Namo tassa bhagavato arahato sammāsambuddhassa

Suttantapiṭaka

Saṃyuttanikāye

Sagāthāvaggapāḷi

Saṃgāyanassa pucchā vissajjanā

Pucchā – paṭhamamahāsaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā porāṇasaṃgītikārā paṭhamaṃ vinayapiṭakaṃ saṃgāyitvā tadanantaraṃ suttantapiṭakaṃ saṃgāyantā dīghanikāyañca majjhimanikāyañca saṃgāyitvā tadanantaraṃ kiṃnāma pāvacanaṃ saṃgāyiṃsu.

Vissajjanā – paṭhamamahāsaṃgītikāle bhante dhammasaṃgāhakā mahākassapādayo porāṇatheravarā paṭhamaṃ vinayapiṭakaṃ saṃgāyitvā tadanantaraṃ suttantapiṭakaṃ saṃgāyantā dīghanikāyañca majjhimanikāyañca saṃgāyitvā tadanantaraṃ sattahi ca suttasahassehi sattahi ca suttasatehi dvāsaṭṭhiyā ca suttehi paṭimaṇḍitaṃ bhāṇavārasataparimāṇaṃ saṃyuttanikāyaṃ nāma pāvacanaṃ saṃgāyiṃsu.

Pucchā – saṃyuttanikāye ca āvuso sagāthāvaggo nidānavaggo khandhavaggo saḷāyatanavaggo mahāvaggoti pañcasaṃyuttappakaraṇāni, tesu paṭhamaṃ kataraṃ saṃyuttappakaraṇaṃ te saṃgāyiṃsu.

Vissajjanā – pañcasu bhante saṃyuttappakaraṇesu paṭhamaṃ sagāthāvaggasaṃyuttappakaraṇaṃ saṃgāyiṃsu.

Pucchā – sagāthāvaggepi āvuso devatāsaṃyuttādivasena ekādasasaṃyuttāni, tesu paṭhamaṃ kataraṃ saṃyuttaṃ te saṃgāyiṃsu.

Vissajjanā – ekādasasu bhante saṃyuttesu paṭhamaṃ devatāsaṃyuttaṃ saṃgāyiṃsu.

Pucchā – devatāsaṃyuttepi āvuso naḷavaggādayo aṭṭha vaggā, oghataraṇasuttādīni ca ekāsīti suttāni, tesu paṭhamaṃ kataraṃ vaggaṃ katarañca suttaṃ sagāyiṃsu.

Vissajjanā – aṭṭhasu bhante vaggesu paṭhamaṃ naḷavaggaṃ ekāsītiyā ca suttesu paṭhamaṃ oghataraṇasuttaṃ saṃgāyiṃsu.

Sādhu sādhu āvuso, mayampi dāni tatoyeva paṭṭhāya saṃgītipubbaṅgamāni pucchanavissajjanakiccāni āvahituṃ samārabhāra.

Devatāsaṃyutta

Oghataraṇasutta

Pucchā – tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena oghataraṇasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ devataṃ ārabbha bhāsitaṃ, aññatarā bhante devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca ‘‘kathaṃ nu tvaṃ mārisa oghamatarī’’ti,

Tasmiṃ bhante vatthusmiṃ ‘‘apatiṭṭhaṃ khvāhaṃ āvuso anāyūhaṃ oghamatariṃ’’ti, evaṃ kho bhante bhagavatā bhāsitaṃ.

Accentisutta

Pucchā – accentisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ devataṃ ārabbha bhāsitaṃ. Aññatarā bhante devatā bhagavantaṃ etadavoca–

‘‘Accenti kālā tarayanti rattiyo,

Vayoguṇā anupubbaṃ jahanti,

Etaṃ bhayaṃ maraṇe pekkhamāno,

Puññāni kayirātha sukhāvahānī’’ti–

Tasmiṃ bhante vatthusmiṃ –

‘‘Accenti kālā tarayanti rattiyo,

Vayoguṇā anupubbaṃ jahanti,

Etaṃ bhayaṃ maraṇe pekkhamāno,

Lokāmisaṃ pajahe santipekkho’’ti –

Evaṃ kho bhante bhagavatā bhāsitaṃ.

Sattisutta

Pucchā – sattisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ devataṃ ārabbha bhāsitaṃ, aññatarā bhante devatā bhagavantaṃ etadavoca–

‘‘Sattiyā viya omaṭṭho, ḍayhamānova matthake;

Kāmarāgappahānāya, sato bhikkhu paribbaje’’ti–

Tasmiṃ bhante vatthusmiṃ–

Sattiyā viya omaṭṭho ḍayhamānova matthake;

Sakkāyadiṭṭhippahānāya, sato bhikkhu paribbajeti;

Evaṃ kho bhante bhagavatā bhāsitaṃ.

Sattiyā viya omaṭṭho, ḍayhamānova matthake;

Kāmarāgappahānāya, sato bhikkhu paribbaje –

Sattiyā viya omaṭṭho, ḍayhamānova matthake,

Sakkāyadiṭṭhippamānāya, sato bhikkhu paribbaje –

Jaṭāsutta

Pucchā – jaṭāsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ devataṃ ārabbha bhāsitaṃ, aññatarā bhante devatā bhavagantaṃ etadavoca–

‘‘Anto jaṭā bahijaṭā, jaṭāya jaṭitā pajā;

Taṃ taṃ gotama pucchāmi, ko imaṃ vijaṭaye jaṭa’’nti–

Tasmiṃ bhante vatthusmiṃ –

Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ;

Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭaṃ.

Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

Khīṇāsavā arahanto, tesaṃ vijaṭitā jaṭāti;

Evamādinā bhante bhagavatā bhāsitaṃ.

Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ;

Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭaṃ–

Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

Khīṇāsavā arahanto, tesaṃ vijaṭitā jaṭā–

Yattha nāmañca rūpañca, asesaṃ uparujjhati;

Paṭighaṃ rūpasaññā ca, etthesā chijjate jaṭā.

Accharāsutta

Pucchā – accharāsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ devaputtaṃ ārabbha bhāsitaṃ. Aññataro bhante devaputto bhagavantaṃ etadavoca–

‘‘Accharāgaṇasaṅghaṭṭhaṃ, pisāca gaṇasevitaṃ;

Vanantaṃ mohanaṃ nāma, kathaṃ yātrā bhavissatī’’ti.

Tasmiṃ bhante vatthusmiṃ–

‘‘Ujuko nāma so maggo, abhayā nāma sā disā,

Ratho akūjano nāma, dhammacakkehi saṃyuto.

Hirī tassa apālambo, satyassa parivāraṇaṃ;

Dhammāhaṃ sārathiṃ brūmi, sammādiṭṭhi purejavaṃ.

Yassa etādisaṃ yānaṃ, itthiyā purisassa vā;

Sa ve etena yānena, nibbānasseva santike’’ti.

Evaṃ kho bhante bhagavatā bhāsitaṃ.

Accharāgaṇasaṅghuṭṭhaṃ , pisācagaṇasevitaṃ;

Vanantaṃ mohanaṃ nāma, kathaṃ yātrā bhavissati–

Jarāsutta

Pucchā – jarāsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante aññataraṃ devataṃ ārabbha bhāsitaṃ. Aññatarā bhante devatā bhagavantaṃ etadavoca–

‘‘Kiṃ su yāva jarā sādhu, kiṃ su sādhu patiṭṭhitaṃ;

Kiṃ su narānaṃ ratanaṃ, kiṃ su corehi dūhara’’nti.

