Samuṭṭhānasīsasaṅkhepo

Samuṭṭhānassuddānaṃ

257.

Aniccā sabbe saṅkhārā, dukkhānattā ca saṅkhatā;

Nibbānañceva paññatti, anattā iti nicchayā.

Buddhacande anuppanne, buddhādicce anuggate;

Tesaṃ sabhāgadhammānaṃ, nāmamattaṃ na nāyati.

Dukkaraṃ vividhaṃ katvā, pūrayitvāna pāramī;

Uppajjanti mahāvīrā, cakkhubhūtā sabrahmake.

Te desayanti saddhammaṃ, dukkhahāniṃ sukhāvahaṃ;

Aṅgīraso sakyamuni, sabbabhūtānukampako.

Sabbasattuttamo sīho, piṭake tīṇi desayi;

Suttantamabhidhammañca, vinayañca mahāguṇaṃ.

Evaṃ nīyati saddhammo, vinayo yadi tiṭṭhati;

Ubhato ca vibhaṅgāni, khandhakā yā ca mātikā.

Mālā suttaguṇeneva, parivārena ganthitā;

Tasseva parivārassa, samuṭṭhānaṃ niyato kataṃ.

Sambhedaṃ nidānaṃ caññaṃ, sutte dissanti upari;

Tasmā sikkhe parivāraṃ, dhammakāmo supesaloti.

Terasasamuṭṭhānaṃ

Vibhaṅge dvīsu paññattaṃ, uddisanti uposathe;

Pavakkhāmi samuṭṭhānaṃ, yathāñāyaṃ suṇātha me.

Pārājikaṃ yaṃ paṭhamaṃ, dutiyañca tato paraṃ;

Sañcarittānubhāsanañca, atirekañca cīvaraṃ.

Lomāni padasodhammo, bhūtaṃ saṃvidhānena ca;

Theyyadesanacorī ca, ananuññātāya terasa.

Terasete samuṭṭhāna nayā, viññūhi cintitā.

Ekekasmiṃ samuṭṭhāne, sadisā idha dissare.

1. Paṭhamapārājikasamuṭṭhānaṃ

258.

Methunaṃ sukkasaṃsaggo, aniyatā paṭhamikā;

Pubbūpaparipācitā, raho bhikkhuniyā saha.

Sabhojane raho dve ca, aṅguli udake hasaṃ;

Pahāre uggire ceva, tepaññāsā ca sekhiyā.

Adhakkhagāmāvassutā, talamaṭṭhañca suddhikā;

Vassaṃvuṭṭhā ca ovādaṃ, nānubandhe pavattiniṃ.

Chasattati ime sikkhā, kāyamānasikā katā;

Sabbe ekasamuṭṭhānā, paṭhamaṃ pārājikaṃ yathā.

Paṭhamapārājikasamuṭṭhānaṃ niṭṭhitaṃ.

2. Dutiyapārājikasamuṭṭhānaṃ

259.

Adinnaṃ viggahuttari, duṭṭhullā attakāminaṃ;

Amūlā aññabhāgiyā, aniyatā dutiyikā.

Acchinde pariṇāmane, musā omasapesuṇā;

Duṭṭhullā pathavīkhaṇe, bhūtaṃ aññāya ujjhāpe.

Nikkaḍḍhanaṃ siñcanañca, āmisahetu bhuttāvī;

Ehi anādari bhiṃsā, apanidhe ca jīvitaṃ.

Jānaṃ sappāṇakaṃ kammaṃ, ūnasaṃvāsanāsanā;

Sahadhammikavilekhā, moho amūlakena ca.

Kukkuccaṃ dhammikaṃ cīvaraṃ, datvā [kukkuccaṃ dhammikaṃ cīvaraṃ (sī.), kukkuccaṃ dhammikaṃ datvā (syā.)] pariṇāmeyya puggale;

Kiṃ te akālaṃ acchinde, duggahī nirayena ca.

Gaṇaṃ vibhaṅgaṃ dubbalaṃ, kathināphāsupassayaṃ;

Akkosacaṇḍī maccharī, gabbhinī ca pāyantiyā.

Dvevassaṃ sikkhā saṅghena, tayo ceva gihīgatā;

Kumāribhūtā tisso ca, ūnadvādasasammatā.

Alaṃ tāva sokāvāsaṃ, chandā anuvassā ca dve;

Sikkhāpadā sattatime, samuṭṭhānā tikā katā.

