Anejaṃ mūladassāvi (iccāyasmā puṇṇako) atthi pañhena āgamaṃ kiṃ nissitā isayo manujā khattiyā brāhmaā devatānaṃ yaññamakappayiṃsu puthū idha loke pucchāmi ta bhagavā brūhi meta.

(Tôn giả Puṇṇaka nói rằng:) “Với ý định hỏi câu hỏi, tôi đã đi đến với bậc không dục vọng, bậc có sự nhìn thấy gốc rễ (của các pháp): ‘Nương tựa vào điều gì, các vị ẩn sĩ, loài người, các Sát-đế-lỵ, các Bà-la-môn, đối với các thiên thần, đã chuẩn bị lễ hiến tế đông đảo tại nơi này, ở thế gian. Thưa đức Thế Tôn, tôi hỏi ngài. Xin ngài hãy trả lời tôi về điều này.”

Punnaka:

1043. Tôn giả Pun-na-ka:
Với ai không dao động,
Thấy rõ được cội gốc,
Con đến với câu hỏi,
Liên hệ đến mục đích,
Bậc ẩn sĩ, loài Người,
Sát-đế-ly, Phạm chí,
Do họ y chỉ gì,
Tế đàn cho chư Thiên.
Ðã tổ chức rộng lớn?
Con hỏi bậc Thế Tôn,
Hãy trả lời cho con.

Anejaṃ mūladassāvin ti - Ejā vuccati taṇhā. Yo rāgo sārāgo —pe— abhijjhā lobho akusalamūlaṃ. Sā ejā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā buddho anejo. Ejāya pahīnattā anejo. Bhagavā lābhepi na iñjati, alābhepi na iñjati, yasepi na iñjati, ayasepi na iñjati, pasaṃsāyapi na iñjati nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati, na calati na vedhati nappavedhatī ’ti - anejaṃ. Mūladassāvin ti bhagavā mūladassāvī hetudassāvī nidānadassāvī sambhavadassāvī pabhavadassāvī samuṭṭhānadassāvī āhāradassāvī ārammaṇadassāvī paccayadassāvī samudayadassāvī.

Tīṇi akusalamūlāni: lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ. Vuttaṃ hetaṃ bhagavatā: “Tīṇimāni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇi? Lobho nidānaṃ kammānaṃ samudayāya, doso nidānaṃ kammānaṃ samudayāya, moho nidānaṃ kammānaṃ samudayāya. Na bhikkhave lobhajena kammena dosajena kammena mohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo. Atha kho bhikkhave lobhajena kammena dosajena kammena mohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo niraye tiracchānayoniyā pettivisaye attabhāvābhinibbattiyā. Imāni tīṇi akusalamūlānī ”ti bhagavā jānāti passati. Evampi bhagavā mūladassāvī —pe— samudayadassāvī.

Tīṇī kusalamūlāni: alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ. Vuttaṃ hetaṃ bhagavatā: “Tīṇimāni —pe— Na bhikkhave alobhajena kammena adosajena kammena amohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo. Atha kho bhikkhave, alobhajena kammena adosajena kammena amohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo devesu ca manussesu ca attabhāvābhinibbattiyā. Imāni tīṇi kusalamūlānī ”ti bhagavā jānāti passati. Evampi bhagavā mūladassāvī —pe— samudayadassāvī.

Vuttaṃ hetaṃ bhagavatā: “Ye keci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā sabbete avijjāmūlakā avijjāsamosaraṇā, avijjāsamugghātā, sabbe te samugghātaṃ gacchantī ”ti bhagavā jānāti passati. Evampi bhagavā mūladassāvī —pe— samudayadassāvī.

Vuttaṃ hetaṃ bhagavatā: “Ye keci me bhikkhave dhammā kusalā kusalabhāgiyā kusalapakkhikā sabbe te appamādamūlakā, appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyatī ”ti bhagavā jānāti passati. Evampi bhagavā mūladassāvī —pe— samudayadassāvī.

Athavā bhagavā jānāti passati “avijjā mūlaṃ saṅkhārānaṃ, saṅkhārā mūlaṃ viññāṇassa, viññāṇaṃ mūlaṃ nāmarūpassa, nāmarūpaṃ mūlaṃ saḷāyatanassa, saḷāyatanaṃ mūlaṃ phassassa, phasso mūlaṃ vedanāya, vedanā mūlaṃ taṇhāya, taṇhā mūlaṃ upādānassa, upādānaṃ mūlaṃ bhavassa, bhavo mūlaṃ jātiyā, jāti mūlaṃ jarāmaraṇassā ”ti bhagavā jānāti passati. Evampi bhagavā mūladassāvī —pe— samudayadassāvī.

Athavā, bhagavā jānāti passati “cakkhu mūlaṃ cakkhurogānaṃ, sotaṃ mūlaṃ sotarogānaṃ, ghānaṃ mūlaṃ ghānarogānaṃ, jivhā mūlaṃ jivhārogānaṃ, kāyo mūlaṃ kāyarogānaṃ, mano mūlaṃ cetasikānaṃ dukkhānan ”ti bhagavā jānāti passati. Evampi bhagavā mūladassāvī hetudassāvī nidānadassāvī sambhavadassāvī pabhavadassāvī samuṭṭhānadassāvī āhāradassāvī ārammaṇadassāvī paccayadassāvī, samudayadassāvī ’ti - anejaṃ mūladassāviṃ.
 

Iccāyasmā puṇṇako ti - Iccā ti padasandhi —pe— iccāyasmā puṇṇako.

