Telakaṭāhagāthā

Namo tassa bhagavato arahato sammāsambuddhassa

1.

Laṃkissaro jayatu vāraṇarājagāmī

Bhogindabhoga rucirāyata pīṇa bāhu,

Sādhupacāranirato guṇasannivāso

Dhamme ṭhito vīgatakodhamadāvalepo;

2.

Yo sabbalokamahito karuṇādhivāso

Mokkhākaro ravikulambara puṇṇa cando,

Ñeyyodadhiṃ suvipulaṃ sakalaṃ vibuddho

Lokuttamaṃ namatha taṃ sirasā munindaṃ;

3.

Sopānamālamamalaṃ tidasālayassa

Saṃsāra sāgarasamuttaraṇāya setuṃ,

Sabbāgatībhaya vivajjita khema maggaṃ

Dhammaṃ namassatha sadā muninā paṇītaṃ;

4.

Deyyaṃ tadappamapi yattha pasanna cittā

Datvā narā phalamuḷārataraṃ labhante,

Taṃ sabbadā dasabalenapi suppasatthaṃ

Saṅghaṃ namassatha sadāmitapuññakhettaṃ;

5.

Tejo balena mahatā ratanattayassa

Lokattayaṃ samadhigacchati yena mokkhaṃ,

Rakkhā na catthi ca samā ratanattayassa

Tasmā sadā bhajatha taṃ ratanattayaṃ bho;

6.

Laṃkissaro parahitekarato nirāso

Rattimpi jāgararato karuṇādhivāso,

Lokaṃ vibodhayati lokahitāya kāmaṃ

Dhammaṃ samācaratha jāgariyānuyuttā;

7.

Sattopakāra niratā kusale sahāyā

Bho dullabhā bhuvi narā vihatappamādā,

Laṃkādhipaṃ guṇadhanaṃ kusale sahāyaṃ

Āgamma saṃcaratha dhammamalaṃ pamādaṃ;

8.

Dhammo tiloka saraṇo paramo rasānaṃ

Dhammo mahaggharatano ratanesu loke,

Dhammo bhave tibhavadukkha vināsahetu

Dhammaṃ samācaratha jāgariyānuyuttā;

9.

Niddaṃ vinodayatha bhāvayathappameyyaṃ

Dukkhaṃ aniccampi ceha anattatañca,

Dehe ratiṃ jahatha ja jajjarabhājanābho

Dhammaṃ samācaratha jāgariyānuyuttā;

10.

Okāsa majja mama natthi suve karissaṃ

Dhammaṃ itīhalasatā kusalappayoge,

Nā’laṃ tiyaddhasu tathā bhuvanattaye ca

Kāmaṃ na catthi manujo maraṇā pamutto;

11.

Khitto yathā nabhasi kenacideva leḍḍu

Bhūmiṃ samāpatti bhāratayā khaṇena,

Jātattameva khalu kāraṇamekamatra

Lokaṃ sadā nanu dhuvaṃ maraṇāya gantuṃ;

12.

Kāmaṃ narassa patato girimuddhanāto

Majjhe na kiñci bhayanissaraṇāya hetu,

Kāmaṃ vajanti maraṇaṃ tibhavesu sattā

Bhoge ratiṃ pajahathāpi ca jīvite ca;

13.

Kāmaṃ patanti mahiyā khalu vassadhārā

Vijjullatā vitatamegha mukhā pamuttā,

Evaṃ narā maraṇabhīma papātamajjhe

Kāmaṃ patanti nahi koci bhavesu nicco;

14.

Velātaṭe paṭutaroru taraṃgamālā

Nāsaṃ vajanti satataṃ salilālayassa,

Nāsaṃ tathā samupayanti narāmarānaṃ

Pāṇāni dāruṇatare maraṇodadhimhi;

15.

Ruddhopi so rathavarassagajādhipehi

Yodhehi cāpi sabalehi ca sāyudhehi,

Lokaṃ vivaṃciya sadā maraṇūsabho so

Kāmaṃ nihanti bhuvanattaya sāli daṇḍaṃ;

16.

Bho mārutena mahatā vihato padīpo

Khippaṃ vināsa mukhameti mahappabhopi,

Loke tathā maraṇacaṇḍa samīraṇena

Khippaṃ vinassati narāyumahā padīpo;

17

Rāmajjunappabhūti bhūpati puṃgavā ca

Sūrā pure raṇamukhe vijitāri saṅghā,

Tepīha caṇḍa maraṇogha nimuggadehā

Nāsaṃ gatā jagati ke maraṇā pamuttā?

