Namo tassa bhagavato arahato sammāsambuddhassa.

Payogasiddhipāḷi

1. Saññādikaṇḍa

Siddha-mbatthuṃ sammā vande

Ganthārambhakathā

Siddha+miṭṭhadadaṃ buddhaṃ, dhammaṃ maṇiṃva svatthadaṃ;

Saṅghañca sādaraṃ natvā, payogasiddhi vuccate.

Pabhāvo moggallānassa, byākaraṇe ca peṭake;

Nisseseva kabbātitto, aho acchariyo vata.

Vuttañhi pubbasīhaḷācariya+pācariyehi –

Yā satti pāṇine yā ca, candra+kātyāyanādisu;

Sā+yaṃ muttimatī maññe, moggallāyanarūpinī-ti.

Suttaṃ vutti ca teneva, katā ekena pañcikā;

Tasmā+ssa sattha+maññehi, supasaṭṭhaṃ+tisundaraṃ.

Tamhi ca dubbidhaṃ ñeyyaṃ, suttaṃ kammatthabhedato;

Tesvā+di mītisaddena, dutiyaṃ tippakārato.

Suvisadaṃ pakāsetvā, subodha+mākumārakaṃ;

Byāpikāvaḷiyā kassaṃ, taṃ suṇātha samāhitāti.

1. Aādayo titālīsa vaṇṇā

Akārādayo niggahītantā tecattālīsakkharā vaṇṇā nāma honti. Taṃ yathā a, ā, i, ī, u, ū, e, , o, , ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, ya ra lava sa ha ḷa aṃ. Tena kvattho ‘‘e ona+ma vaṇṇe’’ti. Titālīsāti vacanaṃ katthaci vaṇṇalopaṃ ñāpeti, tena ‘‘paṭisaṅkhā yoniso’’tiādi siddhaṃ.

Akāro ādi mariyādabhūto yesaṃ te aādayo. Tayo ca cattālīsa ceti titālīsa, iminā nipātanena vā catabhāgalopo. Vaṇṇīyati attho etehīti vaṇṇā.

Etthā+ha – ‘‘kasmā ācariyakaccāyanādīhi viya ekacattālīsakkharāna+makkharasañña+makatvā titālīsakkharānaṃ vaṇṇasaññā katā’’ti. Vuccate –

Sā māgadhī mūlabhāsā, narā yāyā+dikappikā;

Brahmāno cā-sutālāpā, sambuddhā cāpi bhāsareti –

Vacanato māgadhikānaṃ ettha, seyyo, oṭṭho, sotthi-tyādīsupi asesabyāpikānaṃ titālīsakkharānaṃva ujukānvatthappakkharaguṇikā, neva pana ‘rukkhā vanaṃ’tyādo viya avayave samudāyavohāro, ‘samuddo mayā diṭṭho’tyādo viya ca samudāye avayavavohāroti dassetuṃ paccekaṃ vaṇṇasaññā katāti.

‘‘Sakkaccasavanaṃ buddhasāsanasampattī’’ti ‘‘sithiladhanitādi akkharavipattiyañhi atthassa dunnayatā hotī’’ti ca yasmā vuttaṃ.

Tasmā akkharakosallaṃ, sampādeyya vicakkhaṇo;

Upaṭṭhahaṃ garuṃ sammā, uṭṭhānādīhi pañcahi.

Tattha akārādīna+manukkamo pane+sa ṭhānādikkamasannissito. Tathā hi ṭhāna+karaṇa+payatanehi vaṇṇā jāyanti. Tattha cha ṭhānāni kaṇṭha+tālu+muddha+danta+oṭṭha+nāsikāvasena.

Tattha avaṇṇa+kavagga+hānaṃ kaṇṭho ṭhānaṃ, ivaṇṇa+cavagga+yānaṃ tālu, ṭavagga+ra+ḷānaṃ muddhā, tavagga+la+sānaṃ dantā, uvaṇṇa+pavaggānaṃ oṭṭho, e vaṇṇassa kaṇṭhatālū, o vaṇṇassa kaṇṭho+ṭṭhā, vakārassa danto+ṭṭhā, niggahītassa nāsikā, ṅa, ñña, ṇa, na, mānaṃ sakaṭhānaṃ nāsikā ca. Ettha ca –

Hakāro pañcameheva, antaṭṭhāhi ca saṃyuto;

Oraso iti viññeyyo, kaṇṭhajo tadasaṃyuto.