Atthi pañhena āgaman ti pañhena atthiko āgatomhi, pañhaṃ pucchitukāmo āgatomhi, pañhaṃ sotukāmo āgatomhī ’ti evampi ‘atthi pañhena āgamaṃ.’ Athavā pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ pañhaṃ sotukāmānaṃ āgamanaṃ abhikkamanaṃ upasaṅkamanaṃ payirupāsanaṃ atthī ’ti evampi ‘atthi pañhena āgamaṃ.’ Athavā pañhāgamo tuyhaṃ atthi, tvampi pahū visavi alamatto mayā pucchitaṃ kathetuṃ vissajjetuṃ vahassetaṃ bhāran ’ti evampi ‘atthi pañhena āgamaṃ.’

Kiṃ nissitā isayo manujā ti - [Kiṁnissitā ti ] kiṃ nissitā āsitā allīnā upagatā ajjhositā adhimuttā. Isayo ti isināmakā ye keci isipabbajjaṃ pabbajitā: ājīvakā nighaṇṭhā jaṭilā tāpasā. Manujā ti manussā vuccantī ’ti - kiṃ nissitā isayo manujā.

Khattiyā brāhmaā devatānan ti - Khattiyā ti ye keci khattiyajātikā. Brāhmaā ti ye keci bhovādikā. Devatānan ti ājīvakasāvakānaṃ ājīvakā devatā, nighaṇṭhasāvakānaṃ nighaṇṭhā devatā, jaṭilasāvakānaṃ jaṭilā devatā, paribbājakasāvakānaṃ paribbājakā devatā, avaruddhakasāvakānaṃ avaruddhakā devatā, hatthivatikānaṃ hatthī devatā, assavatikānaṃ assā devatā, govatikānaṃ gāvo devatā, kukkuravatikānaṃ kukkurā devatā, kākavatikānaṃ kākā devatā, vāsudevavatikānaṃ vāsudevo devatā, baladevavatikānaṃ baladevo devatā, puṇṇabhaddavatikānaṃ puṇṇabhaddo devatā, maṇibhaddavatikānaṃ maṇibhaddo devatā, aggivatikānaṃ aggi devatā, nāgavatikānaṃ nāgā devatā, supaṇṇavatikānaṃ supaṇṇā devatā, yakkhavatikānaṃ yakkhā devatā, asuravatikānaṃ asurā devatā, gandhabbavatikānaṃ gandhabbā devatā, mahārājavatikānaṃ mahārājāno devatā, candavatikānaṃ cando devatā, suriyavatikānaṃ suriyo devatā, indavatikānaṃ indo devatā, brahmavatikānaṃ brahmā devatā, devavatikānaṃ devo devatā disāvatikānaṃ disā devatā, ye yesaṃ dakkhiṇeyyā te tesaṃ devatā ’ti - khattiyā brāhmaṇā devatānaṃ.
 

Yaññamakappayiṃsu puthūdha loke ti - yaññaṃ vuccati deyyadhammo: cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, seyyāvasathapadīpeyyaṃ. Yaññamakappayiṃsu ti ye’pi yaññaṃ esanti gavesanti pariyesanti cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālagandhavilepanaṃ seyyāvasathapadīpeyyaṃ te’pi yaññaṃ kappenti. Ye’pi yaññaṃ abhisaṅkharonti cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ annaṃ pānaṃ —pe— seyyāvasathapadīpeyyaṃ, te’pi yaññaṃ kappenti. Ye’pi yaññaṃ denti yajanti pariccajanti cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ annaṃ pānaṃ —pe— seyyāvasathapadīpeyyaṃ, te’pi yaññaṃ kappenti. Puthū ti yaññā vā ete puthū, yaññayājakā vā ete puthū, dakkhiṇeyyā vā ete puthū.

Kathaṃ yaññā vā ete puthū? Bahukā ete yaññā: cīvara-piṇḍapāta-gilānapaccayabhesajja-parikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, evaṃ yañña vā ete puthū. Kathaṃ yaññayājakā vā ete puthū? Bahukā ete yaññayājakā: khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca, evaṃ yaññayājakā vā ete puthū. Kathaṃ dakkhiṇeyyā vā ete puthū? Bahukā ete dakkhiṇeyyā puthū: samaṇabrāhmaṇā kapaṇaddhikavaṇibbakayācakā, evaṃ dakkhiṇeyyā vā ete puthū. Idha loke ti manussaloke ’ti - yaññamakappayiṃsu puthūdha loke.

Pucchāmi ta bhagavā brūhi metan ti - Pucchā ti tisso pucchā: adiṭṭhajotanā pucchā, diṭṭhasaṃsandanā pucchā, vimaticchedanā pucchā. Katamā adiṭṭhajotanā pucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhāvanāya pañhaṃ pucchati, ayaṃ adiṭṭhajotanā pucchā. Katamā diṭṭhasaṃsandanā pucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ. Aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati, ayaṃ diṭṭhasaṃsandanā pucchā. Katamā vimaticchedanā pucchā? Pakatiyā saṃsayapakkhanno hoti vimatipakkhanno dveḷhakajāto “evannu kho na nu kho kinnu kho kathaṃnu kho ”ti. So vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanā pucchā. Imā tisso pucchā.

Aparāpi tisso pucchā: manussapucchā, amanussapucchā, nimmitapucchā. Katamā manussapucchā? Manussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti: bhikkhū pucchanti, bhikkhuniyo pucchanti, upāsakā pucchanti, upāsikāyo pucchanti, rājāno pucchanti, khattiyā pucchanti, brāhmaṇā pucchanti, vessā pucchanti, suddā pucchanti, gahaṭṭhā pucchanti, pabbajitā pucchanti; ayaṃ manussapucchā. Katamā amanussapucchā? Amanussā buddhaṃ bhagavantaṃ upasaṃkamitvā pañhaṃ pucchanti: nāgā pucchanti, supaṇṇā pucchanti, yakkhā pucchanti, asurā pucchanti, gandhabbā pucchanti, mahārājāno pucchanti, indā pucchanti, brahmāno pucchanti, devā pucchanti; ayaṃ amanussapucchā. Katamā nimmitapucchā? Yaṃ bhagavā rūpaṃ abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ, taṃ so nimmito buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchati, bhagavā vissajjeti; ayaṃ nimmitapucchā. Imā tisso pucchā.