Tasmiṃ bhante vatthusmiṃ–

‘‘Sīlaṃ yāva jarā sādhu, saddhā sādhu patiṭṭhitā;

Paññā narānaṃ ratanaṃ, puññaṃ corehi dūhara’’nti.

Evaṃ kho bhante bhagavatā bhāsitaṃ.

Kiṃ su yāva jarā sādhu.

Kiṃ su sādhu patiṭṭhitaṃ.

Kiṃ su narānaṃ ratanaṃ.

Kiṃ su corehi dūharaṃ.

Devaputtasaṃyutta

Subrahmasutta

Pucchā – tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena subrahmasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ katañca bhāsitaṃ. Kīdiso ca tattha dhammapaṭiggāhakassa dhammassavanānisaṃso adhigato.

Vissajjanā – rājagahe bhante subrahmadevaputtaṃ ārabbha bhāsitaṃ. Subrahmā bhante devaputto maraṇabhayabhīto bhagavantaṃ upasaṅkamitvā etadavoca–

‘‘Niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggamidaṃ mano;

Anuppannesu kicchesu, atho uppatitesu ca;

Sace atthi anutrastaṃ, taṃ me akkhāhi pucchito’’ti–

Tasmiṃ bhante vatthusmiṃ.

‘‘Nāññatra bojjā tapasā, nāññatrindriyasaṃvarā;

Nāññatra sabbanissaggā, sotthiṃ passāmi pāṇina’’nti.

Evaṃ kho bhante bhagavatā bhāsitaṃ. Desanāpariyosāne ca bhante subrahmassa devaputtassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi, ‘‘yaṃkiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti.

Niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggamidaṃ mano;

Anuppannesu kicchesu, atho uppatitesu ca;

Sace atthi anutrasta, taṃ me akkhāhi pucchito-hu–

Nāññatra bojjā tapasā, nāññatrindriyasaṃvarā;

Nāññatra sabbanissaggā, sotthiṃ passāmi pāṇinaṃ–

Rohitassasutta

Pucchā – rohitassasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante rohitassaṃ devaputtaṃ ārabbha bhāsitaṃ. Rohitasso bhante devaputto bhagavantaṃ etadavoca ‘‘yattha nu kho bhante na jāyati na jīyati na mīyati na cavati na upapajjati, sakkā nu kho so bhante gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā’’ti. Tasmiṃ bhante vatthusmiṃ ‘‘yattha kho āvuso na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ aṭṭheyyaṃ patteyyanti vadāmī’’ti evamādinā bhante bhagavatā bhāsitaṃ.

Kosalasaṃyutta

Daharasutta

Pucchā – daharasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante rājānaṃ pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, ekamantaṃ nisinno kho bhante rājā pasenadi kosalo bhagavantaṃ etadavoca ‘‘bhavampi no gotamo ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paṭijānātī’’ti. Tasmiṃ bhante vatthusmiṃ ‘‘yañhi taṃ mahārāja sammā vadamānovadeyya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti , mameva taṃ sammā vadamāno vadeyyā’’ti evamādinā bhante bhagavatā bhāsitaṃ.

Tasmā hi paṇḍito poso, sampassaṃ atthamattano;

Bhujaṅgamaṃ pāvakañca, khattiyañca yasassinaṃ;

Bhikkhuñca sīlasampannaṃ, sammadeva samācare–

Attarakkhitasutta

Pucchā – attarakkhitasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante rājānaṃyeva pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo bhagavantaṃ upasaṅkamitvā ‘‘idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādī’’ti evamādikaṃ vacanaṃ avoca. Bhagavā ca bhante evametaṃ mahārāja evametaṃ mahārājāti evamādinā vibhajitvā bhāsitaṃ.

Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro;

Manasā saṃvaro sādhu, sādhu, sabbattha saṃvaro;

Sabbattha saṃvuto lajjī, rakkhitoti pavuccati.

Appakasutta

Pucchā – appakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante rājānaṃyeva pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo bhagavantaṃ upasaṅkamitvā ‘‘idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi appakā te sattā lokasmiṃ, ye uḷāre uḷāre bhoge labhitvā na ceva majjanti na ca pamajjanti, na ca kāmesu gedhaṃ āpajjantī’’ti evamādikaṃ vacanaṃ avoca. Bhagavā ca bhante ‘‘evametaṃ mahārāja evametaṃ mahārājā’’ti evamādinā appakasuttaṃ bhāsitaṃ.

Mallikāsutta

Pucchā – mallikāsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante rājānaṃyeva pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo mallikaṃ deviṃ etadavoca ‘‘atthi nu kho te mallike kocañño attanā piyataro’’ti. Tasmiṃ vatthusmiṃ sabbādisā anuparigamma cetasāti evamādinā bhante bhagavatā bhāsitaṃ.

Sabbā disā anuparigamma cetasā, nevajjhagā piyataramattanā kvaci. Evaṃ piyo puthu attā paresaṃ, tasmā na hiṃse paramattakāmo–

Sattajaṭilasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena sattajaṭilasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante rājānaṃ pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo acirapakkantesu sattasu ca jaṭilesu sattasu ca nigaṇṭhesu sattasu ca acelakesu sattasu ca ekasāṭakesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho bhante rājā pasenadi kosalo bhagavantaṃ etadavoca ‘‘ye te bhante loke arahanto vā arahattamaggaṃ vā samāpannā, ete tesaṃ aññatarā’’ti. Tasmiṃ bhante vatthusmiṃ ‘‘dujjānaṃ kho etaṃ mahārāja tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsiṇacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena ‘‘ime vā arahanto, ime vā arahattamaggaṃ samāpannā’’ti evamādinā bhante bhagavatā bhāsitaṃ.

Na vaṇṇarūpena naro sujāno, na vissase ittaradassanena;

Susaññatānañhi viyañjanena, asaññatā lokamimaṃ caranti.

Patirūpako mattikākuṇḍalova, lohaḍḍhamāsova suvaṇṇachanno;

Caranti loke parivārachannā, anto asuddhā bahisobhamānā-hū

Pañcarājasutta

Pucchā – pañcarājasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante rājānaṃyeva pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo bhagavantaṃ etadavoca ‘‘kiṃ nu kho bhante kāmānaṃ agga’’nti. Tasmiṃ bhante vatthusmiṃ ‘‘manāpapariyantaṃ khvāhaṃ mahārāja pañcasu kāmaguṇesu agganti vadāmī’’ti evamādinā bhante bhagavatā bhāsitaṃ.

