Puggalapaññattipakaraṇa-mūlaṭīkā

1. Mātikāvaṇṇanā

1. Dhammasaṅgahe tikadukavasena saṅgahitānaṃ dhammānaṃ vibhaṅge khandhādivibhāgaṃ dassetvā tathāsaṅgahitavibhattānaṃ dhātukathāya saṅgahāsaṅgahādippabhedaṃ vatvā yāya paññattiyā tesaṃ sabhāvato upādāya ca paññāpanaṃ hoti, taṃ pabhedato dassetuṃ ‘‘cha paññattiyo’’tiādinā puggalapaññatti āraddhā. Tattha ye dhamme pubbāpariyabhāvena pavattamāne asabhāvasamūhavasena upādāya ‘‘puggalo, itthī, puriso, devo, manusso’’tiādikā puggalapaññatti hoti, tesaṃ aññesañca bāhirarūpanibbānānaṃ sasabhāvasamūhasasabhāvabhedavasena paññāpanā sabhāvapaññattīti khandhapaññattiādikā pañcavidhā veditabbā. Tāya dhammasaṅgahādīsu vibhattā sabhāvapaññatti sabbāpi saṅgahitā hoti. Puggalapaññatti pana asabhāvapaññatti. Tāya ca samayavimuttādippabhedāya sattasantānagate pariññeyyādisabhāvadhamme upādāya pavattito padhānāya ‘‘vihāro mañco’’tiādikā ca sabbā asabhāvapaññatti saṅgahitā hoti.

Ettāvatā ca paññatti nāma vijjamānapaññatti avijjamānapaññatti ca. Tā eva hi vomissā itarā catassoti. Tasmā tāsaṃ dassanena imasmiṃ pakaraṇe sabbā paññattiyo dassitāti veditabbā. Khandhādipaññattīsu pana chasu aññattha adassitappabhedaṃ idheva ca dassitappabhedaṃ puggalapaññattiṃ upādāya imassa pakaraṇassa puggalapaññattīti nāmaṃ vuttanti veditabbaṃ. Ye dhamme idha paññapetukāmoti paññattiyā vatthubhāvena dassetukāmoti adhippāyo. Na hi etasmiṃ pakaraṇe paññāpanaṃ karoti, vatthūhi pana paññattiyo dassetīti.

Khandhātipaññāpanāti idaṃ khandhāti rūpaṃ pathavītiādikā sabbāpi sāmaññappabhedapaññāpanā nāma hoti, taṃ sandhāya vuttanti daṭṭhabbaṃ. Paññāpanāti etassa pana dassanā ṭhapanāti ete dve atthā, tesaṃ pakāsanā nikkhipanāti. Tattha ‘‘rūpakkhandho…pe… aññātāvindriyaṃ samayavimutto’’tiādinā idamevaṃnāmakaṃ idamevaṃnāmakanti taṃtaṃkoṭṭhāsikakaraṇaṃ bodhanameva nikkhipanā, na paññapetabbānaṃ mañcādīnaṃ viya ṭhānasambandhakaraṇaṃ. Yo panāyaṃ ‘‘nāmapaññatti hi dasseti ca ṭhapeti cā’’ti kattuniddeso kato, so bhāvabhūtāya karaṇabhūtāya vā nāmapaññattiyā tesaṃ tesaṃ dhammānaṃ diṭṭhatāya ṭhapitatāya ca taṃnimittataṃ sandhāya katoti veditabbo.

Vijjamānapaññattītiādinā vacanena pāḷiyaṃ anāgatataṃ sandhāya ‘‘pāḷimuttakenā’’tiādimāha. Kusalākusalassevāti kusalākusalassa viya. Vijjamānassāti etassa attho satoti, tassa attho sambhūtassāti. Vijjamānassa satoti vā vijjamānabhūtassāti attho. Tamevatthaṃ dassento āha ‘‘sambhūtassā’’ti. Tena avijjamānabhāvaṃ paṭikkhipati. Tathā avijjamānassāti yathā kusalādīni akusalādisabhāvato, phassādayo ca vedanādisabhāvato vinivattasabhāvāni vijjanti, tathā avijjamānassa ye dhamme upādāya ‘‘itthī, puriso’’ti upaladdhi hoti, te apanetvā tehi vinivattassa itthiādisabhāvassa abhāvato asambhūtassāti attho. Yaṃ panetassa ‘‘tenākārena avijjamānassa aññenākārena vijjamānassā’’ti atthaṃ keci vadanti, tattha yaṃ vattabbaṃ, taṃ paññattiduke vuttameva. Avijjamānepi sabhāve lokaniruttiṃ anugantvā anabhinivesena cittena ‘‘itthī, puriso’’ti gahaṇasabbhāvā ‘‘lokaniruttimattasiddhassā’’ti āha. Sābhinivesena pana cittena gayhamānaṃ pañcamasaccādikaṃ na sabhāvato, nāpi saṅketena siddhanti ‘‘sabbākārenapianupalabbhaneyya’’nti vuttaṃ. Tāsu imasmiṃ…pe… labbhantīti imasmiṃ pakaraṇe sarūpato tissannaṃ āgatataṃ sandhāya vuttaṃ.

Yathāvuttassa pana aṭṭhakathānayassa avirodhena ācariyavādā yojetabbā, tasmā paññapetabbaṭṭhena cesā paññattīti etassa sabhāvato avijjamānattā paññapetabbamattaṭṭhena paññattīti attho. Paññapetabbampi hi sasabhāvaṃ tajjaparamatthanāmalābhato na parato labhitabbaṃ paññattināmaṃ labhati, nisabhāvaṃ pana sabhāvābhāvato na attano sabhāvena nāmaṃ labhatīti. Sattotiādikena nāmena paññapitabbamattaṭṭhena paññattīti nāmaṃ labhati, nisabhāvā ca sattādayo. Na hi sasabhāvassa rūpādīhi ekattena aññattena vā anupalabbhasabhāvatā atthīti.

