Saṅghādisesakaṇḍaṃ

1. Ussayavādikāsikkhāpadavaṇṇanā

Mānussayavasenakodhūssayavasenāti bāhullanayena vuttaṃ. Teneva vakkhati ‘‘ticittaṃ tivedana’’nti. Aḍḍakaraṇatthāyāti ettha aḍḍoti vohārikavinicchayo vuccati. Yaṃ pabbajitā ‘‘adhikaraṇa’’ntipi vadanti, tassa karaṇatthāya vohārikavinicchayatthāyāti vuttaṃ hoti. Vītikkamakkhaṇeyevāti vatthujjhācārakkhaṇeyeva, na tatiyāya samanubhāsanāyāti adhippāyo. Bhikkhuniṃ saṅghato nissāretīti āpannaṃ bhikkhuniṃ bhikkhunisaṅghamhā nissāreti. Hetumhi cāyaṃ kattuvohāro ‘‘nissāraṇahetubhūtadhammo ‘nissāraṇīyo’ti vutto’’ti katvā.

Yattha ṭhitāyāti upassayabhikkhācāramaggādīsu yasmiṃ ṭhāne ṭhitāya. Tato paṭṭhāya gacchantiyāti tato paṭṭhāya vohārikānaṃ santikaṃ gacchantiyā. Dutiyeti dutiyārocane. Tenāti upāsakena. Evaṃ vuttāyāti ‘‘mama ca tava ca kathaṃ tvaṃyeva ārocehī’’ti vuttāya. Aññena kathāpetīti kappiyakārakena kathāpeti. Yathā vā tathā vā hi ārociyamāneti kappiyakārako vā bhikkhuniyā kathaṃ paṭhamaṃ ārocetu, itaro vā attano kathaṃ (pāci. aṭṭha. 679). Kappiyakārako vā ubhinnampi kathaṃ, itaro vā ubhinnampi kathaṃ ārocetūti evaṃ yathā tathā ārociyamāne. Ubhinnampi pana kathaṃ sutvāti yathā tathā vā ārocitaṃ pana ubhinnampi kathaṃ sutvā.

Ākaḍḍhiyamānā gacchatīti vuccamānā vohārikānaṃ santikaṃ gacchati, imassa ‘‘tassā anāpattī’’ti iminā sambandho. Evaṃ sesesupi. Rakkhaṃ yācatīti dhammikaṃ rakkhaṃ yācati. Idāni yathā yācitā rakkhā dhammikā hoti, taṃ dassetuṃ ‘‘upassaye aññehi kataṃ anācāraṃ anodissa ācikkhantī’’ti vuttaṃ. Tattha atītaṃ ārabbha atthi odissa ācikkhanā (pāci. aṭṭha. 679), atthi anodissa ācikkhanā, anāgataṃ ārabbhāpi atthi odissa ācikkhanā, atthi anodissa ācikkhanā.

Kathaṃ atītaṃ ārabbha odissa ācikkhanā hoti? Bhikkhunupassaye gāmadārakā, dhuttādayo vā ye keci anācāraṃ vā ācaranti, rukkhaṃ vā chindanti, phalāphalaṃ vā haranti, parikkhāre vā acchindanti. Bhikkhunī vohārike upasaṅkamitvā ‘‘amhākaṃ upassaye idaṃ nāma kata’’nti vadati. ‘‘Kenā’’ti vutte ‘‘asukena ca asukena cā’’ti ācikkhati. Evaṃ atītaṃ ārabbha odissa ācikkhanā hoti, sā na vaṭṭati. Tañce sutvā te vohārikā tesaṃ daṇḍaṃ karonti, sabbaṃ bhikkhuniyā gīvā hoti. ‘‘Daṇḍaṃ gaṇhissantī’’ti adhippāyepi sati gīvāyeva hoti. Sace pana tassa ‘‘daṇḍaṃ gaṇhathā’’ti vadati, pañcamāsakamatte gahite pārājikaṃ hoti.

Tehi ‘‘kenā’’ti vutte pana ‘‘asukenā’ti vattuṃ amhākaṃ na vaṭṭati, tumheyeva jānissatha. Kevalañhi mayaṃ rakkhaṃ yācāma, taṃ no detha, avahaṭabhaṇḍampi āharāpethā’’ti vattabbaṃ. Evaṃ anodissa ācikkhanā hoti, sā vaṭṭati. Evaṃ vutte sacepi te vohārikā te kārake gavesitvā tesaṃ daṇḍaṃ karonti, sabbaṃ sāpateyyampi gahitaṃ, bhikkhuniyā neva gīvā, na āpatti.

