Saddabindu pakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa

1.

Yassañeyyesu dhammesu, nāṇumattampaveditaṃ,

Natvāsaddhammasaṅghaṃtaṃ, saddabinduṃsamārabhe;

2.

Kādiritā navasaṅkhyā, kamenaṭā di yādica,

Pādayopañca saṅkhyātā, suññanāmā saraññanā;

3.

Sarehevasarāpubbe luttāvāvīpareramā,

Byañjanācāgamāvāvī dīgharassādisambhavā;

4.

Kākāsenāgatosisa keniddhimaccadassayi,

Arājakhvaggimesīnaṃ sotukammeghayitthiyo;

Iti sandhikappo samatto.

5.

Buddhapumayuvasanta rājabrahmasakhācasā,

Yatādidehījantuca satthupitābhibhūvidū;

6.

Kaññāmmārattithipo, kkharaṇīnadirumātubhū,

Napuṃsaketiyantāca, padakammadadhāyuno;

7.

Gahitāgahaṇenettha suddhosyādyantakāpume,

Vimalāhontijāntehi thyaṃpañcantehidādhikā;

8.

Napuṃsakepayogātu janakāhontityantato,

Padhānānugatāsabba nāmasamāsataddhitā;

9.

Attiliṅgānipātādi tatoluttāvasyādayo,

Suttānurūpatosiddhā hontivattāmanādayo;

Iti nāmakappo samatto.

10.

Chakārakesasāmismiṃ samāsohotisambhavā,

Taddhītākattukammasa, mpadānokāsasāmisu;

11.

Sādhattayamhiākhyāto kitakosattasādhane,

Sabbatthapaṭhamāvutte avuttedutiyādayo;

12.

Manasāmuninovutyā vanebuddhenavaṇṇite,

Vaṭṭāhitovivaṭṭatthaṃ bhikkhubhāvetibhāvanaṃ;

Iti kārakakappo samatto.

13.

Rāsīdvipadikādvandā liṅgenavacanenaca,

Luttātulyādhikaraṇā bahubbīhītukhemarū;

14.

Tappurisācakhemorā dayācakammadhārayā,

Digavocāvyayāhārā etesabbepihāritā;

Iti samāsakappo samatto.

15.

Kaccāditopiekamhā saddatoniyamaṃvinā,

Nekatthesatibhonteva sabbetaddhitapaccayā;

Iti taddhitakappo samatto.

16.

Kattarināññathākamme tathābhāvetumerayā,

Sabbetepacadhātumhi saṅkhepenamarūmayā;

17.

Gamīmhātiguṇāphatto sambhavāaññadhātusu,

Anantāvapayogāte ādesapaccayādihi;

Iti ākhyātakappo samatto.

18.

Kitādipaccayāsabbe, ekamhāapidhātuto,

Siyuṃnurūpatosatta, sādhanesatipāyato;

Iti kitakappo samatto.

19.

Iminākiñcilesena, sakkāñātuṃjināgame,

Payogāñāṇināsindhu, rasovekenabindunā;

20.

Rammaṃsīghappavesāya, puraṃpiṭakasaññitaṃ,

Maggojumaggataṃmaggaṃ, saddāraññevisodhito;

21.

Teneva kiñci jalito jalito padīpo

Kaccāyanuttiratano citagabbhakoṇe,

Dhammādirājagurunā garumāmakena

Dhammena yobbipatinā sagaruttanīto;

Iti saddabindu pakaraṇaṃ parisamattaṃ.

Yosaññamo guṇadhano nayanaṃ nijaṃva

Sikkhāpayī mama mavaṃ sugatāgamādo,

Salloka puñja suhado padumādi rāma

Nāmo mahā yativarā cariyo samayhaṃ;

Saddhādhanena vasatā viditamhi pupphā

Rāmedhunā ariyavaṃsa dhajavhayena,

Santena ñāṇatilako tyaparākhyakena

Bālānametamavidhīyi mayāhitāya;

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app