Kirīṭaṃ makuṭaṃ, taṃ assa atthīti kirīṭī. Etasmiñca ācariyavāde anūnena lakkhaṇena bhavitabbanti sabbasamorodho kātabbo. Dutiyaṃ tatiyanti evaṃpakārā hi upanidhāpaññatti upanikkhittakapaññatti ca saṅkhātabbappadhānattā chapi paññattiyo bhajatīti yuttaṃ vattuṃ, itarā ca yathāyogaṃ taṃ taṃ paññattinti. Dutiyaṃ tatiyaṃ dve tīṇītiādi pana saṅkhā nāma kāci natthīti tāsaṃ upādāsantatipaññattīnaṃ avijjamānapaññattibhāvaṃ, itarāsañca upanidhāpaññattīnaṃ yathānidassitānaṃ avijjamānenaavijjamānapaññattibhāvaṃ maññamāno āha ‘‘sesā avijjamānapakkhañceva avijjamānenaavijjamānapakkhañca bhajantī’’ti. Dutiyaṃ tatiyaṃ dve tīṇītiādīnaṃ upanidhāupanikkhittakapaññattīnaṃ avijjamānenaavijjamānapaññattibhāvameva maññati. Yañhi paṭhamādikaṃ apekkhitvā yassa cekādikassa upanikkhipitvā paññāpīyati, tañca saṅkhānaṃ kiñci natthīti. Tathā santatipaññattiyā ca. Na hi asīti āsītiko ca vijjamānoti.

Ekaccā bhūmipaññattīti kāmāvacarādipaññattiṃ sandhāyāha. Kāmāvacarādī hi sabhāvadhammāti adhippāyo. Kāmoti pana okāse gahite avijjamānenavijjamānapaññatti esā bhavituṃ arahati, kammanibbattakkhandhesu gahitesu vijjamānenavijjamānapaññatti. Yathā pana vacanasaṅkhātāya vacanasamuṭṭhāpakacetanāsaṅkhātāya vā kiriyāya bhāṇakoti puggalassa paññatti vijjamānenaavijjamānapaññattipakkhaṃ bhajati, evaṃ kiso thūloti rūpāyatanasaṅkhātena saṇṭhānena puggalādīnaṃ paññāpanā vijjamānenaavijjamānapaññatti bhavituṃ arahati. Saṇṭhānanti vā rūpāyatane aggahite avijjamānenaavijjamānapaññatti. Rūpaṃ phassotiādikā pana vijjamānapaññatti ruppanādikiccavasena kiccapaññattiyaṃ, paccattadhammanāmavasena paccattapaññattiyaṃ vā avarodhetabbā. Vijjamānāvijjamānapaññattīsu ca vuttāsu tāsaṃ vomissatāvasena pavattā itarāpi vuttāyeva hontīti ayampi ācariyavādo sabbasaṅgāhakoti daṭṭhabbo.

2.‘‘Yāvatā pañcakkhandhā’’tiādikassa atthaṃ dassento ‘‘yattakena paññāpanenā’’tiādimāha. Tattha yāvatā pañcakkhandhāti yāvatā rūpakkhandho…pe… viññāṇakkhandhoti khandhānaṃ khandhapaññatti, ettāvatā khandhānaṃ khandhapaññatti, evaṃ pāḷiyojanaṃ katvā saṅkhepappabhedavasena ayaṃ attho vuttoti veditabbo. ‘‘Yāvatā pañcakkhandhā’’ti, ‘‘khandhānaṃ khandhapaññattī’’ti hi imassa attho ‘‘yattakena paññāpanena saṅkhepato pañcakkhandhāti vā’’ti etena dassito, ‘‘yāvatā rūpakkhandho’’tiādikassa pana ‘‘pabhedato rūpakkhandho’’tiādikenāti. Tattha rūpakkhandho…pe… viññāṇakkhandhoti pabhedanidassanamattametaṃ. Tena avuttopi sabbo saṅgahito hotīti ‘‘tatrāpi rūpakkhandho kāmāvacaro’’tiādi vuttaṃ. Ayaṃ vā ettha pāḷiyā atthayojanā – ‘‘yāvatā’’ti idaṃ sabbehi padehi yojetvā yattakā pañcakkhandhā, tattakā khandhānaṃ khandhapaññatti. Yattako pañcannaṃ khandhānaṃ tappabhedānañca rūpakkhandhādīnaṃ pabhedo, tattako khandhānaṃ khandhapaññattiyā pabhedoti pakaraṇantare vuttena vatthubhedena khandhapaññattiyā pabhedaṃ dasseti. Esa nayo ‘‘yāvatā āyatanāna’’ntiādīsupi.

7.Ekadesenevāti uddesamattenevāti attho.

Mātikāvaṇṇanā niṭṭhitā.

2. Niddesavaṇṇanā

1. Ekakaniddesavaṇṇanā

1. Jhānaṅgāneva vimokkhoti iminā adhippāyenāha ‘‘vimokkhasahajātena nāmakāyenā’’ti. Yena hi saddhintiādinā paṭhamaṃ samaṅgibhāvatthaṃ vivarati. Phassenapi phuṭṭhāyeva nāmāti etena ‘‘apicesā’’tiādinā vuttaṃ dutiyaṃ samphassena phusanatthaṃ, itarehi itare kāraṇatthe. Samaṅgibhāvaphusanakāraṇabhāvā hi phusanāti vuttāti. Punapi paṭhamatthameva dubbiññeyyattā vivaranto ‘‘tatrāssā’’tiādimāha. Ṭhapetvā tāni aṅgāni sesā atirekapaṇṇāsadhammāti ettha vedanāsomanassindriyāni saṅgahitānīti āha ‘‘cattāro khandhā hontī’’ti. Evaṃ sati vedanāsomanassindriyehi sukhassa phusitabbattā tiṇṇañca tesaṃ anaññattā teneva tassa phusanā āpajjatīti? Nāpajjati, vedayitādhipatiyaṭṭhehi upanijjhāyanabhāvapaṭilābhassa vuttattā. Atha vā ṭhapetvā tāni aṅgānīti aṅgānaṃ bahuttā bahuvacanaṃ. Tesu pana paccekampi yojanā kātabbā ‘‘vitakkaṃ ṭhapetvā’’tiādinā. Tattha ‘‘sukhaṃ ṭhapetvā’’ti imissā yojanāya sesā tayo khandhā honti, itarāsu cattāroti. Sabbayojanāsu ca tayo anto katvā ‘‘cattāro khandhā hontī’’ti vuttaṃ.