Parikkhāraṃ harante disvā tesaṃ anatthakāmatāya ‘‘coro coro’’ti vattumpi na vaṭṭati. Evaṃ vuttepi hi yaṃ tesaṃ daṇḍaṃ karonti, sabbaṃ bhikkhuniyā gīvā hoti. Attano vacanakaraṃ pana ‘‘iminā me parikkhāro gahito, taṃ āharāpehi, mā cassa daṇḍaṃ karothā’’ti vattuṃ vaṭṭati. Dāsadāsivāpiādīnaṃ atthāya aḍḍaṃ karonti, ayaṃ akappiyaaḍḍo nāma, na vaṭṭati.

Kathaṃ anāgataṃ ārabbha odissa ācikkhanā hoti? Vuttanayeneva parehi anācārādīsu katesu bhikkhunī vohārike evaṃ vadati ‘‘amhākaṃ upassaye idañcidañca karonti, rakkhaṃ no detha āyatiṃ akaraṇatthāyā’’ti. ‘‘Kena evaṃ kata’’nti vutte ‘‘asukena ca asukena cā’’ti ācikkhati. Evaṃ anāgataṃ ārabbha odissa ācikkhanā hoti, sāpi na vaṭṭati. Tesañhi daṇḍe kate purimanayeneva sabbaṃ bhikkhuniyā gīvā. Sesaṃ purimasadisameva.

Sace pana vohārikā bhikkhunupassaye evarūpaṃ anācāraṃ karontānaṃ ‘‘imaṃ nāma daṇḍaṃ karomā’’ti bheriṃ carāpetvā āṇāya atiṭṭhamāne pariyesitvā daṇḍaṃ karonti, bhikkhuniyā neva gīvā, na āpatti.

Yo cāyaṃ bhikkhunīnaṃ vutto, bhikkhūnampi eseva nayo. Bhikkhunopi hi odissa ācikkhanā na vaṭṭati, yaṃ tathā ācikkhite tesaṃ daṇḍaṃ karonti, taṃ sabbaṃ gīvā hoti. Vuttanayeneva daṇḍaṃ gaṇhāpentassa pārājikaṃ. Yo pana ‘‘daṇḍaṃ karissantī’’ti jānantopi anodissa katheti, te ca pariyesitvā daṇḍaṃ karontiyeva, na doso. Vihārasīmāya rukkhādīni chindantānaṃ vāsipharasuādīni gahetvā pāsāṇe koṭṭenti, na vaṭṭati. Sace dhārā bhijjati, kārāpetvā dātabbā. Upadhāvitvā tesaṃ parikkhāre gaṇhanti, tampi na kātabbaṃ. Lahuparivattañhi cittaṃ, theyyacetanāya uppannāya mūlacchejjampi gaccheyya.

Ussayavādikāsikkhāpadavaṇṇanā niṭṭhitā.

2. Corivuṭṭhāpikāsikkhāpadavaṇṇanā

Mallagaṇabhaṭiputtagaṇādikantiādīsu (sārattha. ṭī. pācittiya 3.683) mallagaṇo nāma nārāyanabhattiko tattha tattha pānīyaṭṭhapanapokkharaṇikhaṇanādipuññakammakārako gaṇo. Bhaṭiputtagaṇo nāma kumārabhattikagaṇo. Dhammagaṇoti sāsanabhattiko anekappakārapuññakammakārako gaṇo. Gandhikaseṇīti anekappakārasugandhivikatikārako gaṇo. Dussikaseṇīti dussavāṇijasamūho, pesakāragaṇoti attho.

Vuṭṭhāpentiyāti upasampādentiyā. Kenaci karaṇīyena pakkantāsu bhikkhunīsu agantvā khaṇḍasīmaṃ yathānisinnaṭṭhāneyeva attano nissitakaparisāya saddhiṃ vuṭṭhāpentiyā vācācittato samuṭṭhāti (pāci. aṭṭha. 683), aññaṃ sīmaṃ vā nadiṃ vā gantvā vuṭṭhāpentiyā kāyavācācittato samuṭṭhātīti āha ‘‘corivuṭṭhāpanasamuṭṭhāna’’nti. Anāpucchā vuṭṭhāpanavasena kiriyākiriyaṃ. Paññattiṃ ajānantā ariyāpi vuṭṭhāpentīti vā kammavācāpariyosāne āpattikkhaṇe vipākābyākatasamaṅgitāvasena vā ticittaṃ.