Aparāpi tisso pucchā: attatthapucchā paratthapucchā ubhayatthapucchā. Aparāpi tisso pucchā: diṭṭhadhammikatthapucchā samparāyikatthapucchā paramatthapucchā. Aparāpi tisso pucchā: anavajjatthapucchā nikkilesatthapucchā vodānatthapucchā. Aparāpi tisso pucchā: atītapucchā anāgatapucchā paccuppannapucchā. Aparāpi tisso pucchā: ajjhattapucchā, bahiddhāpucchā, ajjhattabahiddhāpucchā. Aparāpi tisso pucchā: kusalapucchā akusalapucchā avyākatapucchā. Aparāpi tisso pucchā: khandhapucchā, dhātupucchā, āyatanapucchā. Aparāpi tisso pucchā: satipaṭṭhānapucchā sammappadhānapucchā iddhipādapucchā. Aparāpi tisso pucchā: indriyapucchā balapucchā bojjhaṅgapucchā. Aparāpi tisso pucchā: maggapucchā phalapucchā nibbānapucchāti.

Pucchāmi tan ti pucchāmi taṃ, yācāmi taṃ, ajjhesāmi taṃ, pasādemi taṃ kathayassu me’ ti - pucchāmi taṃ. Bhagavā ti gāravādhivacanametaṃ —pe— sacchikā paññatti, yadidaṃ bhagavā ’ti. Brūhi metan ti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehī ’ti - pucchāmi taṃ bhagavā brūhi metaṃ.

Tenāha so brāhmaṇo:

“Anejaṃ mūladassāvi (iccāyasmā puṇṇako) atthi pañhena āgamaṃ kiṃ nissitā isayo manujā khattiyā brāhmaā devatānaṃ yaññamakappayiṃsu puthūdha loke pucchāmi ta bhagavā brūhi metan ”ti. 

Vì thế, vị Bà-la-môn ấy đã nói rằng:

(Tôn giả Puṇṇaka nói rằng:) “Với ý định hỏi câu hỏi, tôi đã đi đến với bậc không dục vọng, bậc có sự nhìn thấy gốc rễ (của các pháp): ‘Nương tựa vào điều gì, các vị ẩn sĩ, loài ngưi, các Sát-đế-lỵ, các Bà-la-môn, đối với các thiên thần, đã chuẩn bị lễ hiến tế đông đảo tại nơi này, ở thế gian. Thưa đức Thế Tôn, tôi hỏi ngài. Xin ngài hãy trả lời tôi về điều này.”

Ye kecime isayo manujā (puṇṇakāti bhagavā) khattiyā brāhmaā devatānaṃ yaññamakappayiṃsu puthū ’dha loke
āsisamānā puṇṇaka itthabhāvaṃ jaraṃ sitā yaññamakappayiṃsu. Ye kecime isayo manujā (puṇṇakāti bhagavā)
khattiyā brāhmaā devatānaṃ yaññamakappayiṃsu puthū ’dha loke āsisamānā puṇṇaka itthabhāvaṃ jaraṃ sitā yaññamakappayiṃsu.

Thế Tôn:
1044. Thế Tôn bèn đáp rằng:
Hỡi này Pun-na-ka!
Bậc ẩn sĩ loài Người,
Sát-đế-ly, Phạm chí,
Ðã tổ chức rộng lớn,
Tế đàn cho chư Thiên.
Khi họ thành già yếu,
Họ tổ chức tế đàn,
Vì rằng họ hy vọng,
Ðược sanh ở đời này,
Hỡi này Pun-na-ka!

Ye kecime isayo manujā ti - Ye kecī ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ ye kecī ’ti. Isayo ti isināmakā ye keci isipabbajjaṃ pabbajitā: ājīvakā nigaṇṭhā jaṭilā tāpasā. Manujā ti manussā vuccantī ’ti - ye kecime isayo manujā. Puṇṇakāti bhagavā - Puṇṇakā ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanametaṃ —pe— sacchikā paññatti, yadidaṃ bhagavā ’ti - puṇṇakāti bhagavā.

Khattiyā brāhmaā devatānan ti - Khattiyā ti ye keci khattiyajātikā. Brāhmaā ti ye keci bhovādikā. Devatānan ti ājīvakasāvakānaṃ ājīvakā devatā —pe— disāvatikānaṃ disā devatā. Ye yesaṃ dakkhiṇeyyā te tesaṃ devatā ’ti - khattiyā brāhmaṇā devatānaṃ.

Yaññamakappayiṃsu puthūdha loke ti - Yaññaṃ vuccati deyyadhammo: cīvara-piṇḍapāta —pe— seyyāvasathapadīpeyyaṃ. Yaññamakappayiṃ ’ti yepi yaññaṃ esanti gavesanti pariyesanti —pe— seyyāvasathapadīpeyyaṃ, tepi yaññaṃ kappenti. Puthū ti yaññā vā ete puthū, yaññayājakā vā ete puthū, dakkhiṇeyyā vā ete puthū —pe— evaṃ dakkhiṇeyyā vā ete puthū. Idha loke ti manussaloke ’ti - yaññamakappayiṃsu puthūdha loke.