18.

Lakkhī ca sāgarapaṭā sadharādharā ca

Sampattiyo ca vividhā api rūpasobhā,

Sabbā ca tā api ca mittasutā ca dārā

Ke cāpi kaṃ anugatā maraṇaṃ vajantaṃ?

19.

Brahmāsurāsuragaṇā ca mahānubhāvā

Gandhabbakinnaramahoragarakkhasā ca,

Te cā pare ca maraṇaggisikhāya sabbe

Ante patanti salabhā iva khīṇapuññā;

20.

Ye sāriputtapamukhā munisāvakā ca

Suddhā sadāsavanudā paramiddhipattā,

Te cāpi maccuvaḷabhā mukha sannimuggā

Dīpānivānalahatā khayataṃ upetā;

21.

Buddhāpi buddhakamalāmalacārunettā

Battiṃsalakkhaṇa virājita rūpasobhā,

Sabbāsacakkhayakarāpi ca lokanāthā

Sammadditā maraṇamattamahāgajena;

22.

Rogāturesu karuṇā na jarāturesu

Khiḍḍāparesu sukumārakumārakesu,

Lokaṃ sadā hanati maccu mahāgajindo

Davānalo vanamivāvarataṃ asesaṃ;

23.

Āpuṇṇatā na salile na jalāsayassa

Kaṭṭhassa cāpi bahutā na hutāsanassa,

Bhutvāna so tibhūvanampi tathā asesaṃ

Bho niddayo na khalu pītimupeti maccu;

24.

Bho moha mohitatayā vivaso adhañño

Loko patatyapipi maccumukhe subhīme,

Bhoge ratiṃ samupayāti nihīnapañño

Dolā taraṅgacapale supinopameyye;

25.

Ekopi maccurabhihantumalaṃ tilokaṃ

Kiṃ niddayā api jarāmaraṇānuyāyī,

Ko vā kareyya vibhasuvesu ca jīvitāsaṃ

Jāto naro supina saṃgama sannibhesu;

26.

Niccāturaṃ jagadidaṃ sabhayaṃ sasokaṃ

Disvā ca kodhamadamohajarābhibhūtaṃ,

Ubbegamattamapi yassa na vijjatī ce

So dāruṇona maraṇaṃ vata taṃ dhiratthu!

Bho bho na passatha jarāsidharañhi maccu

Māhaññamānamakhilaṃ satataṃ tilokaṃ,

Kiṃ niddayā nayatha vītabhayā tiyāmaṃ

Dhammaṃ sadā’savanudaṃ caratha’ppamattā;

28.

Bhāvetha bho maraṇamāravivajjanāya

Loke sadā maraṇa saññamimaṃ yatattā,

Evañhi bhāvanaratassa narassa tassa

Taṇhā pahīyati sarīragatā asesā;

29.

Rūpaṃ jarā piyataraṃ malinīkaroti

Sabbaṃ balaṃ harati attani ghorarogo,

Nānūpabhoga parirakkhita mattabhāvaṃ

Bho maccu saṃharati kiṃ phalamattabhāve?

30.

Kammānilāpahatarogataraṃgabhaṃge

Saṃsāra sāgara mukhe vitate vipannā,

Mā māpamādamakarittha karotha mokkhaṃ

Dukkhodayo nanu pamādamayaṃ narānaṃ;

31.

Bhogā ca mittasutaporisa bandhavā ca

Nārī ca jīvitasamā api khettavatthu,

Sabbāni tāni paralokamito vajantaṃ

Nānubbajanti kusalākusalaṃva loke;

32.

Bho vijjucaṃcalatare bhavasāgaramhi

Khittā purā katamahāpavanena tena,

Kāmaṃ vibhijjati khaṇena sarīranāvā

Hatthe karotha paramaṃ guṇahatthasāraṃ;

33.

Niccaṃ vibhijjatiha āmaka bhājanaṃva

Saṃrakkhitopi bahudhā iha attabhāvo,

Dhammaṃ samācaratha saggapatippatiṭṭhaṃ

Dhammo suciṇṇamihameva phalaṃ dadāti;

34.