Idha bhante amhākaṃ pañcannaṃ rājūnaṃ pañcahi kāmaguṇehi samappitānaṃ samaṅgībhūtānaṃ paricārayamānānaṃ ayamantarākathā udapādiṃ ‘kiṃ nu kho kāmānaṃ agga’nti–

Padumaṃ yathā kokanadaṃ sugandhaṃ, pāto siyā phullamavītagandhaṃ. Aṅgīrasaṃ passa virocamānaṃ, tapantamādiccamivantalikkhe–

Dutiyaaputtakasutta

Pucchā – dutiyaaputtakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante rājānaṃyeva pasenadiṃ kosalaṃ ārabbha bhāsitaṃ. Rājā bhante pasenadi kosalo bhagavantaṃ upasaṅkamitvā ‘‘idha bhante sāvatthiyaṃ seṭṭhi gahapati kālaṅkato, tamahaṃ aputtakaṃ sāpateyyaṃ rājantepuraṃ atiharitvā āgacchāmī’’ti evamādikaṃ vacanaṃ avoca. Bhagavā ca bhante ‘‘evametaṃ mahārāja, evametaṃ mahārāja, bhūtapubbaṃ so mahārāja seṭṭhi gahapati taggarasikhiṃ nāma paccekasambuddhaṃ piṇḍapātena paṭipādesī’’ti evamādinā tassa seṭṭhissa gahapatissa atītaṃ vatthuṃ āharitvā pariyosāne catūhi gāthāhi bhāsitaṃ.

Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ, pariggahaṃ vāpi yadatthi kiñci,

Dāsā kammakarā pessā, ye cassa anujīvino.

Sabbaṃ nādāya gantabbaṃ, sabbaṃ nikkhippagāminaṃ;

Yañca karoti kāyena, vācāya udacetasā.

Tañhi tassa sakaṃ hoti, taṃva ādāya gacchati;

Taṃvassa anugaṃ hoti, chāyāva anapāyinī.

Tasmā kareyya kalyāṇaṃ, nicayaṃ samparāyikaṃ;

Puññāni paralokasmiṃ, patiṭṭhā honti pāṇinaṃ –

Mārasaṃyutta

Tapokammasutta

Pucchā – tapokammasuttaṃ panāvuso bhagavatā jinena kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – uruvelāyaṃ bhante māraṃ pāpimantaṃ ārabbha bhāsitaṃ. Māro bhante pāpimā bhagavantaṃ upasaṅkamitvā gāthāya ajjhabhāsi.

‘‘Tapokammā apakkamma, yena sujjhanti māṇavā;

Asuddho maññasi suddho, suddhimaggā aparaddho’’ti.

Tasmiṃ bhante vatthusmiṃ–

‘‘Anattasaṃhitaṃ ñatvā, yaṃ kiñci amaraṃ tapaṃ;

Sabbaṃ natthāvahaṃ hoti, phiyārittaṃva dhammani;

Sīlaṃ samādhi paññañca, maggaṃ bodhāya bhāvayaṃ;

Pattosmi paramaṃ suddhiṃ, nihato tvamasi antakā’’ti.

Evaṃ kho bhante bhagavatā jinena bhāsitaṃ.

Tapokammā apakkamma, ye na sujjhanti māṇavā;

Asuddho maññasi suddho, suddhimaggā aparaddho–

Anatthasaṃhitaṃ utvā, yaṃkiñci amaraṃ tapaṃ;

Sabbaṃ natthāvahaṃ hoti, phiyārittaṃva dhammani;

Hatthirājavaṇṇasutta

Pucchā – hatthirājavaṇṇasuttaṃ panāvuso bhavagatā jinena kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – uruvelāyaṃ bhante mārakaṃyeva pāpimantaṃ ārabbha bhāsitaṃ. Māro bhante pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā yena bhagavā tenupasaṅkami.

Tasmiṃ bhante vatthusmiṃ–

‘‘Saṃsaraṃ dīghamaddhānaṃ, vaṇṇaṃ katvā subhāsubhaṃ;

Alaṃ te tena pāpima, nihato tvamasi antakā’’ti.

Evaṃ kho bhante bhagavatā jinena bhāsitaṃ.

Saṃsaraṃ dīghamaddhānaṃ, vaṇṇaṃ katvā subhāsubhaṃ,

Alaṃ te tena pāpima, nihato tvamasi antaka –

Bhikkhunīsaṃyutta

Āḷavikāsutta

Pucchā – idāni āvuso bhikkhunī saṃyuttaṃ pucchāmi, yaṃ tassa bhagavato arahato sammāsambuddhassa sāvikāhi therīhi attano

Ca buddhasāsanassa ca yathābhūtaṃ guṇaṃ pakāsetvā bhāsitaṃ. Tatthāvuso paṭhamaṃ porāṇakehi mahākassapādīhi dhammasaṃgāhakehi theravarehi saṃgītaṃ āḷavikāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante māraṃ pāpimantaṃ ārabbha āḷavikāya bhikkhuniyā bhāsitaṃ. Māro bhante pāpimā āḷavikāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo āḷavikaṃ bhikkhuniṃ gāthāya ajjhabhāsi–

‘‘Natthi nissaraṇaṃ loke, kiṃ vivekena kāhasi;

Bhuñjassa kāmaratiyo, māhu pacchānutāpinī’’ti.

Tasmiṃ bhante vatthusmiṃ–

‘‘Atthi nissaraṇaṃ loke, paññāya me suphussitaṃ;

Pamattabandhu pāpima, na tvaṃ jānāsi taṃ padaṃ;

Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;

Yaṃ tvaṃ kāmaratiṃ brūsi, arahi mayha sā ahū’’ti.

Evaṃ kho bhante āḷavikāya bhikkhuniyā bhāsitaṃ.

Natthi nissaraṇaṃ loke, kiṃ vivekena kāhasi;

Bhuñjassu kāmaratiyo, māhu pacchānutāpinī-hu–

Atthi nissaraṇaṃ loke, paññāya me suphussitaṃ;

Pamattabandhu pāpima, na tvaṃ jānāsi taṃ padaṃ.

Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;

Yaṃ tvaṃ kāmaratiṃ brūsi, arati mayha sā ahu–

Somāsutta

Pucchā – somāsuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃyeva bhante andhavane māraṃ pāpimantaṃ ārabbha somāya bhikkhuniyā bhāsitaṃ. Māro bhante pāpimā somāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo somaṃ bhikkhuniṃ gāthāya ajjhabhāsi.

‘‘Yaṃ taṃ isīhi pattabbaṃ, ṭhānaṃ durabhisambhavaṃ;

Na taṃ dvaṅgulapaññāya, sakkā pappotumitthiyā’’ti.

Tasmiṃ bhante vatthusmiṃ–

‘‘Itthibhāvo kiṃ kayirā, cittamhi susamāhite;

Ñāṇamhi vattamānamhi, sammā dhammaṃ vipassato;

Yassa nūna siyā evaṃ, itthāhaṃ purisoti vā;

Kiñci vā pana aññasmi, taṃ māro vattumarahatī’’ti.

Evaṃ kho bhante somāya bhikkhuniyā ariyasāvikāya bhāsitaṃ.

Yaṃ taṃ isīhi pattabbaṃ, ṭhānaṃ durabhisambhavaṃ;

Na taṃ dvaṅgulapaññāya, sakkā pappotumitthiyā–

Itthi bhāvo kiṃ kayirā, cittamhi susamāhite;

Ñāṇamhi vatta mānamhi, sammā dhammaṃ vipassato.