Āsisamānā puṇṇaka itthabhāvan ti - Āsisamānā ti rūpapaṭilābhaṃ āsiṃsamānā, saddapaṭilābhaṃ āsiṃsamānā, gandhapaṭilābhaṃ āsiṃsamānā, rasapaṭilābhaṃ āsiṃsamānā, phoṭṭhabbapaṭilābhaṃ āsiṃsamānā, puttapaṭilābhaṃ āsiṃsamānā, dārapaṭilābhaṃ āsiṃsamānā, dhanapaṭilābhaṃ āsiṃsamānā, yasapaṭilābhaṃ āsiṃsamānā, issariyapaṭilābhaṃ āsiṃsamānā, khattiyamahāsālakule attabhāvapaṭilābhaṃ āsiṃsamānā, brāhmaṇamahāsālakule attabhāvapaṭilābhaṃ āsiṃsamānā, gahapatimahāsālakule attabhāvapaṭilābhaṃ āsiṃsamānā, – – cātummahārājikesu devesu attabhāvapaṭilābhaṃ āsiṃsamānā, tāvatiṃsesu devesu —pe— yāmesu devesu – tusitesu devesu – nimmāṇaratīsu devesu – paranimmitavasavattīsu devesu – brahmakāyikesu devesu attabhāvapaṭilābhaṃ āsiṃsamānā icchamānā sādiyamānā patthayamānā pihayamānā abhijappamānā ’ti - āsiṃsamānā. Puṇṇaka itthabhāvan ti ettha attabhāvābhinibbattiṃ āsiṃsamānā, ettha khattiyamahāsālakule attabhāvābhinibbattiṃ āsiṃsamānā —pe— ettha brahmakāyikesu devesu attabhāvābhinibbattiṃ āsiṃsamānā icchamānā sādiyamānā patthayamānā pihayamānā abhijappamānā ’ti - āsiṃsamānā puṇṇaka itthabhāvaṃ.

Jaraṃ sitā yaññamakappayiṃ ti - [Jaraṁ sitā ti ] jarānissitā vyādhinissitā maraṇanissitā sokaparidevadukkhadomanassupāyāsanissitā. Yadeva te jātinissitā tadeva te jarānissitā, yadeva te jarānissitā tadeva te vyādhinissitā, yadeva te vyādhinissitā tadeva te maraṇanissitā, yadeva te maraṇanissitā tadeva te sokaparidevadukkhadomanassupāyāsanissitā, yadeva te sokaparidevadukkhadomanassupāyāsanissitā tadeva te gatinissitā, yadeva te gatinissitā tadeva te uppattinissitā, yadeva te uppattinissitā tadeva te paṭisandhinissitā, yadeva te paṭisandhinissitā tadeva te bhavanissitā, yadeva te bhavanissitā tadeva te saṃsāranissitā, yadeva te saṃsāranissitā tadeva te vaṭṭanissitā allīnā upagatā ajjhositā adhimuttā ’ti - jaraṃ sitā yaññamakappayiṃsu.

Tenāha bhagavā: “Ye kecime isayo manujā (puṇṇakāti bhagavā) khattiyā brāhmaā devatānaṃ yaññamakappayiṃsu puthū ’dha loke āsisamānā puṇṇaka itthabhāvaṃ jaraṃsitā yaññamakappayiṃ ”ti.

Vì thế, đức Thế Tôn đã nói rằng:

ức Thế Tôn nói: “Này Puṇṇaka,) bất cứ những ai, các vị ẩn sĩ, loài ngưi, các Sát-đế-lỵ, các Bà-la-môn, đối với  các thiên thần, đã chuẩn bị lễ hiến tế đông đảo tại nơi này, ở thế gian, này Puṇṇaka, trong khi mong ước bản thể này, bị phụ thuộc vào tuổi già, họ đã chuẩn bị lễ hiến tế.”

Ye kecime isayo manujā (iccāyasmā puṇṇako) khattiyā brāhmaā devatānaṃ yaññamakappayiṃsu puthū ’dha loke kacci su te bhagavā yaññapathe appamattā atāru jātiñca jarañca mārisa pucchāmi ta bhagavā brūhi metaṃ.

(Tôn giả Puṇṇaka nói rằng:) “Bất cứ những ai, các vị ẩn sĩ, loài người, các Sát-đế-lỵ, các Bà-la-môn, đối với các thiên thần, đã chuẩn bị lễ hiến tế đông đảo tại nơi này, ở thế gian, thưa đức Thế Tôn, có phải những người ấy, không xao lãng ở đường lối tế lễ, thưa ngài, thì họ đã vượt qua sanh và già? Thưa đức Thế Tôn, tôi hỏi ngài. Xin ngài hãy trả lời tôi về điều này.” 

Punnaka:
1045. Tôn giả Pun-na-ka:
Bậc ẩn sĩ loài Người,
Sát-đế-ly, Phạm chí,
Ðã tổ chức rộng lớn,
Tế đàn cho chư Thiên.
Thế Tôn nghĩ thế nào,
Họ không có phóng dật
Trên con đường tế đàn,
Họ vượt qua già chết,
Ðưc hay không, thưa Ngài,
Con hỏi đức Thế Tôn,
Con mong Ngài trả lời?

