Sāsanapaṭṭhānavibhāvanā

89. ‘‘Tattha katamaṃ nayasamuṭṭhāna’’ntiādinā ācariyena sabbathā nayasamuṭṭhānaṃ ṭhapitaṃ, amhehi ca ñātaṃ, ‘‘soḷasahārapañcanayaaṭṭhārasamūlapadesu aṭṭhārasa mūlapadā kathaṃ vibhattā, kuhiṃ amhehi daṭṭhabbā’’ti vattabbabhāvato ‘‘tattha aṭṭhārasa mūlapadā kuhiṃ daṭṭhabbā’’tiādi vuttaṃ. Tatthāti tesu soḷasahārapañcanayaaṭṭhārasamūlapadesu aṭṭhārasa mūlapadā kena padena ācariyena vibhattā, kuhiṃ amhehi vitthārato daṭṭhabbāti pucchati. Aṭṭhārasa mūlapadā sāsanapaṭṭhāne mayā vibhattā, tumhehi ca vitthārato sāsanapaṭṭhāne daṭṭhabbāti vissajjeti. Vibhattāyeva hi aṭṭhārasa mūlapadā daṭṭhabbā bhavanti. Aṭṭhakathāyaṃ (netti. aṭṭha. 89) pana –

‘‘Evaṃ sabbathā nayasamuṭṭhānaṃ vibhajitvā idāni sāsanapaṭṭhānaṃ vibhajanto yasmā saṅgahavārādīsu mūlapadeheva paṭṭhānaṃ saṅgahetvā sarūpato na dassitaṃ, tasmā yathā mūlapadehi paṭṭhānaṃ niddhāretabbaṃ, evaṃ paṭṭhānatopi mūlapadāni niddhāretabbānīti dassanatthaṃ ‘aṭṭhārasa mūlapadā kuhiṃ daṭṭhabbā? Sāsanapaṭṭhāne’ti āhā’’ti –

Vuttaṃ. Sāsanapaṭṭhāne aṭṭhārasa mūlapadā daṭṭhabbāti ācariyena vuttā, ‘‘katamaṃ taṃ sāsanapaṭṭhāna’’nti pucchitabbattā ‘‘tattha katamaṃ sāsanapaṭṭhāna’’ntiādi vuttaṃ. Tatthāti tesu aṭṭhārasamūlapadasāsanapaṭṭhānesu katamaṃ taṃ sāsanapaṭṭhānanti idāni mayā niddhāriyamānaṃ bhagavatā desitaṃ saṃkilesabhāgiyādisuttaṃ sāsanapaṭṭhānaṃ nāmāti vissajjeti. Sāsananti pariyattisāsanaṃ. Paṭṭhānanti tassa pariyattisāsanassa saṃkilesabhāgiyatādīhi pakārehi ṭhānaṃ pavattanaṃ paṭṭhānaṃ, taṃdīpanasuttaṃ pana idha paṭṭhānaṃ nāma. Tena vuttaṃ – ‘‘saṃkilesabhāgiyaṃ sutta’’ntiādi. Atha vā sāsananti adhisīlaadhicittaadhipaññāsikkhattayaṃ sāsanaṃ nāma, taṃ sikkhattayaṃ patiṭṭhahati etena saṃkilesādināti paṭṭhānaṃ, sikkhattayassa sāsanassa paṭṭhānanti sāsanapaṭṭhānaṃ. Tadādhārabhūtaṃ suttampi ṭhānyūpacārato sāsanapaṭṭhānaṃ nāma. Taṃ sāsanapaṭṭhānasuttaṃ sarūpato dassetuṃ –

‘‘Saṃkilesabhāgiyaṃ suttaṃ, vāsanābhāgiyaṃ suttaṃ, nibbedhabhāgiyaṃ suttaṃ, asekkhabhāgiyaṃ suttaṃ, saṃkilesabhāgiyañca vāsanābhāgiyañca suttaṃ, saṃkilesabhāgiyañca nibbedhabhāgiyañca suttaṃ, saṃkilesabhāgiyañca asekkhabhāgiyañca suttaṃ, saṃkilesabhāgiyañca nibbedhabhāgiyañca asekkhabhāgiyañca suttaṃ, saṃkilesabhāgiyañca vāsanābhāgiyañca nibbedhabhāgiyañca suttaṃ, vāsanābhāgiyañca nibbedhabhāgiyañca suttaṃ, taṇhāsaṃkilesabhāgiyaṃ suttaṃ, diṭṭhisaṃkilesabhāgiyaṃ suttaṃ, duccaritasaṃkilesabhāgiyaṃ suttaṃ, taṇhāvodānabhāgiyaṃ suttaṃ, diṭṭhivodānabhāgiyaṃ suttaṃ, duccaritavodānabhāgiyaṃ sutta’’nti –

Vuttaṃ. ‘‘Tesu suttesu ye saṃkilesādayo bhagavatā vuttā, tesu saṃkilesādīsu saṃkileso kittako’’ti pucchitabbattā ‘‘tattha saṃkileso tividho taṇhāsaṃkileso diṭṭhisaṃkileso duccaritasaṃkileso’’ti vuttaṃ. Tatthāti tesu suttantesu saṃkilesādīsu dhammesu. ‘‘Tividhe tasmiṃ saṃkilese taṇhāsaṃkileso katamena kusalena visujjhatī’’ti pucchitabbattā ‘‘tattha taṇhāsaṃkileso samathena visujjhatī’’ti vuttaṃ. Tatthāti tasmiṃ tividhe taṇhāsaṃkilesādike. ‘‘So samatho khandhesu katamo khandho’’ti pucchitabbattā ‘‘so samatho samādhikkhandho’’ti vuttaṃ. ‘‘Diṭṭhisaṃkileso kena visujjhatī’’ti pucchitabbattā ‘‘diṭṭhisaṃkileso vipassanāya visujjhatī’’ti vuttaṃ. ‘‘Sā vipassanā katamo khandho’’ti vattabbattā ‘‘sā vipassanā paññākkhandho’’ti vuttaṃ. ‘‘Duccaritasaṃkileso kena visujjhatī’’ti vattabbattā ‘‘duccaritasaṃkileso sucaritena visujjhatī’’ti vuttaṃ. ‘‘Taṃ sucaritaṃ katamo khandho’’ti vattabbattā ‘‘taṃ sucaritaṃ sīlakkhandho’’ti vuttaṃ. ‘‘Tasmiṃ sīle ṭhitassa puggalassa kiṃ bhavatī’’ti vattabbattā ‘‘tassa sīle patiṭṭhitassā’’tiādi vuttaṃ. Sīle sucaritasaṅkhāte sīlakkhandhe patiṭṭhitassa tassa sīlavantassa puggalassa bhavesu kāmabhavarūpārūpabhavesu āsatti bhavapatthanā yadi uppajjati, evaṃsāyanti evaṃ assa ayanti padacchedo. Evaṃ sati assa sīle patiṭṭhitassa ayaṃ āsatti bhavapatthanā samathavipassanābhāvanāmayapuññakiriyavatthu ca bhavati, ca-saddena dānamayasīlamayapuññakiriyavatthu ca bhavatīti attho saṅgahito. Tatrāti tesu kāmabhavarūpārūpabhavesu upapattiyā saṃvattatīti.

‘‘Saṃkilesādayo yehi suttehi dassitā, tāni suttāni kittakānī’’ti vattabbattā ‘‘imāni cattāri suttānī’’tiādi vuttaṃ. Asādhāraṇāni saṃkilesabhāgiyasuttavāsanābhāgiyasuttanibbedhabhāgiyasuttaasekkhabhāgiyasuttāni cattāri suttāni bhavanti, sādhāraṇāni saṃkilesabhāgiyavāsanābhāgiyasutta, saṃkilesabhāgiyanibbedhabhāgiyasutta, saṃkilesabhāgiyaasekkhabhāgiyasutta, vāsanābhāgiyanibbedhabhāgiyasuttāni katāni missitāni cattāri bhavanti. Iti aṭṭha suttāni bhavanti. Tāniyeva vuttappakārāni aṭṭha suttāni bhavanti. Sādhāraṇāni vāsanābhāgiyaasekkhabhāgiyasuttanibbedhabhāgiyaasekkhabhāgiyasutta- saṃkilesabhāgiyavāsanābhāgiyanibbedhabhāgiyasuttasaṃkilesa- bhāgiyavāsanābhāgiyaasekkhabhāgiyasutta- saṃkilesabhāgiyanibbedhabhāgiyaasekkhabhāgiyasutta- vāsanābhāgiyanibbedhabhāgiyaasekkhabhāgiyasutta- saṃkilesabhāgiyavāsanābhāgiyanibbedhabhāgiyaasekkhabhāgiyasutta- nevasaṃkilesabhāgiyanavāsanā- bhāgiyananibbedhabhāgiyanaasekkhabhāgiyasuttāni katāni missitāni aṭṭha suttāni bhavantīti soḷasa suttāni bhavanti. Tesu soḷasasuttesu cattāri ekakāni suttāni ca cattāri dukāni suttāni ca dve tikāni ca pāḷiyaṃ āgatāni, dve dukāni suttāni ca dve tikāni ca dve catukkāni suttāni ca aṭṭhakathāyaṃ (netti. aṭṭha. 89) āgatāni.

‘‘Yadi paṭṭhānanayena vuttappakārāni soḷasa suttāniyeva vibhattāni, evaṃ sati suttageyyādinavavidhaṃ sakalaṃ pariyattisāsanaṃ paṭṭhānanayena avibhattaṃ bhaveyyā’’ti vattabbattā ‘‘imehi soḷasahi suttehī’’tiādi vuttaṃ. Paṭṭhānanayena vibhattehi soḷasahi imehi suttehi navavidhaṃ sakalaṃ pariyattisuttaṃ paṭṭhānanayena vibhattaṃyeva hutvā bhinnaṃ bhavati. Saṃkilesabhāgiyādipabhedāya gāthāya gāthā anuminitabbā, saṃkilesabhāgiyādipabhedena veyyākaraṇena veyyākaraṇaṃ anuminitabbaṃ. Saṃkilesabhāgiyādipabhedena suttena suttaṃ anuminitabbaṃ bhavatiyevāti.

90. ‘‘Tesu soḷasasu saṃkilesabhāgiyādīsu suttesu katamaṃ saṃkilesabhāgiyaṃ sutta’’nti pucchitabbattā ‘‘tattha katamaṃ saṃkilesabhāgiyaṃ sutta’’ntiādi vuttaṃ. Tatthāti tesu soḷasasu saṃkilesabhāgiyādīsu suttesu katamaṃ suttaṃ saṃkilesabhāgiyaṃ suttaṃ nāmāti pucchati.

‘‘Kāmandhā jālasañchannā, taṇhāchadanachāditā;

Pamattabandhanābaddhā, macchāva kumināmukhe;

Jarāmaraṇamanventi, vaccho khīrapakova mātara’’nti. –

Idaṃ suttaṃ saṃkilesabhāge vācakañāpakabhāvena pavattanato saṃkilesabhāgiyaṃ suttaṃ nāma. Ye sattā kāmandhā kāmena andhā jālasañchannā taṇhāchadanena chāditā, pamattabandhanāya baddhā bandhitabbā, te satte jarāmaraṇaṃ anveti, yathā taṃ kumināmukhe ye macchā gahitā, te macche jarāmaraṇaṃ anveti iva, evaṃ te satte jarāmaraṇaṃ anveti. Khīrapako vaccho mātaraṃ anveti iva, evaṃ te satte jarāmaraṇaṃ anvetīti yojanā kātabbā. Atha vā khīrapako vaccho mātaraṃ anveti iva, kumināmukhe gahitā macchā jarāmaraṇaṃ anventi iva ca, evaṃ ye sattā kāmandhā pamattabandhanāya bandhitabbā, te sattā jarāmaraṇaṃ anventīti yojanā.

‘‘Idaṃ suttaṃyevā’’ti vattabbattā –

‘‘Cattārimāni, bhikkhave, agatigamanāni. Katamāni cattāri? Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, imāni kho, bhikkhave, cattāri agatigamanāni. Idamavoca bhagavā, idaṃ vatvāna sugato, athāparaṃ etadavoca satthā –

‘‘Chandā dosā bhayā mohā, yo dhammaṃ ativattati;

Nihīyati tassa yaso, kāḷapakkheva candimā’’ti. –

Idaṃ saṃkilesabhāgiyaṃ suttanti –

Vuttaṃ. Chandā chandahetunā dosā dosahetunā bhayā bhayahetunā mohā mohahetunā yo rājādiko yo vinayadharādiko vā dhammaṃ sappurisadhammaṃ ativattati atikkamitvā vattati, tassa rājādino vā tassa vinayadharādino vā yaso kitti ca parivāro ca bhogo ca nihīyati. Candimā kāḷapakkhe pabhāya nihīyati iva, evaṃ nihīyatīti yojanā.

‘‘Ettakaṃyevā’’ti vattabbattā ‘‘manopubbaṅgamā dhammā…pe… cakkaṃva vahato padanti idaṃ saṃkilesabhāgiyaṃ sutta’’nti vuttaṃ. Attho pākaṭo. Aṭṭhakathāyampi vibhatto.

‘‘Middhī yadā hoti mahagghaso ca, niddāyitā samparivattasāyī;

Mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando’’ti. –

Idaṃ suttampi saṃkilesabhāge visaye vācakañāpakabhāvena pavattanato saṃkilesabhāgiyaṃ suttaṃ nāma. Nivāpapuṭṭho mahāvarāho gāmasūkaro niddāyitā supanasīlo samparivattasāyī hoti iva, evaṃ yo mando satto yadā mahagghaso hoti, so mando satto middhī thinamiddhābhibhūto hutvā niddāyitā muduphassasayane muduhatthehi parāmasito samparivattasāyī punappunaṃ gabbhaṃ upetīti yojanā.

‘‘Ayasāva malaṃ samuṭṭhitaṃ, tatuṭṭhāya tameva khādati;

Evaṃ atidhonacārinaṃ, sāni kammāni nayanti duggati’’nti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Ayasā ayato samuṭṭhitaṃ jātamalaṃ tatuṭṭhāya tato ayato uṭṭhahitvā tameva ayaṃ khādati iva, evaṃ atidhonacārinaṃ atikkamitvā dhonacāripuggalaṃ sāni sayaṃ katāni akusalakammāni duggatiṃ nayantīti yojanā.

‘‘Coro yathā sandhimukhe gahīto, sakammunā haññati bajjhate ca;

Evaṃ ayaṃ pecca pajā parattha, sakammunā haññati bajjhate cā’’ti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Sandhimukhe rājapurisādīhi gahito coro sakammunā attanā katena corakammena haññati ca bajjhate ca yathā, evaṃ ayaṃ pāpakārinī pajā parattha paraloke pecca sakammunā sayaṃ katena akusalakammunā satthādīhi haññati ca addubandhanādīhi bajjhate cāti yojanā.

‘‘Sukhakāmāni bhūtāni, yo daṇḍena vihiṃsati;

Attano sukhamesāno, pecca so na labhate sukha’’nti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Attano sukhaṃ esāno esamāno yo satto aññāni sukhakāmāni bhūtāni daṇḍena vihiṃsati, so hiṃsako satto paraloke pecca sukhaṃ na labhatīti yojanā.

‘‘Gunnaṃ ce taramānānaṃ, jimhaṃ gacchati puṅgavo;

Sabbā tā jimhaṃ gacchanti, nette jimhaṃ gate sati.

‘‘Evameva manussesu, yo hoti seṭṭhasammato;

So ce adhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ dukkhaṃ seti, rājā ce hoti adhammiko’’ti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Nadiṃ taramānānaṃ gunnaṃ puṅgavo jimhaṃ ce gacchati, evaṃ nette jimhaṃ gate sati sabbā gāviyo jimhaṃ gacchanti yathā, evameva manussesu yo rājā seṭṭhasammato, so rājā adhammaṃ carati, evaṃ raññe adhammaṃ carante sati itarā pajā pageva paṭhamameva adhammaṃ carati. Rājā adhammiko ce hoti, evaṃ raññe adhammike sati sabbaṃ raṭṭhaṃ dukkhaṃ setīti yojanā.

‘‘Sukiccharūpā vatime manussā, karonti pāpaṃ upadhīsu rattā;

Gacchanti te bahujanasannivāsaṃ, nirayaṃ avīciṃ kaṭukaṃ bhayānaka’’nti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Ye manussā upadhīsu kāmaguṇūpadhīsu rattā rāgābhibhūtā hutvā pāpaṃ akusalakammaṃ karonti, ime pāpakammakarā manussā sukiccharūpā vata suṭṭhu kicchāpannarūpā vata bhavanti, te pāpakammakarā manussā kaṭukaṃ bhayānakaṃ bahujanasannivāsaṃ nirayaṃ avīciṃ gacchantīti yojanā.

‘‘Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;

Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathā’’ti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Phalaṃ kadaliyā phalaṃ kadaliṃ ve ekantena hanti yathā, phalaṃ veḷuṃ ve ekantena hanti yathā, phalaṃ naḷaṃ ve ekantena hanti yathā, gabbho assatariṃ mātaraṃ ve ekantena hanti yathā, evaṃ sakkāro kāpurisaṃ ve ekantena hantīti yojanā.

‘‘Kodhamakkhagaru bhikkhu, lābhasakkāragāravo;

Sukhette pūtibījaṃva, saddhamme na virūhatī’’ti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Sukhette sundare khettepi khittaṃ pūtibījaṃ na ruhati iva, evaṃ yo bhikkhu lābhasakkāragāravo kodhaṃ kujjhanalakkhaṇaṃ kodhaṃ, makkhaṃ paraguṇasīlamakkhanalakkhaṇaṃ makkhañca garuṃ katvā carati, so caranto bhikkhu saddhammasmiṃ na ruhatīti yojanā.

91. ‘‘Idhāhaṃ, bhikkhave, ekaccaṃ puggalaṃ paduṭṭhacittaṃ evaṃ cetasā ceto paricca pajānāmi…pe… iti me suta’’nti idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Bhikkhave idha sāsane, loke vā ahaṃ ekaccaṃ puggalaṃ paduṭṭhacittaṃ mama cetasā tassa ceto cittaṃ paricca paricchinditvā buddhacakkhunā evaṃ pajānāmi. ‘‘Kathaṃ pajānāmī’’ti ce puccheyya, yañca paṭipadaṃ paṭipanno, yañca maggaṃ samāruḷho ayaṃ puggalo yathā yāya duppaṭipadāya yena dummaggena iriyati pavattati, tāya duppaṭipadāya tena dummaggena imamhi imasmiṃ samaye duppaṭipajjanakāle ayaṃ duppaṭipannaṃ paṭipanno dummaggasamāruḷho puggalo ce kālaṃ kareyya, evaṃ sati ābhataṃ vatthu nikkhittaṃ yathā, evaṃ niraye nikkhitto. Taṃ kissa hetu? Bhikkhave assa puggalassa cittaṃ paduṭṭhaṃ padositaṃ hi yasmā hoti, tasmā nikkhitto. Evaṃ idha sāsane, loke vā cetopadosahetu ca pana ekacce sattā puggalā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ upapajjantīti pajānāmīti. Etamatthaṃ bhagavā avoca. Tattha tasmiṃ sutte etaṃ ‘‘paduṭṭhacittaṃ ñatvāna…pe… nirayaṃ so upapajjatī’’ti gāthāvacanaṃ iti evaṃ vuccati.

Satthā idha sāsane, loke vā paduṭṭhacittaṃ ekaccaṃ puggalaṃ ñatvāna bhikkhūnaṃ santike etamatthaṃ byākāsi. Imamhi imasmiṃ samaye ayaṃ puggalo ce kālaṃ kayirātha, evaṃ sati paduṭṭhacittasamaṅgī hi nirayasmiṃ upapajjeyya, puggalassa cittaṃ padūsitaṃ hi yasmā hoti, tasmā upapajjeyya, cetopadosahetu sattā duggatiṃ gacchanti ābhataṃ vatthuṃ nikkhipeyya yathā, evamevaṃ tathāvidho duppañño so padosacitto puggalo kāyassa bhedā paraṃ maraṇā nirayaṃ upapajjatīti ayampi attho bhagavatā vutto, iti me mayā sutanti yojanā.

‘‘Sace bhāyatha dukkhassa, sace vo dukkhamappiyaṃ;

Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho.

‘‘Sace ca pāpakaṃ kammaṃ, karissatha karotha vā;

Na vo dukkhā pamutyatthi, upeccapi palāyata’’nti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Sappurisā tumhe dukkhassa jātidukkhajarādukkhabyādhidukkhamaraṇadukkhaapāyadukkha- atītavaṭṭamūlakadukkhaanāgatavaṭṭamūlakadukkhapaccuppannāhāramūlakadukkhāti aṭṭhavidhassa dukkhassa sace bhāyatha, vo tumhehi dukkhaṃ tathā aṭṭhavidhaṃ dukkhaṃ sace appiyaṃ, evaṃ sati āvi vā yadi raho vā pāpakaṃ kammaṃ mākattha mā akattha. Sappurisā tumhe āvi vā yadi raho vā pāpakaṃ kammaṃ sace karissatha vā sace karotha vā, evaṃ sati upeccapi sañciccāpi palāyataṃ palāyantānaṃ vo tumhākaṃ dukkhā aṭṭhavidhā dukkhato pamutti muccanaṃ natthevāti yojanā.

‘‘Adhammena dhanaṃ laddhā, musāvādena cūbhayaṃ;

Mameti bālā maññanti, taṃ kathaṃ nu bhavissati.

‘‘Antarāyā su bhavissanti, sambhatassa vinassati;

Matā saggaṃ na gacchanti, nanu ettāvatā hatā’’ti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Ye bālā adhammena ca musāvādena ca dhanaṃ saviññāṇāviññāṇaṃ sabbaṃ labhitabbaṃ dhanaṃ laddhā ubhayaṃ dhanaṃ ‘‘mama dhana’’nti maññanti, tesaṃ bālānaṃ taṃ ubhayaṃ dhanaṃ kathaṃ kena nu pakārena bhavissati, adhammena sambhatattā ciraṭṭhitikaṃ na hoti. Antarāyā rājantarāyādayo antarāyā tesaṃ bālānaṃ bhavissanti. Yena adhammavohārādikena yaṃ dhanaṃ sambhataṃ, assa adhammavohārādikassa taṃ sambhataṃ dhanaṃ vinassati. Matā marantā te bālā saggaṃ sugatiṃ na gacchanti. Sugati hi sobhanehi bhogehi aggoti ‘‘saggo’’ti adhippetā . Ettāvatā ettakena diṭṭhadhammikasamparāyikānaṃ attahitānaṃ hāyanena te bālā hatā vinaṭṭhā bhavanti nanūti yojanā.

‘‘Kathaṃ khaṇati attānaṃ, kathaṃ mittehi jīrati;

Kathaṃ vivaṭṭate dhammā, kathaṃ saggaṃ na gacchati’’.

‘‘Lobhā khaṇati attānaṃ, luddho mittehi jīrati;

Lobhā vivaṭṭate dhammā, lobhā saggaṃ na gacchatī’’ti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Yojanattho pākaṭo.

‘‘Caranti bālā dummedhā, amitteneva attanā;

Karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphalaṃ.

‘‘Na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati;

Yassa assumukho rodaṃ, vipākaṃ paṭisevatī’’ti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Dummedhā nippaññā bālā amittena pāpakaṃ kammaṃ kataṃ iva, evaṃ attanā kaṭukapphalaṃ yaṃ kammaṃ kataṃ hoti, taṃ pāpakaṃ kataṃ kammaṃ karontā caranti. Yaṃ kammaṃ katvā karonto pacchā anutappati, taṃ kataṃ kammaṃ na sādhu. Yassa kammassa vipākaṃ rodaṃ rudanto assumukho paṭisevati, taṃ kataṃ kammaṃ na sādhūti yojanā.

‘‘Dukkaraṃ duttitikkhañca…pe… avītarāgo’’ti idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Suttattho aṭṭhakathāyaṃ vitthārato vutto.

‘‘Appameyyaṃ paminanto, kodha vidvā vikappaye;

Appameyyaṃ pamāyinaṃ, nivutaṃ taṃ maññe akissava’’nti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Idha sāsane appameyyaṃ appameyyaguṇaṃ khīṇāsavaṃ puggalaṃ ‘‘ayaṃ khīṇāsavo puggalo ettakasīlo ettakasamādhi ettakapañño’’ti paminanto ko puthujjano vikappaye. Appameyyaṃ khīṇāsavapuggalaṃ pamāyinaṃ pamāyantaṃ taṃ puthujjanaṃ ayaṃ nivutaṃ avakujjapaññaṃ akissavaṃ apaññanti maññe maññāmīti yojanā.

‘‘Purisassa hi jātassa, kuṭhārī jāyate mukhe;

Yāya chindati attānaṃ, bālo dubbhāsitaṃ bhaṇaṃ.

‘‘Na hi satthaṃ sunisitaṃ, visaṃ halāhalaṃ iva;

Evaṃ viraddhaṃ pāteti, vācā dubbhāsitā yathā’’ti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Dubbhāsitaṃ ariyūpavādasaṅkhātaṃ pharusavācaṃ bhaṇaṃ bhaṇanto bālo duṭṭho puriso yāya kuṭhārīsadisiyā dubbhāsitavācāya attānaṃ chindati, sā kuṭhārīsadisī dubbhāsitavācā jātassa purisassa mukhe jāyate jāyati, sā dubbhāsitavācā mukhe jāyati iva, evaṃ sunisitaṃ satthaṃ mukhe na jāyati, yathā halāhalaṃ visaṃ mukhe na jāyati, dubbhāsitā vācā apāyesu viraddhaṃ puggalaṃ pāteti yathā, evaṃ sunisitaṃ satthaṃ apāyesu na pāteti, halāhalaṃ visaṃ apāyesu na pātetīti yojanā.

92.

‘‘Yo nindiyaṃ pasaṃsati, taṃ vā nindati yo pasaṃsiyo;

Vicināti mukhena so kaliṃ, kalinā tena sukhaṃ na vindati.

‘‘Appamatto ayaṃ kali, yo akkhesu dhanaparājayo;

Sabbassāpi sahāpi attanā, ayameva mahantataro kali;

Yo sugatesu manaṃ padosaye.

‘‘Sataṃ sahassānaṃ nirabbudānaṃ, chattiṃsatī pañca ca abbudāni;

Yamariyagarahī nirayaṃ upeti, vācaṃ manañca paṇidhāya pāpaka’’nti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Yo puggalo nindiyaṃ duccaraṃ dussīlaṃ puggalaṃ pasaṃsati, so pasaṃsako puggalo mukhena kaliṃ vicināti upacināti, tena kalinā sukhaṃ na vindati. Yo sucārī sīlavā puggalo pasaṃsiyo hoti, taṃ vā sucāriṃ vā sīlavantaṃ puggalaṃ yo puggalo nindati, so nindanto puggalo mukhena kaliṃ vicināti upacināti, tena kalinā sukhaṃ na vindati.

Attanā sahāpi sabbassa dhanassa vasenapi akkhesu yo dhanaparājayo bhavati, ayaṃ kali ayaṃ dhanaparājayo appamatto hoti. Yo puggalo sugatesu manaṃ padosaye, tassa puggalassa yo kali bhavati, ayameva kali mahantataro hoti.

Kasmā? Vācañca manañca paṇidhāya ariyagarahī puggalo yaṃ kālaṃ pāpakaṃ nirayaṃ upeti, so kālo ‘‘sataṃ sahassānaṃ nirabbudānañca chattiṃsa nirabbudāni ca pañca abbudāni ca yasmiṃ kāle gaṇīyantī’’ti tena kālena samo hoti, tasmā mahantataro hotīti yojanā.

‘‘Yo lobhaguṇe anuyutto…pe…

Gacchasi kho papataṃ ciraratta’’nti. –

Idaṃ suttampi saṃkilesabhāgiyaṃ suttaṃ nāma. Yo puggalo lobhaguṇe anuyutto anu punappunaṃ yutto hoti, so puggalo aññe puggale vacasā paribhāsati, assaddho kadariyo avadaññū buddhānaṃ ovādaññū na hoti, maccharī pesuṇiyaṃ pesuṇiyasmiṃ anuyutto hoti.

Mukhadugga mukhavisama vibhūta vigatabhūta anariya bhūnahu buddhivināsaka pāpaka dukkaṭakāri purisanta purisalāmaka kali alakkhi avajātaputta tvaṃ nerayiko asi. Idha idāni bahubhāṇī mā hohi.