Corivuṭṭhāpikāsikkhāpadavaṇṇanā niṭṭhitā.

3. Ekagāmantaragamanasikkhāpadavaṇṇanā

Añño gāmo gāmantaraṃ. Nadipāranti nadiyā pārimatīraṃ. ‘‘Gāmantaraṃ gaccheyyā’’ti (pāci. 687, 691) vuttattā aññasmiṃ gāmeyeva āpatti, na sakagāmeti āha ‘‘sakagāmato tāvā’’tiādi. Parikkhepe vā upacāre vā atikkanteti parikkhittassa gāmassa parikkhepe vā aparikkhittassa gāmassa parikkhepārahaṭṭhāne vā atikkante. Dutiyena atikkantamatteti dutiyena pādena itarassa gāmassa parikkhepe vā upacāre vā atikkantamatte. Yesu pana potthakesu ‘‘ekena pādena itarassa gāmassa parikkhepe vā atikkante, upacāre vā okkante thullaccayaṃ, dutiyena atikkantamatte, okkantamatte vā saṅghādiseso’’ti pāṭho dissati, tattha ‘‘okkante, okkantamatte vā’’ti etāni dve padāni pāḷiyā virujjhanti. ‘‘Aparikkhittassa gāmassa upacāraṃ atikkāmentiyā’’ti (pāci. 692) hi pāḷi. Tathā samantapāsādikāyapi virujjhanti. Tattha hi –

‘‘Parikkhepārahaṭṭhānaṃ ekena pādena atikkamati, thullaccayaṃ. Dutiyena atikkantamatte saṅghādiseso. Apicettha sakagāmato…pe… ekena pādena itarassa gāmassa parikkhepe vā upacārevā atikkantamatte thullaccayaṃ, dutiyena atikkantamatte saṅghādiseso’’ti –

Vuttaṃ. ‘‘Paṭhamaṃ pādaṃ atikkāmentiyā’’tiādivacanato (pāci. 692) padasā gamanameva idhādhippetanti āha ‘‘padasā pavisantiyā āpattī’’ti. Iminā sacepi hatthipiṭṭhiādīhi vā iddhiyā vā pavisati, vaṭṭatiyevāti dasseti. Ayamettha saṅkhepo, vitthāro pana samantapāsādikāya (pāci. aṭṭha. 692) vuttoti adhippāyo.

Nadipāragamane vuttalakkhaṇāya nadiyāti ‘‘nadī nāma timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā antaravāsako temiyatī’’ti (pāci. 692) nadipāragamanavibhaṅge vuttalakkhaṇāya nadiyā. Nadipāragamanavibhaṅgo hi idha nadipāragamanasaddena vutto. Puna orimatīrameva paccuttarantiyā vāti paratīraṃ gantukāmatāya otiṇṇattā vuttaṃ. Itarissā pana ayaṃ pakkantaṭṭhāne ṭhitā hoti, tasmā paratīraṃ gacchantiyā anāpatti. Sace sajjhāyaṃ vā padhānaṃ vā aññaṃ vā kiñci kammaṃ kurumānā ‘‘pure aruṇeyeva dutiyikāya santikaṃ gamissāmī’’ti (pāci. aṭṭha. 692) ābhogaṃ karoti, ajānantiyā eva tassā aruṇo uggacchati , anāpattīti āha ‘‘pure aruṇeyevā’’tiādi. Atha pana ‘‘yāva aruṇuggamanā idheva bhavissāmī’’ti vā anābhogena vā vihārassa ekadese acchati, dutiyikāya hatthapāsaṃ na otarati, aruṇuggamane saṅghādiseso. Hatthapāsoyeva hi idha pamāṇaṃ. Hatthapāsātikkame ekagabbhopi na rakkhati. Tenāha ‘‘ekagabbhe…pe… āpattī’’ti.