Ye kecime isayo manujā ti - Ye kecī ti —pe—Kacci su te bhagavā yaññapathe appamattā ti - Kacci sū ti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā “evaṃ nu kho, na nu kho, kinnu kho, kathannu kho ”ti kacci su. Te ti yaññayājakā vuccanti. Bhagavā ti gāravādhivacanaṃ —pe— sacchikā paññatti, yadidaṃ bhagavā ’ti - kacci su te bhagavā. Yaññapathe appamattā ti yañño yeva vuccati yaññapatho. Yathā ariyamaggo ariyapatho, devamaggo devapatho, brahmamaggo brahmapatho, evameva yañño yeva vuccati yaññapatho. Apamattā ti yepi yaññapathe appamattā sakkaccakārino sātaccakārino aṭṭhitakārino anolīnavuttino anikkhittachandā anikkhittadhurā taccaritā tabbahulā taggarukā tanninnā tapponā tappabbhārā tadadhimuttā tadadhipateyyā, tepi yaññapathe appamattā. Yepi yaññaṃ esanti gavesanti pariyesanti cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ sakkaccakārino —pe— tadadhipateyyā, tepi yaññapathe appamattā. Yepi yaññaṃ abhisaṅkharonti cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ sakkaccakārino —pe— tadadhipateyyā, tepi yaññapathe appamattā. Yepi yaññaṃ denti yajanti pariccajanti cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ annaṃ pānaṃ —pe— seyyāvasathapadīpeyyaṃ sakkaccakārino —pe— tadadhipateyyā, tepi yaññapathe appamattā ’ti - kacci su te bhagavā yaññapathe appamattā. 

Atāru jātiñca jarañca mārisā ti jātijarāmaraṇaṃ atariṃsu uttariṃsu patariṃsu samatikkamiṃsu vītivattiṃsu. Mārisā ti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ‘mārisā ’ti - atāru jātiñca jarañca mārisa

Pucchāmi ta bhagavā brūhi metan ti - Pucchāmi tan ti pucchāmi taṃ, ajjhesāmi taṃ, pasādemi taṃ, kathayassu me ’ti - pucchāmi taṃ. Bhagavā ti gāravādhivacanaṃ —pe— sacchikā paññatti, yadidaṃ ‘bhagavā ’ti. Brūhi metan ti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehī ’ti - pucchāmi taṃ bhagavā brūhi metaṃ.

Tenāha so brāhmaṇo: “Ye keci me isayo manujā (iccāyasmā puṇṇako) khattiyā brāhmaā devatānaṃ, yaññamakappayiṃsu puthūdha loke kacci su te bhagavā yaññapathe appamattā atāru jātiñca jarañca mārisa, pucchāmi ta bhagavā brūhi metan ”ti. 

Vì thế, vị Bà-la-môn ấy đã nói rằng:

(Tôn giả Puṇṇaka nói rằng:) “Bất cứ những ai, các vị ẩn sĩ, loài ngưi, các Sát-đế-lỵ, các Bà-la-môn, đối với các thiên thần, đã chuẩn bị lễ hiến tế đông đảo tại nơi này, ở thế gian, thưa đức Thế Tôn, có phải những người ấy, không xao lãng ở đường lối tế lễ, thưa ngài, thì họ đã vưt qua sanh và già? Thưa đức Thế Tôn, tôi hỏi ngài. Xin ngài hãy trả lời tôi về điều này."

Āsiṃsanti thomayanti abhijappanti juhanti (puṇṇakāti bhagavā) kāmābhijappanti paicca lābha, te yājayogā bhavarāgarattā nātarisu jātijaranti brūmi.
 

(Đức Thế Tôn nói: “Này Puṇṇaka,) những kẻ mong ước, khen ngợi, cầu khấn, cúng tế, những kẻ cầu khấn các dục bởi vì lợi lộc, Ta nói rằng: ‘Những kẻ ấy, do sự gắn bó vào tế lễ, bị luyến ái với sự luyến ái vào hữu, đã không vượt qua sanh và già.’”

 

Thế Tôn:
1046. Thế Tôn trả lời rằng:
Hỡi này Pun-na-ka,
Họ hy vọng, tán thán,
Họ cầu nguyện, cúng lễ,
Họ cầu nguyện các dục,
Do duyên vì lợi dưỡng,
Chuyên tâm lo tế đàn,
Ưa thích, tham sanh hữu,
Họ không vượt già chết,
Ta nói lên như vậy.

Āsisanti thomayanti abhijappanti juhantī ti - Āsisantī ti rūpapaṭilābhaṃ āsiṃsanti, saddapaṭilābhaṃ āsiṃsanti, gandhapaṭilābhaṃ āsiṃsanti, rasapaṭilābhaṃ āsiṃsanti, phoṭṭhabbapaṭilābhaṃ āsiṃsanti, puttapaṭilābhaṃ āsiṃsanti, dārapaṭilābhaṃ āsiṃsanti, dhanapaṭilābhaṃ āsiṃsanti, yasapaṭilābhaṃ āsiṃsanti, issariyapaṭilābhaṃ āsiṃsanti, khattiyamahāsālakule attabhāvapaṭilābhaṃ āsiṃsanti, brāhmaṇamahāsālakule –pe– gahapatimahāsālakule attabhāvapaṭilābhaṃ āsiṃsanti, cātummahārājikesu devesu –pe– brahmakāyikesu devesu attabhāvapaṭilābhaṃ āsiṃsanti, icchanti sādiyanti patthayanti pihayantī ’ti - āsiṃsanti.

Thomayantī ti yaññaṃ vā thomenti, phalaṃ vā thomenti, dakkhiṇeyye vā thomenti. Kathaṃ yaññaṃ thomenti? Suciṃ dinnaṃ manāpaṃ dinnaṃ, paṇītaṃ dinnaṃ, kālena dinnaṃ, kappiyaṃ dinnaṃ, viceyya dinnaṃ, anavajjaṃ dinnaṃ, abhiṇhaṃ dinnaṃ, dadaṃ cittaṃ pasāditanti thomenti kittenti vaṇṇenti pasaṃsanti. Evaṃ yaññaṃ thomayanti.