2. Yo asamayavimokkhena ekaccehi āsavehi vimutto asamayavimokkhūpanissayalābhena ca sātisayena samayavimokkhena, so eva samayavimutto. So hi tena vimutto jhānalābhī sekkho rūpārūpabhavato apunarāvaṭṭako kāmarāgādīhi tathāvimuttova hotīti samayavimuttapaññattiṃ laddhuṃ arahati. Puthujjano pana jhānalābhī punarāvaṭṭakadhammo puna kāmarāgādisamudācārabhāvato vimutto nāma na hotīti samayavimuttapaññattiṃ nārahati, tena so ‘‘samayavimutto’’ti na vutto. Arahato pana aparikkhīṇā āsavā natthi, yato vimucceyya. Diṭṭhadhammasukhavihāramattā hi tassa aṭṭha vimokkhāti. Tasmā tassa na aṭṭha vimokkhā samayavimuttapaññattibhāvassa asamayavimuttapaññattibhāvassa vā kāraṇaṃ. Tadakāraṇabhāvameva dassetuṃ ‘‘na heva kho…pe… viharatī’’ti vuttaṃ, na sukkhavipassakasseva asamayavimuttabhāvaṃ dassetunti daṭṭhabbaṃ. Sabbopi hi arahā asamayavimuttoti. Bāhirānanti lokuttarato bahibhūtānaṃ, lokiyānanti attho.

3. Arūpakkhandhanibbānamattavācako arūpasaddo na hotīti dassanatthaṃ ‘‘rūpato añña’’ntiādi vuttaṃ. Cittamañjūsanti samādhiṃ. Abhiññādīnañhi dhammānaṃ pādakabhāvena samādhi mañjūsāsadiso hoti. Addhānaṃ pharitunti dīghakālaṃ byāpetuṃ, pavattetunti attho. ‘‘Sammajjitabba’’nti cintetvā tattha ādarassa akatattā vattabhedoti veditabbo. Evaṃ vattabhedamattena naṭṭhā pana samāpatti kāmacchandādīhi naṭṭhā viya na kiñcena paccāharitabbā hoti mandapāripanthakattā, tasmā vattasamitakaraṇamatteneva paccāharitabbattā ‘‘appentova nisīdī’’ti āha.

4.Attano anurūpena pamādena vītināmentānampi samāpatti na kuppatīti parihīno nāma na hoti, tasmiṃ tasmiṃ byāsaṅge paṭisaṃhaṭamatte samāpajjituṃ samatthatāyāti adhippāyo. ‘‘Kissa pana, bhante, khīṇāsavassa bhikkhuno lābhasakkārasiloko antarāyāyāti? Yā hissa sā, ānanda, akuppā cetovimutti, nāhaṃ tassā lābhasakkārasilokaṃ antarāyāya vadāmi. Ye ca khvassa, ānanda, appamattassa ātāpino pahitattassa viharato diṭṭhadhammasukhavihārā adhigatā, tesāhamassa lābhasakkārasilokaṃ antarāyāya vadāmī’’ti sutte (saṃ. ni. 2.179) pana samayena samayaṃ āpajjanena pariharitabbānaṃ samāpattisukhavihārānaṃ tasmiṃ tasmiṃ byāsaṅgakāle anipphattito lābhasakkārasiloko antarāyoti vuttoti adhippāyenassa tena avirodho veditabbo.

5.Dhammānaṃ…pe… pīti ettha ‘‘dhammehī’’ti vattabbaṃ. Idha hi tāhi samāpattīhi parihāyeyyāti dhammehi puggalassa parihānampi aparihānampi vuttaṃ. Tattha ca puggalassa pamādamāgamma tā samāpattiyo kuppeyyunti dhammānaṃ kuppanaṃ akuppanañca vuttaṃ, puggalassa pana parihānadhammānameva vināsoti vacananānattamattena vacanatthanānattamattena vā pariyāyantaratā vuttāti daṭṭhabbā.

7-8.Cetanā samāpatticetanā tadāyūhanā ca. Anurakkhaṇā samāpattiupakārānupakārapariggāhikā paññāsahitā sati. Tāhi cetiyamānaanurakkhiyamānasamāpattīnaṃ bhabbā cetanābhabbā anurakkhaṇābhabbā.

10.Puthujjanagottanti puthujjanasikkhaṃ, puthujjanagatā tisso sikkhā atikkantāti attho. Tā hi saṃyojanattayānupacchedena ‘‘puthujjanasikkhā’’ti vuccantīti.

11. Arahattamaggaṭṭho ca vaṭṭabhayato paññubbegena ubbijjanto uddhambhāgiyasaṃyojanehi uparatoti bhayūparato nāmāti āha ‘‘satta sekkhā bhayūparatā’’ti.

12. Bhavaṅgapaññāvirahitā ‘‘vipākāvaraṇena samannāgatā’’ti iminā gahitāti tihetukapaṭisandhikā keci ‘‘duppaññā’’ti iminā gayhantīti dassento āha ‘‘appaṭiladdhamaggaphalūpanissayā’’ti. Paññāya hi vinā na tadupanissayo atthīti.

14. Yattha niyatāniyatavomissā pavatti atthi, tattheva niyatadhammā hontīti uttarakurūsu tadabhāvā niyato nāma natthīti dassento ‘‘yā pana uttarakurukāna’’ntiādimāha.