Dassanūpacāraṃ vā savanūpacāraṃ vāti ettha dassanūpacāro nāma yattha ṭhitaṃ dutiyikā passati. Savanūpacāro nāma yattha ṭhitā maggamūḷhasaddena viya, dhammassavanārocanasaddena viya ca ‘‘ayye’’ti saddāyantiyā saddaṃ suṇāti. Tasmāti yasmā ohīyanaṃ nāma dassanūpacārasavanūpacārānamaññatarassa vijahanaṃ, tasmā. Antogāme pana ohīyanaṃ vaṭṭatīti āha ‘‘indakhīlātikkamato paṭṭhāyā’’ti ādi. Tattha indakhīlātikkamatoti ummārātikkamato. Bahigāmeti gāmassa bahipadese. Maggamūḷhā uccāsaddaṃ karontīti āha ‘‘maggamūḷhasaddena viyā’’ti. Maggamūḷhaṃ avhāyantassa saddena viyātipi vadanti. Saddāyantiyāti saddaṃ karontiyā. ‘‘Saddassavanātikkame āpattiyevā’’ti iminā dassanūpacāro evarūpe savanūpacāre vijahite na rakkhati, jahitamatteva āpatti saṅghādisesassāti dasseti.

Maggaṃ gacchantīti ekamaggaṃ gacchanti. Sace purimāyo aññena maggena gacchanti, pakkantā nāma honti, anāpattiyeva. Dvinnaṃ gacchantīnaṃ ekā anubandhituṃ asakkontī ‘‘gacchatu aya’’nti ohīyati, itarāpi ‘‘ohīyatu aya’’nti gacchati, dvinnampi āpatti. Sace pana gacchantīsu purimāpi aññaṃ maggaṃ gaṇhāti, pacchimāpi aññaṃ, ekā ekissā pakkantaṭṭhāne tiṭṭhati, dvinnampi anāpatti.

‘‘Saṅghādisesā caturo’’ti (pari. aṭṭha. 479) ayaṃ pañho aruṇuggamane gāmantarapariyāpannaṃ nadipāraṃ okkantabhikkhuniṃ sandhāya vutto. Sā hi sakagāmato paccūsasamaye nikkhamitvā aruṇuggamanakāle vuttappakāraṃ nadipāraṃ okkantamattāva rattivippavāsagāmantaranadipāragamanagaṇamhāohīyanalakkhaṇe ekappahāreneva caturo saṅghādisese āpajjati.

Pakkhasaṅkantāya vāti titthāyatanaṃ saṅkantāya. Anantarāyenāti hatthimocanādiantarāyaṃ vinā.

Ekagāmantaragamanasikkhāpadavaṇṇanā niṭṭhitā.

4. Ukkhittakaosāraṇasikkhāpadavaṇṇanā

Tassevakārakasaṅghassāti yo ukkhepanīyakammakārako gaṇo, tasseva kārakasaṅghassa. Vatte vā vattantinti tecattālīsappabhede netthāravatte vattamānaṃ.

Ukkhittakaosāraṇasikkhāpadavaṇṇanā niṭṭhitā.

5. Bhojanappaṭiggahaṇapaṭhamasikkhāpadavaṇṇanā

Ekatoavassuteti puggalassa vā bhikkhuniyā vā avassute. Mahāpaccariyaṃ panettha ‘‘bhikkhuniyā avassutabhāveti daṭṭhabba’’nti (pāci. aṭṭha. 701) vuttaṃ. Taṃ ‘‘anavassutoti jānantī paṭiggaṇhātī’’ti (pāci. 703) imāya pāḷiyā na sameti. Yadi hi puggalassa avassutabhāvo nappamāṇaṃ, kiṃ ‘‘anavassutoti jānantī’’ti iminā vacanena, ‘‘anāpatti ubhatoanavassutā honti, anavassutā paṭiggaṇhātī’’ti ettakameva vattabbaṃ siyā. Ubhosu anavassutesūti puggalo ceva bhikkhunī cāti ubhosu anavassutesu gaṇhantiyā sabbathāpi anāpatti. ‘‘Anavassuto’’ti vā ñatvā gaṇhantiyāti sayaṃ anavassutā samānā avassutepi ‘‘anavassuto aya’’nti saññāya tassa hatthato paṭiggaṇhantiyā. Atha sayaṃ anavassutāpi aññaṃ avassutaṃ vā anavassutaṃ vā ‘‘avassuto’’ti ñatvā paṭiggaṇhāti, dukkaṭameva. Vuttañhetaṃ anantarasikkhāpade ‘‘kissa tvaṃ, ayye, na paṭiggaṇhāsīti, avassutā, ayyeti, tvaṃ pana, ayye, avassutāti, nāhaṃ, ayye, avassutā’’ti.