Kathaṃ phalaṃ thomenti? Ito nidānaṃ rūpapaṭilābho bhavissati, —pe— brahmakāyikesu devesu attabhāvapaṭilābho bhavissatīti thomenti kittenti vaṇṇenti pasaṃsantī ’ti evaṃ ‘phalaṃ thomenti.’

Kathaṃ dakkhiṇeyye thomenti? Dakkhiṇeyyā jātisampannā gottasampannā ajjhāyakā mantadharā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padakā veyyākaraṇā lokāyatamahāpurisalakkhaṇesu anavayāti, vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayā vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannā, saddhāsampannā sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannāti thomenti kittenti vaṇṇenti pasaṃsanti. Evaṃ dakkhiṇeyye thomentī ’ti - āsiṃsanti thomenti.

Abhijappantī ti rūpapaṭilābhaṃ abhijappanti, saddapaṭilābhaṃ abhijappanti, gandhapaṭilābhaṃ abhijappanti, rasapaṭilābhaṃ abhijappanti, —pe— brahmakāyikesu devesu attabhāvapaṭilābhaṃ abhijappantī ’ti - āsiṃsanti thomayanti abhijappanti. Juhantī ti juhanti denti yajanti pariccajanti cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyan ’ti - āsiṃsanti thomenti abhijappanti juhanti.

Puṇṇakāti bhagavā ti - Puṇṇakā ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanametaṃ: —pe— yadidaṃ bhagavā ’ti - puṇṇakāti bhagavā.

Kāmābhijappanti paicca lābhan ti rūpapaṭilābhaṃ paṭicca kāme abhijappanti, saddapaṭilābhaṃ paṭicca kāme abhijappanti, —pe—, brahmakāyikesu devesu attabhāvapaṭilābhaṃ paṭicca kāme abhijappanti pajappantī ’ti - kāmābhijappanti paṭicca lābhaṃ.

Te yājayogā bhavarāgarattā nātarisu jātijaranti brūmī ti - Te ti yaññayājakā vuccanti. Yājayogā ti yājayogesu yuttā payuttā āyuttā samāyuttā taccaritā tabbahulā taggarukā tanninnā tapponā tappabbhārā tadadhimuttā tadadhipateyyā ’ti - te yājayogā. Bhavarāgarattā ti bhavarāgo vuccati yo bhavesu bhavacchando bhavarāgo bhavanandi bhavataṇhā bhavasineho [bhavapipāsā ] bhavapariḷāho bhavamucchā bhavajjhosānaṃ bhavarāgena bhavesu rattā giddhā gathitā mucchitā ajjhopannā laggā laggitā palibuddhā ’ti - te yājayogā bhavarāgarattā.

Nātarisu jātijaranti brūmī ti te yājayogā bhavarāgarattā jātijarāmaraṇaṃ nātariṃsu na uttariṃsu na patariṃsu na samatikkamiṃsu na vītivattiṃsu, jātijarāmaraṇā anikkhantā anissaṭā anatikkantā asamatikkantā avītivattā antojātijarāmaraṇe parivattanti antosaṃsārapathe parivattanti, jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā atāṇā alenā asaraṇā asaraṇībhūtāti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemī ’ti - te yājayogā bhavarāgarattā nātariṃsu jātijaranti brūmi.

Tenāha bhagavā: “Āsiṃsanti thomayanti abhijappanti juhanti (puṇṇakāti bhagavā) kāmābhijappanti paicca lābha te yājayogā bhavarāgarattā nātariṃsu jātijaranti brūmī ”ti. 

Vì thế, đức Thế Tôn đã nói rằng:

(Đức Thế Tôn nói: “Này Puṇṇaka,) những kẻ mong ước, khen ngợi, cầu khấn, cúng tế, những kẻ cầu khấn các dục bởi vì lợi lộc, Ta nói rằng: ‘Những kẻ ấy, do sự gắn bó vào tế lễ, bị luyến ái với sự luyến ái vào hữu, đã không vượt qua sanh và già.’”

Te ce nātarisu yājayogā (iccāyasmā puṇṇako) yaññehi jātiñca jarañca mārisa, atha ko carahi devamanussaloke atāri jātiñca jarañca mārisa, pucchāmi ta bhagavā brūhi metaṃ.

(Tôn giả Puṇṇaka nói rằng:) “Thưa ngài, nếu những kẻ ấy, do sự gắn bó vào tế lễ, đã không vượt qua sanh và già nhờ vào các lễ hiến tế, vậy giờ đây, thưa ngài, người nào ở thế giới chư Thiên và nhân loại đã vượt qua sanh và già? Thưa đức Thế Tôn, tôi hỏi ngài. Xin ngài hãy trả lời tôi về điều này.”

Punnaka:
1047. Tôn giả Pun-na-ka:
Nếu chúng chuyên tế đàn,
Nhưng không th vượt qua,
Già chết với tế đàn,
Thời ai sống ở đời,
Trong thế giới Nhơn, Thiên,
Ðã vượt qua già chết,
Ai được vậy, thưa Ngài,
Con hỏi đức Thế Tôn,
Ngài trả lời cho con?

Te ce nātarisu yājayogā ti te yaññayājakā yājayogā bhavarāgarattā jātijarāmaraṇaṃ nātariṃsu, na uttariṃsu, na patariṃsu, na samatikkamiṃsu, na vītivattiṃsu, jātijarāmaraṇā anikkhantā anissaṭā anatikkantā asamatikkantā avītivattā antojātijarāmaraṇe parivattanti, –– antosaṃsārapathe parivattanti jātiyā anugatā, jarāya anusaṭā byādhinā abhibhūtā, maraṇena abbhāhatā, atāṇā alenā asaraṇā asaraṇībhūtā ’ti - te ce nātariṃsu yājayogā. Iccāyasmā puṇṇāko ti - Iccā ti padasandhi —pe— iccāyasmā puṇṇako.