Rantvā sadā piyatare divi devarajje

Namhā cavanti vibudhā api khīṇapuññā,

Sabbaṃ sukhaṃ divi bhuvīha viyoganiṭṭhaṃ

Ko paññavā bhavasukhesu ratiṃ kareyya?

35.

Buddho sasāvakagaṇo jagadekanātho

Tārāvalīparivutopi ca puṇṇacando,

Indopi devamakuṭaṃkita pādakañjo

Ko pheṇapiṇḍa-na-samo tibhavesu jāto?

36.

Līlāvataṃsamapi yobbana rūpasobhaṃ

Attūpamaṃ piyajanena ca sampayogaṃ,

Disvāpi vijjucapalaṃ kurute pamādaṃ

Bho mohamohitajano bhavarāgaratto;

37.

Putto pitā bhavati mātu patīha putto

Nārī kadāci jananī ca pitā ca putto,

Evaṃ sadā viparivattati jīvaloko

Citte sadāticapale khalu jātiraṅge;

38.

Rantvā pure vividhaphullalatākulehi

Devāpi nandanavane surasundarīhi,

Te ve’kadā vitatakaṇṭakasaṃkaṭesu

Bho koṭisimbalivanesu phusanti dukkhaṃ;

39.

Bhutvā sudhannamapi kañcanabhājanesu

Sagge pure suravarā paramiddhipattā,

Te cāpi pajjalitalohagulaṃ gilanti

Kāmaṃ kadāci narakālaya vāsabhūtā;

40.

Bhutvā narissaravarā ca mahiṃ asesaṃ

Devādhipā ca divi dibbasukhaṃ surammaṃ,

Vāsaṃ kadāci khurasañcitabhūtalesu

Te vā mahārathagaṇānugatā divīha;

41.

Devaṅganā lalitabhinnataraṅgamāle

Raṅge mahissarajaṭāmakuṭānuyāte,

Rantvā pure suravarā pamadāsahāyā

Te cāpi ghorataravetaraṇiṃ patanti;

42.

Phullāni pallavalatāphalasaṃkulāni

Rammāni nandanavanāni manoramāni,

Dibbaccharālalitapuṇṇadarīmukhāni

Kelāsamerusikharāni ca yanti nāsaṃ;

43.

Dolā’nilā’nalataraṃgasamā hi bhogā

Vijjuppabhāticapalāni ca jīvitāni,

Māyāmarīcijalasomasamaṃ sarīraṃ

Ko jīvite ca vibhave ca kareyya rāgaṃ?

44.

Kiṃ dukkhamatthi na bhavesu ca dāruṇesu

Sattopi tassa vividhassa na bhājano ko,

Jāto yathā maraṇarogajarābhibhūto

Ko sajjano bhavaratiṃ pihayeyya’bālo?

45.

Ke vāpi pajjalitalohagulaṃ gilanti

Sakkā kathañcidapi pāṇitalena bhīmaṃ,

Dukkhodayaṃ asucinissavanaṃ anantaṃ

Ko kāmayetha khalu dehamimaṃ abālo?

46.

Loke na maccusamamatthi bhayaṃ narānaṃ

Na vyādhidukkhasamamatthi ca kiṃci dukkhaṃ,

Evaṃ virūpakaraṇaṃ na jarāsamānaṃ

Mohena bho ratimupeti tathāpi dehe;

47.

Nissārato nalakalīkadalīsamānaṃ

Attānameva parihaññati attahetu,

Sampositopi kusahāya ivākataññū

Kāyo na yassa anugacchati kālakerā;

48.

Taṃ pheṇapiṇḍasadisaṃ visasūlakappaṃ

Toyā’nilā’nalamahīuragādhivāsaṃ,

Jiṇṇālayaṃva paridubbalamattabhāvaṃ

Disvā naro kathamupeti ratiṃ sapañño?

49.

Āyukkhayaṃ samupayāti khaṇe khaṇepi

Anveti maccu hananāya jarāsipāṇī,

Kālaṃ tathā na parivattati taṃ atītaṃ

Dukkhaṃ idaṃ nanu bhavesu acintanīyaṃ?

50.

Appāyukassa maraṇaṃ sulabhaṃ bhavesu

Dīghāyukassa ca jarā vyasanaṃ ca’nekaṃ,

Evaṃ bhave ubhayatopi ca dukkhameva

Dhammaṃ samācaratha dukkhavināsanāya;

51.