Kāyacittena na vācā, vācācittaṃ na kāyikaṃ;

Tīhi dvārehi jāyanti, pārājikaṃ dutiyaṃ yathā.

Dutiyapārājikasamuṭṭhānaṃ niṭṭhitaṃ.

3. Sañcarittasamuṭṭhānaṃ

260.

Sañcarī kuṭi vihāro, dhovanañca paṭiggaho;

Viññattuttari abhihaṭṭhuṃ, ubhinnaṃ dūtakena ca.

Kosiyā suddhadvebhāgā, chabbassāni nisīdanaṃ;

Riñcanti rūpikā ceva, ubho nānappakārakā.

Ūnabandhanavassikā, suttaṃ vikappanena ca;

Dvāradānasibbāni [dvāradānasibbinī (sī. syā.)] ca, pūvapaccayajoti ca.

Ratanaṃ sūci mañco ca, tūlaṃ nisīdanakaṇḍu ca;

Vassikā ca sugatena, viññatti aññaṃ cetāpanā.

Dve saṅghikā mahājanikā, dve puggalalahukā garu;

Dve vighāsā sāṭikā ca, samaṇacīvarena ca.

Samapaññāsime dhammā, chahi ṭhānehi jāyare;

Kāyato na vācācittā, vācato na kāyamanā.

Kāyavācā na ca cittā [na cittato (sī. syā.)], kāyacittā na vācikā [na vācato (sī. syā.)];

Vācācittā na kāyena, tīhi dvārehi [tīhi ṭhānehi (syā.)] jāyare.

Chasamuṭṭhānikā ete, sañcarittena sādisā.

Sañcarittasamuṭṭhānaṃ niṭṭhitaṃ.

4. Samanubhāsanāsamuṭṭhānaṃ

261.

Bhedānuvattadubbaca , dūsaduṭṭhulladiṭṭhi ca;

Chandaṃ ujjagghikā dve ca, dve ca saddā na byāhare.

Chamā nīcāsane ṭhānaṃ, pacchato uppathena ca;

Vajjānuvattigahaṇā, osāre paccācikkhanā.

Kismiṃ saṃsaṭṭhā dve vadhi, visibbe dukkhitāya ca;

Puna saṃsaṭṭhā na vūpasame, ārāmañca pavāraṇā.

Anvaddhaṃ [anvaddhamāsaṃ (sī. syā.)] saha jīviniṃ, dve cīvaraṃ anubandhanā;

Sattatiṃsa ime dhammā, kāyavācāya cittato.

Sabbe ekasamuṭṭhānā, samanubhāsanā yathā.

Samanubhāsanāsamuṭṭhānaṃ niṭṭhitaṃ.

5. Kathinasamuṭṭhānaṃ

262.

Ubbhataṃ kathinaṃ tīṇi, paṭhamaṃ pattabhesajjaṃ;

Accekaṃ cāpi sāsaṅkaṃ, pakkamantena vā duve.

Upassayaṃ paramparā, anatirittaṃ nimantanā;

Vikappaṃ rañño vikāle, vosāsāraññakena ca.

Ussayāsannicayañca, pure pacchā vikāle ca;

Pañcāhikā saṅkamanī, dvepi āvasathena ca.

Pasākhe āsane ceva, tiṃsa ekūnakā ime;

Kāyavācā na ca cittā [na cittato (syā.)], tīhi dvārehi jāyare.

Dvisamuṭṭhānikā sabbe, kathinena sahāsamā.

Kathinasamuṭṭhānaṃ niṭṭhitaṃ.

6. Eḷakalomasamuṭṭhānaṃ

263.

Eḷakalomā dve seyyā, āhacca piṇḍabhojanaṃ;

Gaṇavikālasannidhi, dantaponena celakā.

Uyyuttaṃ senaṃ [uyyuttaṃ vase (syā.)] uyyodhi, surā orena nhāyanā;

Dubbaṇṇe dve desanikā, lasuṇupatiṭṭhe naccanā.

Nhānamattharaṇaṃ seyyā, antoraṭṭhe tathā bahi;

Antovassaṃ cittāgāraṃ, āsandi suttakantanā.

Veyyāvaccaṃ sahatthā ca, abhikkhukāvāsena ca;

Chattaṃ yānañca saṅghāṇiṃ, alaṅkāraṃ gandhavāsitaṃ.