Yaññehi jātiñca jarañca mārisā ti - Yaññehī ti yaññehi pahūtehi yaññehi vividhehi yaññehi puthūhi. Mārisā ti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisā ’ti - yaññehi jātiñca jarañca mārisa.

Atha ko carahi devamanussaloke atāri jātiñca jarañca mārisā ti: atha ko eso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya jātijarāmaraṇaṃ atari uttari patari samatikkami vītivattayi. Mārisā ti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisā ’ti - atha ko carahi devamanussaloke atāri jātiñca jarañca mārisa.

Pucchāmi ta bhagavā brūhi metan ti - Pucchāmi tan ti pucchāmi taṃ, yācāmi taṃ, ajjhesāmi taṃ, pasādemi taṃ, kathayassu metan ’ti - pucchāmi taṃ. Bhagavā ti gāravādhivacanametaṃ —pe— sacchikā paññatti, yadidaṃ bhagavā ’ti. Brūhi metan ti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehī ’ti - pucchāmi taṃ bhagavā brūhi metaṃ.

Tenāha so brāhmaṇo: “Te ce nātarisu yājayogā (iccāyasmā puṇṇako) yaññehi jātiñca jarañca mārisa, atha ko carahi devamanussaloke atāri jātiñca jarañca mārisa pucchāmi ta bhagavā brūhi metan ”ti. 

Vì thế, vị Bà-la-môn ấy đã nói rằng:

(Tôn giả Puṇṇaka nói rằng:) “Thưa ngài, nếu những kẻ ấy, do sự gắn bó vào tế lễ, đã không vượt qua sanh và già nhờ vào các lễ hiến tế, vậy giờ đây, thưa ngài, người nào ở thế giới chư Thiên và nhân loại đã vượt qua sanh và già? Thưa đức Thế Tôn, tôi hỏi ngài. Xin ngài hãy trả lời tôi về điều này.”

Saṅkhāya lokasmi parovarāni (puṇṇakāti bhagavā)  yassiñjitaṃ natthi kuhiñci loke santo vidhūmo anīgho nirāso atāri so jātijaranti brūmi. 

(Đức Thế Tôn nói: “Này Puṇṇaka,) sau khi đã suy xét nơi này và nơi khác ở thế gian, vị nào không có sự dao động tại bất cứ nơi nào ở thế gian, là bậc an tịnh, không còn khói mù, không phiền muộn, không mong cầu, Ta nói rằng, vị ấy đã vượt qua sanh và già.”

 

Thế Tôn:
1048. Thế Tôn trả lời rằng:
Hỡi này Pun-na-ka,
Ai tính toán cao thấp,
Ưc lượng vậy ở đời,
Ai không bị dao động,
Bất cứ đâu  đời,
An tịnh, không phun khói,
Không phiền não, không cầu,
Vị ấy vượt già chết,
Ta nói lên như vậy.(

Saṅkhāya lokasmi parovarānī ti saṅkhā vuccati ñāṇaṃ, yā paññā pajānanā —pe— amoho dhammavicayo sammādiṭṭhi. Parovarānī ti oraṃ vuccati sakattabhāvo, paraṃ vuccati parattabhāvo, oraṃ vuccati sakarūpavedanāsaññāsaṅkhāraviññāṇaṃ, paraṃ vuccati pararūpavedanāsaññāsaṅkhāraviññāṇaṃ, oraṃ vuccati cha ajjhattikāni āyatanāni, paraṃ vuccati cha bāhirāni āyatanāni, oraṃ vuccati manussaloko, paraṃ vuccati devaloko, oraṃ vuccati kāmadhātu, paraṃ vuccati rūpadhātu arūpadhātu, oraṃ vuccati kāmadhātu rūpadhātu, paraṃ vuccati arūpadhātu. Saṅkhāya lokasmi parovarānī ti parovarāni aniccato saṅkhāya, dukkhato – rogato – gaṇḍato –pe– nissaraṇato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’ti - saṅkhāya lokasmiṃ parovarāni. Puṇṇakāti bhagavā ti - Puṇṇakā ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanametaṃ —pe— yadidaṃ bhagavā ’ti - puṇṇakāti bhagavā.

Yassiñjitaṃ natthi kuhiñci loke ti - Yassā ti arahato khīṇāsavassa. Iñjitan ti taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kāmiñjitaṃ, yassime iñjitā natthi, na santi, na saṃvijjanti, nūpalabbhanti, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. Kuhiñcī ti kuhiñci kismiñci katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā. Loke ti apāyaloke —pe— āyatanaloke ’ti - yassiñjitaṃ natthi kuhiñci loke.

Santo vidhūmo anīgho nirāso atāri so jātijaranti brūmī ti - Santo ti rāgassa santattā santo, dosassa – mohassa – kodhassa – upanāhassa – makkhassa –pe– sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭippassaddhattā santo upasanto vūpasanto nibbuto paṭippassaddho ’ti - santo.

Vidhūmo ti kāyaduccaritaṃ vidhūmitaṃ vidhamitaṃ sositaṃ visositaṃ byantīkataṃ, vacīduccaritaṃ – manoduccaritaṃ vidhūmitaṃ vidhamitaṃ sositaṃ visositaṃ byantīkataṃ, rāgo – doso – moho vidhūmito vidhamito sosito visosito byantīkato, kodho – upanāho – makkho – paḷāso – issā – macchariyaṃ – māyā – sāṭheyyaṃ – thambho – sārambho – māno – atimāno – mado – pamādo – sabbe kilesā – sabbe duccaritā – sabbe darathā – sabbe pariḷāhā – sabbe santāpā – sabbākusalābhisaṅkhārā vidhūmitā vidhamitā sositā visositā byantīkatā. Athavā, kodho vuccati dhūmo:

Māno hi te brāhmaa khāribhāro kodho dhūmo bhasmani mosavajja, jivhā sujā hadayaṃ jotiṭṭhāna
attā sudanto purisassa joti.”