16. Terasasu sīsesu palibodhasīsādīni pavattasīsañca pariyādiyitabbāni, adhimokkhasīsādīni pariyādakāni, pariyādakaphalaṃ gocarasīsaṃ. Tañhi visayajjhattaphalavimokkhoti. Pariyādakassa maggassa phalassa ca ārammaṇaṃ saṅkhārasīsaṃ saṅkhāravivekabhūto nirodhoti pariyādiyitabbānaṃ pariyādakaphalārammaṇānaṃ saha viya saṃsiddhidassanena samasīsibhāvaṃ dassetuṃ paṭisambhidāyaṃ (paṭi. ma. 1.87) terasa sīsāni vuttāni. Idha pana ‘‘apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañcā’’ti vacanato tesu kilesapavattasīsānameva vasena yojanaṃ karonto ‘‘tattha kilesasīsa’’ntiādimāha. Tattha pavattasīsampi vaṭṭato vuṭṭhahanto maggo cutito uddhaṃ appavattikaraṇavasena yadipi pariyādiyati , yāva pana cuti, tāva pavattisabbhāvato ‘‘pavattasīsaṃ jīvitindriyaṃcuticittaṃ pariyādiyatī’’ti āha. Kilesapariyādānena pana attano anantaraṃ viya nipphādetabbā paccavekkhaṇavārā ca kilesapariyādānasseva vārāti vattabbataṃ arahanti. ‘‘Vimuttasmiṃ vimuttamiti ñāṇaṃ hotī’’ti (ma. ni. 1.78; saṃ. ni. 3.12, 14) vacanato hi paccavekkhaṇaparisamāpanena kilesapariyādānaṃ samāpitaṃ nāma hoti. Taṃ pana parisamāpanaṃ yadi cuticittena hoti, teneva jīvitaparisamāpanañca hotīti imāya vāracutisamatāya kilesapariyādānajīvitapariyādānānaṃ apubbācarimatā hotīti āha ‘‘vārasamatāyā’’ti. Bhavaṅgaṃ otaritvā parinibbāyatīti ettha parinibbānacittameva bhavaṅgotaraṇabhāvena vuttanti daṭṭhabbaṃ.

17.Mahāpayogoti mahākiriyo vipattikaraṇamahāmeghuṭṭhānākāravināso. Tiṭṭheyyāti vināso nappavatteyyāti attho.

18.Araṇīyattāti payirupāsitabbattā.

20. Yāya katakiccatā hoti, tāya aggavijjāya adhigatāya tevijjatābhāvo nippariyāyatā, sā ca āgamanavasena siddhā sātisayā tevijjatāti āha ‘‘āgamanīyameva dhura’’nti.

22.Tattha cāti nimittatthe bhummaṃ, sabbaññutaññāṇappattiyā ādhārabhāve vā. Tattheva hi sabbaññutaṃ patto nāma hotīti.

23.Ananussutesu dhammesūti ca ananussutesu saccesūti attho.

24. ‘‘Rūpī rūpāni passatī’’tiādike (ma. ni. 2.248; 3.312; paṭi. ma. 1.209; dha. sa. 248) nirodhasamāpattiante aṭṭha vimokkhe vatvā ‘‘yato kho, ānanda, bhikkhu ime aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, ānanda, bhikkhu ubhatobhāgavimutto’’ti yadipi mahānidānasutte vuttaṃ, taṃ pana ubhatobhāgavimuttaseṭṭhavasena vuttanti idha kīṭāgirisuttavasena sabbaubhatobhāgavimuttasaṅgahatthaṃ ‘‘aṭṭha samāpattiyo sahajātanāmakāyena paṭilabhitvā viharatī’’ti āha. Kīṭāgirisutte hi ‘‘idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā, te kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, puggalo ubhatobhāgavimutto’’ti (ma. ni. 2.182) arūpasamāpattivasena cattāro ubhatobhāgavimuttā vuttā, ubhatobhāgavimuttaseṭṭho ca vuttalakkhaṇopapattitoti. Kāyasakkhimhipi eseva nayo.

Paññāya cassa disvā āsavā parikkhīṇā hontīti na āsavā paññāya passanti, dassanakāraṇā pana parikkhīṇā disvā parikkhīṇāti vuttā. Dassanāyattaparikkhayattā eva hi dassanaṃ purimakiriyā hotīti. Nāmanissitako esoti eso ubhatobhāgavimutto rūpato muccitvā nāmaṃ nissāya ṭhito puna tato muccanato ‘‘nāmanissitako’’ti vatvā tassa ca sādhakaṃ suttaṃ vatvā ‘‘kāyadvayato suvimuttattā ubhatobhāgavimutto’’ti āhāti attho. Sutte hi ākiñcaññāyatanalābhino upasīvabrāhmaṇassa bhagavatā nāmakāyā vimuttoti ubhatobhāgavimuttoti muni akkhātoti.

Paṭhamattheravāde dvīhi bhāgehi vimutto ubhatobhāgavimutto, dutiyattheravāde ubhato bhāgato vimuttoti ubhatobhāgavimuttoti, tatiyattheravāde dvīhi bhāgehi dve vāre vimuttoti ayametesaṃ viseso. Tattha vimuttoti kilesehi vimutto, kilesavikkhambhanasamucchedanehi vā kāyadvayato vimuttoti attho daṭṭhabbo. Arūpāvacaraṃ pana nāmakāyato ca vimuttanti nīvaraṇasaṅkhātanāmakāyato vimuttanti vuttaṃ hoti. Tañhi nīvaraṇadūrībhāvena nāmakāyato rūpataṇhāvikkhambhanena rūpakāyato ca vimuttattā ekadesena ubhatobhāgavimuttaṃ nāma hotīti arahattamaggassa pādakabhūtaṃ ubhatobhāgavimuttanāmalābhassa kāraṇaṃ bhavituṃ yuttanti adhippāyo.

25.Etesu hi ekopi aṭṭhavimokkhalābhī na hotīti ubhatobhāgavimuttabhāvassa kāraṇabhūtaṃ rūpakāyato vimuttaṃ ekampi vimokkhaṃ anadhigatoti adhippāyo. Arūpāvacaresu hi ekampi adhigato ubhatobhāgavimuttabhāvakāraṇapaṭilābhato aṭṭhavimokkhekadesena tena taṃnāmadāne samatthena ‘‘aṭṭhavimokkhalābhī’’tveva vuccati. Tenāha ‘‘arūpāvacarajjhānesu panā’’tiādi.