Ahitāya rajaṃ attani mā ākirasi mā pakkhipasi. Kibbisakāri tvaṃ sante khīṇāsave puggale garahasi, bahūni duccaritāni kammāni carasi, caritvā tvaṃ cirarattaṃ racanavirahitaṃ papataṃ narakaṃ nirayaṃ gacchasi kho ekaṃsenāti yojanā.

Nānāvidhaṃ saṃkilesabhāgiyaṃ suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ vāsanābhāgiyaṃ sutta’’nti pucchitabbattā ‘‘tattha katamaṃ vāsanābhāgiyaṃ sutta’’ntiādi vuttaṃ. Tatthāti tesu soḷasasu saṃkilesabhāgiyādīsu suttesu katamaṃ suttaṃ vāsanābhāgiyaṃ suttaṃ nāmāti pucchati. ‘‘Manopubbaṅgamā dhammā…pe… chāyāva anapāyinī’’ti idaṃ vāsanābhāge puññabhāge visaye vācakañāpakabhāvena pavattanato vāsanābhāgiyaṃ suttaṃ nāma. Attho pākaṭo.

93. ‘‘Mahānāmo sakko bhagavantaṃ etadavoca…pe… apāpikā kālaṅkiriyā’’ti idaṃ suttampi vāsanābhāge puññabhāge visaye vācakañāpakabhāvena pavattanato vāsanābhāgiyaṃ suttaṃ nāma. Attho pākaṭo.

‘‘Sukhakāmāni bhūtāni, yo daṇḍena na hiṃsati;

Attano sukhamesāno, pecca so labhate sukha’’nti. –

Idaṃ suttampi vāsanābhāgiyaṃ suttaṃ nāma. Attho pākaṭo.

‘‘Gunnaṃ ce taramānānaṃ…pe… rājā ce hoti dhammiko’’ti idaṃ suttampi vāsanābhāgiyaṃ suttaṃ nāma. Attho pākaṭo.

94. ‘‘Bhagavā sāvatthiyaṃ viharati…pe… evaṃ pajānātī’’ti idaṃ suttampi vāsanā…pe… suttaṃ nāma. Attho pākaṭo.

‘‘Kasmā bhagavā janapadacārikaṃ caratī’’ti puccheyya, sattahi kāraṇehi buddhā bhagavanto janapadacārikaṃ caranti. Katamehi sattahi? Desantaragatānaṃ veneyyānaṃ vinayanatthaṃ, tatra ṭhitānaṃ ussukkasamuppādanatthaṃ, sāvakānaṃ ekasmiṃ ṭhāne nibaddhavāsanivāraṇatthaṃ, attano ca tattha nibaddhavāse anāsaṅgadassanatthaṃ, sambuddhavasitaṭṭhānatāya desānaṃ cetiyabhāvasampādanatthaṃ, bahūnaṃ sattānaṃ dassanūpasaṅkamanādīhi puññoghappasavanatthaṃ, avuṭṭhiādiupaddavūpasamanatthañcāti imehi sattahi kāraṇehi buddhā bhagavanto janapadacārikaṃ carantīti janapadacaraṇakāraṇaṃ veditabbaṃ.

‘‘Ekapupphaṃ cajitvāna, sahassaṃ kappakoṭiyo;

Deve ceva manusse ca, sesena parinibbuto’’ti. –

Idaṃ suttampi vāsanābhāgiyaṃ suttaṃ nāma. Sahassaṃ kappakoṭiyoti sahassaṃ attabhāvato koṭiyo.

‘‘Assatthe haritobhāse, saṃvirūḷhamhi pādape;

Ekaṃ buddhagataṃ saññaṃ, alabhiṃhaṃ patissato.

‘‘Ajja tiṃsaṃ tato kappā, nābhijānāmi duggatiṃ;

Tisso vijjā sacchikatā, tassā saññāya vāsanā’’ti. –

Idaṃ suttampi vāsanābhāgiyaṃ suttaṃ nāma. Haritobhāseti haritaobhāse. Alabhiṃhanti ahaṃ alabhiṃ.

‘‘Piṇḍāya kosalaṃ puraṃ…pe… vipāko hoti acintiyo’’ti idaṃ suttampi vāsanābhāgiyaṃ suttaṃ nāma. Aggapuggalo anukampako taṇhānighātako muni sambuddho purebhattaṃ piṇḍāya piṇḍaṃ paṭiggaṇhituṃ kosalaṃ puraṃ pāvisi.

Yassa purisassa hatthe sabbapupphehi alaṅkato vaṭaṃsako pupphavaṭaṃsakova atthi, so ayaṃ puriso rājamaggena kosalapuraṃ pavisantaṃ bhikkhusaṅghapurakkhataṃ devamānusapūjitaṃ sambuddhaṃ addasa, disvā haṭṭho cittaṃ pasādesi; pasādetvā sambuddhaṃ upasaṅkami.

Upasaṅkamitvā so ayaṃ pasanno hutvā surabhiṃ vaṇṇavantaṃ manoramaṃ taṃ vaṭaṃsakaṃ sambuddhassa sehi pāṇībhi upanāmesi.

Tato buddhassa lapanantarā lapanassa vadanassa antarā aggisikhā vaṇṇā sahassaraṃsi okkā pabhā nikkhami, abbhā vijju nikkhamati iva, evaṃ ānanā sahassaraṃsi nikkhamitvā ādiccabandhuno sīse tikkhattuṃ padakkhiṇaṃ karitvāna parivaṭṭetvā muddhani antaradhāyatha.

Ānando acchariyaṃ abbhutaṃ lomahaṃsanaṃ idaṃ pāṭihāriyaṃ disvā cīvaraṃ ekaṃsaṃ karitvā etaṃ abravi – ‘‘mahāmuni, sitakammassa hetu ko? Taṃ hetuṃ byākarohi, dhammāloko bhavissatī’’ti.

Yassa bhagavato sabbadhammesu ñāṇaṃ sadā pavattati, kaṅkhāvitaraṇo muni so bhagavā kaṅkhiṃ vematikaṃ ānandaṃ theraṃ etaṃ abravi. Ānanda, yo sopuriso mayi cittaṃ pasādayi, so puriso caturāsītikappāni duggatiṃ na gamissati, devesu devasobhaggaṃ dibbaṃ rajjaṃ pasāsitvā manujesu raṭṭhe sakalaraṭṭhe manujindo rājā bhavissati. So puriso carimaṃ pabbajitvā, dhammataṃ sacchikatvā ca dhutarāgo vaṭaṃsako nāma paccekabuddho bhavissati.

Tathāgate vā sammāsambuddhe vā paccekasambuddhetassa tathāgatassa sāvake vā citte pasannamhi dakkhiṇā appakā nāma natthi.

Buddhā evaṃ ettakāti acintiyā bhavanti. Buddhadhammā buddhaguṇā evaṃ ettakāti acintiyā bhavanti, acintiye pasannānaṃ vipāko puññavipāko evaṃ ettakoti acintiyo hotīti etaṃ abravīti yojanā.

96. ‘‘Idhāhaṃ , bhikkhave, ekaccaṃ puggalaṃ…pe… ayampi attho vutto bhagavatā iti me suta’’nti idaṃ suttampi vāsanābhāgiyaṃ suttaṃ nāma. Bhikkhave, idha imasmiṃ sāsane ahaṃ ekaccaṃ puggalaṃ evaṃ mama cetasā ekaccassa puggalassa ceto cittaṃ paricca buddhacakkhunā evaṃ pajānāmi, yathā yena pakārena ayaṃ puggalo yañca dānādipaṭipadaṃ paṭipanno, yañca dassanādimaggaṃ samāruḷho hutvā taṃ paṭipadaṃ, maggañca iriyati pavatteti, imamhi imasmiñca samaye ayaṃ puggalo ce kālaṃ kareyya, evaṃ sati ābhataṃ vatthuṃ nikkhipati yathā, evaṃ tāya paṭipadāya tena maggena sagge attanikkhitto bhave. Taṃ kissa hetu? Bhikkhave, assa puggalassa cittaṃ hi yasmā pasannaṃ pasāditaṃ, tasmā nikkhitto bhave. Idha sāsane, loke vā ekacce sattā puggalā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ cetopasādahetu kho pana upapajjantīti evaṃ ahaṃ pajānāmīti bhagavā etamatthaṃ avoca. Tattha tasmiṃ atthe saṅgahavasena pavattaṃ etaṃ ‘‘pasannacittaṃ ñatvāna…pe… saggaṃ so upapajjatī’’ti gāthāvacanaṃ vuccati. Ayampi attho bhagavatā vutto, iti me mayā sutanti yojanā.

‘‘Suvaṇṇacchadanaṃ nāvaṃ…pe… etādisaṃ katapuññā labhi’’nti idaṃ suttampi vāsanābhāgiyaṃ suttaṃ nāma. Nāri devadhītā suvaṇṇacchadanaṃ suvaṇṇālaṅkārehi chāditaṃ nāvaṃ āruyha tiṭṭhasi, pokkharaṇiṃ devapokkharaṇiṃ ogāhasi, padumaṃ pāṇinā chindasi.

Devate kena kammena te tava tādiso vaṇṇo tādiso ānubhāvo tādisī juti bhavati, devate te tava ye keci bhogā manasā icchitā bhavanti, te bhogā ca kena kammena uppajjanti. Devate me pucchitā tvaṃ saṃsa saṃsāhi idaṃ sabbaṃ kissa kammassa ca phalanti sakko pucchati.

Devarājena pucchitā sā devadhītā attamanā hutvā pañhaṃ puṭṭhā sakkassa byākāsi. Devarājā addhānaṃ dīghamaggaṃ paṭipannā ahaṃ yasassino kassapassa bhagavato manoramaṃ thūpaṃ addassaṃ, disvā tattha thūpe cittaṃ pasādesiṃ. Pasannāhaṃ sehi pāṇīhi padumapupphehi pūjesiṃ. Tasseva kammassa idaṃ sabbaṃ phalaṃ vipāko bhave. Katapuññāhaṃ etādisaṃ phalaṃ alabhinti sakkassa byākāsi. Iti me sutanti mahāmoggallāno vadatīti yojanā.

‘‘Yathāniddhāritasuttāniyeva vāsanābhāgiyasuttāni paripuṇṇānī’’ti vattabbattā ‘‘dānakathā sīlakathā saggakathā puññakathā puññavipākakathāti idaṃ vāsanābhāgiya’’ntiādi vuttaṃ. Tattha yāya desanāya dānañca dānaphalañca dassitaṃ, sā desanā dānakathā nāma. Yāya desanāya sīlañca sīlaphalañca dassitaṃ, sā desanā sīlakathā nāma. Yāya desanāya saggā ca saggesu nibbattāpakañca kammaṃ dassitaṃ, sā saggakathā nāma. Yāya desanāya dānasīlabhāvanādivasena dasavidhaṃ puññakammaṃ dassitaṃ, sā puññakathā nāma. Yāya desanāya tādisassa puññakammassa vividho ayaṃ vipāko imassa puññassa vipākoti niyametvā dassito, sā puññavipākakathā nāma.

Dasabaladharānaṃ sammāsambuddhānaṃ uddissakatesu sarīradhātuṃ abbhantare ṭhapetvā paṃsūhi katesu thūpesu ye narā pasannā, te narā tattha thūpe kāraṃ puññaṃ katvā saggesu uppajjitvā pamodantīti yojanā. Idaṃ suttaṃ vā…pe… suttaṃ.

97.Devaputtasarīravaṇṇā devaputtasarīrasadisavaṇṇā subhagasaṇṭhiti sobhaggayuttasaṇṭhānā sabbe janā udakena paṃsuṃ temetvā thūpaṃ vaḍḍhetha, so ayaṃ thūpo kassa puggalassa thūpoti pucchati.

Sugatte sundaragatte devate tasmiṃ thūpe pasannā ime devamanujā kāraṃ puññaṃ karontā hutvā jarāmaraṇato pamuccare. So ayaṃ thūpo mahesino dasabaladhammadhārino sugatassa thūpoti veditabboti āhāti yojanā. Idaṃ suttaṃ vā…pe… suttaṃ.

Yāhaṃ yā ahaṃ mahesino thūpaṃ cattāri uppalāni ca mālañca abhiropayiṃ, tena mayā kataṃ taṃ puññaṃ uḷāraṃ vata āsi ahosi. Tato kappato ajja kappā tiṃsaṃ dharanti satthuno thūpaṃ pūjetvā tattakāni duggatiṃ na jānāmi, vinipātaṃ na gacchāmīti yojanā. Idaṃ suttaṃ vā…pe… suttaṃ.

Ahaṃ bāttiṃsalakkhaṇadharassa bāttiṃsalakkhaṇadharena sampannassa vijitavijayassa lokanāthassa thūpaṃ apūjesiṃ, pūjetvā satasahassaṃ kappe āyukappe pamudito āsiṃ. Mayā yaṃ puññaṃ pasutaṃ, tena puññena vinipātaṃ anāgantuna anāgantvā devasobhaggaṃ sampattiṃ ca devarajjāni ca tāni akāriṃ . Atha vā devasobhaggañca mayā kāritaṃ, rajjāni ca mayā kāritāni.

Adantadamakassa sāsane yaṃ cakkhu paññācakkhu paṇihitaṃ, tathā cittaṃ yaṃ vimuttacittaṃ paṇihitaṃ, taṃ sabbaṃ paññācakkhu vimuttacittaṃ me mayā laddhaṃ, ahaṃ vidhutalatāsaṅkhātataṇhā hutvā vimuttacittā phalavimuttacittasampannā amhīti avocāti yojanā. Idaṃ suttaṃ vā…pe… suttaṃ.

98.Vimuttacitte phalavimuttacittasampanne akhile pañcacetokhīlarahite anāsave araṇavihārimhi araṇavihārasīle asaṅgamānase alaggamānase paccekabuddhasmiṃ sāmākapatthodanamattameva dakkhiṇaṃ adāsiṃ.

Tasmiṃ paccekabuddhe uttamaṃ dhammaṃ paccekabodhidhammaṃ okappayiṃ ‘‘so uttamo dhammo atthī’’ti saddahiṃ. Evaṃ ariyavihārena vihārīhi paccekabuddhehi me mama saṅgamo kato siyā bhave, kudāsupi ca ahaṃ apekkhavā mā bhaveyyanti mānasaṃ tasmiñca dhamme paṇidhesiṃ ‘‘iminā paccekabuddhena laddhadhammaṃ ahampi sacchikareyya’’nti cittaṃ paṇidahiṃ.

Tasseva paccekabuddhe katasseva kammassa vipākato ahaṃ dīghāyukesu amamesu ‘‘mama pariggaho’’ti pariggahābhāvena apariggahesu visesagāmīsu ahīnagāmīsu kurūsu uttarakurūsu pāṇīsu sattesu sahassakkhattuṃ upapajjatha upapajjiṃ.

Tasseva kammassa vipākato vicitramālābharaṇānulepīsu yasassīsu parivāravantesu tidaso devo ahaṃ visiṭṭhakāyūpagato hutvā sahassakkhattuṃ upapajjatha.

Tasseva kammassa vipākato ahaṃ vimuttacitto akhīlo anāsavo hutvā hitāhitāsīhi kusalākusalavītivattehi antimadehadhāribhi imehi paccekabuddhehi, buddhasāvakehi vā me mama samāgamo āsi.

‘‘Sīlavato yaṃ icchitaṃ, taṃ samijjhate’’ti imaṃ vacanaṃ tathāgato jino paccakkhaṃ katvā avaca kho, yathā yathā yena yena pakārena me manasā vicintitaṃ, tathā tathā tena tena pakārena samiddhaṃ bhavati. Ayaṃ bhavo antimo bhavoti yojanā. Idaṃ suttaṃ vā…pe… suttaṃ.

Ekatiṃsamhi kappamhi jino anejo anantadassī ‘‘sikhī’’ti itināmako uppajji. Tassāpi bhagavato rājā bhātā sikhiddhe ca sikhī itināmake buddhe ca tassa bhagavato dhamme ca abhippasanno lokavināyakamhi parinibbute sati devātidevassa naruttamassa mahesino vipulaṃ mahantaṃ samantato gāvutikaṃ thūpaṃ akāsiṃ.

Tasmiṃ thūpe baliṃ pūjābaliṃ abhihārī manusso jātisumanaṃ paggayha pahaṭṭho pūjesi. Assa manussassa ekaṃ pupphaṃ vātena paharitaṃ hutvā patitaṃ. Ahaṃ taṃ patitaṃ ekaṃ pupphaṃ gahetvā tasseva pupphasāmikassa adāsiṃ.

So manusso pupphasāmiko abhippasannacitto hutvā maṃ ‘‘tvameva etaṃ ekaṃ pupphaṃ pūjā’’ti adāsi. Dadāsīti ettha da-kāro āgamo. Ahaṃ taṃ ekaṃ pupphaṃ gahetvā buddhaṃ buddhaguṇaṃ punappunaṃ anussaranto yasmiṃ kappe abhiropayiṃ, tato kappato ajja kappā tiṃsaṃ ahesuṃ. Tesu kappesu duggatiṃ nābhijānāmi, vinipātañca na gacchāmi, idaṃ phalaṃ thūpapūjāya phalanti avocāti yojanā. Idaṃ suttaṃ vā…pe… suttaṃ.

Brahmadattassa brahmadattanāmakassa rājino kapilaṃ nāma nagaraṃ suvibhattaṃ bhāgato suṭṭhu vibhattaṃ, mahāpathaṃ mahāpathasampannaṃ ākiṇṇaṃ, nānājātikehi manussehi paripuṇṇaṃ, iddhaṃ phītañca āsi.

Pañcālānaṃ tattha puruttame ahaṃ kummāsaṃ vikkiṇiṃ, so ahaṃ yasassinaṃ upariṭṭhaṃ upasamīpe ṭhitaṃ ariṭṭhaṃ nāma sambuddhaṃ paccekabuddhaṃ addasiṃ, disvā haṭṭho cittaṃ pasādetvā naruttamaṃ ariṭṭhaṃ me gehasmiṃ yaṃ dhuvabhattaṃ vijjatha vijji, tena dhuvabhattena nimantesiṃ.

Yato ca yasmiṃ kāle ca kattiko yassaṃ pannarasīpuṇṇo, sā puṇṇamāsī pannarasī upaṭṭhitā, tato ca tasmiṃ kāle ca ahaṃ navaṃ dussayugaṃ gayha ariṭṭhassa ariṭṭhanāmakassa paccekabuddhassa upanāmesiṃ.

Naruttamo anukampako kāruṇiko taṇhānighātako muni paccekabuddho pasannacittaṃ maṃ ñatvāna paṭiggaṇhi.

Ahaṃ kalyāṇaṃ buddhavaṇṇitaṃ kammaṃ karitvāna deve ca manusse ca sandhāvitvā tato cuto bārāṇasiyaṃ nagare aḍḍhe kulasmiṃ seṭṭhissa ekaputtako uppajjiṃ, pāṇehi ca piyataro āsiṃ.

Tato ca tasmiṃ kāle viññutaṃ patto hutvā devaputtena codito ahaṃ pāsādā oruhitvāna sambuddhaṃ bhagavantaṃ gotamaṃ upasaṅkamiṃ.

So sambuddho bhagavā gotamo anukampāya me dhammaṃ adesesi. Dukkhaṃ dukkhasaccañca dukkhasamuppādaṃ samudayasaccañca dukkhassa atikkamaṃ nirodhasaccañca ariyaṃ aṭṭhaṅgikaṃ dukkhūpasamagāminaṃ maggaṃ maggasaccañca iti cattāri saccāni desitāni, taduppādakaṃ dhammaṃ muni bhagavā gotamo adesayi.

Ahaṃ tassa bhagavato gotamassa vacanaṃ sutvā sāsane rato hutvā vihariṃ, ahaṃ rattindivaṃ atandito hutvā samathaṃ paṭivijjhiṃ.

Ajjhattañca ye āsavā, bahiddhā ca ye āsavā maggena samucchinnā āsuṃ, sabbe te āsavā me mama vijjiṃsu, puna na ca uppajjare.

Dukkhaṃ ‘‘pariyantakataṃ yassa dukkhassā’’ti pariyantakataṃ āsi, ayaṃ samussayo jātimaraṇasaṃsāro carimo antimo āsi, idāni imassa attabhāvassa anantaraṃ punabbhavo mama natthīti avocāti yojanā. Yaṃ nānāvidhaṃ vāsanābhāgiyaṃ suttaṃ udāharaṇavasena niddhāritaṃ, idaṃ nānāvidhaṃ suttaṃ vāsanābhāge puññakoṭṭhāse visaye vācakañāpakabhāvena pavattanato vāsanābhāgiyaṃ suttaṃ nāma.

Nānāvidhaṃ vāsanābhāgiyaṃ suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ nibbedhabhāgiyaṃ sutta’’nti pucchitabbattā ‘‘tattha katamaṃ nibbedhabhāgiyaṃ sutta’’ntiādi vuttaṃ. Tattha tesu soḷasasu saṃkilesabhāgiyādīsu suttesu katamaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ nāmāti pucchati.

Uddhaṃ brahmaloke adho kāmāvacare bhave sabbadhi sabbesu bhavesu vippamutto arahā ‘‘ayaṃ nāma dhammo ahaṃ asmī’’ti anānupassī, evaṃ vimutto arahā atiṇṇapubbaṃ oghaṃ apunabbhavāya udatāri uttiṇṇoti yojanā. Idaṃ suttaṃ nibbedhabhāge sekkhadhamme visaye vācakañāpakabhāvena pavattanato nibbedhabhāgiyaṃ suttaṃ nāma.

‘‘Ettakamevā’’ti vattabbattā ‘‘sīlavato’’tiādi vuttaṃ. Ānanda, sīlavato puggalassa ‘‘kinti me mama avippaṭisāro jāyeyya pavatteyyā’’ti cetanā na karaṇīyā na kātabbā. Ānanda, sīlavato avippaṭisāro yaṃ jāyeyya pavatteyya, esā avippaṭisārassa jāyanā pavattanā dhammatā bhavati. Ānanda, avippaṭisārinā puggalena ‘‘kinti me mama pāmojjaṃ jāyeyya pavatteyyā’’ti cetanā na karaṇīyā, ānanda, avippaṭisārino puggalassa pāmojjaṃ yaṃ jāyeyya pavatteyya, esā pāmojjassa jāyanā pavattanā dhammatā. Sesesupi imassa yojanānayānusārena yojanānayo gahetabbo. Idaṃ suttampi nibbedhabhāgiyaṃ suttaṃ nāma.

Ātāpino kilesānaṃ ātāpena sammappadhānena samannāgatassa jhāyato jhāyantassa brāhmaṇassa bāhitapāpassa khīṇāsavassa dhammā anulomapaccayākārapaṭivedhasādhakā bodhipakkhiyadhammā yadā yasmiṃ kāle have ekantena pātubhavanti uppajjanti. Atha vā dhammā catuariyasaccadhammā pātubhavanti pakāsayanti abhisamayavasena pākaṭā honti. Atha vā pātubhavanakāle assa ātāpino jhāyato brāhmaṇassa khīṇāsavassa sabbā kaṅkhā vapayanti apagacchanti nirujjhanti. Kasmā? Sahetudhammaṃ avijjādikena hetunā saha pavattaṃ saṅkhārādikaṃ sukhena asammissaṃ dukkhakkhandhadhammaṃ yato yasmā pajānāti aññāsi paṭivijjhati , tato tasmā vapayanti apagacchanti nirujjhantīti yojanā. Idaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ nāma.

Dutiyagāthāyaṃ pana paccayānaṃ khayaṃ khayasaṅkhātaṃ nibbānaṃ yato yasmā avedi aññāsi paṭivijjhi, tato tasmā sabbāpi kaṅkhā vapayantīti yojanā. Idaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ.

Tissa, tvaṃ kiṃ nu kujjhasi? Mā kujjhi, tissa, te tava akkodho akujjhanaṃ varaṃ uttamaṃ, hi saccaṃ, tissa, tayā kodhamānamakkhavinayatthaṃ brahmacariyaṃ vussati nūti bhagavā avocāti yojanā.

Āraññaṃ āraññakaṃ paṃsukūlikaṃ aññātuñchena aññātaanabhilakkhitagharapaṭipāṭiyā ṭhatvā uñchena piṇḍapātacaraṇavīriyena laddhena missakabhojanena yāpentaṃ nandaṃ kadā kāle ahaṃ passeyyanti avocāti yojanā. Idaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ.

Gotama , kiṃsu katamaṃ chetvā vadhitvā vadhanto kodhapariḷāhena aparidayhamāno hutvā sukhaṃ seti sayati, kiṃsu katamaṃ chetvā vadhitvā vadhanto kodhavināsena vinaṭṭhadomanasso hutvā na socati, gotama, tvaṃ kissa ekadhammassa vadhaṃ vadhanaṃ rocesīti brāhmaṇo pucchati.

Brāhmaṇa, kodhaṃ kujjhanaṃ chetvā vadhitvā vadhanto kodhapariḷāhena aparidayhamāno hutvā sukhaṃ seti sayati, kodhaṃ kujjhanaṃ chetvā vadhitvā vadhanto kodhavināsena vinaṭṭhadomanasso hutvā na socati, visamūlassa visasadisassa dukkhassa mūlabhūtassa madhuraggassa madhurasaṅkhātassa sukhapariyosānassa kodhassa kujjhanassa vadhaṃ vadhanaṃ ariyā buddhādayo puggalā pasaṃsanti. Hi saccaṃ taṃ kodhaṃ kujjhanaṃ chetvā vadhitvā vadhanto kodhavināsena vinaṭṭhadomanasso hutvā seti sayatīti yojanā. Madhuraggassāti ca madhuraṃ cetasikasukhaṃ assādaaggaṃ pariyosānaṃ assa kodhassāti madhuraggoti samāso veditabbo. Kujjhantassa hi akkositvā paribhāsitvā paharitvā pariyosāne cetasikasukhassādo uppajjatīti. Idaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ.

Gotama, hananto dhīro uppatitaṃ kiṃsu katamaṃ hane haneyya. Vinodento dhīro jātaṃ kiṃsu katamaṃ vinodaye vinodayeyya. Pajahanto dhīro kiṃ ca katamaṃ pajahe pajaheyya. Dhīrassa kissa dhammassa abhisamayo sukhoti devatā pucchati.

Devaputta, hananto dhīro uppatitaṃ kodhaṃ kujjhanaṃ hane haneyya. Vinodento dhīro jātaṃ rāgaṃ vinodaye vinodayeyya. Pajahanto dhīro avijjaṃ pajahe pajaheyya. Saccadhammassa abhisamayo sukhoti bhagavā avocāti yojanā. Idaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ.

101. Bhagavā sattiyā omaṭṭho uparito yāva heṭṭhā viddho puriso sattippahānāya vīriyaṃ ārabhati viya, agginā matthake ḍayhamāno ādittasiro puriso agginibbāpanatthāya vīriyaṃ ārabhati iva, evaṃ kāmarāgena ḍayhamāno bhikkhu kāmarāgappahānāya kāmarāgavikkhambhanāya appamatto vāyamamāno sato satisampanno hutvā paribbaje vihareyyāti devatā kathesi.

Bhagavā pana ‘‘samucchedappahānāya vīriyaṃ ārabhīyatī’’ti dassetuṃ ‘‘sattiyā viya omaṭṭho’’tiādimāha. Devaputta, sattiyā omaṭṭho puriso sattippahānāya vīriyaṃ ārabhati viya, agginā matthake ḍayhamāno ādittasiro puriso agginibbāpanatthāya vīriyaṃ ārabhati iva, evaṃ sakkāyadiṭṭhiyā abhibhūto bhikkhu sakkāyadiṭṭhiyā pahānāya maggena samucchedappahānāya appamatto vāyamamāno sato satisampanno hutvā paribbaje vihareyyāti bhagavā avocāti yojanā. Idaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ nāma.

Sabbe nicayā bhogā khayantā khayapariyosānā bhavanti, sabbe samussayā dhammā patanantā patanapariyosānā bhavanti, sabbesaṃ sattānaṃ maraṇamāgamma sabbesaṃ sattānaṃ jīvitaṃ addhuvaṃ bhavati, iti etaṃ vuttappakāraṃ bhayaṃ bhayahetuṃ maraṇaṃ sammutimaraṇaṃ apekkhamāno paṇḍito sukhāvahāni diṭṭhadhammikasamparāyikasukhāvahāni puññāni dānasīlabhāvanāmayapuññāni kayirāthāti devatā avoca.