Dukkhagginā sumahatā paripīḷitesu

Lokattayassa vasato bhavavārakesu,

Sabbattatā sucaritassa pamādakālo

Bho bho na hoti paramaṃ kusalaṃ ciṇātha;

52.

Appaṃ sukhaṃ jalalavaṃ viya bho tiṇagge

Dukkhantu sāgarajalaṃ viya sabbaloke,

Saṃkappanā tadapi hoti sabhāvato hi

Sabbaṃ tilokamapi kevaladukkhameva;

53.

Kāyo na yassa anugacchati kāyahetu

Bālo anekavidhamācaratīha dukkhaṃ,

Kāyo sadā kali malākalilañhi loke

Kāye rato’navarataṃ vyasanaṃ pareti

54.

Mīḷhākaraṃ kalimalākaramāmagandhaṃ

Sūḷāsisallavisapannagarogabhūtaṃ,

Dehaṃ vipassatha jarāmaraṇādhivāsaṃ

Tucchaṃ sadā vigatasāramimaṃ vinindyaṃ;

55.

Dukkhaṃ aniccamasubhaṃ vata attabhāvaṃ

Mā saṃkilesaya na vijjati jātu nicco,

Ambho na vijjati hi appamapīha sāraṃ

Sāraṃ samācaratha dhammamalaṃ pamādaṃ;

56.

Māyāmarīcikadalīnalapheṇapuñja-

Gaṃgātaraṅgajalabubbulasannibhesu,

Khandhesu pañcasu chaḷāyatanesu tesu

Attā na vijjati hi ko na vadeyya’bālo?

57.

Vañjhāsuto sasavisāṇamaye rathe tu,

Dhāveyya ce cirataraṃ sadhuraṃ gahetvā,

Dīpaccimālamiva taṃ khaṇabhaṅgabhūtaṃ

Attāti dubbalatarantu vadeyya dehaṃ;

58.

Bālo yathā salilabubbulabhājanena

Ākaṇṭhato vata pibeyya marīcitoyaṃ,

Attāni sārarahitaṃ kadalīsamānaṃ

Mohā bhaṇeyya khalu dehamimaṃ anattaṃ;

59.

Yo’dumbarassa kusumena marīcitoyaṃ

Vāsaṃ yadicchati sa khedamupeti bālo,

Attānameva parihaññati attahetu

Attā na vijjati kadācidapīha dehe;

60.

Poso yathā hi kadalī suvinibbhujanto

Sāraṃ tadappampi nopalabheyya kāmaṃ,

Khandhesu paṃcasu chaḷāyatanesu tesu

Suññesu kiñcidapi nopalabheyya sāraṃ;

61.

Suttaṃ vinā na paṭabhāvamihatthi kiṃci

Dehaṃ vinā na khalu koci mihatthi satto,

Deho sabhāvarahito khaṇabhaṃgayutto,

Ko attahetu aparo bhuvi vijjatīha?

62.

Disvā marīcisalilañhi sudūrato bho

Bālo migo samupadhāvati toyasaññī,

Evaṃ sabhāvarahite viparītasiddhe

Dehe pareti parikappanayā hi rāgaṃ;

63.

Dehe sabhāvarahite parikappasiddhe

Attā na vijjati hi vijjumivantalikkhe,

Bhāvetha bhāvanaratā vigatappamādā

Sabbāsavappahananāya anattasaññaṃ;

64.

Lālākarīsarudhirassuvasānulittaṃ

Dehaṃ imaṃ kalimalākalilaṃ asāraṃ,

Sattā sadā pariharanti jigucchanīyaṃ

Nānāsucīhi paripuṇṇaghaṭaṃ yatheva;

65.

Ṇahātvā jalañhi sakalaṃ catusāgarassa

Meruppamāṇamapi gandhamanuttarañca,

Pappoti neva manujo hi suciṃ kadāci

Kiṃ bho vipassatha guṇaṃ kimu attabhāve?

66.

Deho sa eva vividhāsucisannidhāno

Deho sa eva vadhabandhanarogabhūto,

Deho sa eva navadhā paribhinnagaṇḍo

Dehaṃ vinā bhayakaraṃ na susānamatthi;

67.