26.Phuṭṭhantaṃ sacchikarotīti phuṭṭhānaṃ anto phuṭṭhanto, phuṭṭhānaṃ arūpāvacarajjhānānaṃ anantaro kāloti adhippāyo. Accantasaṃyoge cettha upayogavacanaṃ daṭṭhabbaṃ. Phuṭṭhānantarakālameva sacchikaroti sacchikātabbopāyenāti vuttaṃ hoti. ‘‘Ekamantaṃ nisīdī’’tiādīsu (dī. ni. 1.165) viya bhāvanapuṃsakaṃ vā etaṃ. Yo hi arūpajjhānena rūpakāyato nāmakāyekadesato ca vikkhambhanavimokkhena vimutto, tena nirodhasaṅkhāto vimokkho ālocito pakāsito viya hoti, na pana kāyena sacchikato. Nirodhaṃ pana ārammaṇaṃ katvā ekaccesu āsavesu khepitesu tena so sacchikato hoti, tasmā so sacchikātabbaṃ nirodhaṃ yathāālocitaṃ nāmakāyena sacchikarotīti kāyasakkhīti vuccati, na tu vimuttoti ekaccānaṃ āsavānaṃ aparikkhīṇattā.

27.Diṭṭhattā pattoti etena catusaccadassanasaṅkhātāya diṭṭhiyā nirodhassa pattataṃ dīpeti. ‘‘Diṭṭhantaṃ patto’’ti vā pāṭho, dassanasaṅkhātassa sotāpattimaggañāṇassa anantaraṃ pattoti vuttaṃ hoti. Paṭhamaphalato paṭṭhāya hi yāva aggamaggā diṭṭhippattoti.

28.Imaṃ pana nayaṃ ‘‘no’’ti paṭikkhipitvāti ettha diṭṭhippattasaddhāvimuttabhāvappattānaṃ paññānānattaṃ vuttaṃ, na pana yena visesena so viseso patto, so vuttoti imaṃ dosaṃ disvā paṭikkhepo katoti daṭṭhabbo. Āgamaṭṭhakathāsūti ca vacanena āgamanīyanānattasanniṭṭhānameva thiraṃ karotīti veditabbaṃ. Saddahanto vimuttoti etena sabbathā avimuttassapi saddhāmattena vimuttabhāvaṃ dasseti. Saddhāvimuttoti vā saddhāya adhimuttoti attho.

29.Paññaṃ vāhetīti paññaṃ sātisayaṃ pavattetīti attho. Paññā imaṃ puggalaṃ vahatīti nibbānābhimukhaṃ gametīti attho.

31.Evaṃmaggakkhaṇepīti ayaṃ api-saddo kasmā vutto, nanu ariyena aṭṭhaṅgikena maggena samannāgato maggakkhaṇe eva hotīti tadā eva sotāpanno nāmāti āpannanti? Nāpannaṃ . Maggena hi attanā sadisassa aṭṭhaṅgikassa vā sattaṅgikassa vā phalassa sototi nāmaṃ dinnanti tenapi samannāgatassa sotāpannabhāvato, sotena vā maggena pavattetuṃ aparihīnena phalaṭṭhopi samannāgato eva nāma, na ca tena paṭhamamaggakkhaṇe viya soto samāpajjiyamāno, tasmā samāpannasotattā paṭhamaphalato paṭṭhāya ‘‘sotāpanno’’ti vattuṃ yutto. Vuttañhi ‘‘ye keci, bhikkhave, mayi aveccappasannā, sabbe te sotāpannā. Tesaṃ sotāpannānaṃ pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā’’ti (a. ni. 10.64). Tattha dutiyaphalaṭṭhādīnaṃ visuṃ nāmaṃ atthīti paṭhamaphalaṭṭho eva itarehi visesiyamāno ‘‘sotāpanno’’ti vattuṃ yuttoti so eva idhādhippeto. Paṭiladdhamaggena bujjhatīti etena paṭiladdhamaggassa catusaccapaccavekkhaṇādīnaṃ upanissayabhāvaṃ dasseti. Sambodhi paraṃ ayanaṃ nissayo etassāti hi sambodhiparāyaṇoti. Dutiyenatthena sambodhi paraṃ ayanaṃ gati etassāti sambodhiparāyaṇo.

32. Kevalena kulasaddena mahākulameva vuccatīti āha ‘‘mahābhogakulesuyeva nibbattatīti attho’’ti.

33.Khandhabījaṃ nāma paṭisandhiviññāṇaṃ. Ihaṭṭhakanijjhānikavaseneva imasmiṃ ṭhāne kathitāti sajjhānako ajjhattasaṃyojanasamucchede akatepi anāgāmisabhāgo anāvattidhammo idha gaṇanūpago na hoti, heṭṭhā upari ca saṃsaraṇako kāmabhavagato hīnajjhānako idha gaṇanūpagoti adhippāyo.

34.Yaṃ vattabbanti ‘‘dvīhi kāraṇehi tanubhāvo veditabbo’’tiādi yaṃ vattabbaṃ siyāti attho.

36.Upapannaṃ vā samanantarāti upapannaṃ vā etena puggalena hoti, atha samanantarā ariyamaggaṃ sañjaneti. Appattaṃ vā vemajjhaṃ āyuppamāṇanti āyuppamāṇaṃ tassa puggalassa vemajjhaṃ appattaṃ hoti, etthantare ariyamaggaṃ sañjanetīti ayamettha pāḷiattho. Aṭṭhakathāyaṃ pana ‘‘appatvā pabbataṃ nadī’’ti viya āyuppamāṇaṃ vemajjhaṃ appattaṃ vā hutvāti parasaddayoge parato bhūto hutvā saddo vacanasesabhūto payuttoti veditabbo.

37.Upahaccāti etassa upagantvāti attho, tena vemajjhātikkamo kālakiriyopagamanañca saṅgahitaṃ hoti. Tena vuttaṃ ‘‘atikkamitvā vemajjha’’ntiādi.