Devaputta, sabbe nicayā bhogā khayantā khayapariyosānā, sabbe samussayā dhammā patanantā patanapariyosānā, sabbesaṃ sattānaṃ maraṇamāgamma sabbesaṃ sattānaṃ jīvitaṃ addhuvaṃ, iti etaṃ vuttappakāraṃ bhayaṃ bhayahetuṃ maraṇaṃ apekkhamāno santipekkho sabbasaṅkhārupasamaṃ nibbānaṃ apekkhamāno paṇḍito lokāmisaṃ kāmaguṇaṃ pajahe pajaheyyāti bhagavā avocāti yojanā. Idaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ nāma.

Māvidha yesaṃ munīnaṃ cittaṃ jhānarataṃ jhāne rataṃ hoti, te munayo sukhaṃ sayanti na socanti. Paññavā maggapaññavā susamāhito āraddhavīriyo pahitatto nibbānaṃ pesitacitto puggalo duttaraṃ oghaṃ saṃsāroghaṃ tarati.

Kāmasaññāya virato vigatacitto yo khīṇāsavo sabbasaṃyojanātīto arahattamaggena sabbe saṃyojane atīto nandibhavaparikkhīṇo ahosi, so khīṇāsavo gambhīre saṃsāraṇṇave na sīdatīti yojanā. Nandisaṅkhātā taṇhā ca kāmabhavarūpabhavaarūpabhavā ca nandibhavā, nandibhavā parikkhīṇā yassa khīṇāsavassāti nandibhavaparikkhīṇoti samāso veditabbo. Idaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ nāma.

Arahataṃ arahantānaṃ buddhapaccekabuddhasāvakānaṃ dhammaṃ sucaritādibhedañca sattatiṃsabodhipakkhiyabhedañca dhammaṃ yo paṇḍito saddahāno saddahanto hutvā nibbānappattiyā appamatto vicakkhaṇo hutvā sussūsaṃ sussūsanto bhave, so paṇḍito paññaṃ lokiyalokuttarapaññaṃ labhate labhati.

Yo vīriyavā puggalo patirūpadesakārī desakālādīni ahāpetvā lokiyalokuttaradhammapatirūpaṃ adhigamūpāyaṃ karoti, dhuravā cetasikavīriyena anikkhittadhuro uṭṭhātā kāyikavīriyavasena uṭṭhānasampanno hoti, so vīriyavā puggalo dhanaṃ lokiyalokuttaradhanaṃ vindate adhigacchati. Saccena vacīsaccena ca paramatthasaccena ca buddhādiko saccadhamme ṭhito sappuriso kittiṃ pappoti. Dadaṃ dadanto yaṃ kiñci icchitaṃ patthitaṃ catusaṅgahavatthuṃ dadanto saṅgahanto sappuriso mittāni ekantamittāni ganthati sampādeti, evaṃ catūhi saccadhammadhiticāgehi samannāgato so sappuriso asmā lokā paraṃ lokaṃ pecca gantvā ekantena sokakāraṇassa abhāvato na socatīti yojanā.

Gotama, sabbaganthappahīno tīhi bhavehi vippamutto sato satisampanno tvaṃ, samaṇo, aññaṃ devamanussādikaṃ yaṃ anusāsasi yaṃ anusāsanaṃ karosi, taṃ anusāsanaṃ sabbaganthappahīnassa tīhi bhavehi vippamuttassa samaṇassa te tava na sādhūti sakkanāmako mārapakkhiko yakkho gāthāya ajjhabhāsi.

‘‘Sakka sakkanāmaka yakkha anukampitena purisena saddhiṃ yena kenaci vaṇṇena kāraṇena saṃvāso ekasmiṃ ṭhāne sahavāso jāyati, taṃ anukampitabbaṃ sahavāsagataṃ purisaṃ sappañño manasā anukampituṃ na arahati anukampituṃyeva arahati. Yā anukampā karuṇā, yā anuddayā mettā, muditā ca uppannā, tāya anukampāya karuṇāya, tāya anuddayāya mettāya muditāya ca samussāhitena pasannena manasā yo sappañño sappuriso aññaṃ devamanussādikaṃ yaṃ anusāsati yaṃ anusāsanaṃ karoti, so sappañño sappuriso tena anusāsanena saṃyutto kāmacchandādīnaṃ saṃyojanānaṃ vasena ananulomasaṃyogena saṃyutto na hotīti bhagavā avocāti yojanā.

102. Samaṇa , rāgo ca doso ca ime dve dhammā kutonidānā, kiṃnidānā, kiṃpaccayā bhavanti, arati ca rati ca lomahaṃso ca ime tayo kutojā kuto bhavanti? Kumārakā dhaṅkaṃ kākaṃ gahetvā pāde dīghasuttakena bandhitvā suttakoṭiṃ aṅguliyaṃ veṭhetvā osajanti iva, evaṃ manovitakkā kuto samuṭṭhāya cittaṃ osajantīti sūcilomayakkho bhagavantaṃ pucchi.

Rāgo ca doso ca ime dve dhammā itonidānā ito attabhāvato nidānā jāyanti; arati ca rati ca lomahaṃso ca ime tayo itojā ito attato bhavanti; kumārakā dhaṅkaṃ kākaṃ gahetvā pāde dīghasuttakena bandhitvā suttakoṭiṃ aṅguliyaṃ veṭhetvā osajanti iva, evaṃ manovitakkā ito attabhāvato samuṭṭhāya cittaṃ osajanti.

Nigrodhassa khandhajā pārohā sākhāsu jāyanti iva, vane rukkhaṃ nissāya jātā māluvā latā taṃ rukkhaṃ ajjhottharitvā vitatā otatavitatā tiṭṭhati iva, evaṃ, yakkha, tvaṃ suṇohi snehajā taṇhāsnehato jātā attasambhūtā attani sambhūtā puna anekappakārā manovitakkā pāpamanovitakkā ceva taṃsampayuttakilesā ca kāmesu vatthukāmesu visattā laggā saṃsibbitā ṭhitā.

Ye paṇḍitā ‘‘yaṃ nidānaṃ assa attabhāvassā’’ti yatonidānaṃ naṃ kilesagahanaṃ samudayasaccaṃ pajānanti, te paṇḍitā attabhāvasaṅkhātassa dukkhasaccassa nidānabhūtaṃ naṃ kilesagahanaṃ samudayasaccaṃ maggasaccena vinodenti. Apunabbhavāya apunabhavasaṅkhātāya nirodhasaccatthāya atiṇṇapubbaṃ anamatagge saṃsāre supinenāpi atiṇṇapubbaṃ duttaraṃ imaṃ oghaṃ catubbidhaṃ saṃkilesoghaṃ tarantīti bhagavā avocāti yojanā.

‘‘Bhagavā, samaṇadhammassa karaṇaṃ nāma dukkaraṃ, bhagavā, samaṇadhammassa karaṇaṃ nāma sudukkaraṃ suṭṭhutaraṃ dukkara’’nti eko kulaputto pabbajitvā samaṇadhammaṃ katvā ariyabhūmiṃ appatvā kālaṃ katvā devaloke nibbatto, so devaputto bhagavantaṃ upasaṅkamitvā āha. Kāmada, sīlasamāhitā ṭhitattā ṭhitasabhāvā satta sekkhā puggalā dukkaraṃ vāpi samaṇadhammaṃ karonti. Anagāriyupetassa anagāriyaṃ niggehabhāvaṃ upagatassa pabbajitassa tuṭṭhi catupaccayasantoso sukhāvahā hotī’’ti bhagavā avoca.

‘‘Bhagavā, yadidaṃ yā esā tuṭṭhi sukhāvahā, esā tuṭṭhi dullabhā’’ti so devaputto āha. ‘‘Kāmada, yesaṃ sekkhānaṃ mano divā ca ratto ca bhāvanāya rato cittavūpasame rato, te sekkhā dullabhaṃ vāpi tussanaṃ labhantī’’ti bhagavā avoca.

‘‘Bhagavā, yadidaṃ yaṃ idaṃ cittaṃ bhāvanāya rataṃ, taṃ cittaṃ dussamādaha’’nti so devaputto āha. ‘‘Kāmada, ye ariyā indriyūpasame rattindivaṃ ratā, te ariyā dussamādahaṃ vāpi cittaṃ samādahanti, kāmada, te ariyā maccuno jālaṃ kilesajālaṃ chetvā maggaṃ gacchantī’’ti bhagavā avoca.

‘‘Bhagavā, yo maggo pubbabhāgapaṭipadāvasena visamo, so maggo duggamo’’ti so devaputto āha. ‘‘Kāmada, ariyā duggame visame vāpi maggaṃ gacchanti, anariyā visame magge avaṃsirā papatanti, ariyānaṃ so maggo samova bhave, na asamo. Hi saccaṃ visame visattakāye ariyā samā bhavantī’’ti bhagavā avocāti yojanā.

103. Yaṃ jetavanaṃ isisaṅghanisevitaṃ dhammarājena āvutthaṃ, idaṃ taṃ jetavanaṃ mama pītisañjananaṃ pītiyā sañjananaṃ karaṃ hi karaṃ eva.

Kammaṃ maggacetanākammañca vijjā maggapaññā ca dhammo samādhi ceva samādhipakkhiko ca dhammo sīlaṃ, sīle ṭhitassa jīvitaṃ uttamaṃ, etena aṭṭhaṅgikena maggena sattā sujjhanti, gottena vā dhanena vā sattā na sujjhanti.

Tasmā maggeneva sattānaṃ visujjhanato attano atthaṃ sampassaṃ passanto paṇḍito poso yoniso upāyena dhammaṃ bodhipakkhiyadhammaṃ vicine vicineyya, evaṃ vicinane sati tattha ariyamagge vicinanto puggalo sujjhati.

Sāriputto sīlena ca upasamena ca pāraṅgato iva, evaṃ yopi bhikkhu sīlena ca upasamena ca pāraṅgato, so bhikkhu etāva paramo sāriputtasadisova siyāti anāthapiṇḍikanāmo devaputto bhagavantaṃ upasaṅkamitvā āhāti yojanā. Idaṃ suttaṃ nibbedhabhāgiyaṃ suttaṃ nāma.

Atītaṃ atītakkhandhapañcakaṃ taṇhādiṭṭhīhi nānvāgameyya, anāgataṃ anāgatakkhandhapañcakaṃ taṇhādiṭṭhīhi nappaṭikaṅkhe na pattheyya. Yaṃ yasmā atītaṃ pahīnaṃ niruddhaṃ atthaṅgataṃ, tasmā atītassa pahīnattā niruddhattā atthaṅgatattā nānvāgameyya. Yaṃ yasmā anāgataṃ appattaṃ, tasmā na paṭikaṅkhe.

Paccuppannaṃ khandhapañcakaṃ vayadhammaṃ yattha yattha santāne vā, yattha yattha araññādīsu vā uppannaṃ, tattha tattha santāne vā, tattha tattha araññādīsu vā naṃ paccuppannadhammaṃ yāhi aniccānupassanādīhi vipassati, tāhi aniccānupassanādīhi nibbānaṃ rāgādīhi asaṃhīraṃ asaṃkuppaṃ bhavati, taṃ nibbānaṃ vipassako puggalo vidvā nibbānārammaṇaṃ phalasamāpattiṃ appento hutvā anubrūhaye vaḍḍheyya.

Ātappaṃ saṃkilesānaṃ ātapantaṃ vīriyaṃ ajjeva kiccaṃ kātabbaṃ, suve jīvitaṃ vā maraṇaṃ vā ko jaññā jāneyya, ‘‘suve vā dānādipuññaṃ jānissāmī’’ti cittaṃ anuppādetvā ‘‘ajjeva karissāmī’’ti evaṃ vīriyaṃ kātabbaṃ. Hi saccaṃ maraṇakāraṇabhāvatāya ahivicchikavisasatthādianekāya senāya vasena mahāsenena tena maccunā saddhiṃ mittasanthavākārena vā lañjadānena vā saṅgaraṃ natthīti.

Evaṃ manasi katvā vihāriṃ viharantaṃ ātāpiṃ ahorattaṃ atanditaṃ analasaṃ uṭṭhāhakaṃ sappurisaṃ ‘‘bhaddekaratto’’ti santo muni ve ekantena ācikkhate ācikkhatiyevāti yojanā.

‘‘Cattārimāni bhikkhave’’tyādisuttaṃ pāḷito ca aṭṭhakathāto ca pākaṭaṃ.

104. Nānāvidhaṃ nibbedhabhāgiyaṃ suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ asekkhabhāgiyaṃ sutta’’nti pucchitabbattā ‘‘tattha katamaṃ asekkhabhāgiyaṃ sutta’’ntiādi vuttaṃ. Tatthāti tesu soḷasasu saṃkilesabhāgiyādīsu suttesu katamaṃ suttaṃ asekkhabhāgiyaṃ suttaṃ nāmāti pucchati.

Yassa uttamapurisassa cittaṃ selūpamaṃ ṭhitaṃ lokadhammavātehi nānukampati, rajanīyesu lābhādīsu virattaṃ bhave, so uttamapuriso kopaneyye alābhādike na kuppati, tassa uttamapurisassa cittaṃ evaṃ aniccatādinā bhāvitaṃ, naṃ bhāvitacittaṃ uttamapurisaṃ vītikkantalokadhammahetukaṃ dukkhaṃ kuto essatīti yojanā. Idaṃ suttaṃ asekkhabhāge visaye vācakañāpakabhāvena pavattanato asekkhabhāgiyaṃ suttaṃ nāma. Esa nayo ito paresupi veditabbo.

‘‘Asekkhabhāgiyaṃ suttaṃ idamevā’’ti vattabbabhāvato ‘‘āyasmato cā’’tiādi vuttaṃ.

Yo brāhmaṇo bāhitapāpadhammattā bāhitapāpadhammo bhave, so brāhmaṇo niggatahuṃhuṃkattā nihuṃhuṅko bhave, niggatakilesakasāvattā nikkasāvo bhave, sīlasaṃvarena saṃyatacittatāya yatatto bhave, yo brāhmaṇo catumaggañāṇavedehi antaṃ nibbānaṃ gatattā vedantagū bhave, dhammena vusitabrahmacariyattā vusitabrahmacariyo bhave. Yassa brāhmaṇassa kuhiñci loke ussadā rāgussado dosussado mohussado mānussado diṭṭhussado natthi, so brāhmaṇo brahmavādaṃ ‘‘ahaṃ brāhmaṇomhī’’ti vācaṃ vadeyyāti bhagavā avocāti yojanā.

Ye buddhā pāpake akusale dhamme bāhitvā sadā caranti satā satisampannā khīṇasaṃyojanā, te buddhā lokasmiṃ brāhmaṇāti ve ekantena kathīyantīti avocāti yojanā.

Yattha nibbāne āpo ca pathavī ca tejo ca vāyo ca na gādhati na patiṭṭhahati, tattha nibbāne sukkā gahā ceva tārakā ca na jotanti, tattha nibbāne ādicco nappakāsati, tattha nibbāne candimā na bhāti, tattha nibbāne tamo na vijjati.

Yo brāhmaṇo attanā sayaṃ muni monena yadā taṃ nibbānaṃ avedi vindati paṭilabhati paṭivijjhati, atha paṭivijjhanakkhaṇe so brāhmaṇo rūpā rūpadhammato ca arūpā arūpadhammato ca sukhadukkhā sukhadukkhato ca pamuccatīti avocāti yojanā.

Yakkha, yo brāhmaṇo sakesu sakaattabhāvesu dhammesu upādānakkhandhesu saccesu, dhammesu ca pāragū hoti, atha pāragamanakkhaṇe so brāhmaṇo etaṃ ajakalāpakaṃ tayā vuttaṃ etaṃ pisācaṃ kilesapisācañca , tayā kataṃ akkulañca akkulaṃ, pakkulakaraṇaṃ ativattatīti avocāti yojanā.

Yo bhikkhu āyantiṃ āgacchantiṃ purāṇadutiyikaṃ bhariyaṃ vā, aññaṃ āgacchantiṃ itthiṃ vā cittena na abhinandati, pakkamantiṃ purāṇadutiyikaṃ bhariyaṃ vā, aññaṃ pakkamantiṃ itthiṃ vā cittena na socati, saṅgā pañcavidhatopi saṅgato muttaṃ saṅgāmajiṃ taṃ bhikkhuṃ ‘‘brāhmaṇa’’nti ahaṃ vadāmīti avocāti yojanā.

Ettha nadiyaṃ bahujano nhāyati, so bahujano nhāyako udakena udakanhānena sucī na hoti. Yamhi puggale saccaṃ, saccato sesadhammo ca atthi, so puggalo sucī ca hoti, so puggalo brāhmaṇo ca hotīti avocāti yojanā; suciasucibhāvo ṭīkāyaṃ vitthārato vuttova.

Ātāpino jhāyato yassa brāhmaṇassa dhammā saccadhammā yadā have ekantena pātubhavanti, tadā dhammānaṃ pātubhavanakkhaṇe so brāhmaṇo mārasenaṃ vidhūpayaṃ vidhūpayanto tiṭṭhati. ‘‘Kimivā’’ti vattabbattā ‘‘sūriyova obhāsayamantalikkha’’nti vuttaṃ. Sūriyo antalikkhaṃ obhāsayanto tiṭṭhati iva, evaṃ tiṭṭhatīti yojanā.

Yo paṃsukūliko bhikkhu sabbāni cattāri yogāni upātivatto sakiñcane loke akiñcano iriyati catubbidhairiyāpathaṃ vatteti. Apahānadhammaṃ kenaci maggena appahānasabhāvaṃ appattakāyena appattaṃ tevijjapattaṃ, iriyamānaṃ santindriyaṃ taṃ paṃsukūlikaṃ bhikkhuṃ tumhe passatha.

Ājāniyaṃ purisaājānīyaṃ jātibalanisedhaṃ ‘‘ahaṃ jātibrāhmaṇo’’ti jātimattakena pavattamānabalanisedhakaṃ taṃ paṃsukūlikaṃ bhikkhuṃ sambahulā uḷārā devatā brahmaṃ vimānaṃ upasaṅkamitvā idha sāsane, brahmavimāne vā pasannacittā hutvā namassanti. Nidhāti ca ettha na-kāro āgamo.

Purisājañña te tava amhākaṃ namo atthu, purisuttama te tava amhākaṃ namo atthu, yassa te tava nissayaṃ mayaṃ nābhijānāma, so tvaṃ kiṃ puggalaṃ nissāya jhāyasīti avocunti yojanā.

Ye bhikkhū kālena kālaṃ dhammassavanavasena cirarattaṃ sametikā bhavanti, ime bhikkhū sahāyā honti vata. Nesaṃ sahāyānaṃ bhikkhūnaṃ dhamme buddhappavedite dhamme saddhammo sameti.

Kappinena ariyappavedite dhamme suvinītā te sahāyakā bhikkhū savāhiniṃ māraṃ jetvā antimaṃ dehaṃ attabhāvaṃ dhārentīti avocāti yojanā.

Sithilaṃ vīriyaṃ ārabbha sabbadukkhappamocanaṃ idaṃ nibbānaṃ yogāvacarena na adhigantabbaṃ, appena appakena thāmasā idaṃ nibbānaṃ na adhigantabbaṃ.

Ayañca yogāvacaro bhikkhu daharo, yo puriso savāhiniṃ māraṃ jetvā antimaṃ dehaṃ attabhāvaṃ dhāreti, so ayaṃ puriso so uttamapurisovāti avocāti yojanā. ‘‘Puriso’’ti vattabbe chandānurakkhaṇavasena ‘‘poriso’’ti vuttaṃ.

Mogharāja, dubbaṇṇako lūkhacīvaro sadā sato satisampanno khīṇāsavo ca visaṃyutto ca katakicco ca anāsavo ca tevijjo ca iddhippatto ca cetopariyāyakovido ca so bhikkhu savāhiniṃ māraṃ jetvā antimaṃ dehaṃ dhāretīti avocāti yojanā.

105.‘‘Tathāgato’’tiādīsu yojanā pākaṭā. Idaṃ suttaṃ asekkhabhāge visaye vācakañāpakabhāvena pavattanato asekkhabhāgiyaṃ suttaṃ nāma.

106. Nānāvidhaṃ asekkhabhāgiyaṃ suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ saṃkilesabhāgiyañca vāsanābhāgiyañca sutta’’nti vattabbattā ‘‘tattha katamaṃ saṃkilesabhāgiyañca vāsanābhāgiyañca sutta’’ntiādi vuttaṃ. Tatthāti tesu soḷasasu saṃkilesabhāgiyādīsu suttesu katamaṃ suttaṃ saṃkilesabhāgiyañca vāsanābhāgiyañca suttaṃ nāmāti pucchati.

Channaṃ āpattiṃ āpajjitvā channaṃ chādentaṃ bhikkhuṃ dukkaṭādivasso ativassati, vivaṭaṃ āpattiṃ āpajjitvā vivaṭaṃ desentaṃ ācikkhantaṃ bhikkhuṃ dukkaṭādivasso nātivassati, tasmā channassa ativassanato ca vivaṭassa nātivassanato ca channaṃ chāditabbaṃ āpattiṃ vivaretha desetha ārocetha , evaṃ vivaraṇe sati taṃ vivarantaṃ bhikkhuṃ dukkaṭādivasso nātivassatīti yojanā.

‘‘Imasmiṃ sutte kittakena saṃkileso dassito, kittakena vāsanā dassitā’’ti pucchitabbattā ‘‘channamativassatī’’ti saṃkileso, ‘vivaṭaṃ nātivassatī’ti vāsanā, ‘tasmā channaṃ vivaretha, evaṃ taṃ nātivassatī’ti ayaṃ saṃkileso ca vāsanā cā’’ti vuttaṃ. ‘‘Channamativassatī’’ti ettakena saṃkileso dassito. ‘‘Vivaṭaṃ nātivassatī’’ti ettakena vāsanā dassitā. ‘‘Tasmā channaṃ vivaretha, evaṃ taṃ nātivassatī’’ti ettakena ayaṃ saṃkileso ca dassito, ayaṃ vāsanā ca dassitā. Idaṃ ‘‘channaṃ…pe… vassatī’’ti suttaṃ saṃkilesabhāge visaye ca vāsanābhāge visaye ca vācakañāpakabhāvena pavattanato saṃkilesabhāgiyañca vāsanābhāgiyañca suttaṃ nāma.

‘‘Saṃkilesabhāgiyañca vāsanābhāgiyañca suttaṃ ettakamevā’’ti vattabbattā ‘‘cattārome mahārājā’’tiādi vuttaṃ. ‘‘Tesu catūsu puggalesu katame puggalā saṃkilesabhāgiyā, katame puggalā vāsanābhāgiyā’’ti pucchitabbattā ‘‘tattha yo ca puggalo’’tiādi vuttaṃ. Tatthāti tesu catūsu tamotamaparāyaṇādīsu puggalesu. Tassattho pākaṭo. Idaṃ ‘‘cattārome’’tiādikaṃ suttaṃ saṃkilesabhāgiyesu dvīsu puggalesu ca vāsanābhāgiyesu dvīsu puggalesu ca vācakañāpakabhāvena pavattanato saṃkilesabhāgiyañca vāsanābhāgiyañca suttaṃ nāma.

Nānāvidhaṃ saṃkilesabhāgiyañca vāsanābhāgiyañca suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ saṃkilesabhāgiyañca nibbedhabhāgiyañca suttaṃ nāmā’’ti pucchitabbattā tattha katamaṃsaṃkilesabhāgiyañca nibbedhabhāgiyañca sutta’’ntiādi vuttaṃ. Tassattho vuttanayena veditabbo.

Ayasaṃ yaṃ bandhanañca dārujaṃ yaṃ bandhanañca pabbajaṃ yaṃ bandhanañca loke atthi, taṃ ayasādibandhanaṃ ‘‘daḷhaṃ bandhana’’nti dhīrā buddhādayo paṇḍitapurisā na āhu. Maṇikuṇḍalesu ca puttesu ca dāresu ca yā sārattarattā balavarāgarattā apekkhā loke vijjati, taṃ sārattarattaapekkhāsaṅkhātaṃ rāgabandhanaṃ ‘‘daḷhaṃ bandhana’’nti dhīrā paṇḍitapurisā āhu. Iminā suttappadesena ayaṃ sārattarattaapekkhāsaṅkhāto akusaladhammo saṃkileso dassito.

‘‘Kena nibbedho dassito’’ti vattabbattā ‘‘eta’’ntiādi vuttaṃ. Dhīrā paṇḍitapurisā etaṃ rāgabandhanaṃ ‘‘daḷhaṃ bandhana’’nti āhu. Etaṃ rāgabandhanaṃ ohārinaṃ heṭṭhā apāyaṃ avaharaṇaṃ hoti, sithilaṃ bandhanaṭṭhāne chaviādīni akopetattā sithilaṃ hoti, duppamuñcaṃ lobhavasena ekavārampi uppannassa rāgabandhanassa dummocayattā duppamuñcaṃ hoti, paṇḍitapurisā etampi vuttappakāraṃ rāgabandhanampi maggena chetvāna anapekkhino hutvā kāmasukhaṃ pahāya paribbajanti. Iti iminā suttappadesena ayaṃ maggo nibbedho dassito. Idaṃ ‘‘ayasa’’ntiādikaṃ suttaṃ rāgādisaṃkilesabhāge visaye ca vāsanābhāge visaye ca vācakañāpakabhāvena pavattanato saṃkilesabhāgiyañca vāsanābhāgiyañca suttaṃ nāma.

107. Bhikkhave, yañca ceteti yañca cetanaṃ nibbatteti, yañca pakappeti yañca pakappanaṃ karoti, yañca anuseti yañca anusayanaṃ bhavati, etaṃ cetanaṃ etaṃ pakappanaṃ etaṃ anusayanaṃ viññāṇassa ṭhitiyā ārammaṇaṃ paccayo hoti. Ārammaṇe paccaye sati tassa abhisaṅkhāra viññāṇassa patiṭṭhā hoti. Tasmiṃ abhisaṅkhāraviññāṇe patiṭṭhite viruḷhe sati āyatiṃ punabbhavābhinibbatti viññāṇādinibbatti hoti. Āyatiṃ punabbhavābhinibbattiyā sati āyatiṃ jātijarāmaraṇaṃ sambhavati. Āyatiṃ soka…pe… samudayo hoti.

Bhikkhave, ce no ceteti, ce no pakappeti, atha tathāpi ce anuseti anusayanaṃ bhavati, evaṃ sati etaṃ anusayanaṃ viññāṇassa abhisaṅkhāraviññāṇassa ārammaṇaṃ paccayo hoti…pe… samudayo hoti. Iti iminā suttappadesena ayaṃ vuttappakāro cetayanādiko akusaladhammo saṃkileso dassito.

‘‘Kena nibbedho dassito’’ti vattabbattā ‘‘yato cā’’tiādi vuttaṃ. Bhikkhave, yato ca ariyamaggiko neva ceteti, no ca pakappeti, no ca anuseti, etaṃ acetayanaṃ etaṃ akappanaṃ etaṃ ananusayanaṃ viññāṇassa abhisaṅkhāraviññāṇassa ārammaṇaṃ paccayo na hoti…pe… āyatiṃ jātijarāmaraṇaṃ nirujjhati, āyatiṃ soka…pe… yāsā nirujjhanti…pe… nirodho hoti. Iti iminā suttappadesena ayaṃ ariyamaggo nibbedho dassito. Idaṃ ‘‘yañca bhikkhave’’tiādikaṃ suttaṃ saṃkilesabhāge visaye ca nibbedhabhāge visaye ca vācakañāpakabhāvena pavattanato saṃkilesabhāgiyañca nibbedhabhāgiyañca suttaṃ nāma.

108. Nānāvidhaṃ saṃkilesabhāgiyañca nibbedhabhāgiyañca suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ saṃkilesabhāgiyañca asekkhabhāgiyañca sutta’’nti pucchitabbattā ‘‘tattha katamaṃ saṃkilesabhāgiyañca asekkhabhāgiyañca sutta’’ntiādi vuttaṃ. Tassattho vuttanayena veditabbo.