Antogataṃ yadiva muttakarīsabhāgo

Dehā bahiṃ aticareyya vinikkhamitvā,

Mātā pitā vikaruṇā ca vinaṭṭhapemā

Kāmaṃ bhaveyyu kimu bandhusutā ca dārā?

68.

Dehaṃ yathā navamukhaṃ kimisaṅghagehaṃ

Maṃsaṭṭhisedarudhirākalilaṃ vigandhaṃ,

Posenti ye vividhapāpamihācaritvā

Te mohitā maraṇadhammamaho vatevaṃ!

69.

Gaṇḍūpame vividharoga nivāsabhūte

Kāye sadā rudhiramuttakarīsapuṇṇe,

Yo ettha nandati naro sasigālabhakkhe

Kāmañhi socati parattha sa bālabuddhi;

70.

Bho pheṇapiṇḍasadiso viya sārahīno

Mīḷhālayo viya sadā paṭikūlagandho,

Āsīvisālayanibho sabhayo sadukkho

Deho sadā savati loṇaghaṭova bhinno;

71.

Jātaṃ yathā na kamalaṃ bhuvi nindanīyaṃ

Paṅkesu bho asucitoya samākulesu,

Jātaṃ tathā parahitampi ca dehabhūtaṃ

Taṃ nindanīyamiha jātu na hoti loke;

72.

Dvattiṃsabhāgaparipūrataro viseso

Kāyo yathā hi naranāri gaṇassa loke,

Kāyesu kiṃ phalamihatthi ca paṇḍitānaṃ

Kāmaṃ tadeva nanu hoti paropakāraṃ;

73.

Posona paṇḍitatarena tathāpi deho

Sabbattanā cirataraṃ paripālanīyo,

Dhammaṃ careyya suciraṃ khalu jīvamāno

Dhamme have maṇivaro iva kāmado bho

74.

Khīre yathā suparibhāvitamosadhamhi

Snehena osadhabalaṃ paribhāsateva,

Dhammo tathā iha samācarito hi loke

Chāyāva yāti paraloka mito vajantaṃ;

75.

Kāyassa bho viracitassa yathānukūlaṃ

Chāyā vibhāti rucirāmaladappaṇe tu,

Katvā tatheva paramaṃ kusalaṃ parattha

Sambhūsitā iva bhavanti phalena tena;

76.

Dehe tathā vividhadukkha nivāsabhūte

Mohā pamādavasagā sukhasaññamūḷhā,

Tikkhe yathā khuramukhe madhulehamāno

Bāḷhañca dukkhamanugacchati hīnapañño;

77.

Saṃkapparāgavigate niratattabhāve

Dukkhaṃ sadā samadhigacchati appapañño,

Mūḷhassa ceva sukhasaññamihatthiloke

Kiṃpakkameva nanu hoti vicāramāne;

78.

Sabbopabhoga dhanadhaññavisesalābhī

Rūpena bho sa makaraddhajasannibhopi,

Yo yobbanepi maraṇaṃ labhate akāmaṃ

Kāmaṃ paratthaparapāṇaharo naro hi;

79.

So yācako bhavati bhinnakapālahattho

Muṇḍo dhigakkharasatehi ca tajjayanto,

Bhikkhaṃ sadāribhavane sakucelavāso

Dehe paratthi paracittaharo naro yo;

80.

Itthī namuñcati sadā puna itthibhāvā

Nārī sadā bhavati so puriso parattha,

Yo ācareyya paradāramalaṅghanīyaṃ

Ghorañca vindati sadā vyasanañca nekaṃ;

81.

Dīno vigandhavadano ca jaḷo apañño

Mūgo sadā bhavati appiyadassano ca,

Pappoti dukkhamatulañca manussabhūto

Vācaṃ musā bhaṇati yo hi apaññasatto;

82.

Ummattakā vigatalajjaguṇā bhavanti

Dīnā sadā vyasanasokaparāyaṇā ca,

Jātā bhavesu vividhesu virūpadehā

Pītvā halāhalavisaṃva suraṃ vipaññā;

83.

Pāpāni yena iha ācaritāni yāni

Yo vassakoṭinahutāni anappakāni,

Laddhāna ghoramatulaṃ narakesu dukkhaṃ

Pappoti cettha vividhavyasanañca nekaṃ;

84.