40.Uddhaṃvāhibhāvenāti uddhaṃ vahatīti uddhaṃvāhī, taṇhāsotaṃ vaṭṭasotaṃ vā, tassa bhāvo, tena uddhaṃvāhibhāvenāti vuttaṃ hoti. Avihesu uddhaṃsoto yadipi tattha parinibbāyī na hoti, yattha vā tattha vā gantvā parinibbāyatu, parinibbāyino pana tassa asaṅkhāraparinibbāyitā sasaṅkhāraparinibbāyitā ca atthīti tattha dasa anāgāmino vuttā, evaṃ atappādīsupi. Anupahaccatalāti appattatalā. Asaṅkhārasasaṅkhāraparinibbāyīnaṃ lahusālahusagatikā eva parittavipulatiṇakaṭṭhajhāpakapappaṭikāsadisatā veditabbā, na uppajjitvāva nibbāyanakādīhi adhimattatā viya samuddaṃ patvā nibbāyanakato anadhimattatā viya ca antarā upahaccaparinibbāyīhi uddhaṃsotato ca adhimattānadhimattatā. Te eva hi asaṅkhārasasaṅkhāraparinibbāyinoti. Tato mahantatareti vacanaṃ tiṇakaṭṭhajhāpanasamatthapappaṭikādassanatthaṃ, na adhimatta nādhimattadassanatthanti.

No cassa no ca me siyāti avijjāsaṅkhārādikaṃ hetupañcakaṃ no ca assa, viññāṇādikaṃ idaṃ phalapañcakaṃ vattamānaṃ no ca me siyāti attho. Tena atītabhavasaṃsiddhito dukkhasamudayato imassa dukkhassa pavattidassanato paccayasamudayaṭṭhena khandhānaṃ udayadassanapaṭipatti vuttā hoti. Na bhavissati, na me bhavissatīti yadi etarahi hetupañcakaṃ na bhavissati, anāgate phalapañcakaṃ na me bhavissatīti attho. Etena paccayanirodhaṭṭhena vayadassanapaṭipatti vuttā hoti, etarahi anāgate ca attattaniyanivāraṇavasena suññatāpaṭipatti vā catūhipi vuttā. Yadatthīti yaṃ atthi. Bhūtanti sasabhāvaṃ nibbattaṃ vā yathādiṭṭhaudayabbayaṃ yathādiṭṭhasuññataṃ vā khandhapañcakaṃ parikappitaitthipurisasattādibhāvarahitaṃ nāmarūpamattanti attho. Vivaṭṭānupassanāya vivaṭṭamānaso taṃ bhūtaṃ pajahāmīti upekkhaṃ paṭilabhati, saṅkhārupekkhāñāṇena upekkhako hotīti vuttaṃ hoti.

Bhave na rajjati, sambhave na rajjatīti avisiṭṭhe visiṭṭhe ca bhave na rajjatīti keci vadanti. Paccuppanno pana bhavo bhavo, anāgato jātiyā gahaṇena gahito sambhavoti veditabbo. Atha vā bhavoti bhūtameva vuccati, sambhavo tadāhāro, tasmiṃ dvaye na rajjatīti sekkhapaṭipattiṃ dasseti . Bhūte hi sasambhave ca virāgo sekkhapaṭipatti. Yathāha ‘‘bhūtamidanti, bhante, yathābhūtaṃ sammappaññāya passati, bhūtamidanti yathābhūtaṃ sammappaññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhārasambhavanti yathābhūtaṃ…pe… disvā tadāhārasambhavassa nibbidāya…pe… paṭipanno hoti. Tadāhāranirodhāya yaṃ bhūtaṃ, taṃ nirodhadhammanti yathābhūtaṃ…pe… disvā nirodhadhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evaṃ kho, bhante, sekkho hotī’’ti (saṃ. ni. 2.31). Athuttarīti atha evaṃ arajjamāno uttari santaṃ padaṃ nibbānaṃ anukkamena maggapaññāya sammā passati, tañca khvassa padaṃ na sabbena sabbaṃ sacchikataṃ catutthamaggeneva sacchikātabbassa tassa tena asacchikatattā.

Ekakaniddesavaṇṇanā niṭṭhitā.

2. Dukaniddesavaṇṇanā

63. Kassaci kilesassa avikkhambhitattā kassaci kathañci avimutto kāmabhavo ajjhattaggahaṇassa visesapaccayoti ajjhattaṃ nāma. Tattha bandhanaṃ ajjhattasaṃyojanaṃ, tena sampayutto ajjhattasaṃyojano.

83. Kāraṇena vinā pavattahitacitto akāraṇavacchalo. Anāgatampi payojanaṃ apekkhamāno purimaggahitaṃ taṃ kataṃ upādāya kataññū eva nāma hoti, na pubbakārīti āha ‘‘karissati me’’tiādi. Tamojotiparāyaṇo puññaphalaṃ anupajīvanto eva puññāni karotīti ‘‘pubbakārī’’ti vutto. ‘‘Iṇaṃ demī’’ti saññaṃ karotīti evaṃsaññaṃ akarontopi karonto viya hotīti attho.

86.Acchamaṃsaṃlabhitvā sūkaramaṃsanti na kukkuccāyatīti acchamaṃsanti jānantopi sūkaramaṃsanti na kukkuccāyati, madditvā vītikkamatīti vuttaṃ hoti.

90.Tittoti niṭṭhitakiccatāya nirussukko.

Dukaniddesavaṇṇanā niṭṭhitā.

3. Tikaniddesavaṇṇanā

91.Sesasaṃvarabhedenāti manosaṃvarabhedena, satisaṃvarādibhedena vā. Akusalasīlasamannāgamenāti ‘‘katame ca thapati akusalā sīlā? Akusalaṃ kāyakammaṃ akusalaṃ vacīkammaṃ pāpako ājīvo’’ti vuttehi samannāgamena. Tassa hi…pe… evaṃ sāsaṅkasamācāro hotīti evaṃ sāsaṅko samācāro hotīti attho.

94. Samānavisayānaṃ puggalānaṃ visesadassanavasena ‘‘kāyasakkhī’’tiādikaṃ vuttaṃ.

107.Samādhi vā ādīti lokuttaradhammā hi paramatthato sāsananti tadattho pādakasamādhi tassa ādi vutto, tadāsannattā vipassanā, tassa mūlekadesattā maggo.

108.Ucchaṅgo viya ucchaṅgapañño puggalo daṭṭhabboti ucchaṅgasadisapaññatāya eva paññā viya puggalopi ucchaṅgo viya hoti, tasmiṃ dhammānaṃ aciraṭṭhānatoti adhippāyena vuttaṃ. Vakkhati hi ‘‘ucchaṅgasadisapaññotiattho’’ti.