Bhojanappaṭiggahaṇapaṭhamasikkhāpadavaṇṇanā niṭṭhitā.

6. Bhojanappaṭiggahaṇadutiyasikkhāpadavaṇṇanā

Dukkaṭādikā saṅghādisesapariyosānā āpattiyo iminā sikkhāpadena uyyojikāyeva, itarissā pana āpattibhedo paṭhamasikkhāpadenāti āha ‘‘sā evaṃ uyyojanenā’’tiādi.

Kulānuddayatāyāti kulānukampakatāya.

Bhojanappaṭiggahaṇadutiyasikkhāpadavaṇṇanā niṭṭhitā.

7-13. Sañcarittādisikkhāpadavaṇṇanā

Sattamādīni uttānatthāneva.

Sañcarittādisikkhāpadavaṇṇanā niṭṭhitā.

14-17. Saṅghabhedakādisikkhāpadavaṇṇanā

Bhikkhunī saṅghaṃ na bhindatīti kammaṃ, uddeso cāti dvīhi bhedo, so tāya saddhiṃ natthīti bhikkhunī saṅghaṃ na bhindati. Na kevalaṃ parivāsābhāvoyevāti āha ‘‘chādanapaccayāpī’’tiādi. Ettha ca ‘‘chādanapaccayāpi na dukkaṭaṃ āpajjatī’’ti pāṭho daṭṭhabbo, chādanapaccayāpi dukkaṭaṃ na āpajjatīti attho. Evañca katvā –

‘‘Āpajjati garukaṃ sāvasesaṃ;

Chādeti anādariyaṃ paṭicca;

Na bhikkhunī no ca phuseyya vajjaṃ;

Pañhāmesā kusalehi cintitā’’ti. (pari. 481) –

Ettha bhikkhuninisedho upapanno hoti. Yesu pana potthakesu ‘‘chādanapaccayā pana dukkaṭaṃ āpajjatī’’ti vinā na-kāraṃ pāṭho dissati, so pamādalekhoti daṭṭhabbaṃ. Tasmāti yasmā parivāso nāma natthi, tasmā. Attano sīmaṃ sodhetvā vihārasīmāya vāti vihāre baddhasīmameva sandhāya vuttaṃ. Sodhetuṃ asakkontīhīti vihārasīmaṃ sodhetuṃ asakkontīhi.

Mukhamattanidassananti pavesopāyamattanidassanaṃ. Etthāha – atha kasmā yathā bhikkhumānattakathāya ‘‘parikkhittassa vihārassa parikkhepato, aparikkhittassa vihārassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkammā’’ti (kaṅkhā. aṭṭha. nigamanavaṇṇanā) vuttaṃ, evamavatvā ‘‘gāmūpacārato ca bhikkhūnaṃ vihārūpacārato ca dve leḍḍupāte atikkamitvā’’ti idha vuttanti? Tatra ceke vadanti ‘‘bhikkhūnaṃ vuttappakāraṃ padesaṃ atikkamitvā gāmepi taṃ kammaṃ kātuṃ vaṭṭati, bhikkhunīnaṃ pana gāme na vaṭṭati, tasmā evaṃ vutta’’nti. Apare pana bhaṇanti ‘‘bhikkhūnampi gāme na vaṭṭati, bhikkhuvihāro nāma pubbeyeva gāmūpacāraṃ atikkamitvā tiṭṭhati , tasmā gāmaṃ avatvā vihārūpacārameva heṭṭhā vuttaṃ. Bhikkhunīnaṃ pana vihāro gāmeyeva, na bahi, tasmā gāmūpacārañca vihārūpacārañca ubhayamevettha dassitaṃ. Tasmā ubhayatthāpi atthato nānātthaṃ natthī’’ti. Vīmaṃsitvā yañcettha yujjati, taṃ gahetabbaṃ.

Tato paṭṭhāyāti ārocitakālato paṭṭhāya.

Saṅghabhedakādisikkhāpadavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhunipātimokkhe saṅghādisesavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app