Lokattayesu sakalesu samaṃ na kiṃci

Lokassa santikaraṇaṃ ratanattayena,

Taṃtejasā sumahatā jitasabbapāpo

Sohaṃ sadādhigatasabbasukho bhaveyyaṃ;

85.

Lokattayesu sakalesu ca sabbasattā

Mittā ca majjharipubandhujanā ca sabbe,

Te sabbadā vigatarogabhayā visokā

Sabbaṃ sukhaṃ adhigatā muditā bhavantu;

86.

Kāyo karīsabharito viya bhinnakumbho

Kāyo sadā kalimalavyasanādhivāso,

Kāye vihaññati ca sabbasukhanti loko

Kāyo sadā maraṇarogajarādhivāso;

87.

So yobbanoti thaviroti ca bālakoti

Satte na pekkhati vihaññatireva maccu,

Sohaṃ ṭhitopi sayitopi ca pakkamanto

Gacchāmi maccuvadanaṃ niyataṃ tathā hi;

88.

Evaṃ yathā vihitadosamidaṃ sarīraṃ

Niccaṃva taggatamanā hadaye karotha,

Mettaṃ parittamasubhaṃ maraṇassatiñca

Bhāvetha bhāvanaratā satataṃ yatattā;

89.

Dānādi puññakiriyāni sukhudrayāni

Katvā ca tamphalamasesa mihappameyyaṃ,

Deyyaṃ sadā parahitāya sukhāya ceva

Kimbho tadeva nanu hatthagatañhi sāraṃ?

90.

Hetuṃ vinā na bhavatī hi ca kiṃci loke

Saddova pāṇitalaghaṭṭanahetujāto,

Evañca hetuphala bhāvavibhāgabhinno

Loko udeti ca vinassati tiṭṭhatī ca;

91.

Kammassa kāraṇāmayañhi yathā avijjā

Bho kammanā samadhigacchati jātibhedaṃ,

Jātiṃ paṭicca ca jarāmaraṇādidukkhaṃ

Sattā sadā paṭilabhanti anādikāle;

92.

Kammaṃ yathā na bhavatīha ca mohanāsā

Kammakkhayāpi ca na hoti bhavesu jāti,

Jātikkhayā iha jarāmaraṇādidukkhaṃ

Sabbakkhayo bhavati dīpevānilena;

93.

Yo passatīha satataṃ munidhammakāyaṃ

Buddhaṃ sa passati naro iti so avoca,

Buddhañca dhammamamalañca tilokanāthaṃ

Sampassituṃ vicinathā’pi ca dhammataṃ bho;

94.

Sallaṃva bho sunisitaṃ hadaye nimuggaṃ

Dosattayaṃ vividhapāpamalena littaṃ,

Nānāvidhabyasanabhājanamappasannaṃ

Paññāmayena balisena nirākarotha;

95.

Nākampayanti sakalāpi ca lokadhammā

Cittaṃ sadāpagatapāpakilesasallaṃ,

Rūpādayo ca vividhā visayā samaggā

Phuṭṭhaṃva merusikharaṃ mahatānilena;

96.

Saṃsāradukkhamagaṇeyya yathā munindo

Gambhirapāramita sāgaramuttaritvā,

Ñeyyaṃ abodhi nipuṇaṃ hatamohajālo

Tasmā sadā parahitaṃ paramaṃ ciṇātha;

97.

Ohāya so’dhigatamokkhasukhaṃ paresaṃ

Atthāya saṃcari bhavesu mahabbhayesu,

Evaṃ sadā parahitaṃ purato karitvā

Dhammo mayānucarito jagadatthameva;

98.

Laddhāna dullabhatarañca manussayoniṃ

Sabbaṃ papañcarahitaṃ khaṇasampadañca,

Ñatvāna āsavanudekahitañca dhammaṃ

Ko paññavā anavaraṃ na bhajeyya dhammaṃ?

99.

Laddhāna buddhasamayaṃ atidullabhaṃca

Saddhamma maggamasamaṃ sivadaṃ tatheva,

Kalyāṇamittapavare matisampadañca

Ko buddhimā anavaraṃ na bhajeyya dhammaṃ?

100.

Evampi dullabhataraṃ vibhave suladdhā

Maccheradosa viratā ubhayatthakāmā,

Saddhādidhammasahitā satatappamattā

Bho! Bho! Karotha amatādhigamāya puññaṃ;

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app