Bhikkhunī sikkhamānā ca, sāmaṇerī gihiniyā;

Asaṃkaccikā āpatti, cattārīsā catuttari.

Kāyena na vācācittena, kāyacittena na vācato;

Dvisamuṭṭhānikā sabbe, samā eḷakalomikāti.

Eḷakalomasamuṭṭhānaṃ niṭṭhitaṃ.

7. Padasodhammasamuṭṭhānaṃ

264.

Padaññatra asammatā, tathā atthaṅgatena ca;

Tiracchānavijjā dve vuttā, anokāso [anokāse (sī. syā.)] ca pucchanā.

Satta sikkhāpadā ete, vācā na kāyacittato [kāyacittakā (ka.)];

Vācācittena jāyanti, na tu kāyena jāyare.

Dvisamuṭṭhānikā sabbe, padasodhammasadisā.

Padasodhammasamuṭṭhānaṃ niṭṭhitaṃ.

8. Addhānasamuṭṭhānaṃ

265.

Addhānanāvaṃ paṇītaṃ, mātugāmena saṃhare;

Dhaññaṃ nimantitā ceva, aṭṭha ca pāṭidesanī.

Sikkhā pannarasa ete, kāyā na vācā na manā;

Kāyavācāhi jāyanti, na te cittena jāyare.

Kāyacittena jāyanti, na te jāyanti vācato;

Kāyavācāhi cittena, samuṭṭhānā catubbidhā.

Paññattā buddhañāṇena, addhānena sahā samā [samānayā (syā.)].

Addhānasamuṭṭhānaṃ niṭṭhitaṃ.

9. Theyyasatthasamuṭṭhānaṃ

266.

Theyyasatthaṃ upassuti, sūpaviññāpanena ca;

Rattichannañca okāsaṃ, ete byūhena sattamā.

Kāyacittena jāyanti, na te jāyanti vācato;

Tīhi dvārehi jāyanti, dvisamuṭṭhānikā ime.

Theyyasatthasamuṭṭhānā, desitādiccabandhunā.

Theyyasatthasamuṭṭhānaṃ niṭṭhitaṃ.

10. Dhammadesanāsamuṭṭhānaṃ

267.

Chattapāṇissa saddhammaṃ, na desenti tathāgatā;

Evameva [tatheva (sī. syā.)] daṇḍapāṇissa, satthaāvudhapāṇinaṃ.

Pādukupāhanā yānaṃ, seyyapallatthikāya ca;

Veṭhitoguṇṭhito ceva, ekādasamanūnakā.

Vācācittena jāyanti, na te jāyanti kāyato;

Sabbe ekasamuṭṭhānā, samakā dhammadesane.

Dhammadesanāsamuṭṭhānaṃ niṭṭhitaṃ.

11. Bhūtārocanasamuṭṭhānaṃ

268.

Bhūtaṃ kāyena jāyati, na vācā na ca cittato;

Vācato ca samuṭṭhāti, na kāyā na ca cittato.

Kāyavācāya jāyati, na tu jāyati cittato;

Bhūtārocanakā nāma, tīhi ṭhānehi jāyati.

Bhūtārocanasamuṭṭhānaṃ niṭṭhitaṃ.

12. Corivuṭṭhāpanasamuṭṭhānaṃ

269.

Corī vācāya cittena, na taṃ jāyati kāyato;

Jāyati tīhi dvārehi, corivuṭṭhāpanaṃ idaṃ;

Akataṃ dvisamuṭṭhānaṃ, dhammarājena bhāsitaṃ [ṭhapitaṃ (syā.)].

Corivuṭṭhāpanasamuṭṭhānaṃ niṭṭhitaṃ.

13. Ananuññātasamuṭṭhānaṃ

270.

Ananuññātaṃ vācāya, na kāyā na ca cittato;

Jāyati kāyavācāya, na taṃ jāyati cittato.

Jāyati vācācittena, na taṃ jāyati kāyato;

Jāyati tīhi dvārehi, akataṃ catuṭhānikaṃ.

Ananuññātasamuṭṭhānaṃ niṭṭhitaṃ.

Samuṭṭhānañhi saṅkhepaṃ, dasa tīṇi sudesitaṃ;

Asammohakaraṃ ṭhānaṃ, nettidhammānulomikaṃ;

Dhārayanto imaṃ viññū, samuṭṭhāne na muyhatīti.

Samuṭṭhānasīsasaṅkhepo niṭṭhito.

 

* Bài viết trích trong Parivārapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app