Yathā avaṅhoti (avaṅa hoti., tañhi, taṇhā, pubbanho, amhe, guyhaṃ, gārayhā, ārulho, bahvakkharanti.

Karaṇaṃ –

Jivhāmajjhaṃ tālujānaṃ,

Jivhopaggaṃ muddhajānaṃ,

Jivhaggaṃ dantajānaṃ se-

Sā sakaṭhānakaraṇā.

Vaṇṇānaṃ uccāraṇussāho payatanaṃ, taṃ kiṃ – saṃvutādikaraṇaviseso, saṃvutatta+makārassa, vivaṭattaṃ sesasarānaṃ sakāra+hakārānañca, phuṭṭhattaṃ vaggānaṃ, īsaṃphuṭṭhattaṃ ya+ra+la+vānaṃ.

Evaṃ ṭhāna+karaṇa+payatana+suti kālabhinnesu akkharesu sarā nissayā, itare nissitā. Tattha –

Nissayā+do sarā vuttā, nissitā byañjanā tato;

Vagge+kajā bahuttā+do, tato ṭhāna+lahukkamā.

‘‘Aādayo’’ti vattate yāva ‘‘bindu niggahīta’’nti. Tañca kho ‘‘atthavasā vibhattivipariṇāmo’’ti sattamyanta+mabhisambandhīyate, ‘‘vaṇṇā’’ti vattate –

2. Dasā+do sarā

Aādīsvā+dimhi niddiṭṭhā odantā dasa vaṇṇā sarā nāma honti. Yathā a ā, i ī, u ū, e , o . Saranti=sappadhānabhāvena pavattanti, byañjane vā sārentīti sarā.

‘‘Dasā+do sarā’’ti vattate.

3. Dve dve savaṇṇā

Aādīsvā+dimesu dasasu dve dve savaṇṇā nāma honti yathākkamaṃ. Yathā a āiti, i īiti, u ū iti, e eiti, o, oiti. Samānā sadisā vaṇṇā savaṇṇā, samānattañca ṭhānato. ‘‘Dve dve’’ti vattate vakkhamānesu dvīsu.

4. Pubbo rasso

Tesveva dasasu ye dve dve savaṇṇā, tesu yo yo pubbo, so so rassasañño hoti. Yathā a i u e o. Tesu ‘saṃyogato pubbāva dissanti dve panantimā’ta dassetuṃ tattha sādhuttā tesampi idha saṅgaho, yathā ettha seyyo oṭṭho sotthi. Rassakālayogā tabbantatāya vā rassā. Rassakālo nāma accharāsaṅghāto akkhinimmilanasaṅkhāto vā kālo, tena ekamatto rasso, dvimatto dīgho, aḍḍhamatto byañjano. Chandasi diyaḍḍhamattampi rassanti gaṇhanti ācariyā.

5. Paro dīgho

Aādīsvā+dibhūtesu dasasu ye dve dve savaṇṇā, tesu yo yo paro, so so dīghasañño hoti. Taṃ yathā ā ī ū e o. Dīghakālayogā tabbantatāya vā dīghā.

6. Kādayo byañjanā

Aādīsu kādayo niggahītapariyantā tettiṃsa byañjanā nāma honti. Yathā ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, ya ra lava sa ha ḷa aṃ iti. Byañjīyati attho etehīti byañjanā. Kakārādīsva+kāro uccāraṇattho.

‘‘Kādayo’’ti vattate.

7. Pañcapañcakā vaggā

Aādīsu kakārādayo makārantā pañcapañcakā vaggā nāma honti. Yathā ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma iti. Pañca pañca parimāṇa+mesaṃ pañcapañcakā. Vajjenti yakārādayoti vaggā. Te pana paṭhamakkharavasena kavagga+cavaggādivohāraṃ gatā kusalattikādayo viya.

8. Bindu niggahītaṃ

Akārādīsva+yaṃ vaṇṇo bindumatto, so niggahītasañño hoti. Rassasaraṃ nissāya gahita+muccāritaṃ niggahītaṃ, karaṇaṃ niggahetvā vā.

Karaṇaṃ niggahetvāna, mukhenā+vivaṭena yaṃ;

Vuccate niggahītanti, vuttaṃ bindu sarānugaṃ.

Bahvakkharasaññākaraṇaṃ anvatthasaññatthaṃ, jha+lādayo tu ruḷhīsaññā.