109. Yathā ca ucchaṅgasadisā paññā, evaṃ nikkujjakumbhasadisā paññā evāti daṭṭhabbo, tattha dhammānaṃ anavaṭṭhānato.

113. Ciraṭṭhānato thiraṭṭhānato ca pāsāṇalekhasadisā parāparādhanibbattā kodhalekhā yassa so pāsāṇalekhūpamasamannāgato pāsāṇalekhūpamoti vutto, evaṃ itarepi.

118. Sutādivatthurahito tucchamāno naḷo viyāti ‘‘naḷo’’ti vuccati, so uggato naḷo etassāti unnaḷo.

122. ‘‘Sīlakathā ca no bhavissatī’’ti ettha vuttaṃ sīlakathābhavanaṃ paṭhamārambhopi dussīlena saha na hotīti dassento āha neva sīlakathā hotī’’ti.

123.Tatthatatthāti tasmiṃ tasmiṃ anuggahetabbe paññāya sodhetabbe ca vaḍḍhetabbe ca adhikasīlaṃ nissāya uppannapaññāya anuggaṇhāti nāmāti attho.

124.Gūthakūpo viya dussīlyanti etena dussīlyassa gūthasadisattameva dasseti.

130.No ca sammā paññapetuṃ sakkontīti yebhuyyena na sakkontīti imamatthaṃ sandhāya vuttaṃ, uppanne tathāgate tasmiṃ anādariyaṃ katvā samāpattiṃ uppādetuṃ vāyamantassa asamatthabhāvaṃ vā. Titthiyā vā pūraṇādayo adhippetā.

Tikaniddesavaṇṇanā niṭṭhitā.

4. Catukkaniddesavaṇṇanā

133. Parena kataṃ dussīlyaṃ āṇattiyā attanā ca payogena katanti āṇattiyā pāpassa dāyādo ‘‘tato upaḍḍhassa dāyādo’’ti vutto.

145.Ayanti ‘‘tesu paṭhamo’’tiādikaṃ nayaṃ vadati.

148. Desanāya dhammānaṃ ñāṇassa āpāthabhāvasampādanaṃ ñāṇugghāṭanaṃ. Saha udāhaṭavelāyāti udāhaṭavelāya saddhiṃ tasmiṃ kāle anatikkante evāti attho.

152.Tanti anantaravacanaṃ vadati. ‘‘Katamo loko’’ti vutte ‘‘pañcupādānakkhandhā’’ti mahantaṃ atthaṃ saṅgahitvā ṭhitavacanaṃ atthayuttaṃ. Lujjatīti lokoti kāraṇayuttaṃ.

156.Sahitāsahitassāti sahitāsahiteti attho, sahitāsahitassa paricchindaneti vā . Dveyevāti dutiyacatutthāyeva. Desakasāvakasampattiyā bodhetuṃ samatthatāya sabhāvadhammakathikā, saccadhammakathikāti attho.

157. Kusaladhammehi cittassa vāsanābhāvanā vāsadhuraṃ. Ayaṃ pāpapuggaloti catuttho vutto, na paṭhamo. Paṭhamo hi avisaṃvādetukāmo verañjabrāhmaṇasadiso adhippetoti.

159.Puggalepi ariyānaṃ abhikkamanādisadisatāti puggale abhikkamanādīnaṃ ariyānaṃ abhikkamanādisadisatāti attho, ariyānaṃ abhikkamanādinā puggalassa sadisatāti vā sadisābhikkamanāditāti attho.

166. Dussīlaṃ ‘‘dussīlo’’ti vadanto bhūtaṃ bhāsati nāma. Pāṇātipātena dussīlaṃ adinnādānena dussīloti avatvā pāṇātipātenevāti vadanto tacchaṃ bhāsati nāma. Yamidaṃ ‘‘kālenā’’ti vuttaṃ, tatra tasmiṃ vacane, yo ‘‘kālena bhaṇatī’’ti vutto, so kīdisoti dassanatthaṃ ‘‘kālaññū hotī’’tiādi vuttanti dassento ‘‘yamidaṃ kālenāti vuttaṃ, tatra yo puggalo’’tiādimāha.

168.Āgamanavipatti nāma kammaṃ, pubbuppannapaccayavipatti sukkasoṇitaṃ. Pavatte, pavattassa vā paccayā pavattapaccayā, āhārādayo. Jotetīti joti, āloko. Kulasampattiyādīhi jotamāno ca joti viyāti joti.

173. Pahīnāvasiṭṭhakilesapaccavekkhaṇāpi yehi kilesehi vimutto avimutto ca, tesaṃ dassanavasena vimuttidassanameva hotīti āha ‘‘vimuttiñāṇadassanaṃ ekūnavīsatividhaṃ paccavekkhaṇañāṇa’’nti.

174.Yāni kānici tantāvutānanti tantāvutānaṃ vatthānaṃ yāni kānici vatthānīti vuttaṃ hoti. Sāyaṃ tatiyaṃ assāti sāyatatiyo. Anuyuñjanaṃ anuyogo. Taṃ anuyuttoti upayogavacanaṃ daṭṭhabbaṃ, bhāvanapuṃsakaṃ vā.

178.Tatthasikkhanabhāvenāti sikkhāya sājīve ca sikkhanabhāvena. Sikkhaṃ paripūrentoti sīlasaṃvaraṃ paripūrento. Sājīvañca avītikkamantoti ‘‘nāmakāyo padakāyo niruttikāyo byañjanakāyo’’ti vuttaṃ sikkhāpadaṃ bhagavato vacanaṃ avītikkamanto hutvāti attho. Idameva ca dvayaṃ ‘‘sikkhana’’nti vuttaṃ. Tattha sājīvānatikkamo sikkhāpāripūriyā paccayo. Tato hi yāva maggā saṃvarapāripūrī hotīti. Vināsanabhāvatoti hiṃsanabhāvato. Haliddirāgo viya na thirakatho hotīti ettha kathāya aṭṭhitabhāvena haliddirāgasadisatā veditabbā, na puggalassa.