“Này Bà-la-môn, đối với ngươi, ngã mạn chính là gánh nặng,

sự giận dữ là khói mù, lời nói dối trá là đống tro,

lưỡi là cái vá múc, trái tim là bệ thờ lửa,

bản thân đã khéo được rèn luyện là ánh sáng của con người.”

Apica dasahākārehi kodho jāyati: ‘anatthaṃ me acarī ’ti kodho jāyati, ‘anatthaṃ me caratī ’ti kodho jāyati, ‘anatthaṃ me carissatī ’ti kodho jāyati, ‘piyassa me manāpassa anatthaṃ acari, anatthaṃ carati, anatthaṃ carissatī ’ti kodho jāyati, ‘appiyassa me amanāpassa, atthaṃ acari, atthaṃ carati, atthaṃ carissatī ’ti kodho jāyati, aṭṭhāne vā pana kodho jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa. Ayaṃ vuccati kodho.
 

Apica kodhassa adhimattaparittatā veditabbā: atthi kañcikālaṃ kodho cittāvilakaraṇamatto hoti, na ca tāva mukhakulanavikulano hoti; atthi kañcikālaṃ kodho mukhakulanavikulanamatto hoti, na ca tāva hanusañcopano hoti; atthi kañcikālaṃ kodho hanusañcopanamatto hoti, na ca tāva pharusavācaṃ nicchāraṇo hoti; atthi kañcikālaṃ kodho pharusavācaṃ nicchāraṇamatto hoti, na ca tāva disāvidisānuvilokano hoti; atthi kañcikālaṃ kodho disāvidisānuvilokanamatto hoti, na ca tāva daṇḍasatthaparāmasano hoti; atthi kañcikālaṃ kodho daṇḍasatthaparāmasanamatto hoti, na ca tāva daṇḍasatthaabbhukkiraṇo hoti; atthi kañcikālaṃ kodho daṇḍasatthaabbhukkiraṇamatto hoti, na ca tāva daṇḍasatthaabhinipātano hoti; atthi kañcikālaṃ kodho daṇḍasatthaabhinipātanamatto hoti, na ca tāva chinnavicchinnakaraṇo hoti; atthi kañcikālaṃ kodho chinnavicchinnakaraṇamatto hoti, na ca tāva sambhañjanapaḷibhañjano hoti; atthi kañcikālaṃ kodho sambhañjanapaḷibhañjanamatto hoti, na ca tāva aṅgamaṅga-apakaḍḍhano hoti; atthi kañcikālaṃ kodho aṅgamaṅga-apakaḍḍhanamatto hoti, na ca tāva jīvitā voropano hoti; atthi kañcikālaṃ kodho jīvitā voropanamatto hoti, na ca tāva sabbacāgapariccāgāya saṇṭhito hoti. Yato kho kodho paraṃ puggalaṃ ghātetvā attānaṃ ghāteti, ettāvatā kodho paramussadagato - paramavepullappatto hoti. Yassa so hoti kodho pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati vidhūmo.

Kodhassa pahīnattā vidhūmo, kodhavatthussa pariññātattā vidhūmo, kodhahetussa pariññātattā vidhūmo, kodhahetussa upacchinnattā vidhūmo. Anīgho ti rāgo nīgho, doso nīgho, moho nīgho, kodho nīgho, upanāho nīgho, —pe— sabbākusalābhisaṅkhārā nīghā, yassete nīghā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati anīgho. Nirāso ti - āsā vuccati taṇhā. Yo rāgo sārāgo —pe— abhijjhā lobho akusalamūlaṃ. Yassesā āsā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati nirāso.

Jātī ti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho. Jarā ti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko. Santo vidhūmo anīgho nirāso, atāri so jātijaranti brūmī ti yo santo ca vidhūmo ca anīgho ca nirāso ca, so jātijarāmaraṇaṃ atari uttari patari samatikkami vītivattayīti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemī ’ti - santo vidhūmo anīgho nirāso atāri so jāti jaranti brūmi.

Tenāha bhagavā: “Saṅkhāya lokasmi parovarāni (puṇṇakāti bhagavā) yassiñjitaṃ natthi kuhiñci loke,  santo vidhūmo anīgho nirāso atāri so jātijaranti brūmī ”ti.

Vì thế, đức Thế Tôn đã nói rằng: (Đức Thế Tôn nói: “Này Puṇṇaka,) sau khi đã suy xét nơi này và nơi khác ở thế gian, vị nào không có sự dao động tại bất cứ nơi nào ở thế gian, là bậc an tịnh, không còn khói mù, không phiền muộn, không mong cầu, Ta nói rằng, vị ấy đã vượt qua sanh và già.”

Sahagāthāpariyosānā –pe– pañjaliko bhagavantaṃ namassamāno nisinno hoti: ‘satthā me bhante bhagavā sāvakohamasmī ”ti.

Cùng với lúc kết thúc câu kệ ngôn, –nt– (vị ấy) đã ngồi xuống, chắp tay lên, cúi lạy đức Thế Tôn (nói rằng): “Bạch ngài, đức Thế Tôn là bậc đạo sư của con, con là người đệ tử.”

Puṇṇakasuttaniddeso samatto.

Diễn Giải Kinh Puṇṇaka được hoàn tất.



Phiên bản thư viện demo v4.5 [Tipiṭaka Tiếng Việt] Theravada