Bhikkhave, assutavā puthujjano samuddo jalasāgarasamuddo ‘‘samuddo samuddo’’ti bhāsati. Kenaṭṭhena bhāsati? Duppūraṇaṭṭhena ca saṃsaraṇaṭṭhena ca duratikkamanaṭṭhena ca samuddoti bhāsati. Evaṃ sati, bhikkhave, eso jalasāgarasamuddo ariyassa bhagavato vinaye vuttappakāraṭṭhena samuddo na hoti. Bhikkhave, eso jalasāgarasamuddo mahā udakarāsi mahā udakaṇṇavo hoti. Bhikkhave, cakkhu purisassa samuddo hoti, tassa cakkhussa rūpamayo rūpāyatanamayo vego. Kenaṭṭhena? Pathavito yāva akaniṭṭhabrahmalokā nīlādirūpārammaṇaṃ samosarantampi duppūraṇaṭṭhena ca anamatagge saṃsāre saṃsaraṇaṭṭhena ca duratikkamanaṭṭhena ca cakkhumeva samuddo hoti. Nīlādirūpāyatanassa appameyyassa appameyyena ūmimayena vegena saṃsaraṇaṭṭhena nīlādirūpameva vego hoti. Iti iminā suttappadesena ayaṃ cakkhu samuddo rūpamayo vego ca saṃkileso saṃkilesahetu dassito.

‘‘Kena asekkho dassito’’ti vattabbattā ‘‘yo ta’’ntiādi vuttaṃ. Yasmiṃ arahattaphale ṭhito yo arahā rūpamayaṃ taṃ vegaṃ sahati manāpe rūpe rāgaṃ, amanāpe rūpe dosaṃ, asamapekkhane mohaṃ anuppādento hutvā upekkhakabhāvena sahati, ayaṃ arahā, bhikkhave, saūmiṃ sāvaṭṭaṃ sagahaṃ sarakkhasaṃ cakkhusamuddaṃ atarīti vuccati, tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇoti vuccati. Iti iminā suttappadesena ayaṃ arahattaphalabhūto asekkho dassito.

‘‘Sotaṃbhikkhave’’tiādīsupi iminā nayena yathāsambhavaṃ attho veditabbo. Idaṃ ‘‘samuddo’’tiādikaṃ suttaṃ saṃkilesabhāge visaye ca asekkhabhāge visaye ca vācakañāpakabhāvena pavattanato saṃkilesabhāgiyañca asekkhabhāgiyañca suttaṃ nāma.

‘‘Ettakamevā’’ti vattabbattā ‘‘chayime’’tiādi vuttaṃ. Bhikkhave, lokasmiṃ sattānaṃ anayāya anatthāya pāṇīnaṃ byābādhāya ime mayā vuccamānā baḷisā cha bhavanti. Katame cha? Bhikkhave, cakkhuviññeyyā cakkhuviññāṇena viññeyyā iṭṭhā kantā kāmanīyā manāpā manavaḍḍhakā piyarūpā piyasabhāvā kāmūpasaṃhitā kilesakāmasahitā rajanīyā rūpā nīlādirūpārammaṇā santi, taṃ vuttappakāraṃ rūpaṃ bhikkhu ce abhinandati sappītikataṇhāya abhimukho nandati, ce abhivadati ‘‘aho sukhaṃ aho sukha’’nti vadāpentiyā taṇhāyanavasena abhivadati, ce ajjhosāya tiṭṭhati gilitvā viya pariniṭṭhapetvā tiṭṭhati, evaṃ sati, bhikkhave, ayaṃ bhikkhu ‘‘gilitabaḷiso…pe… pāpimato’’ti vuccati. Ettha ca nīlādibhedena anekavidhattā ‘‘rūpā iṭṭhā…pe… rajanīyā’’ti bahuvacananiddeso katopi rūpāyatanarūpārammaṇabhāvena ca cakkhuviññeyyabhāvena ca ekavidhataṃ anativattanato ‘‘ta’’nti ekavacananiddeso katoti veditabbo. ‘‘Santi, bhikkhave, sotaviññeyyā’’tiādīsupi iminā nayena yathāsambhavaṃ attho veditabbo. Iti iminā suttappadesena ayaṃ cakkhuviññeyyādiko chabbidho baḷiso saṃkileso kilesahetu dassito.

‘‘Kena asekkho dassito’’ti vattabbattā ‘‘santi cā’’tiādi vuttaṃ.

Abhedi bhindi, paribhedi parisamantato bhindi. Iti iminā suttappadesena ayaṃ arahattaphalabhūto asekkho dassito. Idaṃ ‘‘chayime’’tiādikaṃ suttaṃ vuttanayena saṃkilesabhāgiyañca asekkhabhāgiyañca suttaṃ nāma.

109. Nānāvidhaṃ saṃkilesabhāgiyañca asekkhabhāgiyañca suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ saṃkilesabhāgiyañca nibbedhabhāgiyañca asekkhabhāgiyañca sutta’’nti pucchitabbattā ‘‘tattha katamaṃ saṃkilesabhāgiyañca nibbedhabhāgiyañca asekkhabhāgiyañca sutta’’ntiādi vuttaṃ.

Ayaṃloko sattaloko santāpajāto ñātibyasanādivasena jātasokasantāpo ceva rāgādivasena jātapariḷāhasantāpo ca phassapareto anekehi dukkhasamphassehi abhibhūto rodaṃ rodanto vadati. Kinti vadati? Attanā phuṭṭhaṃ dukkhaṃ abhāvitakāyatāya adhivāsetuṃ asakkonto hutvā ‘‘aho dukkhaṃ, īdisaṃ dukkhaṃ mayhaṃ sattunopi mā hotū’’tiādinā rodanto vilapanto vadati, ‘‘kasmā evaṃ vadatī’’ti vattabbattā ‘‘attato yena yena hi maññantī’’tiādi vuttaṃ. Ete sattā yena yena kāmajjhosādinā pakārena attato dukkhassa paṭikāraṃ maññanti, tato pakārato aññathā aññena pakārena taṃ dukkhaṃ tikicchitabbaṃ hi yasmā hoti.

Aññathābhāvīti yasmā rodaṃ rodanto vadati, yena yena vā paravihiṃsādipakārena attano vaḍḍhiṃ maññanti āsīsanti, tato pakārato aññathā avaḍḍhi eva hoti. Taṃ āsīsitabbaṃ aññathābhāvi avaḍḍhitabhāvi eva hi yasmā hoti, tasmā maññitabbassa āsīsitabbassa aññathā bhavanasīlattā rodaṃ rodanto vadati, ayaṃ sattaloko rodanto ca hutvā vadati. ‘‘Ki’’nti pucchitabbattā ‘‘bhavasatto’’tiādi vuttaṃ. Bhavasatto kāmabhavādīsu satto visatto loko bhavameva kāmabhavādibhavameva abhinandati. Yaṃ bhavaṃ abhinandati, taṃ jarāmaraṇādianekabyasanānubandhattā bhayānakaṭṭhena bhayaṃ hoti. Yassa yato jarāmaraṇādito bhāyati, taṃ jarāmaraṇādidukkhassa adhiṭṭhānabhāvato dukkhaṃ dukkhādhiṭṭhānaṃ hoti. Iti iminā suttappadesena ayaṃ santāpādiko saṃkileso saṃkilesahetu dassito.

Saṃkileso dassito, ‘‘kena nibbedho dassito’’ti vattabbattā ‘‘bhavavippahānāya kho’’tiādi vuttaṃ. Bhavavippahānāya kho pana kāmabhavādikassa bhavassa pajahanatthāya eva idaṃ mayā adhigataṃ maggabrahmacariyaṃ vussati. Iti iminā suttappadesena ayaṃ brahmacariyabhūto maggo nibbedho dassito.

‘‘Bhavavippahānāyā’’tiādinā ekantena niyyānikamaggo nibbedho ācariyena dassito, amhehi ca ñāto, ‘‘katamo aniyyānikamaggo’’ti pucchitabbattā ‘‘ye hi keci samaṇā vā’’tiādi vuttaṃ. Hi-saddo vācāsiliṭṭhattho. Ye keci samaṇā vā ye keci brāhmaṇā vā bhavena rūpabhavena bhavassa kāmabhavassa vippamokkhaṃ āhaṃsu, bhavena arūpabhavena bhavassa kāmabhavassa ceva rūpabhavassa ca vippamokkhaṃ āhaṃsu, sabbe te samaṇā vā sabbe te brāhmaṇā vā bhavasmā vuttappakārabhavato avippamuttā bhavantīti ahaṃ vadāmi.

‘‘Rūpabhavādinā ye ca kāmabhavādibhavassa vippamokkhaṃ āhaṃsū’’ti vattabbattā vibhavena bhavassa nissaraṇaṃ āhaṃsūti dassetuṃ ‘‘ye vā panā’’tiādi vuttaṃ. Ye vā pana keci samaṇā vā ye vā pana keci brāhmaṇā vā vibhavena ucchedadiṭṭhiyā bhavassa saṃsārabhavassa nissaraṇaṃ āhaṃsu, sabbe te samaṇā vā sabbe te brāhmaṇā vā bhavasmā saṃsārabhavato anissaṭāva hontīti ahaṃ vadāmi. ‘‘Kasmā anissaṭā’’ti vattabbattā anissaṭakāraṇaṃ dassetuṃ ‘‘upadhiṃ hī’’tiādi vuttaṃ. Idaṃ dukkhaṃ saṃsāradukkhaṃ upadhiṃ khandhūpadhikilesūpadhiabhisaṅkhārūpadhayo paṭicca hi yasmā sambhoti, tasmā anissaṭā honti. Iti iminā suttappadesena ayaṃ micchādiṭṭhisaṅkhāto saṃkileso dassito.

Ye hi ‘‘kecī’’tiādinā saṃkileso dassito, ‘‘kena nibbedho dassito’’ti vattabbattā ‘‘sabbupādānakkhayā’’tiādi vuttaṃ. Sabbupādānakkhayā ariyamaggato dukkhassa saṃsāradukkhassa sambhavo natthi. Iti iminā suttappadesena ayaṃ ariyamaggo nibbedho dassito.

‘‘Vuttappakārā aññasuttappadesenapi dassito’’ti dassetuṃ ‘‘lokamima’’ntiādi vuttaṃ. Puthū visuṃ visuṃ avijjāya paretaṃ abhibhūtaṃ bhūtarataṃ bhūtesu itthipurisesu aññamaññarataṃ bhūtaṃ khandhapañcakaṃ bhavehi aparimuttaṃ imaṃ lokaṃ mama citta tvaṃ passa. Ye keci bhavā ittarakhaṇā vā bhavā, dīghāyukā vā bhavā, sātavanto vā bhavā, asātavanto vā bhavā pañcakkhandhā sabbadhi ‘‘uddhaṃ adho tiriya’’nti imesu sabbesu sabbatthatāya sabbatthabhāvena ahesuṃ, sabbe te vuttappakārā bhavā niccadhuvarahitattā aniccā sampīḷitattā dukkhā vipariṇāmabhāvato vipariṇāmadhammā ahesuṃ. Iti iminā suttappadesena ayaṃ avijjādiko saṃkileso dassito.

‘‘Lokamima’’ntiādinā saṃkileso dassito, ‘‘kena nibbedho dassito’’ti vattabbattā ‘‘evameta’’ntiādi vuttaṃ. Evaṃ vuttappakārena etaṃ khandhapañcakaṃ yathābhūtaṃ sammappaññāya sassa attano maggapaññāya, vipassanāpaññāya vā passato passantassa puggalassa bhavataṇhā pahīyati, sammappaññāya yathābhūtaṃ khandhapañcakaṃ passanto vibhavaṃ ucchedadiṭṭhiṃ nābhinandati na pattheti. Tassa puggalassa sabbaso taṇhānaṃ khayā asesavirāganirodho asesavirāgasaṅkhātena maggena nirodho nirujjhanaṃ nibbānaṃ nibbuti hoti. Iti iminā suttappadesena ayaṃ maggo nibbedho dassito.

‘‘Evameta’’ntiādinā nibbedho dassito, ‘‘kena asekkho dassito’’ti vattabbattā ‘‘tassa nibbutassā’’tiādi vuttaṃ. Taṇhādiṭṭhinibbutassa tassa bhikkhuno anupādā kilesābhisaṅkhārānaṃ anuppādanato aggahaṇato punabbhavo na hoti, evaṃbhūtena ariyapuggalena pubbe attānaṃ abhibhūto pañcavidho māro vijito ahosi, anena ariyapuggalena pañcahi mārehi saṅgāmo vijito, saṅgāme, iṭṭhāniṭṭhādīsu vā tādī tādilakkhaṇappatto ariyapuggalo sabbabhavāni upaccagā atikkantova jāto. Iti iminā suttappadesena ayaṃ asekkho dassito. Idaṃ vuttappakāraṃ ‘‘ayaṃ loko’’tiādikaṃ suttaṃ saṃkilesabhāge visaye ca nibbedhabhāge visaye ca asekkhabhāge visaye ca vācakañāpakabhāvena ekadesavasena pavattanato saṃkilesabhāgiyañca nibbedhabhāgiyañca asekkhabhāgiyañca suttaṃ nāma.

‘‘Ettakamevā’’ti vattabbattā ‘‘cattārome’’tiādi vuttaṃ. Andhaputhujjano saṃsārasotassa anukūlabhāvena gacchanato anusotagāmī nāma, kalyāṇaputhujjano saṃsārasotassa nibbidānupassanādīhi paṭikkūlavasena pavattanato paṭisotagāmī nāma, sekkho acalappasādādisamannāgamena ṭhitasabhāvattā ṭhitatto nāma, asekkho saṃsārapāraṅgatavasena tiṭṭhanato ‘‘thale tiṭṭhatī’’ti vuccati.

‘‘Tesu catūsu puggalesu katamo puggalo saṃkilesabhāgiyādī’’ti vattabbabhāvato ‘‘tattha yoya’’ntiādi vuttaṃ.

110. Nānāvidhaṃ saṃkilesabhāgiyañca nibbedhabhāgiyañca asekkhabhāgiyañca suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ saṃkilesabhāgiyañca vāsanābhāgiyañca nibbedhabhāgiyañca sutta’’nti pucchitabbattā ‘‘tattha katama’’ntiādi vuttaṃ.

Abhijātiyo puggalā cha saṃvijjanti lokasmiṃ, kaṇhe nīce kule nibbatto kaṇhābhijātiko, kaṇhadhammasamannāgatattā vā kaṇho kaṇhābhijātiko hutvā kaṇhaṃ kāḷakaṃ dasavidhaṃ dussīlyadhammaṃ abhijāyati pasavati, eso puggalo atthi. Vuttappakārena kaṇho kaṇhābhijātiko hutvā sukkaṃ dasavidhaṃ kusaladhammaṃ abhijāyati, eso puggalo atthi. Kaṇho kaṇhābhijātiko hutvā akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ accantadiṭṭhaṃ nibbānaṃ ārādheti, eso puggalo atthi. Vuttavipariyāyena tayo puggalā jānitabbā.

‘‘Tesu katame puggalā saṃkilesabhāgiyā’’tiādinā vattabbattā ‘‘tattha yo cā’’tiādi vuttaṃ.

‘‘Ettakamevā’’ti vattabbattā ‘‘cattārimānī’’tiādi vuttaṃ.

111. Nānāvidhaṃ saṃkilesabhāgiyañca vāsanābhāgiyañca nibbedhabhāgiyañca suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ vāsanābhāgiyañca nibbedhabhāgiyañca sutta’’nti pucchitabbattā ‘‘tattha katamaṃ vāsanābhāgiyañca nibbedhabhāgiyañcā’’tiādi vuttaṃ.

Mānusattaṃ manussabhāvaṃ laddhāna kiccaṃ, akiccañca dve bhavanti, dve kiccāniyeva kattabbāni. Tenāha aṭṭhakathācariyo (netti. aṭṭha. 111) ‘‘kattabba’’nti dasseti. ‘‘Katamaṃ kattabbaṃ kicca’’nti vattabbattā kattabbakiccaṃ dassetuṃ ‘‘sukiccaṃ cevā’’tiādi vuttaṃ. Puññāni ca kattabbattā sukiccaṃ eva, saṃyojanavippahānaṃ vā kattabbattā sukiccaṃ nāmāti yojanā.

‘‘Tattha sutte katamena katamo dassito’’ti vattabbattā ‘‘sukiccaṃceva puññānīti vāsanā, saṃyojanavippahānaṃ vāti nibbedho’’ti vutto.

‘‘Ettakamevā’’ti vattabbattā ‘‘puññāni karitvānā’’tiādi vuttaṃ. Puññāni karitvāna katapuññā puggalā saggā saggato saggaṃyeva vajanti. Saṃyojanappahānā ariyā jarāmaraṇā jarāmaraṇato vippamuccanti.

‘‘Tattha sutte katamena katamo dassito’’ti vattabbattā ‘‘puññāni karitvāna, saggā saggaṃ vajanti katapuññā’ti vāsanā, ‘saṃyojanappahānā, jarāmaraṇā vippamuccantī’ti nibbedho’’ti vuttaṃ.

‘‘Ettakamevā’’ti vattabbattā ‘‘dvemānī’’tiādi vuttaṃ. ‘‘Katamena katamo dassito’’ti vattabbattā ‘‘tattha yo…pe… ayaṃ nibbedho’’ti vuttaṃ.

Nānāvidhaṃ vāsanābhāgiyañca nibbedhabhāgiyañca suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ , ‘‘katamaṃ taṇhāsaṃkilesabhāgiyaṃ sutta’’nti pucchitabbattā ‘‘tattha taṇhāsaṃkilesabhāgiya’’ntiādi vuttaṃ. Tatthāti tesu soḷasasu saṃkilesabhāgiyādīsu suttesu taṇhāsaṃkilesabhāgiyaṃ suttaṃ taṇhāpakkheneva niddisitabbaṃ, bahuvisayattā niyametvāna niddhāressāmīti vuttaṃ hoti. ‘‘Kena pakārena niddisitabba’’nti vattabbattā ‘‘tīhi taṇhāhī’’tiādi vuttaṃ. Bhavataṇhāyāti rūpabhavataṇhāya. Vibhavataṇhāyāti arūpabhavataṇhāya. Yena yena vā pana vatthunā taṇhāpabhedaucchedādivatthunā ajjhositā bhavataṇhādivasena ajjhositā, tena tena pakārena taṇhādinā vā taṇhāpabhedaucchedādivatthunā vā taṇhāsaṃkilesabhāgiyaṃ suttaṃ niddisitabbaṃ.

Taṇhāsaṃkilesabhāgiyaṃ suttaṃ taṇhāpakkheneva niddisitabbanti ācariyena vuttaṃ, amhehi ca lakkhitaṃ, ‘‘diṭṭhisaṃkilesabhāgiyaṃ suttaṃ kena pakkhena niddisitabba’’nti vattabbattā ‘‘tattha diṭṭhisaṃkilesabhāgiya’’ntiādi vuttaṃ. Yena yena vā pana vatthunāti diṭṭhippabhedaamarāvikkhepādivatthunā.

Diṭṭhisaṃkilesabhāgiyaṃ suttaṃ diṭṭhipakkheneva niddisitabbanti ācariyena vuttaṃ, amhehi ca lakkhitaṃ, ‘‘duccaritasaṃkilesabhāgiyaṃ suttaṃ kena pakārena niddisitabba’’nti vattabbattā ‘‘tattha duccaritasaṃkilesabhāgiya’’ntiādi vuttaṃ. Tatheva vattabbattā ‘‘tattha taṇhāvodānabhāgiya’’ntiādi vuttaṃ, ‘‘diṭṭhivodānabhāgiya’’ntiādi vuttaṃ, ‘‘duccaritavodānabhāgiya’’ntiādi vuttaṃ.

112. Yasmiṃ sāsanapaṭṭhāne aṭṭhārasa mūlapadā daṭṭhabbā, taṃ sāsanapaṭṭhānaṃ soḷasahi saṃkilesabhāgiyādīhi suttehi ekadesaniddhāraṇavasena vibhajitaṃ, amhehi ca ñātaṃ, ‘‘kiṃ pana taṃ sāsanapaṭṭhānaṃ tehi soḷasahi eva saṃkilesabhāgiyādīhi vibhajitabbaṃ, udāhu aññehi suttehipi vibhajitabba’’nti vattabbattā aññehi aṭṭhavīsasuttehipi vibhajituṃ ‘‘tattha katame aṭṭhārasa mūlapadā? Lokiyaṃ lokuttara’’ntiādi vuttaṃ . ‘‘Yadi aññehipi aṭṭhavīsasuttehi vibhajitabbaṃ, evaṃ sati ‘lokiya’ntiādivacanameva vattabbaṃ, kasmā ‘tattha katame aṭṭhārasa mūlapadā’ti vuttā’’ti ce? Tassa sāsanapaṭṭhānavibhāgo aṭṭhārasahi mūlapadehi saṅgahito, aṭṭhārasa mūlapadāpi vibhajite sāsanapaṭṭhāne daṭṭhabbā, tasmā mūlapadā vibhattāyeva. Tāni mūlapadāni vibhajituṃ ‘‘tattha katame aṭṭhārasa mūlapadā’’ti vuttaṃ. Aṭṭhakathāyaṃ (netti. aṭṭha. 112) pana –

‘‘Evaṃ soḷasavidhena sāsanapaṭṭhānaṃ nānāsuttehi udāharaṇavasena vibhajitvā idāni aṭṭhavīsatividhena sāsanapaṭṭhānaṃ dassentena yasmā ayampi paṭṭhānavibhāgo mūlapadehi saṅgahito, na imassāpi tehi asaṅgahito padeso atthi, tasmā mūlapadaṃ, vibhajitabbatañca dassetuṃ ‘tattha katame aṭṭhārasa mūlapadā’ti pucchāya vasena mūlapadāni uddharitvā ‘lokiyaṃ lokuttara’ntiādinā nava tikā, thavo cāti aṭṭhavīsatividhaṃ sāsanapaṭṭhānaṃ uddiṭṭha’’nti –

Vuttaṃ. Tatthāti tesu soḷasahārapañcakanayaaṭṭhārasamūlapadesu katamāni padāni mūlapadāni hontīti pucchati. Loke niyutto sabhāvadhammoti lokiyo, loke vā vidūhi vidito sabhāvotipi lokiyo, lokiyo sabhāvadhammo assa visesasuttassa atthīti taṃ visesasuttaṃ lokiyaṃ nāma. Esa nayo ‘‘lokuttara’’ntiādīsupi veditabbo. Jānātīti ñāṇaṃ, ñāṇaṃ assa visesasuttassa atthīti ñāṇaṃ. Ñātabbāti ñeyyā, ñeyyā assa visesasuttassa atthīti ñeyyaṃ. Eseva nayo – ‘‘ñāṇañca ñeyyañcā’’ti etthāpi veditabbo. Nibbānaṃ paṭhamaṃ passatīti dassanaṃ, paṭhamamaggañāṇaṃ, dassanaṃ assa visesasuttassa atthīti dassanaṃ. Bhāvanā assa visesasuttassa pāḷiyā atthīti bhāvanā. ‘‘Dassanañca bhāvanā cā’’ti etthāpi esa nayo veditabbo. Sassa attano vacananti sakaṃ, sakaṃ vacanaṃ sakavacanaṃ, bhagavato vacananti attho. Parassa vacanaṃ paravacanaṃ. Vissajjanīyo assa visesasuttassa atthīti vissajjanīyaṃ. Natthi vissajjanīyo assa visesasuttassāti avissajjanīyaṃ. Kammaṃ assa visesasuttassa atthīti kammaṃ. Vipāko assa pāṭhassa atthīti vipāko. Sesesupi assatthiattho gahetabbo. Atha vā lokiyādiattho mukhyattho, taṃvācakasuttampi ṭhānyūpacārena vuttaṃ. Buddhādīnaṃ guṇe abhitthavati etena suttappadesenāti thavo, suttappadeso.

‘‘Tesu aṭṭhavīsatividhesu lokiyādīsu sāsanapaṭṭhānasuttesu katamaṃ suttaṃ lokiyaṃ sutta’’nti pucchitabbattā ‘‘tattha katamaṃ lokiya’’ntiādi vuttaṃ. Tatthāti tesu aṭṭhavīsatividhesu lokiyādīsu sāsanapaṭṭhānasuttesu katamaṃ suttaṃ lokiyaṃ sāsanapaṭṭhānaṃ suttanti pucchati.

Bhikkhave, dhenuyā thanehi nikkhantaṃ sajjukhīraṃ nikkhantakkhaṇe na muccati na pariṇamati khīrabhāvaṃ pajahitvā dadhibhāvaṃ na pāpuṇāti, takkādiambilasamāyogato pacchā khīrabhāvaṃ pajahati dadhibhāvaṃ pāpuṇāti iva, evaṃ yena bālena pāpaṃ yaṃ kammaṃ kataṃ, taṃ kammaṃ karaṇakkhaṇe tassa bālassa apāyadukkhādinibbattāpanavasena na vipaccati. Dutiye pana vā tatiyādimhi vā attabhāve vipaccati. Bhasmacchanno chārikāya paṭicchanno pāvako aggi akkantaṃ janaṃ akkamanakkhaṇe na ḍahati. Chārikaṃ pana tāpetvā kālantare ḍahati iva, evaṃ yena bālena pāpaṃ yaṃ kammaṃ kataṃ, taṃ kammaṃ karaṇakkhaṇe taṃ bālaṃ apāyadukkhādinibbattāpanavasena ḍahāpentaṃ hutvā na anveti. Dutiye vā tatiyādimhi vā attabhāve apāyadukkhādinibbattāpanavasena ḍahāpentaṃ hutvā ḍahantaṃ taṃ bālaṃ taṃ anvetīti yojanā. Idaṃ ‘‘na hi…pe… pāvako’’ti suttaṃ lokiye atthe vācakañāpakabhāvena pavattanato lokiyaṃ nāma.

‘‘Ettakameva lokiya’’nti vattabbattā ‘‘cattārimānī’’tiādi vuttaṃ. Attho pākaṭo. Idaṃ ‘‘cattārimāni…pe… kāḷapakkheva candimā’’ti suttaṃ lokiye atthe vācakañāpakabhāvena pavattanato lokiyaṃ nāma.

‘‘Evaṃ duvidhaṃyeva lokiya’’nti vattabbattā ‘‘aṭṭhime, bhikkhave, lokadhammā’’tiādi vuttaṃ. Attho pākaṭo. Idaṃ ‘‘aṭṭhime’’tiādikaṃ suttaṃ lokiyesu aṭṭhavidhesu atthesu vācakañāpakabhāvena pavattanato lokiyaṃ nāma.

Nānāvidhaṃ lokiyaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ suttaṃ lokuttara’’nti vattabbattā ‘‘tattha katamaṃ lokuttara’’ntiādi vuttaṃ . Ito paresupi esa nayo veditabbo. Tatthāti tesu aṭṭhavīsatividhesu lokiyādīsu suttesu.

Chekena sārathinā sudantā assā samathaṅgatā yathā, evaṃ pahīnamānassa pahīnanavavidhamānassa yassa anāsavassa bhikkhuno indriyāni chabbidhāni cakkhundriyādīni samathaṅgatāni. Tādino tādilakkhaṇena samannāgatassa anāsavassa tassa bhikkhuno devāpi manussāpi pihayantīti yojanā. Idaṃ ‘‘yassindriyānī’’tiādikaṃ suttaṃ lokuttare atthe vācakañāpakabhāvena pavattanato lokuttaraṃ nāma.

‘‘Ettakamevā’’ti vattabbattā ‘‘pañcimāni bhikkhave indriyānī’’tiādi vuttaṃ. Idaṃ ‘‘pañcimānī’’tiādikaṃ suttampi lokuttare atthe vācakañāpakabhāvena pavattanato lokuttaraṃ nāma. (1)

‘‘Laddhāna mānusattaṃ dve, kiccaṃ akiccameva cā’’tiādikā dve gāthā vuttā. Iha gāthāsu ‘‘sukiccaṃ ceva puññānī’’ti yaṃ gāthāpadañca ‘‘puññāni karitvāna, saggā saggaṃ vajanti katapuññā’’ti yaṃ gāthāpadañca vuttaṃ, idaṃ gāthāpadaṃ lokiye atthe vācakañāpakabhāvena pavattanato lokiyaṃ nāma.

Iha gāthāsu ‘‘saṃyojanavippahānaṃ vā’’ti yaṃ gāthāpadañca ‘‘saṃyojanavippahānā, jarāmaraṇā vippamuccantī’’ti yaṃ gāthāpadañca vuttaṃ, idaṃ gāthāpadaṃ vuttanayena lokuttaraṃ nāma. Idaṃ ‘‘laddhānā’’tiādikaṃ vuttappakārena lokiyañca lokuttarañca.

