannisādeti ekodiṃ karoti samādahati. Idhānanda, bhikkhu vivicceva…pe… catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho…pe… samādahati. So ajjhattaṃ suññataṃ manasi karoti, tassa ajjhattaṃ suññataṃ manasikaroto suññatāya cittaṃ na pakkhandati…pe… muccati. Evaṃ santametaṃ, ānanda, bhikkhu evaṃ sampajānāti ajjhattaṃ kho me suññataṃ manasikaroto ajjhattaṃ suññatāya cittaṃ na pakkhandati…pe… muccatīti, itiha tattha sampajāno hoti. So bahiddhā suññataṃ…pe… ajjhattabahiddhā suññataṃ…pe… so āneñjaṃ manasi karoti, tassa āneñjaṃ manasikaroto āneñjāya cittaṃ na pakkhandati…pe… muccatīti, itiha tattha sampajāno hoti. Tenānanda, bhikkhunā’’ti (ma. ni. 3.188).

Tattha ajjhattasuññatādīsūti ajjhattaṃ bahiddhā ajjhattabahiddhā ca suññatāya āneñje ca. Paṭhamajjhānādisamādhinimitteti pādakabhūtapaṭhamajjhānādisamādhinimitte. Apaguṇapādakajjhānato vuṭṭhitassa hi ajjhattaṃ suññataṃ manasikaroto tattha cittaṃ na pakkhandati. Tato ‘‘parassa santāne nu kho katha’’nti bahiddhā manasi karoti, tatthapi na pakkhandati. Tato ‘‘kālena attano santāne, kālena parassa santāne nu kho katha’’nti ajjhattabahiddhā manasi karoti, tatthapi na pakkhandati. Tato ubhatobhāgavimutto hotukāmo ‘‘arūpasamāpattiyaṃ nu kho katha’’nti āneñjaṃ manasi karoti, tatthapi na pakkhandati. ‘‘Idāni me cittaṃ na pakkhandatī’’ti vissaṭṭhavīriyena na bhavitabbaṃ, pādakajjhānameva pana sādhukaṃ punappunaṃ manasi kātabbaṃ, evamassa rukkhaṃ chindato pharasumhi avahante punappunaṃ nisitanisitaṃ kāretvā chindantassa chijje pharasu viya kammaṭṭhāne manasikāro vahatīti dassetuṃ ‘‘tasmiṃyevā’’tiādi vuttanti.

Atthato ca asamānattāti idaṃ kasmā vuttaṃ. Nanu yesu atthesu ajjhatta-saddo vattati, te sabbe dassetvā idhādhippetatthaniddhāraṇatthaṃ atthuddhāravasenetaṃ vuttaṃ. Cakkhādīsu ca ajjhattika-saddo ajjhattānaṃ abbhantaratāvisesamupādāya pavattati, yato te ajjhattaajjhattāti vuccanti. Apica ‘‘cha ajjhattikānī’’ti idaṃ ajjhattika-saddassa cakkhādīnaṃ ajjhattabhāvavibhāvanasabbhāvato idha udāharaṇavasena vuttaṃ. Teneva hi aṭṭhakathāyaṃ ajjhattikaduke ‘‘ajjhattāva ajjhattikā’’ti vuttaṃ. Evañca sati na ettha saddato asamānatāpi siyā, tasmāyeva yathāvuttacodanaṃ visodhento ‘‘ayaṃ panetthā’’tiādimāha. Tenāti tasmā. Taṃvācakassāti ajjhattajjhattavācakassa sakkā vattuṃ tadatthassa ajjhattabhāvasabbhāvato.

‘‘Na kho, ānanda, bhikkhu sobhati saṅgaṇikārāmo saṅgaṇikārato saṅgaṇikārāmataṃ anuyutto’’tiādinā (ma. ni. 3.186) pabbajitāsāruppassa nekkhammasukhādinikāmalābhitāya abhāvassa ca dassanena saṅgaṇikārāmatāya, ‘‘nāhaṃ, ānanda, ekaṃ rūpampi samanupassāmi, yattha rattassa yathābhiratassa rūpassa vipariṇāmaññathābhāvā na uppajjeyyuṃ sokapari…pe… upāyāsā’’ti (ma. ni. 3.186) evaṃ rūpādiratiyā ca ādīnavaṃ vatvā sace koci duppaññajātiko pabbajito vadeyya ‘‘sammāsambuddho khette paviṭṭhā gāviyo viya amheyeva gaṇato nīharati, ekībhāve niyojeti, sayaṃ pana rājarājamahāmattādīhi parivuto viharatī’’ti, tassa vacanokāsupacchedanatthaṃ cakkavāḷapariyantāya parisāya majjhe nisinnopi tathāgato ekakovāti dassanatthaṃ ‘‘ayaṃ kho panā’’ti desanā āraddhāti āha ‘‘tappaṭipakkhavihāradassanattha’’nti. Tattha sabbanimittānanti rūpādīnaṃ saṅkhatanimittānaṃ . Ajjhattanti visayajjhattaṃ. Suññatanti anattānupassanānubhāvanibbattaphalasamāpattiṃ. Tenevāha ‘‘ajjhatta’’ntiādi. Tattha dutiye vikappe ṭhāna-saddo kāraṇapariyāyo daṭṭhabbo. Saccakasuttenāti mahāsaccakasuttena. Tattha hi –

‘‘Abhijānāmi kho panāhaṃ, aggivessana, anekasatāya parisāya dhammaṃ desetā, apissu maṃ ekameko evaṃ maññati ‘mamevārabbha samaṇo gotamo dhammaṃ desetī’ti. Na kho panetaṃ, aggivessana, evaṃ daṭṭhabbaṃ. Yāvadeva viññāpanatthāya tathāgato paresaṃ dhammaṃ desetīti. So kho ahaṃ, aggivessana, tassāyeva kathāya pariyosāne tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi sannisādemi, ekodiṃ karomi, samādahāmi ‘yena sudaṃ niccakappaṃ viharāmī’’ti (ma. ni. 1.387) –

Āgatanti.

22. Aññehi anidassanehi aññaṃ viya katvā yathā ‘‘silāputtakassa sarīra’’nti. Dhammasabhāvasāmaññenātiādinā kiñcāpi rūpāyatanato añño nidassanabhāvo nāma natthi, dhammasabhāvo pana atthi. Tato ca rūpāyatanassa viseso nidassanabhāvena katoti tadaññadhammavisesakaro nidassanabhāvo rūpāyatanato anaññopi añño viya katvā upacaritoti dasseti. Atthaviseso sāmaññavisesatthabhedo. Sayaṃ sampattānaṃ phoṭṭhabbadhammānaṃ, nissayavasena sampattānaṃ ghānajivhākāyānaṃ gandharasānañca, itaresaṃ asampattānaṃ. Aññamaññapatanaṃ aññamaññassa yogyadese avaṭṭhānaṃ, yena paṭihananabhāvena. Byāpārādīti cittakiriyāvāyodhātuvipphāravasena akkhipaṭalādīnaṃ heṭṭhā upari ca saṃsīdanalaṅghanādippavattimāha. Vikāruppatti visadisuppatti, visayassa iṭṭhāniṭṭhabhāvena anuggaho upaghāto cāti attho.

Tikamātikāpadavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app