Yassa nūna siyā evaṃ, itthāhaṃ purisoti vā;

Kiñci vā pana aññasmi, taṃ māro vattumarahati.

Kisāgotamīsutta

Pucchā – tatthāvuso kisāgotamīsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃyeva bhante andhavane māraṃ pāpimantaṃ ārabbha kisāgotamiyā bhikkhuniyā theriyā bhāsitaṃ. Māro bhante pāpimā kisāgotamiyā bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo kisāgotamiṃ bhikkhuniṃ gāthāya ajjhabhāsi–

‘‘Kiṃ nu tvaṃ mataputtāva, ekamāsi rudammukhī;

Vanamajjhagatā ekā, purisaṃ nu gavesasī’’ti.

Tasmiṃ bhante vatthusmiṃ–

Accantaṃ mataputtāmhi, purisā ekadantikā;

Na socāmi na rodāmi, na taṃ bhāyāmi āvuso.

Sabbattha vihatā nandī, tamokkhandho padālito;

Jetvāna maccuno senaṃ, viharāmi anāsavā’’ti.

Evaṃ kho bhante kisāgotamiyā bhikkhuniyā bhāsitaṃ.

Kiṃ nu tvaṃ mataputtāva, ekamāsi rudammukhī;

Vanamajjhagatā ekā, purisaṃ nu gasesasi-hu–

Accantaṃ mataputtāmhi, purisā etadantikā;

Na socāmi na rodāmi, na taṃ bhāyāmi āvuso.

Sabbattha vihatā nandī, tamokkhandho padālito;

Jetvāna maccuno senaṃ, viharāmi anāsavā.

Uppalavaṇṇāsutta

Pucchā – tatthāvuso porāṇehi saṃgītikāramahātheravarehi saṃgītaṃ uppalavaṇṇasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃyeva bhante andhavane māraṃ pāpimantaṃ ārabbha uppalavaṇṇāya bhikkhuniyā bhāsitaṃ. Māro bhante pāpimā uppalavaṇṇāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo uppalavaṇṇaṃ bhikkhuniṃ gāthāya ajjhabhāsi–

‘‘Supupphitaggaṃ upagamma bhikkhuni, ekā tuvaṃ tiṭṭhasi sālamūle. Na catthi te dutiyā vaṇṇadhātu, bāle na tvaṃ bhāyasi dhuttakāna’’nti.

Tasmiṃ bhante vatthusmiṃ–

‘‘Sataṃ sahassānipi dhuttakānaṃ,

Idhāgatā tādisakā bhaveyyuṃ;

Lomaṃ na iñjāmi na santasāmi,

Na māra bhāyāmi tamekikāpi.

Esā antaradhāyāmi, kucchiṃ vā pavisāmi te;

Pakhumantarikāyampi, tiṭṭhantiṃ maṃ na dakkhasi.

Cittasmiṃ vasībhūtāmhi, iddhipādā subhāvitā;

Sabbabandhanamuttāmhi, na taṃ bhāyāmi āvuso’’ti.

Evaṃ kho bhante uppalavaṇṇāya bhikkhuniyā bhāsitaṃ.

Cālāsutta

Pucchā – tatthāvuso cālāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante andhavane māraṃyeva pāpimantaṃ ārabbha cālāya bhikkhuniyā ariyasāvikāya bhāsitaṃ. Māro bhante pāpimā cālaṃ bhikkhuniṃ upasaṅkamitvā etadavoca ‘‘kiṃ nu tvaṃ bhikkhuni na rocesī’’ti. Jātiṃ khvāhaṃ āvuso na rocemī’’ti.

Kiṃ nu jātiṃ na rocesi, jāto kāmāni bhuñjati;

Ko nu taṃ idamādapayi, jātiṃ mā roca bhikkhunīti.

Tasmiṃ bhante vatthusmiṃ–

Jātassa maraṇaṃ hoti, jāto dukkhāni phussati;

Bandhaṃ vadhaṃ pariklesaṃ, tasmā jātiṃ na rocaye.

Buddho dhammamadesesi, jātiyā samatikkamaṃ;

Sabbadukkhappahānāya, so maṃ sacce nivesayi.

Ye ca rūpūpagā sattā, ye ca arūpaṭṭhāyino;

Nirodhaṃ appajānantā, āgantāro punabbhavanti.

Evaṃ kho bhante cālāya bhikkhuniyā bhāsitaṃ.

Kiṃ nu jātiṃ na rocesi, jāto kāmāni bhuñjati;

Ko nu taṃ idamādapayi, jātiṃ mā roca bhikkhunī.

Jātassa maraṇaṃ hoti, jāto dukkhāni phussati;

Bandhaṃ vadhaṃ pariklesaṃ, tasmā jātiṃ na rocaye.

Buddho dhammamadesesi, jātiyā samatikkamaṃ,

Sabbadukkhappahānāya, so maṃ sacce nivesayi.

Selāsutta

Pucchā – tatthāvuso selāsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante māraṃyeva pāpimantaṃ ārabbbha selāya bhikkhuniyā ariyasāvikāya bhāsitaṃ. Māro bhante pāpimā selāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo selaṃ bhikkhuniṃ gāthāya ajjhabhāsi–

Kenidaṃ pakataṃ bimbaṃ, kvanu bimbassa kārako;

Kvanu bimbaṃ samuppannaṃ, kvanu bimbaṃ nirujjhatīti.

Tasmiṃ bhante vatthusmiṃ–

Nayidaṃ attakataṃ bimbaṃ, nayidaṃ parakataṃ aghaṃ;

Hetuṃ paṭicca sambhūtaṃ, hetubhaṅgā nirujjhatīti.

Evamādinā bhante selāya bhikkhuniyā bhāsitaṃ.

Kenidaṃ pakataṃ bimbaṃ, kvanu bimbassa kārako;

Kvanu bimbaṃ samuppannaṃ, kvanu bimbaṃ nirujjhati-hu–

Nayidaṃ attakataṃ bimbaṃ, nayidaṃ parakataṃ aghaṃ;

Hetuṃ paṭicca sambhūtaṃ, hetubhaṅgā nirujjhati.

Vajirāsutta

Pucchā – tatthāvuso porāṇakehi mahākassapādīhi dhammasaṃgāhakatheravarehi saṃgītaṃ vajirāsuttaṃ kattha kaṃ ārabbha kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante māraṃ pāpimantaṃ ārabbha vajirāya theriyā bhikkhuniyā bhāsitaṃ. Māro bhante pāpimā purimanayeneva vajiraṃ bhikkhuniṃ gāthāya ajjhabhāsi–

Kenāyaṃ pakato satto, kuvaṃ sattassa kārako,

Kuvaṃ satto samuppanno, kuvaṃ satto nirujjhatīti.

Tasmiṃ bhante vatthusmiṃ–

Kiṃ nu sattoti paccesi, māradiṭṭhigataṃ nu te;

Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhati.

Yathā hi aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti sattoti sammuti.

Dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca,

Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhatīti.

Evaṃ kho bhante vajirāya bhikkhuniyā bhāsitaṃ.

Kenāyaṃ pakato satto, kuvaṃ sattassakārako;

Kuvaṃ satto samuppanno, kuvaṃ satto nirujjhati-hu–

Kiṃ nu sattoti paccesi, māra diṭṭhigataṃ nu te;

Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhati.