Vaṇṇā sarā savaṇṇā ca, rassā dīghā ca byañjanā;

Vaggā ca niggahītanti, hoti saññāvidhikkamo.

(Saññāvidhānaṃ.)

Sandhi vuccate –

Loka aggapuggalo, paññā indriyaṃ, tīṇi imāni, no hi etaṃ, bhikkhunī ovādo, mātu upaṭṭhānaṃ, sametu āyasmā, abhibhū āyatanaṃ, dhanaṃ me atthi, sabbe eva, tayo assu dhammā, asanto ettha na dissanti itī+dha sarasaññāyaṃ –

26. Saro lopo sare

Sare saro lopanīyo hoti. Saroti kāriyīniddeso, lopoti kāriyaniddeso. Lopo= adassanaṃ anuccāraṇaṃ , saroti jātyekavacanavasena vuttaṃ, sareti opasilesikādhārasattamī, tato vaṇṇa kāla byavadhāne kāriyaṃ na hoti, tva+masi, katamā cānanda aniccasaññāti. Evaṃ sabbasandhīsu.

Vidhīti vattate.

14. Sattamiyaṃ pubbassa

Therayaṭṭhinyāyena pavattate paribhāsā dubbalavidhino patiṭṭhābhāvato. Sattamīniddese pubbasseva vidhīti pubbasaralopo. Lokaggapuggalo, paññindriyaṃ, tīṇimāni, no hetaṃ, bhikkhunovādo, mātupaṭṭhānaṃ, sametāyasmā, abhibhāyatanaṃ, dhanaṃmatthi, sabbeva, tayassu dhammā, asante+ttha na dissanti. Pubbassa kāriyavidhānā sattamīniddiṭṭhassa paratā+va gamyateti pareti paravacanampi ghaṭate.

Yassa idāni, saññā iti, chāyā iva, iti api, assamaṇī asi, cakkhu indriyaṃ, akataññū asi, ākāse iva, te api, vande ahaṃ, so ahaṃ, cattāro ime, vasalo iti, moggallāno asi bījako, kathā eva kā, pāto evātī+dha pubbassaralope sampatte ‘‘saro lopo sare’’ tveva.

27. Paro kvaci

Saramhā paro saro kvaci lopanīyo hoti. Yassa dāni, saññāti, chāyāva, itipi, assamaṇīsi, cakkhundriyaṃ, akataññūsi, ākāseva, tepi, vandehaṃ, sohaṃ, cattārome, vasa- lobhi , moggallānosi bījako, kathāva kā, pātova. Kvacīti kiṃ, paññindriyaṃ, pañcindriyāni, sattuttamo, ekūnavīsati, yassete, sugatovādo, diṭṭhāsavo, diṭṭhogho, cakkhāyatanaṃ, taṃ kutettha labbhā. ‘‘Vivakkhāto sandhayo bhavantī’’ti ñāyā vatticchāpi idha sijjhati. Kvacītya+dhikāro sabbasandhīsu, tena nātippasaṅgo. (Lopasandhi).

Saro paro veti ca vattate.

Tassa idaṃ, vāta īritaṃ, na upeti, vāma ūru, ati iva aññehi, vi udakaṃ itīdha pubbassaralope –

29. Yuvaṇṇāna+meo luttā

Luttā sarā paresaṃ ivaṇṇuvaṇṇānaṃ e+o honti vā yathākkamaṃ. Yathāsaṃkhyānuddeso samānānaṃ.

24. Vaṇṇaparena savaṇṇopi

Vaṇṇasaddo paro yasmā, tena savaṇṇopi gayhati sayañca rūpaṃti īūnampi e+o. Sabbattha rassassa jātiniddese dīghassāpi gahaṇatthaṃ ida+māraddhaṃ. Tassedaṃ, vāteritaṃ, nopeti, vāmoru, atevaññehi, vodakaṃ. Idañca pacchimodāharaṇadvayaṃ ‘‘avaṇṇe lutte eva e+o hontī’’ti gāhassa nisedhanatthaṃ. Vātveva, tassidaṃ. Kathaṃ ‘‘paccorasmi’’nti, yogavibhāgā. Pati urasminti vibhajja ‘‘yavā sare’’ti yakāre ‘‘tavaggavaraṇā’’dinā co, ‘‘vaggalasehi te’’ti pubbarūpañca, ‘‘yuvaṇṇāna+meo’’ti (yogavibhāgā) ussa o ca. Luttāti kiṃ, dasa ime dhammā, yathā idaṃ, kusalassa upasampadā. Atippasaṅgabādhakassa kvacisaddassānuvattanato na vikappavidhi niyatā, tena upeto, aveccāti evamādīsu vikappo. Tārakitā, yassindriyāni, mahiddhiko, sabbītiyo, tenupasaṅkami, lokuttarotiādīsu vidhi ca na hoti.