179.Dārumāsakoti ye vohāraṃ gacchantīti iti-saddena evaṃpakāre dasseti. Aññaṃ dassetvā aññassa parivattananti dasagghanakaṃ vatthayugaṃ dassetvā tassa ajānantassa pañcagghanakassa dānaṃ.

181.Avikiṇṇasukhanti rūpādīsu subhādiparikappanavasena avisaṭasukhaṃ.

187. Khandhadhammesu aniccādivasena pavattā vipassanā maggaphalalābhena paṭiladdhā nāma hoti tadalābhena anavaṭṭhānatoti maggaphalalābhī eva ‘‘adhipaññādhammavipassanālābhī’’ti vutto, maggaphalañāṇameva ca adhikapaññābhāvato catusaccadhamme sabbadhammassa vare nibbāne eva vā visiṭṭhadassanabhāvato ca adhipaññādhammavipassanāti daṭṭhabbā.

189.Sutena anupapannoti yathāsutena vā atthena vā na samannāgatoti attho.

Catukkaniddesavaṇṇanā niṭṭhitā.

5. Pañcakaniddesavaṇṇanā

191. Paṭhamapañcake uddeseneva puggalavibhāgo viññāyatīti yathā tesu paṭipajjitabbaṃ , tāya paṭipattiyā te vibhajanto ‘‘tatra yvāya’’ntiādimāha. Ārambhasaddoti ārambhakiriyāvācako saddoti attho. Phaluppattiyā maggakiccaṃ niṭṭhitaṃ hotīti ‘‘maggakiccavasena phalameva vutta’’nti āha. Āyācanasādhūti na pasaṃsanādisādhūti attho.

192. Ādito dheyyaṃ ṭhapetabbaṃ ādheyyaṃ, dassanasavanapaṭivacanadānavasena mukhena viya pavattaṃ gahaṇaṃ mukhanti daṭṭhabbaṃ. Taṃ mukhaṃ ādheyyaṃ, gahaṇatthaṃ pakatimukhameva vā ādheyyaṃ yassa so ādheyyamukho, avicāretvā ādikathāya eva ṭhapitagahaṇoti vuttaṃ hoti.

194.Rajaggasminti rajaggabhāve.

199. Gavā khīraṃ aggamakkhāyatīti na evaṃ sambandho, uppattito pana pañca gorase dassetvā tesu sappimaṇḍassa aggabhāvadassanatthaṃ ‘‘gavā khīra’’ntiādi vuttaṃ. Tenāha ‘‘gāvito khīraṃ nāma hotī’’tiādi.

Pañcakaniddesavaṇṇanā niṭṭhitā.

6. Chakkaniddesavaṇṇanā

202. Chakke ekantato pākaṭā sammāsambuddhādayo te yathāvuttaguṇā puggalāti dassento ‘‘sammāsambuddho tena daṭṭhabbo’’tiādimāha. Tattha tenāti sāmaṃ saccābhisamayo tattha ca sabbaññutappattibalesu ca vasibhāvappattīti etena sabbena samuditena. ‘‘Sabbaññutaññāṇenā’’ti pana vutte sabbamidaṃ saṅgahitaṃ hoti sāmaṃ saccābhisamayena balesu ca vasibhāvappattiyā ca vinā sabbaññutaññāṇassa abhāvā, tasmā aṭṭhakathāyaṃ ‘‘sabbaññutaññāṇenā’’ti ettakameva vuttaṃ. Tattha anācariyakena attanā uppāditenāti vacanena sabbaññutaññāṇassa sācariyakattaṃ parato uppattiñca paṭisedheti, na sācariyakaṃ parehi uppāditañca sabbaññutaññāṇaṃ. Na hi taṃ tādisaṃ nivāretabbaṃ atthīti.

Chakkaniddesavaṇṇanā niṭṭhitā.

7. Sattakaniddesavaṇṇanā

203.Saddhānāma sādhuladdhikāti ummujjatīti etena kusalesu dhammesu antogadhā, bodhipakkhiyadhammesu vā adhimokkhabhūtā saddhā sādhūti ummujjamānaṃ kusalaṃ dasseti, evaṃ hirīyādīsu ca. Kusalesu dhammesūti ettha bhummaniddeso tadantogadhatāya tadupakāratāya vā veditabbo. Ettha ca ummujjati sāhu saddhā kusalesu dhammesūtiādinā saddhādīnaṃ ummujjanapaññāya saddhādīnaṃ uppattiṃ dasseti. Teneva ‘‘tassa sā saddhā neva tiṭṭhatī’’tiādi vuttaṃ. ‘‘Sāhu saddhā kusalesu dhammesū’’ti vā ummujjanassa upakārakaṃ ānisaṃsadassanaṃ vatvā ‘‘ummujjatī’’ti etena saddhāsaṅkhātameva ummujjanaṃ dassitanti veditabbaṃ. Caṅkavāreti rajakānaṃ khāraparisāvane. Ekakammanibbattā paṭisandhibhavaṅgacutisantati eko cittavāroti cutito anantaro yathāgahito dutiyo hotīti āha ‘‘dutiyacittavārenā’’ti. Ummujjitvā ṭhitādayo cattāro tāya tāya jātiyā arahattaṃ asacchikarontā aneke puggalā veditabbā, sacchikaronto pana ekopi pubbabhāge tatiyapuggalādibhāvaṃ āpajjitvā ante sattamapuggalo hotīti.

Sattakaniddesavaṇṇanā niṭṭhitā.

10. Dasakaniddesavaṇṇanā

209.Pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhāti ettha ye sotāpannādayo rūpārūpabhave upapajjitvā parinibbāyissanti, te idha vihāya niṭṭhāpakkhaṃ bhajamānāpi ajjhattasaṃyojanānaṃ asamucchinnattā puthujjanasādhāraṇe ca ṭhāne upapattiyā na gahitā. Asādhāraṇaṭṭhānuppattivasena pana antarāparinibbāyīādayo eva ‘‘idha vihāya niṭṭhā’’ti vuttāti veditabbāti.

Dasakaniddesavaṇṇanā niṭṭhitā.

Puggalapaññattipakaraṇa-mūlaṭīkā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app