Brahmasaṃyutta

Gāravasutta

Pucchā – brahmasaṃyutte āvuso porāṇehi mahākassapatherādīhi dhammasaṃgāhakatheravarehi dutiyaṃ saṃgītaṃ gāravasuttaṃ kattha kathañca samuppannaṃ.

Vissajjanā – uruvelāyaṃ bhante samuppannaṃ. Bhagavā bhante uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi ‘‘dukkhaṃ kho agāravo viharati appatisso, kaṃ nu khvāhaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyya’’nti.

Atha kho bhante bhagavato etadahosi ‘‘aparipuṇṇassa kho sīlakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyuṃ, na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā sīlasampannataraṃ aññaṃ samaṇaṃ vā

Brāhmaṇaṃ vā, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyuṃ.

Aparipuṇṇassa kho samādhikkhandhassa;

Aparipuṇṇassa kho paññākkhandhassa;

Aparipuṇṇassa kho vimuttikkhandhassa.

Aparipuṇṇassa kho vimuttiñāṇadassanakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upaninissāya vihareyyaṃ. Na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā vimuttiñāṇadassanasampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ. Yaṃnūnāhaṃ yvāyaṃ dhammo mayā abhisambuddho, tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihareyya’’nti. Evaṃ kho bhante bhagavato cetaso parivitakkavasena uppannaṃ.

Ye ca atītā sambuddhā, ye ca buddhā anāgatā;

Yo cetarahi sambuddho, bahūnaṃ sokanāsano;

Sabbe saddhammagaruno, vihaṃsu viharanti ca;

Tathāpi viharissanti, esā buddhāna dhammatā.

Tasmā hi attakāmena, mahattamabhikaṅkhatā;

Saddhammo garukātabbo, saraṃ buddhāna sāsanaṃ.

Aññaratabrahmasutta

Pucchā- tatthāvuso porāṇakehi mahākassapādīhi dhammasaṃgāhakatheravarehi paṭhamaṃ saṃgītaṃ aññatarabrahmasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – brahmaloke bhante aññataraṃ brahmānaṃ ārabbha āyasmatā mahāmoggallānattherena bhāsitaṃ. Aññatarassa bhante brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti ‘‘natthi so samaṇo vā brāhmaṇo vā, yo idha āgaccheyyā’’ti. Tasmiṃ bhante vatthusmiṃ–

Ajjāpi te āvuso sā diṭṭhi, yā te diṭṭhi pure ahu;

Passasi vītivattantaṃ, brahmaloke pabhassaranti;

Evaṃ kho bhante āyasmatā mahāmoggallānattherena bhāsitaṃ.

Ajjāpi te āvuso sā diṭṭhi, yā te diṭṭhi pure ahu;

Passasi vītivattanta, brahmaloke pabhassaraṃ-hu–

Na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu;

Passāmi vītivattantaṃ, brahmaloke pabhassaraṃ;

Svāhaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato hu–

Tevijjā iddhipattā ca, cetopariyāya kovidā;

Khīṇāsavā arahanto, bahū buddhassa sāvakā-hu–

Aruṇavatīsutta

Pucchā – tatthāvuso aruṇavatīsuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha ‘‘bhūtapubbaṃ bhikkhave rājā ahosi aruṇavā nāma. Rañño kho pana bhikkhave aruṇavato aruṇavatī nāma rājadhānī ahosī’’ti evamādinā bhante bhagavatā aruṇavatī suttaṃ bhāsitaṃ.

Ārambhatha nikkamatha, yuñjatha buddhasāsane;

Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro;

Yo imasmiṃ dhammavinaye, appamatto vihassati;

Pahāya jāti saṃsāraṃ, dukkhassantaṃ karissati-hu–

Brāhmaṇasaṃyutta

Dhanañjānīsutta

Pucchā – brāhmaṇasaṃyutte āvuso paṭhamaṃ saṃgītaṃ dhanañjānīsuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante bhāradvājagottaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Bhāradvājagotto bhante brāhmaṇo bhagavantaṃ upasaṅkamitvā gāthāya ajjhabhāsi.

‘‘Kiṃ su chetvā sukhaṃ seti,

Kiṃ su chetvā na socati;

Kissassu ekadhammassa,

Vadhaṃ rocesi gotamā’’ti–

Tasmiṃ bhante vatthusmiṃ–

‘‘Kodhaṃ chetvā sukhaṃ seti;

Kodhaṃ chetvā na socati;

Kodhassa visamūlassa,

Madhuraggassa brāhmaṇa;

Vadhaṃ ariyā pasaṃsanti,

Tañhi chetvā na socatī’’ti;

Evaṃ kho bhante bhagavatā bhāsitaṃ.

Kiṃ su chetvā sukhaṃseti, kiṃ su chetvā na socati;

Kissassu ekadhammassa, vadhaṃ rocesi gotama–

Pucchā – imañca panāvuso dhammadesanaṃ sutvā bhāradvājagotto brāhmaṇo imasmiṃ dhammavinaye pasanno kīdisaṃ pasannākāramakāsi, kīvattakañca atthaṃ sampādesi.

Vissajjanā – imañca pana bhante dhammadesanaṃ sutvā bhāradvājagotto brāhmaṇo ‘‘abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantī’’ti evamādinā bhante imasmiṃ dhammavinaye pasanno pasannākāramakāsi. Imañca pana bhante dhammadesanaṃ sutvā bhāradvājagotto brāhmaṇo bhagavato santike pabbajjaṃ upasampadaṃ yācitvā acirūpasampanno yāva arahattaṃ sampādesi.

Akkosasutta

Pucchā – akkosakabhāradvājasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante akkosakabhāradvājaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Akkosakabhāradvājo bhante brāhmaṇo bhagavantaṃ upasaṅkamitvā asabbhāhi pharusāhi vācāhi bhagavantaṃ akkosati paribhāsati. Tasmiṃ bhante vatthusmiṃ ‘‘taṃ kiṃ maññasi brāhmaṇa, api nukho te āgacchanti mittāmaccā ñātisālohitā atitiyo’’ti evamādinā bhante bhagavatā bhāsitaṃ.

Akkodhassa kuto kodho,

Dantassa samajīvino;

Sammadaññā vimuttassa,

Upasantassa tādino.

Tasseva tena pāpiyo,

Yo kuddhaṃ paṭikujjhati;

Kuddhaṃ appaṭikujjhanto,

Saṅgāmaṃ jeti dujjayaṃ.

Ubhinnamatthaṃ carati,

Attano ca parassa ca;

Paraṃ saṅkupitaṃ ñatvā,

Yo sato upasammati.

Ubhinnaṃ tikicchantānaṃ,

Attano ca parassa ca;

Janā maññanti bāloti,

Ye dhammassa akovidā.

Pucchā – imañca panāvuso dhammadesanaṃ sutvā akkosakabhāradvājo brāhmaṇo imasmiṃ dhammavinaye pasanno kīdisaṃ pasannākāramakāsi. Kīvattakañca atthaṃ sampādesi.