Paṭisanthāravutti assa, sabbavitti anubhūyate, vi añjanaṃ, vi ākato, dāsī ahaṃ, ahuvā pure, anu addhamāsaṃ, anu eti, su āgataṃ, su ākāro, du ākāro, cakkhu āpāthaṃ, bahu ābādho, pātu akāsi, na tu eva, bhū āpanalānilaṃ itī+dha ‘‘yuvaṇṇānaṃ’’ ‘‘ve’’ti ca vattate,

30. Yavā sare

Sare pare ivaṇṇuvaṇṇānaṃ yakāra+vakārā honti vā yathākkamaṃ. Paṭisanthāravutyassa, sabbavityanubhūyate, byañjanaṃ, byākato ‘‘byañjane dīgharassā’’ti dīghe dāsyāhaṃ, ahāpure, anvaddhamāsaṃ, anveti, svāgataṃ, svākāro, dvākāro, cakkhvāpāthaṃ, bahvābādho, pātvākāsi, na tveva, bhvāpanalānilaṃ. Vātveva, viākato, sāgataṃ.

Adhigato kho me ayaṃ dhammo, putto te ahaṃ, te assa pahīnā pañca, te ahaṃ, ye assa, te ajja, yāvatako assa kāyo, tāvatako assa byāmo, ko attho, atha kho assa, ahaṃ kho ajja, so ahaṃ, so ajja, so eva, yato adhikaraṇaṃ, so ahaṃ itī+dha ‘‘yavā sare’’ ‘‘ve’’ti ca vattate,

30. Eonaṃ

Eonaṃ yakāra+vakārā honti vā sare pare yathākkamaṃ. ‘‘Byañjane dīgharassā’’ti dīghe adhigato kho myāyaṃ dhammo, putto tyāhaṃ, tyāssa pahīnā pañca, tyāhaṃ, yyassa, tyajja, yāvatakvassa kāyo, tāvatakvassa byāmo, kvattho, atha khvassa, ahaṃ khvajja, svāhaṃ, svajja, sveva, yatvādhikaraṇaṃ, svāhaṃ. Vātveva, tejja, sohaṃ. Kvaci tveva, dhanamatthi, puttāmatthi, te nāgatā, asantettha, cattāro ime.

Go eḷakaṃ, go assaṃ, go ajinaṃ itī+dha ‘‘sare’’ti vattate.

32. Gossā+vaṅa

Sare pare gossa avavādeso hoti. Sa ca ‘‘ṭānubandhānekavaṇṇā sabbassā’’ti sabbassa pasaṅge ‘antassā’’ti vattate.

18. Ṅa+nubandho

Ṅa-kāro anubandho yassa, so anekavaṇṇopi antassa hotīti okārasseva hoti. ‘‘Saṃketo+navayavo+nubandho’’ti vacanā ṅa-kārassā+ppayogo. Uccāritānantarappadhaṃsino hi anubandhā, payojanaṃ anubandhoti saṃketo. Gaveḷakaṃ, gavāssaṃ, gavājinaṃ.

Iti evā+tī+dha –

36. Vī+tisse+ve vā

Evasadde pare itissa vo hoti vā. Sa ca –

17. Chaṭṭhiyantassa

Chaṭṭhīniddiṭṭhassa yaṃ kāriyaṃ, ta+dantassa viññeyyanti ikārassā+deso. Ādesiṭṭhāne ādissatīti ādeso. Itveva. Aññatra yādeso, ‘‘tavaggavaraṇānaṃ ye cavaggabayañā’’ti tassa co, ‘‘vaggalasehi te’’ti yassa cakāro, icceva. Eveti kiṃ, iccāha. (Ādesasandhi).

Ti aṅgulaṃ,ti aṅgikaṃ, bhū ādayo, migī bhantā udikkhatityādisandhayo vuccante. ‘‘Mayadā sare’’ti vattate.

