(III) Các câu hỏi của thanh niên Tissametteyya

 Ko ’dha santusito loke (iccāyasmā tissametteyyo ) kassa no santi iñjitā ko ubhantamabhiññāya majjhe mantā na lippati ka brūsi mahāpuriso ’ti ko ’dha sibbanim accagā.

(Tôn giả Tissametteyya nói rằng:)
“Ở đây, ngưi nào được hài lòng ở thế gian?
Đối với người nào các sự dao động không hiện hữu?
Người nào, sau khi biết rõ cả hai thái cực,
không bị nhiễm bẩn ở khoảng giữa nhờ vào trí tuệ?
Ngài nói ai là ‘bậc đại nhân’?
 đây, ngưi nào đã vượt qua thợ may (tham ái)?”
Tissa:

1040. Tissa Met-tey-ya:
Ai thỏa mãn ở đời,
Với ai không dao động,
Ai thắng tri hai biên,
Ở giữa, không dính líu,
Ai Ngài gọi đại nhân,
 đi, ai vượt khỏi,
Thêu dệt các ái nhiễm?

Kodha santusito loke ti - ko loke tuṭṭho santuṭṭho attamano paripuṇṇasaṅkappo ’ti - kodha santusito loke.

Iccāyasmā tissametteyyo ti - Iccā ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā nāmetaṃ iccā ’ti. Āyasmā ti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ āyasmā ’ti. Tisso ti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo. Metteyyo ti tassa brāhmaṇassa gottaṃ saṅkhā samaññā paññatti vohāro ’ti - iccāyasmā tissametteyyo.

Kassa no santi iñjitā ti taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kāmiñjitaṃ. Kassime iñjitā natthi, na santi na saṃvijjanti nūpalabbhanti, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā ’ti - kassa no santi iñjitā.

Ko ubhantamabhiññāyā ti ko ubho ante abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’ti - ko ubhantamabhiññāya.

Majjhe mantā na lippatī ti majjhe mantāya na lippati, alitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatī ’ti - majjhe mantā na lippati.

Kaṃ brūsi mahāpuriso ti mahāpuriso aggapuriso seṭṭhapuriso viseṭṭhapuriso pāmokkhapuriso uttamapuriso padhānapuriso pavarapuriso ’ti. Kaṃ brūsi: kaṃ kathesi kaṃ maññasi kaṃ bhaṇasi kaṃ passasi kaṃ voharasī ’ti - kaṃ brūsi mahāpurisoti.

Kodha sibbanimaccagā ti ko idha sibbaniṃ taṇhaṃ accagā upaccagā atikkanto samatikkanto vītivatto ’ti - kodha sibbanimaccagā.

Tenāha so brāhmaṇo:

Ko ’dha santusito loke (iccāyasmā tissametteyyo)
kassa no santi iñjitā
ko ubhantamabhiññāya
majjhe mantā na lippati
kaṃ brūsi mahāpuriso ’ti
ko ’dha sibbanimaccagā ”ti.
 

Vì thế, vị Bà-la-môn ấy đã nói rằng:

(Tôn giả Tissametteyya nói rằng:)
“Ở đây, ngưi nào được hài lòng ở thế gian?
Đối với người nào các sự dao động không hiện hữu?
Người nào, sau khi biết rõ cả hai thái cực,
không bị nhiễm bẩn ở khoảng giữa nhờ vào trí tuệ?
Ngài nói ai là ‘bậc đại nhân’?
 đây, ngưi nào đã vượt qua thợ may (tham ái)?”

Kāmesu brahmacariyavā (metteyyāti bhagavā) vītataho sadā sato sakhāya nibbuto bhikkhu tassa no santi iñjitā.

ức Thế Tôn nói: “Này Metteyya,)
vị có Phạm hạnh về các dục,
đã xa lìa tham ái, luôn luôn có niệm,
sau khi đã suy xét, vị tỳ khưu được tịch tịnh.
Đối với vị ấy, các sự dao động không hiện hữu.

Thế Tôn:

1041. Thế Tôn liền đáp rằng:
Hỡi này Met-tê-ya!
Giữa dục, sống Phạm hạnh,
Không ái, luôn chánh niệm,
Tỷ-kheo lặng tính toán,
An tịnh, không dao động.

Kāmesu brahmacariyavā ti - Kāmā ti uddānato dve kāmā vatthukāmā ca kilesakāmā ca —pe— Ime vuccanti vatthukāmā. —pe— Ime vuccanti kilesakāmā.