Vissajjanā – imañca pana bhante dhammadesanaṃ sutvā akkosakabhāradvājo brāhmaṇo ‘‘abhikkantaṃ bho gotama, abhikkantaṃ bho gotamā’’ti evamādinā imasmiṃ dhammavinaye pasanno pasannākāramakāsi. Yāva arahattā ca pana mahantaṃ atthaṃ sampādesi.

Bahudhītarasutta

Pucchā – tenāvuso bhagavatā jānatā…pe… sammāsambuddhena brāhmaṇasaṃyutte bahudhītarasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – kosalesu bhante aññatarasmiṃ vanasaṇḍe aññataraṃ bhāradvājagottaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Aññataro bhante bhāradvājagotto brāhmaṇo goṇe naṭṭhe pariyesanto bhagavato santike imā gāthāyo abhāsi.

‘‘Na hi nūnimassa samaṇassa, balībaddā catuddasa;

Ajjasaṭṭhiṃ na dissanti, tenāyaṃ samaṇo sukhī;

Na hi nūnimassa samaṇassa, tilākhettasmi pāpakā;

Ekapaṇṇā dupaṇṇā ca, tenāyaṃ samaṇo sukhī.

(Peyyāla)

Na hi nūnimassa samaṇassa, paccūsamhi iṇāyikā;

Detha dethāti codenti, tenāyaṃ samaṇo sukhī’’ti.

Tasmiṃ bhante vatthusmiṃ–

Na hi mayhaṃ brāhmaṇa, balībaddā catuddasa;

Ajjasaṭṭhiṃ na dissanti, tenāhaṃ brāhmaṇā sukhī;

Na hi mayhaṃ brāhmaṇa, tilākhettasmi pāpakā;

Ekapaṇṇā dupaṇṇā ca, tenāhaṃ brāhmaṇā sukhī.

(Peyyāla)

Na hi mayhaṃ brāhmaṇa, paccūsamhi iṇāyikā;

Detha dethāti codenti, tenāhaṃ brāhmaṇā sukhīti.

Evaṃ kho bhante bhagavatā bhāsitaṃ.

(1)

Na hi nūnimassa samaṇassa, balībaddā catuddasa;

Ajjasaṭṭhiṃ na dissanti, tenāhaṃ samaṇo sukhī.

(2)

Na hi nūnimassa samaṇassa, tilākhettasmi pāpakā;

Ekapaṇṇā dupaṇṇā ca, tenāyaṃ samaṇo sukhī.

(3)

Na hi nūnimassa samaṇassa, tucchakoṭṭhasmi mūsikā;

Ussoḷhikāya naccanti, tenāyaṃ samaṇo sukhī.

(4)

Na hi nūnimassa samaṇassa, santhāro sattamāsiko;

Uppāṭakehi sañchanno, tenāyaṃ samaṇo sukhī.

(5)

Na hi nūnimassa samaṇassa, vidhavā satta dhītaro;

Ekaputtā duputtā ca, tenāyaṃ samaṇo sukhī.

(6)

Na hi nūnimassa samaṇassa, piṅgalā tilakāhatā;

Sottaṃ pādena bodheti, tenāyaṃ samaṇo sukhī.

(7)

Na hi nūnimassa samaṇassa, paccūsami iṇāyikā;

Detha dethāti codenti, tenāyaṃ samaṇo sukhī.

(1)

Na hi mayhaṃ brāhmaṇa, balībaddā catuddasa;

Ajjasaṭṭhiṃ na dissanti, tenāhaṃ brāhmaṇā sukhī.

(2)

Na hi mayhaṃ brāhmaṇa, tilākhettasmi pāpakā;

Ekapaṇṇā dupaṇṇā ca, tenāhaṃ brāhmaṇā sukhī.

(3)

Na hi mayhaṃ brāhmaṇa, tucchakoṭṭhasmi mūsikā;

Ussoḷhīkāya naccanti, tenāhaṃ brāhmaṇā sukhī.

(4)

Na hi mayhaṃ brāhmaṇa, santhāro sattamāsiko;

Uppāṭakehi sañchanno, tenāhaṃ brāhmaṇā sukhī.

(5)

Na hi mayhaṃ brāhmaṇa, vidhavā satta dhītaro;

Ekaputtā duputtā ca, tenāhaṃ brāhmaṇā sukhī.

(6)

Na hi mayhaṃ brāhmaṇa, piṅgalā tilakāhatā;

Sottaṃ pādena bodheti, tenāhaṃ brāhmaṇā sukhī.

(7)

Na hi mayhaṃ brāhmaṇa, paccūsamhi iṇāyikā;

Detha dethāti codenti, tenāhaṃ brāhmaṇā sukhī.

Pucchā – imañca panāvuso dhammadesanaṃ sutvā so bhāradvājagotto brāhmaṇo imasmiṃ dhammavinaye pasanno kīdisaṃ pasannākāramakāsi. Kīva mahantañca imasmiṃ dhammavinaye atthaṃ sampādesi.

Vissajjanā – imañca pana bhante dhammadesanaṃ sutvā so bhāradvājagotto brāhmaṇo ‘‘abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bhogotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dukkhantī’’ti evamādinā imasmi dhammavinaye pasanno pasannākāramakāsi. Bhagavato ca santike ‘‘labheyyāhaṃ bhoto gotamassa santike pabbajaṃ, labheyyaṃ upasampada’’nti evamādinā pabbajjaṃ upasampadaṃ yācitvā acirūpasampanno yāva arahattā mahantaṃ visesaṃ sampādesi.

Kasibhāradvājasutta

Pucchā – tatthāvuso ekādasamaṃ mahākassapādīhi porāṇadhammasaṃgāhakatherehi saṃgītaṃ kasibhāradvājasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – magadhesu bhante dakkhiṇāgirismiṃ ekanāḷāyaṃ brāhmaṇagāme kasibhāradvājaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Kasibhāradvājo bhante brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi.

‘‘Kassako paṭijānāsi, na ca passāmi te kasiṃ. Kassako pucchito brūhi, kathaṃ jānemu taṃ kasi’’nti. Tasmiṃ bhante vatthusmiṃ–

‘‘Saddhā bījaṃ tapo vuṭṭhi, paññā me yuganaṅgalaṃ;

Hirī īsā mano yottaṃ, sati me phālapācanaṃ.

Kāyagutto vacīgutto, āhāre udare yato;

Saccaṃ karomi niddānaṃ, soraccaṃ me pamocanaṃ.

Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Gacchati anivattantaṃ, yattha gantvā na socati.

Evamesā kasī kaṭṭhā, sā hoti amatapphalā;

Etaṃ kasiṃ kasitvāna, sabbadukkhā pamuccatī’’ti.

Evaṃ kho bhante bhagavatā bhāsitaṃ.

Kassako paṭijānāsi, na ca passāmi te kasiṃ;

Kassako pucchito brūhi, kathaṃ jānemu taṃ kasiṃ.

Saddhā bījaṃ tapo vuṭṭhi, paññā me yuganaṅgalaṃ;

Hirī īsā mano yottaṃ, sati me phālapācanaṃ.

Pucchā – imañca panāvuso dhammadesanaṃ sutvā so kasibhāradvājo brāhmaṇo imasmiṃ dhammavinaye pasanno kīdisaṃ pasannākāramakāsi.