Bhikkhave, viññāṇe āhāre āhārapaṭibaddhe chandarāge sati nāmarūpassa avakkanti hoti. ‘‘Viññāṇe…pe… hotī’’ti idaṃ vuttanayena lokiyaṃ nāma. ‘‘Viññāṇe…pe… nirodho’’ti idaṃ suttaṃ lokuttaraṃ nāma. Idaṃ ‘‘viññāṇe ce bhikkhave’’tiādikaṃ suttaṃ lokiye atthe ca lokuttare atthe ca ekadesavasena vācakañāpakavasena pavattanato lokiyañca lokuttarañca. (2)

113. Sattaloke sabbā disā anuparigamma kvaci disāyaṃ cetasā attanā attato piyataraṃ aññaṃ neva ajjhagā, attāva piyataro yathā , evaṃ paresaṃ sattānaṃ puthu visuṃ visuṃ attāva piyo piyataro, tasmā attanova piyatarattā attakāmo attano hitakāmo paṇḍito sattaloko attānaṃ upamaṃ katvā paraṃ na hiṃse na hiṃseyyāti yojanā. Idaṃ ‘‘sabbā disā’’tiādikaṃ suttaṃ sattesu vācakañāpakabhāvena pavattanato sattādhiṭṭhānaṃ nāma.

Ye keci khīṇāsavā puggalā bhūtāva na bhavissanti, sabbe te khīṇāsavā puggalā dehaṃ attabhāvaṃ pahāya nibbānaṃ gamissanti. Ye ca puthujjanādayo sattā punabbhavesu bhavissanti, sabbe te puthujjanādayo sattā dehaṃ attabhāvaṃ pahāya paralokaṃ gamissanti, taṃ sabbajāniṃ sabbassa sattassa hāniṃ maraṇaṃ, vināsaṃ vā kusalo yo puggalo vijānāti, so kusalo puggalo taṃ sabbajāniṃ viditvā ātāpiyo brahmacariyaṃ careyyāti yojanā. Idaṃ ‘‘ye kecī’’tiādikaṃ vuttanayena sattādhiṭṭhānaṃ.

Sattahi aṅgehi samannāgataṃ kalyāṇamittaṃ yāvajīvaṃ kusalena puggalena na vijahitabbaṃ. Katamehi sattahi? Parisuddhasīlasampattiparisuddhadiṭṭhisampattīhi samannāgatattā piyo ca piyāyitabbo ca hoti, pāsāṇachattaṃ viya garu ca hoti, sambhāvetabbatāya bhāvanīyo ca hoti, ‘‘kālena vadāmi, no akālenā’’tiādike pañcadhamme attani upaṭṭhāpetvā sabrahmacārīnaṃ vā sissānaṃ vā vinicchayaullumpanaovādadānabhāve ṭhatvā vattā ca hoti, sabrahmacārīhi vā sissādīhi vā vuccamāno suvaco hutvā tesaṃ vacanakkhamo ca hoti, saccapaṭiccasamuppādādigambhīraṃ vā aññaṃ gambhīraṃ vā kathaṃ kattā ca hoti, dhammavinayādivaseneva dīpanato aṭṭhāne ca na niyojako hoti. Imehi sattahi aṅgehi samannāgataṃ kalyāṇamittaṃ yāvajīvaṃ na vijahitabbaṃ. Idaṃ ‘‘sattahī’’tiādivacanaṃ bhagavā avoca. Idaṃ ‘‘sattahī’’tiādikaṃ vacanaṃ sugato vatvā athāparaṃ etaṃ gāthāvacanaṃ satthā avoca. Kiṃ avoca?

‘‘Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, na caṭṭhāne niyojako;

Taṃ mittaṃ mittakāmena, yāvajīvampi seviya’’nti. –

Etaṃ gāthāvacanaṃ satthā avocāti yojanā. ‘‘Na ca aṭṭhānayojako’’ti pāṭho atthi. Idaṃ ‘‘sattahī’’tiādikaṃ vacanaṃ sattādhiṭṭhānaṃ.

Loke yaṃ kāmasukhañca yaṃ idaṃ diviyaṃ sukhañca atthi, ete kāmasukhadiviyasukhā taṇhākkhayasukhassa soḷasiṃ kalaṃ na agghantīti yojanā. Idaṃ ‘‘yañcā’’tiādikaṃ suttaṃ dhammādhiṭṭhānaṃ.

Yattha nibbāne dukkhaṃ nirujjhati, sammāsambuddhadesitaṃ asokaṃ virajaṃ khemaṃ taṃ nibbānaṃ susukhaṃ vatāti yojanā. Idaṃ ‘‘susukha’’ntiādikaṃ suttampi dhammādhiṭṭhānaṃ. (3)

Tīsu bhavesu sattānaṃ jananato taṇhāsaṅkhātaṃ mātarañca, pitaraṃ nissāya mānassa uppajjanato mānasaṅkhātaṃ pitarañca, raṭṭhe loko raṭṭhissaraṃ rājānaṃ bhajati viya dvinnaṃ sassatucchedadiṭṭhīnaṃ sabbadiṭṭhigatehi bhajanīyattā sassatucchedadiṭṭhisaṅkhāte khattiye dve rājāno ca, āyasādhako puriso raṭṭhe atthaṃ anucarati iva nandirāgassa dvādasāyatane anucaraṇato nandirāgasaṅkhātena anucaraṇena saha pavattanaṭṭhānaṃ dvādasāyatanasaṅkhātaṃ raṭṭhañca khīṇāsavo yo brāhmaṇo hanati, so brāhmaṇo hantvā anīgho niddukkho hutvā yātīti yojanā. Iha ‘‘mātara’’ntiādigāthāyaṃ ‘‘mātaraṃ…pe… hantvā’’ti idaṃ gāthāvacanaṃ dhammādhiṭṭhānaṃ. ‘‘Anīgho yāti brāhmaṇo’’ti idaṃ gāthāvacanaṃ sattādhiṭṭhānaṃ. Idaṃ ‘‘mātara’’ntiādikaṃ suttaṃ sattādhiṭṭhānañca dhammādhiṭṭhānañca.

‘‘Cattārome bhikkhave iddhipādā’’ti idaṃ suttappadesavacanaṃ dhammādhiṭṭhānaṃ. So catūhi iddhipādehi samannāgato puggalo kāyepi karajakāyepi cittaṃ pādakajjhānacittaṃ samodahati pakkhipati, so puggalo dissamānakāyena gantukāmo karajakāyagatikaṃ pādakajjhānacittaṃ adhiṭṭhahati. Cittepi pādakajjhānacittepi kāyaṃ karajakāyaṃ samodahati pakkhipati, so puggalo sīghaṃ aññaṃ gantukāmo pādakajjhānacittagatikaṃ karajakāyaṃ adhiṭṭhahati. Kāye karajakāye sukhasaññañca sukhavihārasaññañca lahusaññañca lahugamanasaññañca okkamitvā aññaṃ gamaneyyaṃ icchitaṭṭhānaṃ ekacittakkhaṇeneva ca gantvā upasampajja viharati. Idaṃ ‘‘so’’tiādikaṃ suttappadesavacanaṃ sattādhiṭṭhānaṃ. Idaṃ ‘‘cattārome’’tiādikaṃ suttaṃ sattādhiṭṭhānañca dhammādhiṭṭhānañca. (4)

114. Yaṃ sabbaññutañāṇaṃ lokuttaraṃ lokaṃ uttaritvā abhibhavitvā ṭhitaṃ, yena sabbaññutaññāṇena bhagavā ‘‘sabbaññū’’ti vuccati, tassa sabbaññutaññāṇassa parihānaṃ natthi, taṃ sabbaññutaññāṇaṃ sabbakāle jānituṃ āvajjanakāle pavattatīti yojanā. Idaṃ ‘‘yaṃ ta’’ntiādikaṃ ñāṇe atthe vācakañāpakabhāvenapi pavattanato ñāṇaṃ nāma.

Yāya nibbānagāminiyā maggapaññāya jātimaraṇasaṅkhayaṃ pajānāti, sā nibbānagāminī maggapaññā sabbāhi lokiyāhi paññāhi seṭṭhā pasatthāti yojanā. Idaṃ ‘‘paññā hī’’tiādikaṃ vuttanayena ñāṇaṃ nāma.

‘‘Dhotaka, vo tumhākaṃ santiṃ ahaṃ kittayissāmī’’ti bhagavā avoca. ‘‘Diṭṭhe dhamme dukkhādidhamme vā attabhāve vā sato aniccānupassanādisatisampanno hutvā caraṃ caranto yogāvacaro anītihaṃ yaṃ santiṃ yaṃ nibbānaṃ ariyamaggena viditvā loke saṃsāraloke visattikaṃ visappakaṃ taṇhaṃ tare tareyyā’’ti bhagavā avoca.

Dhotako bhagavantaṃ vadati ‘‘mahesi mahante sīlakkhandhādī esanasīla, gotama, sato ‘sabbe saṅkhārā aniccā’tiādisaraṇasampanno hutvā caraṃ caranto yogāvacaro uttamaṃ yaṃ santiṃ yaṃ nibbānaṃ ariyamaggena viditvā loke saṃsāraloke visattikaṃ taṇhaṃ tare tareyyāti tañca vacanaṃ tañca santiṃ nibbānaṃ ahaṃ abhinandāmi abhipatthayāmi, mahesi tvaṃ, yañca sampajānāsī’’ti dhotako bhagavantaṃ vadati.

‘‘Dhotakā’’ti ālapitvā bhagavā dhotakaṃ avoca. ‘‘Uddhaṃ anāgataṃ upari adho atītaṃ heṭṭhā ca tiriyañcāpi majjhe paccuppannaṃ parito ca loke saṃsāraloke etaṃ taṇhaṃ bhavābhavāya khuddakabhavamahantabhavatthāya saṅgo laggoti viditvā vicaranto tvaṃ taṇhaṃ mākāsi mā akāsī’’ti bhagavā dhotakaṃ avocāti yojanā. Idaṃ ‘‘kittayissāmī’’tiādikaṃ ñeyye visaye atthe vācakañāpakabhāvena pavattanato ñeyyaṃ nāma.

‘‘Ettakamevā’’ti vattabbattā ‘‘catunnaṃ bhikkhave’’tiādi vuttaṃ. Bhikkhave, catunnaṃ ariyasaccānaṃ ariyabhāvakarānaṃ saccānaṃ ananubodhā abujjhanena appaṭivedhā appaṭivijjhanena evaṃ iminā kāraṇena mamañceva tumhākañca dīghamaddhānaṃ idaṃ sandhāvitaṃ sandhāvanaṃ, idaṃ saṃsaritaṃ saṃsaraṇaṃ ahosīti, bhikkhave, ajja tayidaṃ taṃ idaṃ dukkhaṃ ariyasaccaṃ mayā anubuddhaṃ paṭividdhaṃ…pe… tayidaṃ taṃ idaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ mayā anubuddhaṃ paṭividdhaṃ, mama bhavataṇhā ucchinnā, bhavanetti taṇhā khīṇā, idāni mama punabbhavo natthi, iti idaṃ ‘‘catunna’’ntiādikaṃ bhagavā avoca, sugato idaṃ ‘‘catunna’’ntiādikaṃ vatvā athāparaṃ etaṃ ‘‘catunna’’ntiādigāthāvacanaṃ satthā avocāti yojetvā gāthāyañca tatheva yojanā kātabbā. Idaṃ ‘‘catunna’’ntiādikaṃ vuttanayena ñeyyaṃ nāma. (5)

‘‘Rūpaṃ aniccaṃ…pe… viññāṇaṃ anicca’’nti idaṃ suttaṃ ñeyye rūpādidhamme vācakañāpakabhāvena pavattanato ñeyyaṃ nāma.

Evaṃ ‘‘rūpaṃ anicca’’ntiādinā pakārena jānaṃ jānanto evaṃ ‘‘rūpaṃ anicca’’ntiādinā pakārena passaṃ passanto ariyasāvako ariyassa bhagavato sāvako ‘‘idaṃ rūpaṃ anicca’’nti rūpaṃ passati, ‘‘ayaṃ vedanā aniccā’’ti vedanaṃ passati, ‘‘ayaṃ saññā aniccā’’ti saññaṃ passati, ‘‘ime saṅkhārā aniccā’’ti saṅkhāre passati, ‘‘idaṃ viññāṇaṃ anicca’’nti viññāṇaṃ passati. Iti idaṃ suttaṃ rūpādipassane ñāṇe vācakañāpakabhāvena pavattanato ñāṇaṃ nāma.

So ‘‘rūpaṃ anicca’’ntiādinā pakārena passanto ariyasāvako rūpena rūparāgena parimuccati…pe… viññāṇamhā viññāṇarāgamhā parimuccatīti dukkhasmā parimuccatīti ahaṃ vadāmīti yojanā. Idaṃ ‘‘so parimuccatī’’tiādikaṃ suttaṃ ñāṇe ca ñeyye ca vācakañāpakabhāvena pavattanato ñāṇañca ñeyyañca hoti.

Sabbe pañcakkhandhā paccayehi saṅkharitattā saṅkhārā ādiantavantabhāvato, aniccantikabhāvato, tāvakālikabhāvato ca khaṇaparittabhāvato aniccā bhavanti. Idaṃ ‘‘sabbe saṅkhārā aniccā’’ti suttappadesavacanaṃ vuttanayena ñeyyaṃ nāma. Yadā vipassanākaraṇakāle paññāya vipassanāpaññāya passati aniccatādikaṃ passati. Idaṃ ‘‘yadā paññāya passatī’’ti suttappadesavacanaṃ ñāṇaṃ nāma. Atha passanakkhaṇe dukkhe pañcakkhandhe vipassako nibbindati, nibbindanto puggalo dukkhādijānanādivasena cattāri saccāni paṭivijjhati, eso catusaccapaṭivedho visuddhiyā visuddhatthāya maggoti. Idaṃ ‘‘athā’’tiādikaṃ suttappadesavacanaṃ ñāṇañca ñeyyañca hoti.

Soṇāti soṇaṃ ālapati. Samaṇā bāhirakasamaṇā brāhmaṇā jātibrāhmaṇā aniccena rūpena, dukkhena rūpena, vipariṇāmadhammena rūpena ‘‘ahaṃ parehi seyyo uttamo asmī’’ti vā samanupassanti, ‘‘ahaṃ parena sadiso samāno asmī’’ti vā samanupassanti, ‘‘ahaṃ parato hīno lāmako asmī’’ti vā samanupassanti, yathābhūtassa adassanā aññatra vajjetvā aññaṃ kiṃ nāma kāraṇaṃ siyā, yathābhūtaṃ adassanato tāva samanupassanassa aññaṃ kāraṇaṃ natthi, yathābhūtaṃ adassanameva kāraṇanti veditabbaṃ. ‘‘Aniccāya vedanāyā’’tiādīsupi iminā vuttanayena vuttanayānusārena yojanā kātabbā. Idaṃ ‘‘ye hi kecī’’tiādikaṃ suttappadesavacanaṃ ñeyyaṃ nāma. ‘‘Ye ca kho kecī’’tiādiko sukkapakkho pana vuttavipariyāyena veditabbo. Idaṃ ‘‘ye ca kho’’tiādikaṃ suttappadesavacanaṃ ñāṇaṃ nāma. Idaṃ ‘‘ye hi kecī’’tiādikaṃ suttaṃ ñāṇe ca ñeyye ca atthe vācakañāpakabhāvena pavattanato ñāṇañca ñeyyañca hoti. (6)

Nānāvidhaṃ ñāṇañca ñeyyañca sāsanapaṭṭhānasuttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ dassana’’nti pucchitabbattā ‘‘tattha katamaṃ dassana’’ntiādi vuttaṃ. Tatthāti tesu lokiyādīsu aṭṭhavīsatividhesu sāsanapaṭṭhānesu suttesu katamaṃ suttaṃ dassanaṃ nāmāti pucchati.

115.Gambhīrapaññena sabbaññubuddhena sudesitāni saṅkhepavitthārādīhi tehi tehi nayehi suṭṭhu desitāni ariyasaccāni ye bhāvitabhāvanā ariyapuggalā paññāobhāsena vibhāvayanti, te bhāvitabhāvanā ariyapuggalā devarajjacakkavattirajjādipamādaṭṭhānaṃ āgamma bhusaṃ pamattā kiñcāpi honti, tathāpi te bhāvitabhāvanā ariyapuggalā sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena aṭṭhamabhavādīsu uppajjanārahānaṃ nāmarūpānaṃ niruddhattā aṭṭhamakkhattuvasena aṭṭhamaṃ bhavaṃ na ādiyantīti yojanā. Idaṃ ‘‘ye ariyasaccānī’’tiādikaṃ suttaṃ dassane paṭhamamaggañāṇe vācakañāpakabhāvena pavattanato dassanaṃ nāma.

Nagaradvārabāhathirakaraṇatthaṃ ummārabbhantare pathaviyaṃ aṭṭhahatthadasahatthappamāṇaṃ āvāṭaṃ khaṇitvā tasmiṃ āvāṭe ussāpitattā pathavissito pathavinissito antopathavinissito indakhīlo sāradārumayo thambho catubbhi catūhi disāhi āgatehi vātehi mahāvātehi asampakampiyo sampakampituṃ asakkuṇeyyo siyā yathā, yo sappuriso ariyasaccāni avecca passati, taṃ sappurisaṃ sabbatitthiyavādavātehi asampakampiyattā tathūpamaṃ ahaṃ vadāmīti yojanā. Idaṃ ‘‘yathindakhīlo’’tiādikaṃ suttaṃ vuttanayena dassanaṃ nāma.

Bhikkhave, catūhi sotāpattiyaṅgehi samannāgato ariyasāvako ariyassa bhagavato sammāsambuddhassa sāvako ācikkhituṃ ākaṅkhamāno hutvā attanāva sayameva attānaṃ byākareyya ‘‘bho, mama atta ahaṃ idāni khīṇanirayo amhi, khīṇatiracchānayoni amhi…pe…. dukkhassantaṃ karissāmī’’ti byākareyya. Caturaṅgasarūpaṃ dassetuṃ ‘‘katamehi catūhī’’tiādi vuttaṃ. Idaṃ ‘‘catūhī’’tiādikaṃ dassanaṃ nāma.

Nānāvidhaṃ dassanaṃ niddhāritaṃ, ‘‘katamā bhāvanā’’ti pucchitabbattā ‘‘tattha katamā bhāvanā’’tiādi vuttaṃ.

Idha sāsane yassa ariyasāvakassa ajjhattaṃ kāmabhave nibbattāpakānaṃ orambhāgiyasaṃyojanānaṃ pajahanavasena ca bahiddhā rūpārūpabhavesu nibbattāpakānaṃ uddhambhāgiyasaṃyojanānaṃ pajahanavasena ca indriyāni saddhindriyādīni indriyāni subhāvitāni ariyamaggabhāvanāvasena suṭṭhu bhāvitāni bhavanti, bhāvito bhāvitamaggo sa danto so ariyasāvako imaṃ lokañca paraṃ lokañca nibbijjha nibbijjhitvā paṭivijjhitvā kālaṃ maraṇakāle , kālaṃkiriyaṃ vā kaṅkhati patthetīti yojanā. Ayaṃ ‘‘yassindriyānī’’tiādikā pāḷi bhāvanāya vācakañāpakabhāvena pavattanato bhāvanā nāma.

Dhammapadāni jhānavipassanāmaggaphalanibbānadhammakoṭṭhāsāni. Anabhijjhā dhammapadaṃ anabhijjhāsīsena adhigatajhānavipassanāmagganibbānadhammapadaṃ koṭṭhāsaṃ. Esa nayo sesesupi. Ayaṃ ‘‘cattārimānī’’tiādikā pāḷi vuttanayena bhāvanā nāma. (7)

Devaputta chindanto puggalo pañca orambhāgiyasaṃyojanāni heṭṭhā maggattayena chinde chindeyya, pajahanto puggalo pañca uddhambhāgiyasaṃyojanāni arahattamaggena jahe pajaheyya, bhāvayanto puggalo pañca saddhindriyādīni ca uttari bhāvaye bhāveyya. Pañcasaṅgātigo rāgasaṅgadosasaṅgamohasaṅgamānasaṅgadiṭṭhisaṅgātigo bhikkhu oghatiṇṇoti kāmoghabhavoghadiṭṭhoghaavijjoghatiṇṇoti vuccati kathīyatīti yojanā. ‘‘Pañca chinde pañca jahe’’ti idaṃ vacanaṃ dassanaṃ nāma. ‘‘Pañca cuttari…pe… vuccatī’’ti ayaṃ pāḷi bhāvanā nāma. Idaṃ ‘‘pañcā’’tiādikaṃ suttaṃ dassanañca bhāvanā ca hoti.

‘‘Tīṇimāni, bhikkhave’’tiādīsu yojanā pākaṭā. (8)

116. ‘‘Sabbapāpassa akaraṇaṃ…pe… buddhāna sāsana’’nti idaṃ suttaṃ sammāsambuddhassa vacanabhāvato sakavacanaṃ nāma. Attho heṭṭhā vuttova.

Bhikkhave, bālassa bālalakkhaṇāni bālaupalakkhaṇakāraṇāni bālanimittāni ‘‘ayaṃ bālo’’ti gahaṇakāraṇāni bālāpadānāni bālassa apadānāni porāṇāni viruḷhāni kammāni yehi bālalakkhaṇādīhi bālaṃ ‘‘bālo’’ti pare paṇḍitā sañjānanti, imāni bālalakkhaṇāni mayā vuccamānāni tīṇi. Katamāni tīṇi? Bhikkhave, bālo duccintitacintī ca duccintitaṃ abhijjhābyāpādamicchādassanaṃ cintī ca hoti, dubbhāsitabhāsī dubbhāsitaṃ musāvādādiṃ bhāsī ca hoti. dukkaṭakammakārī ca dukkaṭaṃ pāṇātipātādikammaṃ kārī ca hoti. Bhikkhave, bālassa…pe… bālāpadānāni iminā mayā vuttāni tīṇi kho bhavanti. Sukkapakkho pana vuttavipariyāyena veditabbo. Idaṃ ‘‘tīṇimāni bhikkhave’’tiādikaṃ vacanaṃ sammāsambuddhassa vacanabhāvato sakavacanaṃ nāma.

Pathavīsamo vitthato sambodho nāma natthi. Pātaṃ vuṭṭhaṃ udakaṃ ābhuso lābhi gaṇhātīti pātālo, pātālena samo pātālasamo ninno na vijjati. Merusamo unnato natthi, cakkavattisadiso poriso natthīti yojanā. Idaṃ ‘‘pathavīsamo’’tiādikaṃ vacanaṃ parassa devassa vacanabhāvato paravacanaṃ hoti.

‘‘Devānaṃ inda, tava subhāsitena jayo hotī’’ti vatvā ‘‘vepacitti, tava subhāsitena jayo hotū’’ti vatvā ‘‘vepacitti, tvaṃ gāthaṃ bhaṇa bhaṇāhī’’ti avoca. Bhikkhave, atha kho asurindo vepacitti imaṃ vuccamānaṃ gāthaṃ abhāsi ‘‘te paṭisedhako no ce assa no ce bhaveyya , evaṃ sati bālā bhiyyo pakujjheyyuṃ, tasmā dhīro paṇḍito bhusena daṇḍena bālaṃ nisedhaye’’ti.

Gāthāya, bhikkhave, asurindena vepacittinā bhāsitāya asurā anumodiṃsu, devā tuṇhī ahesuṃ. Bhikkhave, atha kho asurindo vepacitti devānaṃ indaṃ sakkaṃ etaṃ vacanaṃ avoca ‘‘devānaminda, tvaṃ gāthaṃ bhaṇa bhaṇāhī’’ti etaṃ vacanaṃ avoca. Bhikkhave, atha kho devānamindo sakko imaṃ gāthaṃ abhāsi ‘‘bālassa paṭisedhanaṃ paraṃ paccatthikaṃ saṅkupitaṃ ñatvā sato satimā yo paṇḍito kodhato upasammati, tassa paṇḍitassa etadeva upasamaṃ varanti ahaṃ maññe’’ti.

Gāthāya, bhikkhave, devānamindena sakkena bhāsitāya devā anumodiṃsu, asurā tuṇhī ahesuṃ. Bhikkhave, atha kho devānamindo sakko asurindaṃ vepacittiṃ etaṃ vacanaṃ avoca ‘‘vepacitti, tvaṃ gāthaṃ bhaṇāhī’’ti etaṃ vacanaṃ avoca. Bhikkhave, atha kho asurindo vepacitti imaṃ gāthaṃ abhāsi ‘‘vāsava yadā titikkhati, tadā naṃ titikkhantaṃ puggalaṃ bālo ‘‘ayaṃ me bhayā titikkhatī’’ti maññati, titikkhāya etadeva vajjaṃ ahaṃ passāmi. Vāsava gogaṇo palāyinaṃ gavaṃ ajjhottharati iva, evaṃ dummedho khamantaṃ bhiyyo ajjhāruhati ajjhottharati.

Gāthāya, bhikkhave, asurindena vepacittinā bhāsitāya asurā anumodiṃsu, devā tuṇhī ahesuṃ. Jāyamāne ca goyuddhe paṭhamaṃ dveyeva goṇā yujjhanti, gogaṇo pana yāva eko goṇo na palāyati, tāva olokentova tiṭṭhati. Yadā ca eko goṇo palāyati , tadā sabbo goṇo taṃ palāyinaṃ gavaṃ bhiyyo ajjhottharatīti goyuddhasabhāvo veditabbo. ‘‘Atha kho’’tiādīnaṃ yojanattho pākaṭo.

Vepacitti, yo puggalo titikkhati, taṃ khamantaṃ puggalaṃ ‘‘ayaṃ me bhayā titikkhatī’’ti kāmaṃ maññatu vā, mā maññatu vā, taṃ maññanaṃ nipphalameva. Atthā sadatthaparamā bhavanti. Khantyā khantito bhiyyo sadattho nāma na vijjati.

Yo balavā santo dubbalassa have titikkhatīti tassa balavantassa taṃ titikkhanaṃ paramaṃ khantinti sappurisā āhu, dubbalo niccaṃ khamati eva.

Yassa bālassa bālabalaṃ atthi, tassa bālassa bālabalaṃ ‘‘abala’’nti sappurisā āhu, yassa dhammaguttassa yaṃ balaṃ atthi, tassa dhammaguttassa tassa balassa paṭivattā paṭippharitvā vattā na vijjati.

Vepacitti, yo puggalo kuddhaṃ paṭhamaṃ kujjhantassa paṭikujjhati, so paṭikujjhanto puggalo tena paṭikujjhanena tassa paṭhamaṃ kujjhantassa pāpapuggalassa pāpapuggalato pāpiyo eva pāpataro hīnataro eva bhave.

Vepacitti, yo sappuriso sato satimā paraṃ saṅkupitaṃ ñatvā paṭhamaṃ kujjhantassa appaṭikujjhantova bhave, so sappuriso dujjayaṃ saṅgāmaṃ jeti nāma, attano ca parassa ca ubhinnaṃ atthaṃ carati nāma.

Attano ca parassa ca tikicchantānaṃ ubhinnaṃ kodho upasammati, ye janā dhammassa khantidhammassa atthe, catusaccadhamme vā akovidā bhavanti, te janā khamantaṃ sappurisaṃ ‘‘ayaṃ bālo’’ti maññanti, tesaṃ akovidānaṃ janānaṃ taṃ maññanaṃ nipphalanti.

Gāthāsu, bhikkhave, devānamindena sakkena bhāsitāsu devā anumodiṃsu, asurā tuṇhī ahesunti yojanā. Idaṃ ‘‘bhiyyo bālā’’tiādikaṃ vacanaṃ sakkavepacittīnaṃ vacanabhāvato paravacanaṃ nāma. (9)

117.Pattaṃ etarahi adhigataṃ yañca kāmūpakaraṇaṃ, āyatiṃ pattabbaṃ adhigataṃ yañca kāmūpakaraṇaṃ atthi, etaṃ ubhayaṃ rajānukiṇṇaṃ rāgarajādikiṇṇaṃ iti āturassa āturānaṃyeva puggalānaṃ santike anusikkhato anusikkhantassa sikkhāsārā hutvā upaṭṭhahanti, sīlaṃ vataṃ jīvitaṃ brahmacariyaṃ ime sikkhāsārā hutvā upaṭṭhahantīti ye upaṭṭhānasārā puggalā sārato gahetvā ṭhitā. Ettha sīlaṃ nāma ‘‘na karomī’’ti oramaṇaṃ. Vataṃ nāma bhojanakiccakaraṇādi. Jīvitaṃ nāma ājīvo. Brahmacariyaṃ nāma methunavirativisesabhāvo veditabbo. Tesaṃ upaṭṭhānasārānaṃ puggalānaṃ ayaṃ vādo eko paṭhamo anto lāmako. Ye ca puggalā ‘‘kāmesu doso natthī’’ti evaṃvādino evaṃdiṭṭhino hutvā ṭhitā, tesaṃ puggalānaṃ ayaṃ vādo eko dutiyo anto lāmako. Iccete ubho antā antavādā puggalā kaṭasivaḍḍhanā kaṭasiyo diṭṭhiṃ vaḍḍhenti. Ete ubho ante attakilamathānuyoge kāmasukhallikānuyoge eke puggalā anabhiññāya olīyanti, eke puggalā atidhāvantīti yojanā. Idaṃ ‘‘yañca patta’’ntiādikaṃ vacanaṃ paresaṃ puggalānaṃ vacanabhāvato paravacanaṃ nāma.