Brahmacariyavā ti brahmacariyaṃ vuccati asaddhammasamāpattiyā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velā-anatikkamo. Api ca nippariyāyena brahmacariyaṃ vuccati ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yo iminā ariyena aṭṭhaṅgikena maggena upeto samupeto upagato samupagato upapanno samupapanno samannāgato, so vuccati brahmacariyavā. Yathā ca dhanena ‘dhanavā ’ti vuccati, bhogena ‘bhogavā ’ti vuccati, yasena ‘yasavā ’ti vuccati, sippena ‘sippavā ’ti vuccati, sīlena ‘sīlavā ’ti vuccati, viriyena ‘viriyavā ’ti vuccati, paññāya ‘paññavā ’ti vuccati, vijjāya ‘vijjavā ’ti vuccati, evameva yo iminā ariyena aṭṭhaṅgikena maggena upeto samupeto upagato samupagato upapanno samupapanno samannāgato so vuccati brahmacariyavā ’ti - kāmesu brahmacariyavā.

Metteyyā ti bhagavā taṃ brāhmaṇaṃ gottena ālapati. Bhagavā ti gāravādhivacanametaṃ —pe— sacchikā paññatti, yadidaṃ bhagavā ’ti - metteyyāti bhagavā.

Vītataho sadā sato ti - Taṇ ti rūpataṇhā –nt–dhammataṇhā. Yassesā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattiyā ñāṇagginā daḍḍhā, so vuccati vītataṇho vigatataṇho cattataṇho vantataṇho muttataṇho pahīnataṇho paṭinissaṭṭhataṇho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati. Sadā ti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ poṅkhānupoṅkhaṃ udakomikājātaṃ avīcisantatisahitaṃ phussitaṃ purebhattaṃ pacchābhattaṃ purimaṃ yāmaṃ majjhimaṃ yāmaṃ pacchimaṃ yāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe. Sato ti catūhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato, dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato —pe— So vuccati sato ’ti - vītataṇho sadā sato.

Saṅkhāya nibbuto bhikkhū ti - Saṅkhā vuccati ñāṇaṃ, yā paññā pajānanā vicayo pavicayo —pe— amoho dhammavicayo sammādiṭṭhi. Saṅkhāyā ti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ‘sabbe saṅkhārā aniccā ’ti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ‘sabbe saṅkhārā dukkhā ’ti —pe— ‘sabbe dhammā anattā ’ti —pe— ‘avijjāpaccayā saṅkhārā ’ti –pe– ‘Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ’ti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā.

Athavā aniccato saṅkhāya jānitvā —pe— dukkhato —pe— rogato —pe— gaṇḍato —pe— sallato —pe— nissaraṇato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Nibbuto ti rāgassa nibbāpitattā nibbuto, dosassa nibbāpitattā nibbuto, mohassa nibbāpitattā nibbuto, kodhassa – upanāhassa – makkhassa – paḷāsassa – issāya – macchariyassa – māyāya – sāṭheyyassa – thambhassa – sārambhassa – mānassa – atimānassa – madassa – pamādassa – sabbakilesānaṃ – sabbaduccaritānaṃ – sabbadarathānaṃ – sabbapariḷāhānaṃ – sabbasantāpānaṃ – sabbākusalābhisaṅkhārānaṃ nibbāpitattā nibbuto. Bhikkhū ti sattannaṃ dhammānaṃ bhinnattā bhikkhu —pe— vusitavā khīṇapunabbhavo sa bhikkhū ’ti - saṅkhāya nibbuto bhikkhu.

assa no santi iñjitā ti - Tassā ti arahato khīṇāsavassa. Iñjitā ti taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kāmiñjitaṃ, tassime iñjitā natthi, na santi, na saṃvijjanti, nūpalabbhanti, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā ’ti - tassa no santi iñjitā.

Tenāha bhagavā:

Kāmesu brahmacariyavā (metteyyāti bhagavā) vītataho sadā sato, sakhāya nibbuto bhikkhu tassa no santi iñjitā ”ti. 

Vì thế, đức Thế Tôn đã nói rằng:

ức Thế Tôn nói: “Này Metteyya,)
vị có Phạm hạnh về các dục,
đã xa lìa tham ái, luôn luôn có niệm,
sau khi đã suy xét, vị tỳ khưu được tịch tịnh.
Đối với vị ấy, các sự dao động không hiện hữu. 

So ubhantamabhiññāya majjhe mantā na lippati ta brūmi mahāpuriso ’ti so ’dha sibbanimaccagā.