Vissajjanā – imañca pana bhante dhammadesanaṃ sutvā kasibhāradvājo brāhmaṇo ‘‘abhikkantaṃ bho gotama, abhikkantaṃ bho gotamā’’tievamādinā imasmiṃ dhammavinaye pasanno pasannākāramakāsi.

Seyyathāpi bho gotama ukkujjitaṃ vā nikkujjeyya.

Udayasutta

Pucchā – udayasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante udayaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Udayo bhante brāhmaṇo bhagavantaṃ etadavoca ‘‘pakaṭṭhakoyaṃ samaṇo gotamo punappunaṃ āgacchatī’’ti. Tasmiṃ bhante vatthusmiṃ–

Punappunañceva vapanti bījaṃ, punappunaṃ vassati devarājā;

Punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.

Evamādinā bhante bhagavatā bhāsitaṃ.

Punappunaṃ ceva vapanti bījaṃ, punappunaṃ vassati deva rājā;

Punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.

Punappunaṃ yācakā yācayanti, punappunaṃ dānapatī dadanti;

Punappunaṃ dānapatī daditvā, punappunaṃ saggamupeti ṭhānaṃ.

Punappunaṃ khīranikā duhanti, punappunaṃ vaccho upeti mātaraṃ;

Punappunaṃ kilamati phandati ca, punappunaṃ gabbhamupeti mando.

Punappunaṃ jāyati mīyati ca, punappunaṃ sivathikaṃ haranti;

Maggañca laddhā apunabbhavāya, na punappunaṃ jāyati bhūripañño-hu–

Mātuposakasutta

Pucchā – mātuposakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante mātuposakaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Mātuposako bhante brāhmaṇo bhagavantaṃ etadavoca ‘‘ahañhi bho gotama dhammena bhikkhaṃ pariyesāmi, dhammena bhikkhaṃ pariyesitvā mātāpitaro posemi, kaccāhaṃ bho gotama evaṃkārī kiccakārī homī’’ti, tasmiṃ bhante vatthusmiṃ ‘‘taggha tvaṃ brāhmaṇa evaṃkārī kiccakārī hosi, yo kho brāhmaṇa dhammena bhikkhaṃ pariyesati, dhammena bhikkhaṃ pariyesitvā mātāpitaro poseti, bahuṃ so puññaṃ pasavatī’’ti evamādinā bhante bhagavatā bhāsitā.

Yo mātaraṃ vā pitaraṃ vā, macco dhammena posati;

Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;

Idheva naṃ pasaṃsanti, pecca sagge pamodati–

Khomadussasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena brāhmaṇasaṃyutte khomadussasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – sakkesu bhante khomadusse nāma sakyānaṃ nigame khomadussake brāhmaṇagahapatike ārabbha bhāsita, khomadussakā bhante brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ ‘‘ke ca muṇḍakā samaṇakā, ke ca sabhādhammaṃ jānissantī’’ti.

Tasmiṃ bhante vatthusmiṃ–

‘‘Nesā sabhā yattha na santi santo,

Santo na te ye na vadanti dhammaṃ;

Rāgañca dosañca pahāya mohaṃ,

Dhammaṃ vadantā ca bhavanti santo’’ti.

Evaṃ kho bhante bhagavatā bhāsitaṃ.

Nesā sabhā yattha nasanti santo,

Santo na te ye na vadanti dhammaṃ;

Rāgañca dosañca pahāya mohaṃ,

Dhammaṃ vadantā ca bhavanti santo–

Vaṅgīsasaṃyutta

Ānandasutta

Pucchā – vaṅgīsasaṃyutte panāvuso catutthaṃ saṃṅgītaṃ ānandasuttaṃ katthakaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ vaṅgīsattheraṃ ārabbha āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ. Āyasmatā bhante vaṅgīso āyasmantaṃ ānandaṃ gāthāya ajjhabhāsi–

‘‘Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati;

Sādhu nibbāpanaṃ brūhi, anukampāya gotamā’’ti.

Tasmiṃ bhante vatthusmiṃ–

‘‘Saññāya vipariyesā, cittaṃ te pariḍayhati;

Nimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ;

Saṅkhāre parato passa, dukkhato mā ca attato;

Nibbāpehi mahārāgaṃ, mā ḍayhittho punappunaṃ;

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;

Sati kāyagatā tyatthu, nibbidābahulo bhava;

Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasanto carissasī’’ti.

Evaṃ kho bhante āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ.

Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati;

Sādhu nibbāpanaṃ brūhi, anukampāya gotama–

Saññāya vipariyesā, cittaṃ te pariḍayhati;

Nimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ.

Saṅkhāre paratopassa, dukkhato mā ca attato;

Nibbāpehi mahārāgaṃ, mā ḍayhittho punappunaṃ.

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;

Sati kāyagatā tyatthu, nibbidābahulo bhava.

Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasanto carissasi.

Vaṅgīsasutta

Pucchā – tattha āvuso dvādasamaṃ vaṅgīsasuttaṃ kattha kena kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante āyasmatā vaṅgīsattherena acira arahattappattena vimuttisukhapaṭisaṃvedinā–

‘‘Kāveyyamattā vicarimha pubbe, gāmāgāmaṃ purāpuraṃ,

Athaddasāma sambuddhaṃ, saddhā no upapajjatha;

So me dhamma madesesi, khandhāyatana dhātuyo;

Tassāhaṃ dhammaṃ sutvāna, pabbajiṃ anagāriyaṃ;

Bahunnaṃ vata atthāya, bodhiṃ ajjhagamā muni;

Bhikkhūnaṃ bhikkhūnīnañca, ye niyāmagataddasā;

Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ;

Pubbe nivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ;

Tevijjo iddhipattomhi, cetopariyāya kovido.

Evaṃ kho bhante udānavasena bhāsitaṃ.

Kāveyya mattā vicarimha pubbe; Gāmāgāmaṃpurāpuraṃ,

Athaddasāma sambuddhaṃ, saddhā no upapajjatha.

So me dhammamadesesi, khandhāyatana dhātuyo;

Tassāhaṃ dhammaṃ sutvāna, pabbajiṃ anagāriyaṃ.

Bahunnaṃ vata atthāya, bodhiṃ ajjhagamā muni;

Bhikkhūnaṃ bhikkhunī nañca, ye niyāmagataddasā.

Svāgataṃ vata me āsi, mama buddhassa santike;

Tasso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

Pubbenivāsaṃ jānāmi; Dibbacakkhu visodhitaṃ;

Tevijjo iddhipattomhi, cetopariyāyakovido.

Vanasaṃyutta

Ānandasutta

Pucchā – vanasaṃyutte panāvuso pañcamaṃ saṃgītaṃ ānandasuttaṃ kadā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena kathañca bhāsitaṃ.

Vissajjanā – kosalesu bhante aññatarasmiṃ vanasaṇḍe aciraparinibbute bhagavati āyasmantaṃ ānandaṃ ārabbha tasmiṃ vanasaṇḍe adhivatthāya devatāya bhāsitaṃ. Āyasmā bhante ānando aciraparinibbute bhagavati ativelaṃ gihisaññattibahulo viharati, tasmiṃ bhante vatthusmiṃ–

‘‘Rukkhamūlagahanaṃ pasakkiya,

Nibbānaṃ hadayasmiṃ opiya;

Jhāya gotama mā pamādo,

Kiṃ te biḷibiḷikā karissatī’’ti.