Ye ca sammādiṭṭhipuggalā te ubho ante attakilamathānuyogakāmasukhallikānuyoge abhiññāya tatra ca ante na ahesuṃ. Tena ca abhijānanena te ubho ante na amaññiṃsu, tesaṃ sammādiṭṭhipuggalānaṃ vaṭṭaṃ tividhaṃ vaṭṭaṃ paññāpanāya natthi. Iti evaṃ idaṃ ‘‘ye cā’’tiādikaṃ vacanaṃ bhagavato vacanabhāvato sakavacanaṃ nāma. Ayaṃ udāno ‘‘yañca pattaṃ…pe… paññāpanāyā’’ti ayaṃ udāno vuttanayena sakavacanañca paravacanañca hoti.

Pasenadi nāma kosalo kosalissaro rājā bhagavantaṃ etaṃ ‘‘idha mayhaṃ…pe… tesaṃ piyo attā’’ti vacanaṃ avoca. Bhante, idha rahogatassa paṭisallīnassa mayhaṃ mama cetaso cittassa evaṃ parivitakko udapādi, kesaṃ sattānaṃ attā piyo nu kho, kesaṃ sattānaṃ attā appiyo nu kho iti etaṃ parivitakkanaṃ udapādi. Bhante, tassa mayhaṃ etaṃ parivitakkanaṃ ahosi, ye ca keci sattā kāyena duccaritaṃ caranti kho…pe… manasā duccaritaṃ caranti kho, tesaṃ sattānaṃ attā appiyo kho. Te duccaritaṃ carantā sattā ‘‘no attā piyo’’ti evaṃ kiñcāpi vadeyyuṃ, atha kho tesaṃ duccaritaṃ carantānaṃ sattānaṃ attā appiyova. Taṃ kissa hetu? Appiyo appiyassa anatthāya yaṃ duccaritaṃ kareyya, taṃ duccaritaṃ te duccaritaṃ carantā sattā attanāva. sayameva. Attano anatthāya hi yasmā karonti, tasmā tesaṃ duccaritaṃ carantānaṃ sattānaṃ attā appiyovāti etaṃ parivitakkanaṃ ahosi.

Bhante , ye ca keci sattā kāyena sucaritaṃ caranti kho…pe… manasā sucaritaṃ caranti kho, tesaṃ sucaritaṃ carantānaṃ sattānaṃ attā piyo kho, te sucaritaṃ carantā sattā ‘‘no attā appiyo’’ti evaṃ kiñcāpi vadeyyuṃ, atha kho tesaṃ sucaritaṃ carantānaṃ sattānaṃ attā piyova. Taṃ kissa hetu? Piyo piyassa atthāya yaṃ sucaritaṃ careyya, taṃ sucaritaṃ te sucaritaṃ carantā sattā attanāva sayameva attano atthāya hi yasmā karonti , tasmā tesaṃ sucaritaṃ carantānaṃ sattānaṃ attā piyovāti etaṃ parivitakkanaṃ ahosi. Etaṃ vacanaṃ avocāti yojanā.

‘‘Evametaṃ mahārājā’’ti vacanaṃ paṭhamaṃ vatvā ‘‘ye hi kecī’’tiādike bhagavato vuttavacanepi yojanā tatheva kātabbā.

Gāthāsu pana yo paṇḍito attānaṃ ‘‘piya’’nti ce jaññā, evaṃ sati so paṇḍito naṃ attānaṃ pāpena kammena na saṃyuje na saṃyojeyya, taṃ vacanaṃ hi saccaṃ piyaṃ attānaṃ sulabhaṃ na hoti, dukkaṭakārinā sukhaṃ sulabhaṃ na hoti.

Antakena maccunā adhipannassa mānusaṃ bhavaṃ jahato pajahantassa tassa maraṇamukhe ṭhitassa sattassa kiṃ sakaṃ hoti, maraṇamukhe ṭhito so satto kiñca ādāya paralokaṃ gacchati, chāyā gacchantaṃ sattaṃ anapāyinī iva, evaṃ assa paralokagatassa sattassa kiñca anugaṃ hoti.

Iti bhagavā evaṃ pucchati, pucchitvā ‘‘ubho’’tiādivissajjanavacanañca āha. Idha loke yo macco yaṃ puññañca yaṃ pāpañca ubho kamme kurute karoti, tassa paralokagatassa maccassa taṃ puññapāpadvayaṃ sakaṃ hoti. Paralokaṃ gato macco taṃva puññapāpadvayaṃ ādāya paralokaṃ gacchati, chāyā gacchantaṃ sattaṃ anapāyinī iva, evaṃ assa paralokagatassa maccassa taṃva puññapāpadvayaṃ anugaṃ hoti.

Tasmā paṇḍito samparāyikaṃ samparāye phalanibbattāpakaṃ kalyāṇaṃ nicayaṃ nicayanto hutvā kareyya. Pāṇinaṃ paralokasmiṃ puññāni patiṭṭhā honti, iti bhagavā āhāti yojanā kātabbā. Idaṃ ‘‘rājā pasenadī’’tiādikaṃ suttaṃ kosalarañño vacanabhāvato paravacanaṃ hoti. ‘‘Evametaṃ , mahārāja, evametaṃ mahārājā’’tiādikā anugīti bhagavato vacanabhāvato sakavacanaṃ hoti. Idaṃ dvayaṃ vacanaṃ sakavacanañca paravacanañca hoti. (10)

118. Pañhe pucchite idaṃ dukkhasaccaṃ abhiññeyyaṃ, idaṃ samudayasaccaṃ pahātabbaṃ, idaṃ maggasaccaṃ bhāvetabbaṃ, idaṃ nirodhasaccaṃ, phalaṃ vā sacchikātabbaṃ, ime kusalākusalā dhammā evaṃ kusalākusalabhāvena gahitā anavajjasāvajjabhāvena vā gahitā sukhavipākadukkhavipākabhāvena vā gahitā, idaṃ iṭṭhavipākaṃ idaṃ aniṭṭhavipākaṃ phalaṃ nibbattayaiti evaṃgahitānaṃ tesaṃ kusalākusaladhammānaṃ ayaṃ vuḍḍhi attho, ayaṃ hāni atthoti. Iti idaṃ ‘‘pañhe pucchite’’tiādikaṃ suttaṃ vissajjanīye atthe vācakañāpakabhāvena pavattanato vissajjanīyaṃ nāma.

‘‘Uḷāro buddho bhagavā’’ti iminā padena buddhauḷārataṃ ekaṃseneva ekakoṭṭhāseneva niddise. ‘‘Svākkhāto dhammo’’ti iminā padena dhammasvākkhātataṃ ekaṃseneva ekakoṭṭhāseneva niddise. ‘‘Suppaṭipanno saṅgho’’ti iminā padena saṅghasuppaṭipattiṃ ekaṃseneva ekakoṭṭhāseneva niddise ‘‘sabbe saṅkhārā aniccā’’ti iminā padena saṅkhārāniccataṃ ekaṃseneva niddise. ‘‘Sabbe saṅkhārā dukkhā’’ti iminā padena saṅkhāradukkhataṃ ekaṃseneva niddise. ‘‘Sabbe dhammā anattā’’ti iminā padena dhammānattataṃ ekaṃseneva niddise. ‘‘Sabbe saṅkhārā anattā’’ti avatvā ‘‘sabbe dhammā anattā’’ti vuttena iminā padena saṅkhārehi aññaṃ yaṃ vā pana maggaphalanirodhasamāpattidhammajātaṃ atthi, taṃ maggaphalanirodhasamāpattidhammajātampi evaṃjātiyaṃ evaṃ ekaṃsabyākaraṇīyanti maggaphalanirodhasamāpattidhammajātassāpi anattataṃ ekaṃseneva niddiseti yojanā. Idaṃ ‘‘uḷāro’’tiādikaṃ suttaṃ vissajjanīye buddhauḷāratādike vācakañāpakabhāvena pavattanato vissajjanīyaṃ nāma.

Naradammasārathi ākaṅkhato te bhagavato manasā sabbaññutaññāṇasahitādimanasā vicintitaṃ ñeyyadhammaṃ devā manussā sabbe pāṇino na jaññā na jāneyyuṃ. Santaṃ araṇaṃ samādhiṃ nisevato te bhagavato manasā vicintitā kasiṇāpi sabbe pāṇino na jaññā na jāneyyuṃ. Kasiṇāpi vā kasiṇārammaṇāya paññāyapi na jaññā na jāneyyuṃ. Kasiṇāpīti ettha ca ‘‘kasiṇāyapī’’ti vattabbepi ya-kāra lopavasena ‘‘kasiṇāpī’’ti vuttaṃ. Atha vā ‘‘yaṃ ākaṅkhati yaṃ ākaṅkhanaṃ karoti, taṃ ākaṅkhanaṃ kiṃ katama’’nti pucchitaṃ pañhaṃ aññesaṃ avisayattā avissajjanīyaṃ hotīti yojanā. Idaṃ ‘‘ākaṅkhato’’tiādikaṃ suttaṃ avissajjanīye visaye vācakañāpakabhāvena pavattanato avissajjanīyaṃ nāma.

Bhagavā sīlakkhandhe sīlakkhandhahetu ettako etaparimāṇo, bhagavā samādhikkhandhe samādhikkhandhahetu ettako etaparimāṇo, bhagavā paññākkhandhe paññākkhandhahetu ettako etaparimāṇo, bhagavā vimuttikkhandhe vimuttikkhandhahetu ettako etaparimāṇo, bhagavā vimuttiñāṇadassanakkhandhe vimuttiñāṇadassanakkhandhahetu ettako etaparimāṇo, bhagavā iriyāyaṃ kāyavacīsamācāre kāyavacīsamācārahetu ettako etaparimāṇo, bhagavā pabhāve ānubhāvahetu ettako etaparimāṇo, bhagavā hitesitāyaṃ mettāhetu ettako etaparimāṇo, bhagavā karuṇāyaṃ karuṇāhetu ettako etaparimāṇo, bhagavā iddhiyaṃ iddhividhahetu ettako etaparimāṇoti avissajjanīyoti yojanā. Idaṃ ‘‘ettako’’tiādikaṃ suttaṃ avissajjanīye visaye vācakañāpakabhāvena pavattanato avissajjanīyaṃ nāma.

Bhikkhave, arahato sammāsambuddhassa tathāgatassa loke uppādā uppādahetu tiṇṇaṃ ratanānaṃ uppādo sambhavati, āyatiṃ buddharatanassa uppādo sambhavati, ekassa buddharatanassa dharamānakkhaṇena hi aññassa buddharatanassa anuppajjanato āyatinti vuttaṃ, dhammaratanassa uppādo sambhavati, saṅgharatanassa uppādo sambhavatīti tīṇi ratanāni. ‘‘Tāni tīṇi ratanāni guṇato kiṃpamāṇānī’’ti pucchite sati tāni tīṇi ratanāni guṇato etaparimāṇānīti na vissajjitabbānīti yojanā. Idaṃ ‘‘tathāgatassā’’tiādikaṃ suttaṃ avissajjanīye visaye vācakañāpakabhāvena pavattanato avissajjanīyaṃ nāma.

Buddhavisayo puggalaparo puggalapadhāno pañho avissajjanīyo, buddhavisayāva puggalaparoparaññutā avissajjanīyā. Bhikkhave, avijjānīvaraṇānaṃ sattānaṃ pubbā koṭi na paññāyati taṇhāsaṃyojanānaṃ, sakiṃ nirayaṃ sandhāvataṃ saṃsarataṃ sattānaṃ, sakiṃ tiracchānayoniṃ sandhāvataṃ saṃsarataṃ sattānaṃ, sakiṃ pettivisayaṃ sandhāvataṃ saṃsarataṃ sattānaṃ, sakiṃ asurayoniṃ sandhāvataṃ saṃsarataṃ sattānaṃ, sakiṃ deve sandhāvataṃ saṃsarataṃ sattānaṃ, sakiṃ manusse sandhāvataṃ saṃsarataṃ sattānaṃ pubbā koṭi na paññāyati na dissati na upalabbhatīti. ‘‘Sā pubbā koṭi katamā’’ti kenaci kataṃ pucchanaṃ avissajjanīyaṃ saṃsārassa pubbakoṭiyā abhāvato avissajjanīyaṃ hoti. ‘‘Na paññāyatī’’ti desanā sāvakānaṃ ñāṇavekallena katā, na attano ñāṇavekallena. ‘‘Na paññāyatī’’ti desanā attano ceva sāvakānañca ñāṇavekallena kātabbā siyāti codanaṃ manasi katvā ‘‘duvidhā buddhānaṃ bhagavantānaṃ desanā’’tiādi vuttaṃ. Attā upanetabbo etissā desanāyāti attūpanāyikā. Paro upanetabbo etissā desanāyāti parūpanāyikā. ‘‘Katamā attūpanāyikā desanā, katamā parūpanāyikā desanā’’ti pucchitabbattā niyametvā dassetuṃ ‘‘na paññāyatī’’tiādi vuttaṃ. ‘‘Na paññāyatī’’ti desanā sāvakānaṃ netabbānaṃ vasena desitattā parūpanāyikā desanā nāma, ‘‘natthi buddhānaṃ bhagavantānaṃ avijānanā’’ti desanā attano netabbassa vasena desitattā attūpanāyikā desanā nāma. ‘‘Natthi buddhānaṃ bhagavantānaṃ avijānanā’’ti vuttattā pubbāya koṭiyā abhāvato eva na paññāyatīti viññāyati, bhagavato ñāṇassa paññāpanaṃ kātuṃ asamatthattā na paññāyatīti na viññāyati tena aṭṭhakathāyaṃ ‘‘natthi buddhānaṃ bhagavantānaṃ avijānanāti etena purimāya koṭiyā abhāvato eva na paññāyati, na tattha ñāṇassa paṭighātoti dassetī’’ti (netti. aṭṭha. 118) vuttaṃ.

‘‘Kathaṃ pana buddhānaṃ bhagavantānaṃ avijānanāya natthibhāvovijānitabbo’’ti vattabbattā avijānanāya natthibhāvaṃ jānāpetuṃ ‘‘yathā bhagavā kokālikaṃ bhikkhu’’ntiādi vuttaṃ. Aṭṭhakathāyaṃ pana – ‘‘yaṃ pana atthi, taṃ aññesaṃ appameyyampi bhagavato na appameyyanti bhagavato sabbattha appaṭihatañāṇataṃ dassetuṃ ‘yathā bhagavā kokālikaṃ bhikkhuṃ ārabbhā’tiādimāhā’’ti vuttaṃ. Bhagavā kokālikaṃ bhikkhuṃ ārabbha ‘‘kīva dīghaṃ nu kho, bhante, padume niraye āyuppamāṇa’’nti pañhaṃ pucchitvā nisinnaṃ aññataraṃ bhikkhuṃ yathā yena pakārena ‘‘seyyathāpi…pe… āghātetvā’’ti evamāha. Tato tena pakārena avijānanāya natthibhāvo vijānitabboti attho gahetabbo.

Bhikkhu, tvaṃ sallakkhehi, kokāliko vīsatikhāriko kosalako tilavāho rāsiṃ katvā ṭhapito, tato tilato puriso vassasatassa vassasatassa accayena ekamekaṃ tilaṃ uddhareyya, so vīsatikhāriko kosalako tilavāho iminā uddharānupakkamena khippataraṃ parikkhayaṃ pariyādānaṃ seyyathāpi gaccheyya, eko abbudo nirayo parikkhayaṃ pariyādānaṃ na tveva gaccheyya. Vīsati abbudā nirayā tattake kāle parikkhayaṃ pariyādānaṃ seyyathāpi gaccheyyuṃ, evameva eko nirabbudo nirayo tattake kāle parikkhayaṃ pariyādānaṃ na tveva gaccheyya. Esa nayo sesesupi. Sāriputtamoggallānesu cittaṃ āghātetvā padumaṃ nirayaṃ kokāliko bhikkhu upapanno kho, bhikkhu, tvaṃ evaṃ sallakkhehīti bhagavā āhāti yojanā. Bhagavā ‘‘ayaṃ appameyyo ayaṃ asaṅkhyeyyo’’ti vā na kiñci āha. ‘‘Tasmiṃ appameyye katamo appameyyo, tasmiṃ asaṅkhyeyye katamo asaṅkhyeyyo’’ti kenaci kataṃ pucchanaṃ buddhavisayattā avissajjanīyaṃ. Idaṃ appameyyaasaṅkhyeyyasuttaṃ vuttanayena avissajjanīyaṃ. (11)

119.‘‘Yadā so upako’’tiādīsu yojanā pākaṭā.

‘‘Kathaṃ kena pakārena jino’’ti upakena kataṃ pucchanaṃ ‘‘kilesappahānapakārena jino’’ti vissajjanīyattā vissajjanīyaṃ. ‘‘Kena pakārena jino’’ti upakena kataṃ pucchanaṃ ‘‘pāpakānaṃ dhammānaṃ jitattā jino’’ti vissajjanīyattā vissajjanīyaṃ. ‘‘Katamo jino’’ti kataṃ pucchanaṃ ‘‘rūpādiko jino’’ti vā ‘‘rūpādikaṃ muñcitvā añño jino’’ti vā vissajjetuṃ asakkuṇeyyattā avissajjanīyaṃ. ‘‘Katamo āsavakkhayo, katamo rāgakkhayo, katamo dosakkhayo, katamo mohakkhayo’’ti kataṃ pucchanaṃ ‘‘nibbānaṃ āsavakkhayo’’ti vā ‘‘arahattamaggo āsavakkhayo’’ti vā ‘‘arahattaphalaṃ rāgakkhayo’’ti vā iti evamādinā vissajjanīyattā vissajjanīyaṃ. ‘‘Kittako āsavakkhayo, kittako rāgakkhayo, kittako dosakkhayo, kittako mohakkhayo’’ti kataṃ pucchanaṃ ‘‘ettako etaparimāṇo āsavakkhayo’’ti evamādinā avissajjanīyattā avissajjanīyaṃ. Idaṃ vuttappakāraṃ suttaṃ vuttanayena vissajjanīyañca avissajjanīyañca hoti. (12)

‘‘Tathāgato satto atthī’’ti pucchanaṃ ‘‘pañcakkhandhe upādāya paññāpetabbo sattabhūto atthī’’ti vissajjanīyattā vissajjanīyaṃ. ‘‘Atthi rūpa’’nti kataṃ pucchanaṃ rūpassa vissajjamānattā ‘‘āmantā’’ti vissajjanīyattā vissajjanīyaṃ, ‘‘rūpaṃ tathāgato’’ti kataṃ pucchanaṃ tathābhāvato alabbhanato avissajjanīyattā avissajjanīyaṃ. ‘‘Rūpavā tathāgato’’tiādīsupi esa nayo yathāsambhavaṃ yojetabbo. Idaṃ vuttappakāraṃ suttaṃ vuttanayena vissajjanīyañca avissajjanīyañca hoti.

‘‘Passati bhagavā dibbena cakkhunā…pe… yathākammūpage satte pajānātī’’ti kataṃ pucchanaṃ ‘‘passati bhagavā’’ti vā…pe… ‘‘pajānāti bhagavā’’ti vā vissajjanīyattā vissajjanīyaṃ. ‘‘Katame sattā, katamo tathāgato’’ti kataṃ pucchanaṃ paramatthato alabbhanato avissajjanīyattā avissajjanīyaṃ.

‘‘Atthitathāgato’’ti kataṃ pucchanaṃ heṭṭhā vuttanayena vissajjanīyaṃ. ‘‘Atthi tathāgato paraṃ maraṇā’’ti kataṃ pucchanaṃ ‘‘atthi tathāgato paraṃ maraṇā’’ti vissajjamāne sati ca idhaloko eva paralokoti āpajjati, ‘‘natthi tathāgato paraṃ maraṇā’’ti vissajjamāne sati ca idhalokato añño paralokoti āpajjati, tasmā avissajjanīyattā avissajjanīyaṃ. Idaṃ vuttappakāraṃ suttaṃ vissajjanīye visaye ca avissajjanīye visaye ca vācakañāpakabhāvena pavattanato vissajjanīyañca avissajjanīyañca hoti.

120. Nānāvidhaṃ vissajjanīyāvissajjanīyasuttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ suttaṃ kamma’’nti pucchitabbattā ‘‘tattha katamaṃ kamma’’ntiādi vuttaṃ.

‘‘Antakenādhipannassā’’tiādīsu attho heṭṭhā vuttanayattā pākaṭo ‘‘maraṇenābhibhūtassa…pe… chāyāva anapāyinī’’ti idaṃ suttaṃ puññakammapāpakammadvaye vācakañāpakabhāvena pavattanato kammaṃ nāma.

Bhikkhave, tumhe puna caparaṃ kammaṃ sallakkhetha. (Anuṭṭhānagilānaṃ) anuṭṭhānagilānassa pīṭhasamāruḷhaṃ pīṭhasamāruḷhassa bālaṃ bālassa vā mañcasamāruḷhaṃ mañcasamāruḷhassa bālaṃ bālassa vā chamāyaṃ bhūmiyaṃ semānaṃ semānassa sayantassa bālaṃ bālassa vā kāyena duccaritāni vācāya duccaritāni manasā duccaritāni pāpakāni yāni kammāni pubbe pubbakāle vā atīte anekakappakoṭisatasahasse vā assa bālena katāni, tāni pāpakāni kammāni tamhi pīṭhasamāruḷhādisamaye olambanti viya upaṭṭhahanti ajjholambanti viya upaṭṭhahanti abhippalambanti viya upaṭṭhahanti. Bhikkhave , mahataṃ mahantānaṃ pabbatakūṭānaṃ chāyā sāyanhasamayaṃ pathaviyaṃ seyyathāpi olambanti ajjholambanti abhippalambanti yathā, bhikkhave, evameva bālaṃ…pe… abhippalambanti. Bhikkhave, tatra tasmiṃ upaṭṭhānākāre upaṭṭhānākārahetu bālassa katapāpassa evaṃ parivitakko hoti ‘‘me mayā kalyāṇaṃ akataṃ vata, me mayā kusalaṃ akataṃ vata, bhīruttāṇaṃ kataṃ vata, me mayā pāpaṃ kataṃ vata, me mayā luddaṃ kataṃ vata, me mayā kibbisaṃ kataṃ vata, bho agilāna sappurisa akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ yāvatā gati duggati atthi, taṃ gatiṃ ahaṃ pecca gacchāmī’’ti evaṃ parivitakko hoti. Evaṃ vitakkento so bālo socati kilamati paridevati, urattāḷiṃ kandati sammohaṃ āpajjatīti yojanā.

Pabbatakūṭānaṃ chāyā nāma sūriyuggamanakālepi pathaviyā olambantīpi chāyā hāyanavasena olambanti. Sāyanhasamayaṃ pana chāyā vaḍḍhanavasena olambanti, tatheva kammānipi tasmiṃ kāle vaḍḍhanavasena upaṭṭhahanti, tasmā tameva vaḍḍhanupaṭṭhānaṃ sandhāya ‘‘sāyanhasamaya’’nti vuttaṃ. Sukkapakkhepi yojanā kaṇhapakkhe yojanānusārena kātabbā. Idaṃ ‘‘puna capara’’ntiādikaṃ suttadvayaṃ kusalakammaakusalakammesu vācakañāpakabhāvena pavattanato kammaṃ nāma.

Nānāvidhaṃ kammaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamo vipāko’’ti pucchitabbattā tattha katamo vipāko’’tiādi vuttaṃ. Tattha tesu aṭṭhavīsatividhesu lokiyādīsu sāsanapaṭṭhānesu katamo vipākoti pucchati. Bhikkhave, vo tumhehi ye manussattasaddhāpaṭilābhādayo paṭiladdhā, te manussattasaddhāpaṭilābhādayo vo tumhākaṃ lābhā bhavanti. Tumhehi pabbajitvā yaṃ catupārisuddhisīlādisampādanaṃ laddhaṃ, taṃ catupārisuddhisīlādisampādanaṃ vo tumhākaṃ suladdhaṃ bhavati. Bhikkhave, yo buddhuppādo navamo khaṇo tumhehi laddho, so buddhuppādo navamo khaṇo vo tumhākaṃ brahmacariyavāsāya paṭiladdho bhavati.

Bhikkhave, mayā chaphassāyatanikā nāma nirayā diṭṭhā, tattha tesu diṭṭhesu chaphassāyatanikesu nāma nirayesu yaṃ kiñci rūpaṃ cakkhunā passati, taṃ aniṭṭharūpaṃyeva passati, no iṭṭharūpaṃ. Akantarūpaṃyeva passati, no kantarūpaṃ. Amanāparūpaṃyeva passati, no manāparūpaṃ.

Yaṃ kiñci saddaṃ sotena…pe… ghānena…pe… jivhāya…pe… kāyena…pe… yaṃ kiñci dhammaṃ manasā vijānāti, taṃ aniṭṭhadhammaṃyeva vijānāti, no iṭṭhadhammaṃ. Akantadhammaṃyeva vijānāti, no kantadhammaṃ. Amanāpadhammaṃyeva vijānāti, no manāpadhammanti pāṭho yutto. ‘‘Aniṭṭharūpaṃyeva vijānāti, no iṭṭharūpa’’ntiādipāṭho ayutto, katthaci pāḷiyaṃ ayuttapāṭho diṭṭho. Sukkapakkhe vuttanayavipariyāyena yojanā kātabbā. Ayaṃ vuttappakārā ‘‘lābhā vo, bhikkhave’’tiādiko pāṭho vipāke vācakañāpakabhāveneva pavattanato vipāko nāma.

Mārisā niraye paccamānānaṃ amhākaṃ sabbaso nimujjanaummujjanavasena saṭṭhivassasahassāni paripuṇṇāni, nirayassa anto pariyosānaṃ kadā kasmiṃ kāle bhavissati.

Nirayassa anto pariyosānaṃ natthi. Nirayassa anto pariyosānaṃ kuto atthi? Nirayassa anto pariyosānaṃ amhākaṃ na paṭidissati. Mārisā, yadā tumhe ca ahañca seṭṭhiputtā jātā, tadā tuyhaṃ tumhākañca mayhaṃ mama ca pāpaṃ hi yasmā pakataṃ pakārehi kataṃ, tasmā nirayassa anto pariyosānaṃ amhākaṃ na dissatīti ayaṃ pāṭho vipāke vācakañāpakabhāvena pavattanato vipāko nāma. (13)

121. Adhammacārī naro kusaladhammesu pamatto hi yasmā hoti, tasmā so adhammacārī pamatto naro yahiṃ yahiṃ yaṃ yaṃ duggatiṃ gacchati, taṃ taṃ gacchantaṃ adhammacāriṃ naṃ naraṃ attanā carito so dhammova hanati. Kimiva hanati? Sayaṃ attanā gahito kaṇhasappo gaṇhantaṃ janaṃ hanati yathā, evaṃ attanā carito adhammo adhammacāriṃ naṃ hanati. ‘‘Na hi dhammo adhammo cā’’tiādigāthāya attho pākaṭo. Idaṃ suttadvayaṃ kamme ca vipāke ca vācakañāpakabhāvena pavattanato kammañca vipāko ca hoti.

