Samuṭṭhānasīsavaṇṇanā

257. Samuṭṭhānakathāya pana karuṇāsītalabhāvena candasadisattā ‘‘buddhacande’’ti vuttaṃ, kilesatimirapahānato ‘‘buddhādicce’’ti vuttaṃ. Piṭake tīṇi desayīti yasmā te desayanti, tasmā aṅgirasopi piṭakāni tīṇi desayi. Tāni katamānīti āha ‘‘suttanta’’ntiādi. Mahāguṇanti mahānisaṃsaṃ. Evaṃ nīyati saddhammo, vinayo yadi tiṭṭhatīti yadi vinayapariyatti anantarahitā tiṭṭhati pavattati, evaṃ sati paṭipattipaṭivedhasaddhammo nīyati pavattati. Vinayapariyatti pana kathaṃ tiṭṭhatīti āha ‘‘ubhatocā’’tiādi. Parivārena ganthitā tiṭṭhantīti yojetabbaṃ. Tasseva parivārassāti tasmiṃyeva parivāre.

Niyatakatanti kataniyataṃ, niyamitanti attho. Aññehi saddhinti sesasikkhāpadehi saddhiṃ. Asambhinnasamuṭṭhānānīti asaṅkarasamuṭṭhānāni.

Tasmā sikkheti yasmā vinaye sati saddhammo tiṭṭhati, vinayo ca parivārena ganthito tiṭṭhati, parivāre ca samuṭṭhānādīni dissanti, tasmā sikkheyya parivāraṃ, uggaṇheyyāti attho.

Ādimhi tāva purimanayeti ‘‘channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhātīti ekena samuṭṭhānena samuṭṭhāti, kāyato ca cittato ca samuṭṭhātī’’tiādinā (pari. 187) paññattivāre sakiṃ āgatanayaṃ sandhāyetaṃ vuttaṃ.

258.Nānubandhe pavattininti ‘‘yā pana bhikkhunī vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandheyyā’’ti (pāci. 1111) vuttasikkhāpadaṃ.

270.Akatanti aññehi amissīkataṃ, niyatasamuṭṭhānanti vuttaṃ hoti.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app