Evaṃ kho bhante vanasaṇḍe adhivatthāya devatāya āyasmato ānandattherassa anukampikāya atthakāmāya bhāsitaṃ.

Rukkhamūla gahanaṃ pasakkiya, nibbānaṃ hadayasmiṃ opiya;

Jhāya gotama mā pamādo, kiṃ te biḷibiḷikā karissati-hu–

Yakkhasaṃyutta

Indakasutta

Pucchā – yakkhasaṃyutte panāvuso paṭhamaṃ saṃgītaṃ indakasuttaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante indakūṭe pabbate indakassa yakkhassa bhavane indakaṃ yakkhaṃ ārabbha bhāsitaṃ. Indako bhante yakkho attavādo bhagavantaṃ upasaṅkamitvā gāthāya ajjhabhāsi–

‘‘Rūpaṃ na jīvanti vadanti buddhā,

Kathaṃ nvayaṃ vindatimaṃ sarīraṃ;

Kutassa aṭṭhīyakapiṇḍamebhi,

Kathaṃ nvayaṃ sajjati gabbharasmi’’nti.

Tasmiṃ bhante vatthusmiṃ–

‘‘Paṭhamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ,

Abbudā jāyate pesi, pesi nibbattatī ghano;

Ghanā pasākhā jāyanti, kesā lomā nakhāpica;

Yañcassa bhuñjatī mātā, annaṃ pānañca bhojanaṃ;

Tena so tattha yāpeti, mātukucchigatonaro’’ti.

Evaṃ kho bhante bhagavatā bhāsitaṃ.

Āḷavakasutta

Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena yakkhasaṃyutte āḷavakasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – āḷaviyaṃ bhante āḷavakassa yakkhassa bhavane āḷavakaṃ yakkhaṃ ārabbha bhāsitaṃ. Āḷavako bhante yakkho bhagavantaṃ gāthāya ajjhabhāsi–

Kiṃ sūdhavittaṃ purisassa seṭṭhaṃ,

Kiṃ su suciṇṇaṃ sukhamāvahāti;

Kiṃ su have sādutaraṃ rasānaṃ,

Kathaṃ jīviṃ jīvitāmāhu seṭṭhanti.

Tasmiṃ bhante vatthusmiṃ–

Saddhīca vittaṃ purisassa seṭṭhaṃ,

Dhammo suciṇṇo sukhamāvahāti;

Saccaṃ have sādutaraṃ rasānaṃ,

Paññājīviṃ jīvitamāhu seṭṭhanti.

Evamādinā bhante bhagavatā bhāsitaṃ.

Na khvāhaṃ taṃ āvuso nikkhamissāmi, yaṃ te karaṇīyaṃ, taṃ karohi,

Pañhaṃ taṃ samaṇa pucchissāmi, sace me na byākarissasi, cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmi–

Kiṃ sūkha vittaṃ purisassa seṭṭhaṃ, kiṃ su suciṇṇaṃ sukhamāvahāti;

Kiṃ su have sādubharaṃ rasānaṃ, kathaṃ jīviṃ jīvitamāhu seṭṭhaṃ–

Saddhīdha vittaṃ purisassa seṭṭhaṃ, dhammo suciṇṇo sukhamāvahāti;

Saccaṃ have sādutaraṃ rasānaṃ, paññājīviṃ jīvitamāhu seṭṭhaṃ;

Kathaṃsu tarati oghaṃ, kathaṃsu tarati aṇṇavaṃ;

Kathaṃsu dukkha macceti, kathaṃsu parisujjhati.

Saddhāya tarati oghaṃ, appamādena aṇṇavaṃ;

Vīriyena dukkha macceti, paññāya parisujjhati–

Kathaṃsu labhate paññaṃ, kathaṃsu vindate dhanaṃ;

Kathaṃsu kittiṃ pappoti, kathaṃ mittāni ganthati;

Asmā lokā paraṃ lokaṃ, kathaṃ pecca na socati–

Saddahāno arahataṃ, dhammaṃ nibbānapattiyā;

Sussūsaṃ labhate paññaṃ, appamatto vicakkhaṇo;

Patirūpakārī dhuravā, uṭṭhātā vindate dhanaṃ;

Saccena kittiṃ pappoti, dadaṃ mittāni ganthati;

Asmā lokā paraṃ lokaṃ, evaṃ pecca na socati;

Yassete caturo dhammā, saddhassa gharamesino;

Saccaṃ dhammo dhiti cāgo, sa ve peccana socati–

Sakkasaṃyutta

Vatapadasutta

Pucchā – sakkasaṃyutte panāvuso vatapadasuttaṃ bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha sakkassa bhikkhave devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagāti evamādinā bhante bhagavatā bhāsitaṃ.

Sakkassa bhikkhave devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ.

Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;

Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ;

Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;

Taṃ ve devā tāvatiṃsā, āhu ‘‘sappuriso’’iti.

Daliddasutta

Pucchā – daliddasuttaṃ panāvuso kattha kaṃ ārabbha kathañca bhāsitaṃ. Vissajjanā. Rājagahe bhante sambahule bhikkhū ārabbha ‘‘bhūtapubbaṃ bhikkhave aññataro puriso imasmiṃyeva rājagahe manussadaliddo ahosi manussakapaṇo manussavarāko, so tathāgatappavedite dhammavinaye saddhaṃ samādiyi, sīlaṃ, sutaṃ, cāgaṃ, paññaṃ samādiyī’’ti evamādinā bhante bhagavatā bhāsitaṃ.

Yassa saddhā tathāgate, acalā suppatiṭṭhitā;

Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.

Yajamānasutta

Pucchā – yajamānasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kathañca bhāsitaṃ.

Vissajjanā – rājagahe bhante sakkaṃ devānamindaṃ ārabbha bhāsitaṃ. Sakko bhante devānamindo bhagavantaṃ gāthāya ajjhabhāsi–

‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, kattha dinnaṃ mahapphala’’nti.

Tasmiṃ bhante vatthusmiṃ–

‘‘Cattāro ca paṭipannā, cattāroca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito;

Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ’’nti.

Evaṃ kho bhante bhagavatā bhāsitaṃ.

Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ,

Karotaṃ opadhitaṃ puññaṃ, kattha dinnaṃ mahapphalaṃ–

Cattāro ca paṭipannā, cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto, paññāsīlasamāhito;

Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;

Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ–

Gahaṭṭhavandanāsutta

Pucchā – gahaṭṭhavandanāsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kathañca bhāsitaṃ.

Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha ‘‘bhūtapubbaṃ bhikkhave sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesī’’ti evamādinā bhante bhagavatā bhāsitaṃ.

Taṃ namassanti tevijjā, sabbe bhummāca khattiyā;

Cattāro ca mahārājā, tidasāca yasassino;

Athako nāma so yakkho, yaṃ tvaṃ sakka namassasi–

Ahañca sīlasampanne, cirarattasamāhite;

Sammāpabbajite vande, brahmacariyaparāyane.

Ye gahaṭṭhā puññakarā, sīlavanto upāsakā;

Dhammena dāraṃ posenti, te namassāmi mātali.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app