Bhikkhave, tumhe puññānaṃ mā bhāyittha; bhikkhave, yadidaṃ yaṃ idaṃ ‘‘puññānī’’ti adhivacanaṃ pavattaṃ; etaṃ ‘‘puññānī’’ti adhivacanaṃ iṭṭhassa kantassa piyassa manāpassa sukhassa sukhavipākajanakassa kammassa adhivacanaṃ hoti. Bhikkhave, ahaṃ dīgharattaṃ katānaṃ puññānaṃ dīgharattaṃ paccanubhūtaṃ iṭṭhaṃ kantaṃ piyaṃ manāpaṃ abhijānāmi kho. ‘‘Kathaṃ abhijānāmī’’ti ce puccheyya , pubbe satta vassāni mettacittaṃ mettāya sahitaṃ dutiyajjhānacittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe imaṃ lokaṃ manussalokaṃ puna na āgamāsiṃ. Satta saṃvaṭṭavivaṭṭakappeti cettha saṃvaṭṭaggahaṇena saṃvaṭṭaṭṭhāyī, vivaṭṭaggahaṇena vivaṭṭaṭṭhāyīpi gahitāti veditabbā. Sesesupi evameva gahetabbo. Bhikkhave, saṃvaṭṭamāne kappe ahaṃ ābhassarūpago homi, vivaṭṭakappe suññaṃ brahmavimānaṃ upapajjāmi. Bhikkhave, tatra brahmavimāne tatra upapajjamāne upapajjamānahetu ahaṃ brahmā homi, aññe mahānubhāvena abhibhavanato abhibhū, aññehi anabhibhavanato anabhibhūto mahābrahmā homi, aññadatthu ekaṃsena daso ahaṃ vasavattī homi.

Bhikkhave, ahaṃ devānamindo sakko chattiṃsakkhattuṃ ahosiṃ kho, dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto cakkaratanādisattaratanasamannāgato cakkavattirājā anekasatakkhattuṃ ahosiṃ, padesarajjassa rājabhāve ko pana vādo.

Bhikkhave, tassa cakkavattirājabhūtassa mayhaṃ etaṃ parivitakkanaṃ ahosi ‘‘yena phalena yena vipākena ahaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvo amhi, taṃ idaṃ phalaṃ kissa kammassa phalaṃ nu kho, so ayaṃ vipāko kissa kammassa vipāko nu kho’’ti etaṃ parivitakkanaṃ ahosi. Bhikkhave, tassa vitakkentassa mayhaṃ etaṃ parivitakkanaṃ ahosi ‘‘yena phalena yena vipākena ahaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvo amhi, me pavattaṃ taṃ idaṃ phalaṃ tiṇṇaṃ kammānaṃ phalaṃ kho, so ayaṃ vipāko tiṇṇaṃ kammānaṃ vipāko kho, seyyathidaṃ katamesaṃ tiṇṇaṃ kammānaṃ phalaṃ vipāko? Dānassa damassa saṃyamassāti tiṇṇaṃ kammānaṃ phalaṃ vipāko’’ti etaṃ parivitakkanaṃ ahosīti avocāti yojanā.

Tattha tasmiṃ ‘‘mā, bhikkhave, puññānaṃ bhāyitthā’’tiādike sutte yañca dānaṃ, yo ca damo, yo ca saṃyamo atthi, idaṃ dānādittayaṃ kammaṃ, taṃvācakañāpakaṃ suttampi kammaṃ nāma. Tappaccayo taṃkammapaccayo paccayuppannabhūto paccanubhūto yo vipāko atthi, etaṃ vipāke phalampi pakkhipitabbaṃ, ayaṃ vipāko taṃvācakañāpako pāṭhopi vipāko nāma. Cūḷakammavibhaṅgo cūḷakammavipākaputhuttavibhāgo tathā vattabbo.

Todeyyaputtassa subhassa māṇavassa yaṃ suttaṃ bhagavatā desitaṃ, tattha sutte vuttā ye pāṇātipātādayo dhammā appāyukadīghāyukatāya saṃvattanti, ye hiṃsanādayo dhammā bahvābādhaappābādhatāya saṃvattanti, ye usūyanādayo dhammā appesakkhamahesakkhatāya saṃvattanti, ye kodhādayo dhammā dubbaṇṇasuvaṇṇatāya saṃvattanti, ye agāravādayo dhammā nīcakulikauccakulikatāya saṃvattanti, ye maccherādayo dhammā appabhogamahābhogatāya saṃvattanti, ye asallakkhaṇādayo dhammā duppaññapaññavantatāya saṃvattanti. Idaṃ pāṇātipātasattayugaṃ kammaṃ, taṃvācakañāpakaṃ suttampi kammaṃ nāma. Tattha subhasutte yā appāyukadīghāyukatā vuttā…pe… yā duppaññapaññavantatā vuttā, so ayaṃ appāyukadīghāyukatādiko vipāko, taṃvācakañāpakapāṭhopi vipāko. Idaṃ subhasuttaṃ kusalākusalakamme ceva vipāke ca vācakañāpakabhāvena pavattanato kammañca vipāko ca hoti. (14)

122. Yo puggalo vacīduccaritaparivajjanena vācānurakkhī bhaveyya, abhijjhādianuppādanena manasā saṃvuto bhaveyya, pāṇātipātādipajahanena kāyena akusalaṃ na kayirā, iti tayo ete kammapathe visodhaye, so puggalo isippaveditaṃ maggaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ ārādhaye ārādhayeyyāti yojanā. Idaṃ ‘‘vācānurakkhī’’tiādikaṃ suttaṃ kusale vācakañāpakabhāvena pavattanato kusalaṃ nāma.

Yassa puggalassa kāyena dukkaṭaṃ duggatisaṃvattaniyakammaṃ natthi, vācāya dukkaṭakammaṃ natthi, manasā dukkaṭakammaṃ natthi, tīhi ṭhānehi uppajjanaṭṭhānehi saṃvutaṃ taṃ puggalaṃ ‘‘brāhmaṇa’’nti ahaṃ vadāmīti yojanā. Idaṃ gāthāvacanaṃ vuttanayena kusalaṃ nāma.

‘‘Tīṇimāni, bhikkhave…pe… kusalamūlānī’’ti idaṃ vacanaṃ vuttanayena kusalaṃ. Bhikkhave, kusalānaṃ dhammānaṃ samāpattiyā vijjā pubbaṅgamā hoti, hirī ca ottappañca anudevāti yojanā. Idaṃ vacanaṃ vuttanayena kusalaṃ nāma.

Māluvā sālaṃ rukkhaṃ onataṃ bhūmiyaṃ patanaṃ karoti iva, tathā yassa janassa accantaṃ dvīsu tīsu bhavesu dussīlyaṃ atthi, so jano attānaṃ onataṃ apāyesu pākaṭaṃ karoti. Anatthakāmo jano yathā anatthaṃ icchati, tathā anatthaṃ karoti yathā, tathā īdiso dussīlo naṃ attānaṃ anatthaṃ karotīti yojanā. Idaṃ ‘‘yassā’’tiādikaṃ vacanaṃ vuttanayena akusalaṃ.

Asmamayaṃ asmasaṅkhātaṃ pāsāṇamaṇimayaṃ vajiraṃ vajirassa uṭṭhānasaṅkhātaṃ pāsāṇamaṇiṃ abhimatthati vidhaṃseti iva, tathā attanā hi sayameva kataṃ attajaṃ attasambhavaṃ pāpaṃ dummedhaṃ pāpaṃ karontaṃ janaṃ abhimatthatīti yojanā. Idaṃ ‘‘attanā hī’’tiādikaṃ vacanaṃ vuttanayena akusalaṃ.

Devate kusalehi vivajjitā akusalā dasa kammapathe niseviya katvā garahā gārayhā bhavanti, bālamatī mandabuddhino nirayesu paccareti yojanā. Idaṃ ‘‘dasa kammapathe’’tiādikaṃ suttaṃ vuttanayena akusalaṃ.

‘‘Tīṇimāni, bhikkhave…pe… akusalamūlānī’’ti idaṃ vacanaṃ vuttanayena akusalaṃ. (15)

Yādisaṃ yaṃ bījaṃ vapate, taṃ bījaṃ tādisaṃ phalaṃ harate iva, tathā kalyāṇakārī paṇḍito kalyāṇaṃ phalaṃ harate, pāpakārī bālo ca pāpakaṃ phalaṃ harateti yojanā. Tattha ‘‘yādisa’’ntiādike sutte ‘‘kalyāṇakārī kalyāṇa’’nti yaṃ vacanaṃ āha, idaṃ vacanaṃ kusalaṃ. ‘‘Pāpakārī ca pāpaka’’nti yaṃ vacanaṃ āha, idaṃ vacanaṃ akusalaṃ. Idaṃ dvivacanaṃ vuttanayena kusalañca akusalañca hoti.

Kalyāṇakārī sappurisā subhena kammena suggatiṃ vajanti gacchanti, pāpakārī kāpurisā asubhena kammunā apāyabhūmiṃ vajanti gacchanti, kammassa abhisaṅkhāraviññāṇasahagatakammassa khayā khayanato vimuttacetasā samucchedavimuttipaṭippassaddhivimutticittā te sappurisā asubhe nibbanti. Kimiva nibbanti? Indhanakkhayā joti nibbāti iva, tathā te sappurisā kammassa khayā anavasesakhayanato nibbantīti yojanā. Tattha tasmiṃ ‘‘subhenā’’tiādigāthāvacane ‘‘subhena…pe… suggati’’nti yaṃ vacanaṃ āha, idaṃ ‘‘subhena…pe…suggati’’nti vacanaṃ kusale vācakañāpakabhāvena pavattanato kusalaṃ nāma. ‘‘Apāyabhūmiṃ asubhena kammunā’’ti yaṃ vacanaṃ āha , idaṃ ‘‘apāya…pe… kammunā’’ti vacanaṃ akusale vācakañāpakabhāvena pavattanato akusalaṃ nāma. Idaṃ ‘‘subhenā’’tiādikaṃ gāthāvacanaṃ vuttanayena kusalañca akusalañca hoti. (16)

123.‘‘Yathāpi bhamaro pupphaṃ…pe… munī care’’ti idaṃ gāthāvacanaṃ anuññāte caraṇe vācakañāpakabhāvena pavattanato anuññātaṃ nāma.

Bhamaro nāma puppharasapivanagahaṇavasena caraṇako madhukarādiko bhamaro. So puppharasaṃ gaṇhanto mandavego hutvā pupphañca vaṇṇañca gandhañca avināsetvā yāvadatthaṃ puppharasaṃ pivitvā madhukaraṇatthāya ca puppharasaṃ gahetvā madhukaraṇaṭṭhānaṃ vanasaṇḍaṃ paleti. Pupphavaṇṇagandhā pākatikāva honti. Evameva piṇḍāya gāmaṃ pavisanto muni pasādajanakaṃ ālokanavilokanagamanatiṭṭhanādikaṃ janetvā pītisomanassasahitaṃ pasādaṃ janetvā saddhādeyyaṃ piṇḍapātaṃ yāpanamattaṃ paṭiggahetvā gāmato nikkhamitvā udakaphāsukaṭṭhāne vane bhesajjaṃ limpanto viya, kantāre puttamaṃsaṃ khādanto viya, piṇḍapātaṃ paccavekkhitvā paribhuñjitvā bhamaro vane madhuṃ karoti viya, kammaṭṭhānānurūpaṃ vanasaṇḍaṃ pavisitvā jhānamaggaphalanibbattanatthāya samaṇadhammakaraṇatthāya gāme care careyyāti adhippāyo veditabbo.

‘‘Tīṇimāni, bhikkhave, bhikkhūnaṃ karaṇīyāni…pe… imāni kho, bhikkhave, bhikkhūnaṃ tīṇi karaṇīyānī’’ti idaṃ suttaṃ bhagavatā anuññāte ācāre atthe vācakañāpakabhāvena pavattanato anuññātaṃ nāma. Tasmiṃ sutte yo bhikkhu sīlaṃ pāti rakkhati, iti rakkhaṇato so bhikkhu pāti nāma. Yaṃ sīlaṃ taṃ pātiṃ bhikkhuṃ apāyādidukkhato moceti, iti mocanato taṃ sīlaṃ pātimokkhaṃ nāma. Yena sīlena bhikkhu saṃvaritabbacakkhundriyādikaṃ saṃvarati, iti saṃvaraṇakaraṇato taṃ sīlaṃ saṃvaraṃ nāma, pātimokkhaṃ eva saṃvaraṃ pātimokkhasaṃvaraṃ, pātimokkhasaṃvarena saṃvuto samannāgato hutvā saṃvuṇanato catuiriyāpathesu cārako hoti, iti saṃvuṇanato bhikkhu pātimokkhasaṃvarasaṃvuto nāma. Viharati catuiriyāpathe pavatteti. Vārittacāraṃ vajjetvā cārittasīlaṃ ādāya caraṇaṃ ācāro, agocare vajjetvā gocare caraṇaṃ gocaroti. Attho vuccamāno ativitthāro bhavissati, tasmā kiñcimattaṃ kathetvā sāsanapaṭṭhānasuttabhāvaṃ kathessāma.

‘‘Ettakameva suttaṃ ‘anuññāta’nti niddhāritabba’’nti vattabbattā ‘‘dasayime, bhikkhave, dhammā pabbajitena abhiṇhaṃ paccavekkhitabbā’’tiādi vuttaṃ. Idaṃ ‘‘dasā’’tiādikaṃ suttampi anuññāte dasavidhe paccavekkhitabbe dhamme vācakañāpakabhāvena pavattanato anuññātaṃ nāma. ‘‘Tīṇimāni…pe… karaṇīyānī’’ti idaṃ suttampi anuññāte tividhe sucarite vācakañāpakabhāvena pavattanato anuññātaṃ nāma.

Nānāvidhaṃ anuññātaṃ suttaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ suttaṃ paṭikkhitta’’nti pucchitabbattā ‘‘tattha katamaṃ paṭikkhitta’’ntiādi vuttaṃ.

‘‘Natthi puttasamaṃ pemaṃ, natthi gosamitaṃ dhanaṃ;

Natthi sūriyasamā ābhā, samuddaparamā sarā’’ti. –

Idaṃ devaputtavacanaṃ paṭikkhipanto bhagavā –

‘‘Natthi attasamaṃ pemaṃ, natthi dhaññasamaṃ dhanaṃ;

Natthi paññāsamā ābhā, vuṭṭhi ve paramā sarā’’ti. –

Gāthaṃ āha. Ettha etasmiṃ gāthādvaye yaṃ ‘‘natthi puttasamaṃ pema’’ntiādikaṃ purimakaṃ hoti. Idaṃ ‘‘natthi puttasamaṃ pema’’ntiādikaṃ devaputtavacanaṃ bhagavatā paṭikkhittattā, paṭikkhitte atthe pavattanato ca paṭikkhittaṃ nāma.

Dubbhikkhakāle vā kantāre vā mātāpitaro puttadhītaro ghātetvāpi attānameva posenti, tasmā ‘‘natthi attasamaṃ pema’’nti vuttaṃ. Dubbhikkhakālādīsu hiraññasuvaṇṇasārādīni, gomahiṃsādīnipi dhaññagahaṇatthāya dhaññassāmikānaṃ datvā dhaññameva gaṇhanti, tasmā ‘‘natthi dhaññasamaṃdhana’’nti vuttaṃ. Sūriyādīnaṃ ābhā paccuppannatamaṃ ekadesaṃva vinodeti, paññā pana dasasahassilokadhātumpi ekapajjotaṃ ekobhāsaṃ kātuṃ samatthā, atītānāgatapaccuppannadhammakoṭṭhāsesupi paṭicchādakaṃ kilesatamampi vidhamati, tasmā ‘‘natthi paññāsamā ābhā’’ti vuttaṃ. Samuddo bhūmiyā ca ekadeseyeva tiṭṭhati, so ca deve avuṭṭhe sati khayanasabhāvo bhaveyya, vuṭṭhi pana koṭisatasahassacakkavāḷesupi yāva ābhassarā brahmalokāpi pūrā bhavati, tasmā ‘‘vuṭṭhi ve paramāsarā’’ti vuttaṃ.

‘‘Idameva paṭikkhittaṃ niddhāritabba’’nti vattabbattā ‘‘tīṇimāni bhikkhave’’tiādi vuttaṃ. Idaṃ ‘‘tīṇimānī’’tiādikaṃ suttampi paṭikkhitte duccarite vācakañāpakabhāvena pavattanato paṭikkhittaṃ nāma. (17)

124. Nānāvidhaṃ paṭikkhittaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ anuññātañca paṭikkhittañcā’’ti pucchitabbattā ‘‘tattha katamaṃ anuññātañcā’’tiādi vuttaṃ.

Bhūripaññabhūripaññavanta gotama, taṃ bhūripaññaṃ gotamaṃ ahaṃ pucchāmi. Idha loke anekā janatā bhītā, sā janatā kiṃsu katamā bhave. Yo ca maggo anekāyatano iti pavutto, so ca maggo kiṃsu katamo bhave. Kismiṃ dhamme ṭhito jano paralokaṃ na bhāye na bhāyeyyāti pucchatīti yojanā.

Devaputta yo jano sammāvācañca paṇidhāya, sammāmanañca paṇidhāya, kāyena pāpāni akubbamāno ca bhave, ayaṃ eko. Bahvannapānaṃ gharaṃ āvasanto ca bhave, ayaṃ eko. Saddho saddhāsampanno cittamudubhāvena mudu ca bhave, ayaṃ eko. Vadaññū yācakānaṃ yācanavasena vuttavacanaññū hutvā saṃvibhāgī ca bhave, ayaṃ eko. Iti etesu catūsu dhammesu ṭhito jano dhammesu ṭhito hutvā paralokaṃ na bhāye na bhāyeyyāti yojanā.

‘‘Tasmiṃ sutte katamaṃ anuññātaṃ, katamaṃ paṭikkhittaṃ nāmā’’ti pucchitabbattā ‘‘tattha yaṃ āhā’’tiādi vuttaṃ. Tattha tasmiṃ ‘‘kiṃsūdhā’’tiādipañhāya vissajjane ‘‘vācaṃ manañcā’’tiādivacane ‘‘vācaṃ manañca paṇidhāya sammā’’ti yaṃ vacanaṃ bhagavā āha, idaṃ ‘‘vācaṃ…pe… sammā’’ti vacanaṃ anuññāte vacanīyādike atthe vācakañāpakabhāvena pavattanato anuññātaṃ nāma. ‘‘Kāyena pāpāni akubbamāno’’ti yaṃ vacanaṃ āha, idaṃ ‘‘kāyena …pe… māno’’ti vacanaṃ pāpakubbena paṭikkhitte vuttanayena pavattanato paṭikkhittaṃ nāma. ‘‘Bahvanna…pe… na bhāye’’ti yaṃ vacanaṃ āha, idaṃ ‘‘bahvanna…pe… na bhāye’’ti vacanaṃ vuttanayena anuññātaṃ nāma. Idaṃ ‘‘vāca’’ntiādikaṃ vacanaṃ vuttanayadvayena anuññātañca paṭikkhittañca hoti.

‘‘Sabbapāpassa akaraṇa’’ntiādiko vuttatthova. ‘‘Tasmiṃ sabbapāpassātiādike katamaṃ anuññātaṃ, katamaṃ paṭikkhitta’’nti vattabbabhāvato ‘‘tattha ya’’ntiādi vuttaṃ.

Devānaminda, ahaṃ kāyasamācārampi duvidhena vadāmi – sevitabbaṃ anavajjaṃ kāyasamācārampi vadāmi, asevitabbaṃ sāvajjaṃ kāyasamācārampi ahaṃ vadāmi. Vacīsamācārādīsupi vuttanayānusārena yojanā kātabbā.

‘‘Kiñca vaḍḍhanahāyanaṃ āgamma kāyasamācārādikaṃ sevitabbāsevitabbabhedena vutta’’nti vattabbabhāvato ‘‘kiñcetaṃ paṭiccā’’tiādi vuttaṃ. Akusaladhammavaḍḍhanaṃ, kusaladhammahāyanañca paṭicca kāyasamācārādayo na sevitabbā, kusaladhammavaḍḍhanaṃ, akusaladhammahāyanañca paṭicca kāyasamācārādayo sevitabbāti sallakkhetabbā. (18)

125. Nānāvidhaṃ anuññātañca paṭikkhittañca ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘katamo suttaviseso thavo’’ti pucchitabbattā tathā pucchitvā ayaṃ suttaviseso thavo nāmāti viññāpetuṃ ‘‘tattha katamo thavo’’tiādi vuttaṃ. Tattha tatthāti tesu aṭṭhavīsatividhesu lokiyādīsu sāsanapaṭṭhānasuttesu katamo suttaviseso thavo nāmāti pucchati.

Maggānaṃ jaṅghamaggadiṭṭhimaggādīnaṃ aṭṭhaṅgiko sammādiṭṭhimaggaṅgādiaṭṭhaṅgiko maggo seṭṭho uttamo. Saccānaṃ vacīsaccakhattiyādisammutisaccaparamatthasaccānaṃ caturo dukkhasamudayanirodhanirodhagāminipaṭipadāvasena caturo ariyasaccā padā seṭṭhā uttamā. Dhammānaṃ sabbasaṅkhatasappaccayadhammānaṃ virāgo asaṅkhatanibbānasaṅkhāto virāgo dhammo seṭṭho uttamo. Dvipadānaṃ sabbadevamanussādīnaṃ dvipadānaṃ cakkhumā pañcavidhacakkhumā bhagavā seṭṭho uttamoti yojanā. Ayaṃ ‘‘maggānaṭṭhaṅgiko’’tiādisuttaviseso thave atthe vācakañāpakabhāvena pavattanato thavo nāma.

‘‘Ayameva suttaviseso thavo’’ti vattabbattā ‘‘tīṇimāni bhikkhave’’tiādi vuttaṃ. Apadā ahimacchādayo vā, dvipadā manussasakuṇapakkhijātikādayo vā, catuppadā hatthiassagomahiṃsādayo vā, bahuppadā satapadiādayo vā, rūpino kāmarūpasattā vā, arūpino arūpasattā vā, saññino sattaviññāṇaṭṭhitisattā vā, asaññino asaññasattā vā, nevasaññīnāsaññino bhavagge nibbattasattā vā yāvatā yattakā sattā saṃvijjanti, tesaṃ tattakānaṃ apadādīnaṃ sattānaṃ yadidaṃ yo ayaṃ arahaṃ sammāsambuddho tathāgato uppanno, so ayaṃ arahaṃ sammāsambuddho tathāgato aggaṃ aggoti akkhāyati, seṭṭhaṃ seṭṭhoti akkhāyati, pavaraṃ pavaroti akkhāyati, ayaṃ paṭhamo aggo.

Saṅkhatānaṃ dhammānaṃ vā sappaccayasabhāvānaṃ vā, asaṅkhatānaṃ paccayehi asaṅkharitānaṃ paṇṇattimattabhūtānaṃ dhammānaṃ vā yāvatā yattakā paṇṇattī voharīyanti, tattakehi paṇṇattīhi paññapetabbānaṃ tesaṃ saṅkhatāsaṅkhatānaṃ dhammānaṃ yadidaṃ yo ayaṃ madanimmadano…pe… yo ayaṃ nirodho, yaṃ idaṃ nibbānamaggaphalānamālambaṇaṃ bhavati, so ayaṃ madanimmadanādiko dhammo aggaṃ aggoti akkhāyati…pe… akkhāyati, ayaṃ dutiyo aggo.

Saṅghānaṃ yāvatā paṇṇatti, gaṇānaṃ yāvatā paṇṇatti, mahājanasannipātānaṃ yāvatā paṇṇatti voharīyanti, tattakehi paṇṇattīhi paññapetabbānaṃ tesaṃ saṅghagaṇādīnaṃ yāni imāni cattāri puggalāni purisayugāni, ye ime aṭṭha purisapuggalā…pe… lokassa yaṃ idaṃ puññakkhettaṃ saṃvijjati, so ayaṃ catupurisayugādiko tathāgatasāvakasaṅgho aggaṃ aggoti akkhāyati…pe… akkhāyati, ayaṃ tatiyo aggo. Imāni tīṇi tathāgatanibbānaariyasaṅgharatanāni aggāni bhavanti.

Sabbalokuttaro apadādisabbasattalokato uttaro satthā ca, kusalapakkhato kusalaanavajjapakkhabhāvato uttaro dhammo ca, narasīhassa satthuno gaṇo ca iti tīṇi satthudhammagaṇaratanāni aggāni, tāni tīṇi satthudhammagaṇaratanāni visissare guṇavasena visissanti.

Samaṇapadumasañcayo sare ruhamānaṃ padumaṃ sobhanaṃ iva sāsane sobhanasamaṇapadumasamūho gaṇo ca, dhammavaro ca, vidūnaṃ sakkato naravaradamako naravarānaṃ brahmadevamanussarājarājamahāmaccādīnaṃ damako anudamako cakkhumā sambuddho ca iti tīṇi gaṇadhammabuddharatanāni lokassa uttari bhavanti.

Appaṭisamo satthā ca, nirupadāho niggataupadāho, sabbo dhammo ca ariyo gaṇavaro ca iti yāni tīṇi buddhadhammagaṇaratanāni aggāni, tāni tīṇi…pe… nāni khalu ekaṃsena visissare visissanti.

Saccanāmo avitathasaccadesanato saccanāmo khemo sabbābhibhū sabbe manussadevādike anabhibhavamānopi guṇātirekavasena abhibhavamāno viya pavattanato sabbābhibhū jino ca, saccadhammo avitathasabhāvato saccadhammo ca, tassa saccadhammassa uttari uttamo añño dhammo natthi, viññūnaṃ niccaṃ pūjito pūjāraho ariyasaṅgho ca iti tīṇi lokassa uttari uttamāni bhavanti.

Ekāyanapadassa vacanattho aṭṭhakathāyaṃ (netti. aṭṭha. 170) bahudhā vutto. Jātikhayantadassī hitānukampī bhagavā ekāyanaṃ maggaṃ pajānāti. ‘‘Yaṃ ekāyanaṃ maggaṃ pajānāti, tena maggena kiṃ taratī’’ti vattabbabhāvato ‘‘etena maggenā’’tiādi vuttaṃ. Yaṃ maggaṃ bhagavā jānāti, etena maggena pubbe atītamaddhānaṃ buddhādayo ariyā oghaṃ saṃsāroghaṃ tariṃsu, anāgatamaddhānaṃ tarissanti, ye cāpi buddhādayo paccuppanne uppajjanti, te cāpi buddhādayo paccuppanne taranti, visuddhipekkhā visuddhiṃ apekkhamānā sattā devamanussaseṭṭhaṃ tādisaṃ yathāvuttaguṇaṃ taṃ sammāsambuddhaṃ namassanti, iti ayaṃ nānāvidhasuttavisesopi thave ratanattaye, ratanattayaguṇe ca vācakañāpakabhāvena pavattanato thavo nāma. Iccetaṃ sāsanapaṭṭhānasuttavisesadassako saṃvaṇṇanāvisesopi sāsanapaṭṭhānaṃ nāmāti veditabbo.

Amhākācariya tumhehi amhākācariyehi soḷasappabhedasaṃkilesabhāgiyādisāsanapaṭṭhānasuttañceva aṭṭhavīsatividhaṃ lokiyādisāsanapaṭṭhānasuttañca niddhāritaṃ, amhehi ca ñātaṃ, ‘‘tesu saṃkilesabhāgiyādīsu sāsanapaṭṭhānasuttavisesesu katamaṃ suttavisesaṃ katamena suttavisesena saṃsanditvā niddisitabba’’nti vattabbattā ‘‘tattha lokiyaṃsutta’’ntiādi āraddhaṃ. Aṭṭhakathāyaṃ pana – ‘‘evaṃ duvidhampi sāsanapaṭṭhānaṃ nānāsuttapadāni udāharantena vibhajitvā idāni saṃkilesabhāgiyādīhi saṃsanditvā dassetuṃ puna ‘lokiyaṃ sutta’ntiādi āraddha’’nti (netti. aṭṭha. 170) vuttaṃ.

Tattha tatthāti tesu soḷasavidhesu saṃkilesabhāgiyādīsu sāsanapaṭṭhānasuttavisesesu ceva aṭṭhavīsatividhesu lokiyādīsu sāsanapaṭṭhānasuttavisesesu ca akusalapakkhe pavattaṃ lokiyaṃ suttaṃ saṃkilesabhāgiyasuttena samānatthabhāvena saṃsandati, kusalapakkhe pavattaṃ lokiyaṃ suttaṃ vāsanābhāgiyasuttena samānatthabhāvena saṃsandati, tasmā lokiyaṃ suttaṃ ekavidhampi saṃkilesabhāgiyena ca vāsanābhāgiyena ca dvīhi suttehi niddisitabbaṃ. Dassanapakkhe pavattaṃ lokuttaraṃ suttaṃ dassanabhāgiyena samānatthabhāvena saṃsandati, bhāvanāpakkhe pavattaṃ lokuttaraṃ suttaṃ bhāvanābhāgiyena samānatthabhāvena saṃsandati, asekkhapakkhe pavattaṃ lokuttaraṃ suttaṃ asekkhabhāgiyena samānatthabhāvena saṃsandati, tasmā lokuttarampi suttaṃ dassanabhāgiyena ca bhāvanābhāgiyena ca asekkhabhāgiyena ca tīhi suttehi niddisitabbaṃ. Vuttanayānusārena sesesupi saṃsandanayojanā kātabbā.