Vị ấy, sau khi biết rõ cả hai thái cực,
không bị nhiễm bẩn ở khoảng giữa nhờ vào trí tuệ.
Ta nói vị ấy là ‘bậc đại nhân.’
 đây, vị ấy vượt qua thợ may (tham ái).”
1042. Ai thắng tri hai biên,
Chặng giữa, nhờ suy tư,
Không dính líu bị nhiễm,
Ta gọi là đại nhân,
Vị ấy, ở đời này,
ợt khỏi sự thêu dệt,
Các ái nhiễm tham muốn.

So ubhantamabhiññāya majjhe mantā na lippatī ti - Antā ti dve antā: phasso eko anto, phassasamudayo dutiyo anto, phassanirodho majjhe. Atītaṃ eko anto, anāgataṃ dutiyo anto, paccuppannaṃ majjhe. Sukhā vedanā eko anto, dukkhā vedanā dutiyo anto, adukkhamasukhā vedanā majjhe. Nāmaṃ eko anto, rūpaṃ dutiyo anto, viññāṇaṃ majjhe. Cha ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto, viññāṇaṃ majjhe. Sakkāyo eko anto, sakkāyasamudayo dutiyo anto, sakkāyanirodho majjhe. Mantā vuccati paññā yā paññā pajānanā —pe— amoho dhammavicayo sammādiṭṭhi.

Lepā ti dve lepā: taṇhālepo ca diṭṭhilepo ca.

Katamo taṇhālepo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ, idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhālepo.

Katamo diṭṭhilepo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā dvāsaṭṭhidiṭṭhigatāni, ayaṃ diṭṭhilepo.

So ubhantamabhiññāya majjhe mantā na lippatī ti so ubho ca ante majjhañca mantāya abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, na lippati na palippati na upalippati, alitto asaṃlitto anupalitto nikkhanto nissaṭo vippamutto visaṃyutto vimariyādīkatena cetasā viharatī ’ti - ‘so ubhantamabhiññāya majjhe mantā na lippati.

Taṃ brūmi mahāpuriso ti mahāpuriso aggapuriso seṭṭhapuriso viseṭṭhapuriso pāmokkhapuriso uttamapuriso pavarapuriso ’ti, taṃ brūmi taṃ kathemi [taṁ maññāmi ] taṃ bhaṇāmi taṃ dīpemi taṃ voharāmi.

Āyasmā sāriputto bhagavantaṃ etadavoca: “Mahāpuriso mahāpurisoti bhante, vuccati. Kittāvatā nu kho bhante mahāpuriso hotī ”ti? “Vimuttacittattā khvāhaṃ sāriputta ‘mahāpuriso ’ti vadāmi.

Avimuttacittattā no mahāpuriso ’ti vadāmi. Kathaṃ ca sāriputta, vimuttacitto hoti? Idha sāriputta, bhikkhu ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, tassa kāye kāyānupassino viharato cittaṃ virajjati vimuccati anupādāya āsavehi; vedanāsu —pe— citte —pe— dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, tassa dhammesu dhammānupassino viharato cittaṃ virajjati vimuccati anupādāya āsavehi. Evaṃ kho sāriputta, vimuttacitto hoti. Vimuttacittattā khvāhaṃ sāriputta, mahāpurisoti vadāmi. Avimuttacittattā1 no mahāpurisoti vadāmī ”ti; - taṃ brūmi mahāpuriso ’ti.

Sodha sibbanimaccagā ti sibbanī vuccati taṇhā. Yo rāgo sārāgo —pe— abhijjhā lobho akusalamūlaṃ. Yassesā sibbanī taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so sibbaniṃ taṇhaṃ accagā upaccagā atikkanto samatikkanto vītivatto ’ti - sodha sibbanimaccagā.

Tenāha bhagavā: “So ubhantamabhiññāya majjhe mattā na lippati ta brūmi mahāpurisoti so’dha sibbanimaccagā ”ti.

Vì thế, đức Thế Tôn đã nói rằng:

Vị ấy, sau khi biết rõ cả hai thái cực,
không bị nhiễm bẩn ở khoảng giữa nhờ vào trí tuệ.
Ta nói vị ấy là ‘bậc đại nhân.’
 đây, vị ấy vượt qua thợ may (tham ái).”
 

Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogā ekādhippāyā ekavāsanavāsitā, tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: ‘Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ’ti. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalukesā ca massu ca antarahitā. Bhaṇḍukāsāyavatthavasano saṅghāṭipattacīvaradharo anavatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti: ‘Satthā me bhante bhagavā sāvako’ hama’smī ”ti.

Tissametteyya suttaniddeso samatto.

Diễn Giải Kinh Tissametteyya được hoàn tất.



Phiên bản thư viện demo v4.5 [Tipiṭaka Tiếng Việt] Theravada