Amhākācariya tumhehi amhākācariyehi nayadassanavasena suttavisesasaṃsandanaṃ dassitaṃ, amhehi ca ñātaṃ, ‘‘kimatthāya saṃkilesabhāgiyādibhedena vibhajitvā bhagavatā vutta’’nti vattabbattā ‘‘vāsanābhāgiyaṃ suttaṃ saṃkilesabhāgiyassa suttassa nigghātāyā’’tiādi vuttaṃ. Ettha ca suttavasena suttatthā gahitā.

‘‘Yaṃ sattādhiṭṭhānaṃ ācariyena niddhāritaṃ, taṃ sattādhiṭṭhānaṃ kittakehi suttehi vibhajitvā niddisitabba’’nti vattabbattā ‘‘lokuttaraṃ suttaṃ sattādhiṭṭhānaṃ chabbisatiyā puggalehi niddisitabba’’nti vuttaṃ. ‘‘Te chabbīsati puggalā katihi suttehi samanvesitabbā’’ti vattabbattā ‘‘te tīhī’’tiādi vuttaṃ. Dassanabhāgiyena sattādhiṭṭhānena, bhāvanābhāgiyena sattādhiṭṭhānena, asekkhabhāgiyena sattādhiṭṭhānena cāti tīhi suttehi te chabbīsati puggalā samanvesitabbā.

‘‘Katamehi katamehi katamaṃ katamaṃ suttaṃ niddisitabba’’nti vattabbattā ‘‘tattha dassanabhāgiya’’ntiādi vuttaṃ. Tattha tatthāti tesu tīsu dassanabhāgiyādīsu suttesu. Tatthāti vā tesu chabbīsatiyā puggalesu. Sattādhiṭṭhānekadesaṃ dassanabhāgiyaṃ suttaṃ ekabījinā puggalena ca niddisitabbaṃ…pe… dhammānusārinā puggalena ca niddisitabbaṃ, iti imehi pañcahi puggalehi sattādhiṭṭhānekadesaṃ dassanabhāgiyaṃ suttaṃ niddisitabbaṃ. Ettha ca dassanaggahaṇena sotāpattiphalaṭṭhāpi gahitā, tasmā ekabījikolaṃkolasattakkhattuparamā phalaṭṭhāpi gahitā.

Saddhānusārī pana yo vipassanākkhaṇe saddhaṃ dhuraṃ katvā sotāpattimaggaṃ nibbatteti, so puggalo nibbattetabbasotāpattimaggakkhaṇe saddhānusārī nāma, saddhāya samāpattiṃ anussarati, iti saddhāya samāpattiyā anussaraṇato sotāpattimaggaṭṭho puggalo saddhānusārī nāma. So puggalo sotāpattiphalakkhaṇe saddhāya vimuttattā saddhāvimutto hutvā ekabījikolaṃkolasattakkhattuparamo bhavati. Yo pana puggalo vipassanākkhaṇe paññaṃ dhuraṃ katvā sotāpattimaggaṃ nibbatteti, so puggalo nibbattetabbasotāpattimaggakkhaṇe dhammānusārī nāma, dhammena paññāya samāpattiṃ anussarati, iti dhammena paññāya samāpattiyā anussaraṇato dhammānusārī nāma. So puggalo phalakkhaṇe diṭṭhiyā paññāya nirodhaṃ pattattā diṭṭhipatto hutvā ekabīji…pe… paramo bhavati. Dhammoti cettha paññā gahitā. Iti pabhedato dve maggaṭṭhā, cha phalaṭṭhāti aṭṭhahi ariyapuggalehi, sampiṇḍite pana pañcahi ariyapuggalehi sattādhiṭṭhānekadesaṃ dassanabhāgiyaṃ suttaṃ niddisitabbaṃ.

Imesaṃ ekabījiādīnaṃ puggalānaṃ sattādhiṭṭhānekadesatthattā ceva dassanabhāgiyatthattā ca sattādhiṭṭhānekadesaṃ dassanabhāgiyaṃ suttaṃ ettakehi puggalehi niddisitabbanti niyametvā ācariyena vibhattaṃ, amhehi ca ñātaṃ, ‘‘sattādhiṭṭhānekadesaṃ dassanabhāgiyaṃ suttaṃ kittakehi puggalehi niddisitabba’’nti pucchitabbattā –

‘‘Bhāvanābhāgiyaṃ suttaṃ dvādasahi puggalehi niddisitabbaṃ sakadāgāmiphalasacchikiriyāya paṭipannena, sakadāgāminā, anāgāmiphalasacchikiriyāya paṭipannena, anāgāminā, antarāparinibbāyinā, upahaccaparinibbāyinā, asaṅkhāraparinibbāyinā, sasaṅkhāraparinibbāyinā , uddhaṃsotena akaniṭṭhagāminā, saddhāvimuttena, diṭṭhippattena, kāyasakkhinā cāti bhāvanābhāgiyaṃ suttaṃ imehi dvādasahi puggalehi niddisitabba’’nti –

Vuttaṃ. Tatthāpi sattādhiṭṭhānekadesaṃ bhāvanābhāgiyaṃ suttanti gahetabbaṃ. Sakadā…pe… pannena sakadāgāmimaggaṭṭhena puggalena, sakadāgāminā sakadāgāmiphalaṭṭhena, anāgāmi…pe… pannena anāgāmimaggaṭṭhena, anāgāminā anāgāmiphalaṭṭhena, avihādīsu pañcasu suddhāvāsesu āyuvemajjhaṃ anatikkamitvā arahattaṃ patvā parinibbāyanasabhāvena antarāparinibbāyīnāmakena anāgāminā, āyuvemajjhaṃ atikkamitvā arahattaṃ patvā parinibbāyanasabhāvena upahaccaparinibbāyīnāmakena anāgāminā, asaṅkhārena appayogena arahattaṃ patvā parinibbāyanasabhāvena asaṅkhāraparinibbāyīnāmakena anāgāminā, sasaṅkhārena sappayogena arahattaṃ patvā parinibbāyanasabhāvena sasaṅkhāraparinibbāyīnāmakena anāgāminā, avihādīhi uddhaṃ atappādīsu upapattisotena arahattaṃ patvā parinibbāyanasabhāvena uddhaṃsotanāmakena anāgāminā, akaniṭṭhaṃ gantvā arahattaṃ patvā parinibbāyanasabhāvena akaniṭṭhagāmīnāmakena anāgāminā, saddhāya vimuttattā saddhāvimuttanāmakena anāgāminā, diṭṭhiyā paññāya nirodhaṃ pattattā diṭṭhippattanāmakena anāgāminā cāti imehi ekādasahi ajhānalābhīpuggalehi ca, kāyena nāmakāye phuṭṭhānaṃ arūpajhānānaṃ anantaraṃ nibbānaṃ sacchikaroti, iti sacchikaraṇato kāyasakkhīnāmakena jhānalābhinā cāti dvādasahi puggalehi niddisitabbaṃ.

Imesaṃ vuttappakārānaṃ puggalānaṃ sattādhiṭṭhānekadesatthattā ceva bhāvanābhāgiyatthattā ca sattādhiṭṭhānekadesaṃ bhāvanābhāgiyaṃ suttaṃ ettakehi puggalehi niddisitabbanti niyametvā ācariyena vibhattaṃ, amhehi ca ñātaṃ, ‘‘kittakehi puggalehi sattādhiṭṭhānekadesaṃ asekkhabhāgiyaṃ suttaṃ niddisitabba’’nti vattabbattā –

‘‘Asekkhabhāgiyaṃ suttaṃ navahi puggalehi niddisitabbaṃ saddhāvimuttena, paññāvimuttena, suññatavimuttena, animittavimuttena, appaṇihitavimuttena, ubhatobhāgavimuttena, samasīsinā, paccekabuddhehi, sammāsambuddhehi cāti asekkhabhāgiyaṃ suttaṃ imehi navahi puggalehi niddisitabba’’nti –

Vuttaṃ . Tattha sattādhiṭṭhānekadesaṃ asekkhabhāgiyaṃ suttaṃ niddisitabbanti yojetabbaṃ. Saddhāya kilesehi vimuttattā arahattaphalakkhaṇe saddhāvimutto arahā, tena saddhāvimuttena. Paññāya vimuttattā arahattaphalakkhaṇe paññāvimutto arahā, tena paññāvimuttena. Suññatavipassanāsaṅkhātena anattānupassanena vimuttattā suññatavimutto arahā, tena suññatavimuttena. Animittānupassanāsaṅkhātena aniccānupassanena vimuttattā animittavimutto arahā, tena animittavimuttena. Appaṇihitānupassanāsaṅkhātena dukkhānupassanena vimuttattā appaṇihitavimutto arahā, tena appaṇihitavimuttena. Ubhato rūpakāyanāmakāyato ubhatobhāgato vimuttattā ubhatobhāgavimutto arahā, tena ubhatobhāgavimuttena. Purimā pañca puggalā ajhānalābhino gahitā, ubhatobhāgavimutto pana jhānalābhīgahito.

Samasīsī nāma iriyāpathasamasīsī, rogasamasīsī, jīvitasamasīsīti tividhā honti. Imesu tīsu samasīsīsu yo arahā catūsu iriyāpathesu ekekasmiṃ iriyāpathe arahattaṃ patvā aññaṃ iriyāpathaṃ asaṅkamitvā tasmiṃ tasmiṃ iriyāpatheyeva parinibbāyati, ayaṃ arahā iriyāpathasamasīsī nāma. Yo arahā yasmiṃ roge uppanne arahattaṃ patvā tato rogato anuṭṭhahitvā tasmiṃ rogeyeva parinibbāyati, ayaṃ arahā rogasamasīsī nāma. Yo arahā paccavekkhaṇavīthiyānantaraṃ bhavaṅgaṃ otaritvā tato maraṇāsannajavanavīthiyānantarameva parinibbāyati, ayaṃ arahā vārasamatāya jīvitasamasīsī nāma. Vārasamatāti ca paccavekkhaṇavīthi maggavithyānuvattakattā paccavekkhaṇavīthianantaraṃ pavattamānāyapi maraṇāsannavīthi maggavīthianantaraṃ pavattāti vattabbārahā, tasmā vīthianantaratā vārasamatā nāma. Tāya vārasamatāya ca jīvitasamasīsī vutto.

Saha paṭisambhidāhi arahattaṃ pāpuṇīti etthapi paccavekkhaṇavīthiyānantaraṃ bhavaṅgaṃ otaritvā bhavaṅgato vuṭṭhāya pavattavīthiyā paṭisambhidāñāṇāni pavattanti. Vuttanayena vīthianantaratāya vārasamatāya ‘‘saha paṭisambhidāhī’’ti vuttaṃ. Bhagavato sabbaññutaññāṇampi paccavekkhaṇavīthiyānantaraṃ bhavaṅgaṃ otaritvā bhavaṅgato vuṭṭhāya pavattavīthiyā paṭhamaṃ pavattatīti veditabbaṃ. Iminā jīvitasamasīsinā, sabbehi paccekabuddhehi, sabbehi sammāsambuddhehi cāti imehi navahi puggalehi sattādhiṭṭhānekadesaṃ asekkhabhāgiyaṃ suttaṃ niddisitabbaṃ.

Imesaṃ puggalānaṃ sattādhiṭṭhānekadesatthattā ceva asekkhabhāgiyatthattā ca evaṃ iminā ‘‘lokuttaraṃ suttaṃ sattādhiṭṭhāna’’ntiādinā pakārena vuttehi imehi chabbīsatiyā puggalehi ariyehi dassanabhāgiyavāsanābhāgiyaasekkhabhāgiyasuttānaṃ vasena lokuttaraṃ suttaṃ sattādhiṭṭhānekadesaṃ suttaṃ niddisitabbaṃ.

Imesaṃ chabbīsatiyā puggalānaṃ sakalalokuttarasuttatthattā ceva sattādhiṭṭhānekadesasuttatthattā ca lokuttaraṃ sattādhiṭṭhānekadesaṃ suttaṃ. Ettakehi puggalehi niddisitabbanti ācariyena niyametvā vibhattaṃ, amhehi ca ñātaṃ, ‘‘lokiyaṃ sattādhiṭṭhānekadesaṃ suttaṃ kittakehi puggalehi niddisitabba’’nti vattabbattā ‘‘lokiyaṃ suttaṃ sattādhiṭṭhānaṃ ekūnavīsatiyā puggalehi niddisitabba’’ntiādi vuttaṃ. ‘‘Te ekūnavīsati lokiyā puggalā katamehi dhammehi niddiṭṭhā samanvesitabbā’’ti vattabbattā ‘‘te caritehī’’tiādi vuttaṃ. Te ekūnavīsati lokiyā puggalā caritehi caritavisesehi niddiṭṭhā samanvesitabbāti. ‘‘Kathaṃ caritehi niddiṭṭhā’’ti vattabbattā ‘‘keci rāgacaritā’’tiādi vuttaṃ. Rāgacaritadosacaritādīhi caritehi ekūnavīsati lokiyapuggalā rāgacaritā, keci dosacaritā…pe… mohacarito cāti niddiṭṭhā. Iti niddiṭṭhehi imehi ekūnavīsatiyā puggalehi lokiyasattādhiṭṭhānekadesaṃ suttaṃ niddisitabbaṃ. ‘‘Lokiya’’nti sāmaññavasena vuttampi ‘‘saṃkilesabhāgiyaṃ lokiya’’nti visesato viññātabbaṃ.

Lokiyaṃ sattādhiṭṭhānekadesaṃ suttaṃ ettakehi puggalehi niddisitabbanti ācariyena niyametvā vibhattaṃ, amhehi ca ñātaṃ, ‘‘vāsanābhāgiyaṃ sattādhiṭṭhānekadesaṃ suttaṃ katamehi puggalehi niddisitabba’’nti vattabbattā ‘‘vāsanābhāgiya’’ntiādi vuttaṃ. Vāsanābhāgiyaṃ sattādhiṭṭhānekadesaṃ suttaṃ sīlavantehi puggalehi, dhammehi ca niddisitabbanti yojetabbaṃ. ‘‘Kittakā sīlavantapuggalā’’ti vattabbattā ‘‘te sīlavanto pañca puggalā’’ti vuttaṃ. ‘‘Kittakā dhammā’’ti vattabbattā ‘‘pakatisīla’’ntiādi vuttaṃ. Idaṃ vuttaṃ hoti – pakatisīlavanto ca samādānasīlavanto ca cittappasādavanto ca samathavanto ca vipassanāvanto cāti pañca puggalā, pakatisīladhammo ca samādānasīladhammo ca cittappasādadhammo ca samathadhammo ca vipassanādhammo cāti pañca dhammāti imehi pañcahi puggalehi, imehi pañcahi dhammehi vāsanābhāgiyaṃ sattādhiṭṭhānekadesadhammādhiṭṭhānekadesaṃ suttaṃ yathākkamaṃ niddisitabbanti.

Lokuttaraṃ sattādhiṭṭhānaṃ suttaṃ dassanabhāgiyavāsanābhāgiyaasekkhabhāgiyasuttehi niddisitabbanti ācariyena niyametvā vibhattaṃ, amhehi ca ñātaṃ, ‘‘lokuttaraṃ dhammādhiṭṭhānaṃ suttaṃ kittakehi suttehi niddisitabba’’nti vattabbattā ‘‘lokuttaraṃ suttaṃ dhammādhiṭṭhānaṃ…pe… asekkhabhāgiyenā’’ti vuttaṃ.

‘‘Lokiyañca lokuttarañca sattādhiṭṭhānañca dhammādhiṭṭhānañca kittakehi niddisitabba’’nti vattabbattā ‘‘lokiyañca…pe… ubhayena niddisitabba’’nti vuttaṃ. Ubhayenāti lokiyalokuttarena, sattādhiṭṭhānadhammādhiṭṭhānena samānatthabhāvena niddisitabbanti.

‘‘Ñāṇaṃ kittakehi niddisitabba’’nti vattabbattā ‘‘ñāṇaṃ paññāyā’’tiādi vuttaṃ. Yasmiṃ yasmiṃ sutte ñāṇaṃ āgataṃ, tasmiṃ tasmiṃ sutte ñāṇaṃ ñāṇapariyāyena paññādinā niddisitabbanti.

‘‘Ñeyyaṃ kittakena niddisitabba’’nti vattabbattā ‘‘ñeyyaṃ atītānāgatapaccuppannehī’’tiādi vuttaṃ. Yasmiṃ yasmiṃ sutte ñeyyaṃ āgataṃ, tasmiṃ tasmiṃ sutte ñeyyaṃ ñeyyapariyāyena niddisitabbanti.

‘‘Ñāṇañca ñeyyañca kittakena niddisitabba’’nti vattabbattā ‘‘ñāṇañca ñeyyañca tadubhayenā’’tiādi vuttaṃ. Yasmiṃ yasmiṃ sutte ñāṇañeyyā āgatā, tasmiṃ tasmiṃ sutte ñāṇañeyyā ñāṇañeyyapariyāyena niddisitabbanti.

Dassanasutte yathā niddiṭṭhaṃ, tathā upadhārayitvā labbhamānato niddisitabbaṃ. Bhāvanāsutte yathā niddiṭṭhaṃ, tathā upadhārayitvā labbhamānato niddisitabbaṃ. Tadubhayaṃ dassanañca bhāvanā ca sutte yathā niddiṭṭhaṃ, tathā upadhārayitvā labbhamānato niddisitabbaṃ.

‘‘Sakavacanaṃparavacana’’ntiādīsupi evameva visuṃ visuṃ ca ekato ca sutte yathā niddiṭṭhaṃ, tathā upadhārayitvā labbhamānato niddisitabbanti yojanā kātabbā. ‘‘Ettakameva niddisitabba’’nti vattabbattā ‘‘yaṃ vā panā’’tiādi vuttaṃ.

‘‘Vipākassa hetu kammamevā’’ti vattabbattā ‘‘duvidho hetū’’tiādi vuttaṃ. Kilesā saṃkilesabhāgiyasuttena samānatthabhāvena niddisitabbā. Taṇhāsaṅkhāto samudayo vā kilesasaṅkhāto samudayo vā akusalasaṅkhāto samudayo vā saṃkilesabhāgiyena suttena samānatthabhāvena niddisitabbo. Lokiyakusalahetusaṅkhāto samudayo vā lokiyakusalasaṅkhāto samudayo vā vāsanābhāgiyena suttena samānatthabhāvena niddisitabbo.

Kammañca vipāko ca yathārahaṃ labbhamānasuttena niddisitabboti sāmaññavasena vibhatto, ‘‘kusalaṃ katamena niddisitabba’’nti vattabbattā ‘‘tattha kusala’’ntiādi vuttaṃ. Tatthāti tesu aṭṭhavīsatiyā sāsanapaṭṭhānasuttesu kusalaṃ catūhi suttehi samānatthabhāvena niddisitabbaṃ. ‘‘Katamehi catūhī’’ti vattabbattā ‘‘vāsanābhāgiyenā’’tiādi vuttaṃ. Lokiyakusalaṃ vāsanābhāgiyena niddisitabbaṃ samānatthattā, lokuttarakusalaṃ dassanabhāgiyena, vāsanābhāgiyena, asekkhabhāgiyena ca yathārahaṃ samānatthabhāvena niddisitabbaṃ. Kusalaṃ ettakehi niddisitabbanti niyametvā vibhattaṃ, ‘‘akusalaṃ katamena niddisitabba’’nti vattabbattā ‘‘akusala’’ntiādi vuttaṃ. ‘‘Kusalañca akusalañca katamena niddisitabba’’nti vattabbattā ‘‘kusalañca akusalañca tadubhayena niddisitabba’’nti vuttaṃ. Yasmiṃ yasmiṃ sutte tadubhayaṃ āgataṃ, tasmiṃ tasmiṃ sutte āgatena tadubhayena niddisitabbaṃ.

‘‘Anuññātaṃ katamena niddisitabba’’nti vattabbattā ‘‘anuññāta’’ntiādi vuttaṃ. Anuññātaṃ bhagavato anuññātāya samānatāya niddisitabbaṃ. ‘‘Katividhaṃ anuññāta’’nti vattabbattā ‘‘taṃ pañcavidha’’ntiādi vuttaṃ. Yaṃ anuññātaṃ yāsu yāsu bhūmīsu dissati, taṃ anuññātaṃ tāsu tāsu bhūmīsu āgatena samānena kappiyānulomena niddisitabbaṃ.

Anuññātaṃ iminā niddisitabbanti ācariyena niyametvā vibhattaṃ, ‘‘paṭikkhittaṃ katamena niddisitabba’’nti vattabbattā ‘‘paṭikkhittaṃ bhagavatā’’tiādi vuttaṃ. Bhagavatā paṭikkhittaṃ bhagavatā paṭikkhittakāraṇena sutte āgatena vatthunā kāraṇaphalabhāvena niddisitabbaṃ. Yaṃ paṭikkhittaṃ yāsu yāsu bhūmīsu dissati, taṃ pana paṭikkhittaṃ tāsu tāsu bhūmīsu āgatena pākaṭena akappiyānulomena niddisitabbaṃ.

‘‘Anuññātañca paṭikkhittañca katamena niddisitabba’’nti vattabbattā ‘‘anuññātañca paṭikkhittañca tadubhayena niddisitabba’’nti vuttaṃ. Yasmiṃ yasmiṃ sutte anuññātañca paṭikkhittañca āgataṃ, tasmiṃ tasmiṃ sutte āgatena tadubhayena niddisitabbaṃ.

‘‘Thavo katamena niddisitabbo’’ti vattabbattā ‘‘thavo pasaṃsāyā’’tiādi vuttaṃ. Yasmiṃ yasmiṃ sutte yā yā pasaṃsā āgatā, tasmiṃ tasmiṃ sutte āgatāya tāya tāya pasaṃsāya thavo niddisitabbo. ‘‘Yo thavo pasaṃsāya niddisitabbo, so thavo katividhena niddisitabbo’’ti vattabbattā ‘‘so pañcavidhenā’’tiādi vuttaṃ. Bhagavato thavo ca dhammassa thavo ca ariyasaṅghassa thavo ca ariyadhammānaṃ sikkhāya thavo ca lokiyaguṇasampattiyā thavo cāti pañcavidhena veditabbo. Iti evaṃ vuttappakārena pañcavidhena thavo niddisitabbo.

Amhākācariya amhākācariyena aṭṭhārasa mūlapadā sāsanapaṭṭhāne daṭṭhabbāti vuttā, ‘‘katamāni tāni aṭṭhārasa mūlapadānī’’ti pucchitabbattā ‘‘indriyabhūmī’’tiādi vuttaṃ. Sāsanapaṭṭhāne indriyabhūmi saddhindriyādiindriyabhūmi yehi navahi padehi niddisitabbā, sāsanapaṭṭhāne kilesabhūmi yehi navahi padehi niddisitabbā, evaṃ iminā pakārena etāni mūlapadāni nava padāni kusalapadāni, nava padāni akusalapadānīti aṭṭhārasa mūlapadāni honti. Sāsanapaṭṭhāne daṭṭhabbā, ‘‘kena kāraṇena aṭṭhārasa mūlapadā sāsanapaṭṭhāne daṭṭhabbāti viññāyatī’’ti vattabbattā ‘‘tathā hī’’tiādi vuttaṃ. Tathā hīti tato eva aṭṭhārasamūlapadānaṃ sāsanapaṭṭhāne daṭṭhabbattā ‘‘aṭṭhārasa mūlapadā kuhiṃ daṭṭhabbā? Sāsanapaṭṭhāne’’ti yaṃ vacanaṃ vuttaṃ, tena vacanena viññāyatīti. ‘‘Kena mūlapadānaṃ navakusalapadanavaakusalapadabhāvena aṭṭhārasabhāvo viññāyatī’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tena mūlapadānaṃ navakusalapadanavaakusalapadabhāvato āyasmā mahākaccāno –

‘‘Navahi ca padehi kusalā, navahi ca yujjanti akusalapakkhā;

Ete kho mūlapadā, bhavanti aṭṭhārasa padānī’’ti. –

Yaṃ vacanaṃ āha, tena ‘‘navahi…pe… padānī’’ti vacanena mūlapadānaṃ navakusalapadanavaakusalapadabhāvena aṭṭhārasabhāvo viññāyatīti.

‘‘Yaṃ yaṃ saṃkilesabhāgiyādisoḷasavidhaṃ sāsanapaṭṭhānañceva yaṃ yaṃ lokiyādiaṭṭhavīsatividhaṃ sāsanapaṭṭhānañca ācariyena niddhāritaṃ, ettakameva paripuṇṇaṃ, aññaṃ sāsanapaṭṭhānaṃ niddhāretvā yuttaṃ yujjitabbaṃ natthī’’ti vattabbattā ‘‘niyuttaṃ sāsanapaṭṭhāna’’nti vuttaṃ. Yathāniddhāritasāsanapaṭṭhānato yaṃ yaṃ aññaṃ sāsanapaṭṭhānaṃ niddhāritaṃ atthi, taṃ taṃ aññaṃ sāsanapaṭṭhānaṃ niyuttaṃ yathārahaṃ niddhāretvā yuttaṃ yujjitabbanti attho gahetabboti.

‘‘Yaṃ loko pūjayate…pe… niyuttaṃ sāsanapaṭṭhānanti yattako vacanakkamo bhāsito, ettakena vacanakkamena kiṃ netti samattā, udāhu asamattā’’ti vattabbattā ‘‘ettāvatā’’tiādi vuttaṃ. Āyasmatā mahākaccānena yā netti bhāsitā, bhagavatā sā netti anumoditā, mūlasaṅgītiyaṃ saṅgāyantehi therāsabhehi yā netti saṅgītā, sā netti ‘‘yaṃ loko pūjayate…pe… niyuttaṃ sāsanapaṭṭhāna’’nti ettāvatā vacanakkamena samattā paripuṇṇāva hoti.

Iti samattāya āyasmatā mahākaccānena bhāsitāya bhagavatā anumoditāya mūlasaṅgītiyaṃ saṅgāyantehi therāsabhehi saṅgītāya nettiyā atthavaṇṇanā saddhammapālanāmena mahādhammarājagurunā mahātherena racitā jinaputtānaṃ hitakarā nettivibhāvanā chabbīsādhikanavasate sakkarāje sāvaṇamāse sukkapakkhe navamadivase sūriyuggamanasamaye samattā.

Iti sāsanapaṭṭhāne sattibalānurūpā racitā vibhāvanā

Niṭṭhitā.

Nigamanakathā

Sabbasattuttamo nātho, loke uppajji nāyako;

Sambuddho gotamo jino, anekaguṇalaṅkato.

Sāsanaṃ tassa seṭṭhassa, aṭṭhavassasatādhikaṃ;

Dvisahassaṃ yadā pattaṃ, nimmalaṃ vaḍḍhanaṃ subhaṃ.

Tadā bhūmissaro mahādhammarājā mahiddhiko;

Āṇācakkena sāreti, rājā noanuvattake.

Laddhā setagaje vare, loke vimhayajānake;

Appamatto mahāvīro, puññaṃ katvābhimodati.

Tasmiṃ vasseva sāvaṇe, māse navamadivase;

Sūriyuggamane kāle, nibbattāyaṃ vibhāvanā.

Yattakaṃ sāsanaṃ ṭhitaṃ, tattakaṃ racitaṃ mayā;

Ṭhātu nettivibhāvanā, jinaputtahitāvahā.

Iti taṃ racayantena, puññaṃ adhigataṃ mayā;

Hontu tassānubhāvena, sabbe vimuttibhāgino.

Rājadevī puttanattā, panattā ca sajātikā;

Sabbe rajjasukhe ṭhatvā, carantu caritaṃ sukhī.

Devo kāle suvassatu, sabbo raṭṭhajano sukhī;

Aññamaññaṃ ahiṃsanto, piyo hotu hitāvahoti.

Nettivibhāvinī niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app