45. Vanataragā cā+gamā

Ete mayadā ca āgamā honti vā sare kvaci. Āgamino aniyamepi –

Saroyevā+gami hoti, vanādinantu ñāpakā;

Aññathā hi padādīnaṃ, yukavidhāna+manatthakaṃ.

Etthā+gamā aniyatāgamīnameva bhavanti ce, yakārāgameneva ‘‘nipajja’’nti siddhe ‘‘padādīnaṃ kvacī’’ti byañjanassa yukā+gamo niratthakoti adhippāyo. Tivaṅgulaṃ, tivaṅgikaṃ, bhūvādayo, migī bhantā vudikkhati, pavuccati, pāguññavujutā. Ito nāyati, cinitvā. Yasmātiha, tasmātiha, ajjatagge. Nirantaraṃ, nirālayo, nirindhano, nirīhakaṃ, niruttaro, nirojaṃ, duratikkamo, durāgataṃ, duruttaraṃ, pāturahosi, punarāgaccheyya, punaruttaṃ, punareva, punareti, dhīratthu, pātarāso, caturaṅgikaṃ, caturārakkhaṃ, caturiddhipādapaṭilābho, caturoghanittharaṇatthaṃ, bhatturatthe, vuttiresā, pathavīdhāturevesā , nakkhattarājāriva tārakānaṃ, vijjurivabbhakuṭe, āraggeriva sāsapo, usabhoriva, sabbhireva samāsetha. Puthageva, rasse pageva. Lahumessati, gurumessati, idhamāhu, kena te idha mijjhati, bhadro kasāmiva, ākāse mabhipūjaye, ekamekassa, yena midhekacce. Bhātiyeva, hotiyeva, yathāyidaṃ, yathāyeva, māyidaṃ, nayidaṃ, nayidha, chayimāni, navayime dhammā, bodhiyāyeva, pathavīyeva dhātu, tesuyeva, teyeva, soyeva, pāṭiyekkaṃ, viyañjanaṃ, viyākāsi, pariyantaṃ, pariyādānaṃ, pariyuṭṭhānaṃ, pariyesati, pariyosānaṃ, niyāyogo. Udaggo, udayo, udāhaṭaṃ, udito, udīritaṃ, udeti, sakideva, kiñcideva, kenacideva, kismiñcideva, kocideva, sammadatto, sammadaññā vimuttānaṃ, sammadeva, yāvadatthaṃ, yāvadicchakaṃ, yāvadeva, tāvadeva, punadeva, yadatthaṃ, yadantaraṃ, tadantaraṃ, tadaṅgavimutti, etadatthaṃ, attadatthaṃ, tadatthaṃ, sadatthapasuto siyā, aññadatthu, manasādaññā vimuttānaṃ, bahudeva ratti. Vātveva, attaatthaṃ, dvādhiṭṭhitaṃ, pātuahosi. Vavatthitavibhāsattā vādhikārassa byañjanatopi, bhikkhunīnaṃ vuṭṭhāpeyya, ciraṃ nāyati, taṃyeva.

Cha abhiññā, cha aṅgaṃ, cha asīti, cha aṃsā, cha āyatanaṃ itī+dha ‘‘vā sare’’ ‘‘āgamo’’ti ca vattate.

49. Chā ḷo

Chasaddā parassa sarassa ḷakāro āgamo hoti vā. Chāti anukaraṇattā ekavacanaṃ. Chaḷabhiññā, chaḷaṅgaṃ, chaḷasīti, chaḷaṃsā, chaḷāyatanaṃ. Vātveva, chaabhiññā. (Āgamasandhi).

Lopo adassanaṃ, ṭhāniṃ, ya+māmaddiya dissati;

Ādeso nāma so yā tu, asantuppatti āgamo.

Sarasandhi.

Kaññā iva, kaññāva iccādi sarasandhinisedho vuccati, pasaṅgapubbako hi paṭisedho. Pubbasarānaṃ lope sampatte ‘‘saro’’ ‘‘ve’’ti ca vattate.

28. Na dve vā

Pubbaparassarā dvepi vā kvaci na lupyante. Kaññā iva, kaññeva, kaññāva.

Sāriputta idhekacco, ehi sivaka uṭṭhehi, āyasmā ānando, gāthā abhāsi, devā ābhassarā yathā, tevijjā iddhipattā ca, bhagavā uṭṭhāyāsanā, bhagavā eta+davoca, abhivādetvā ekamantaṃ aṭṭhāsi, gantvā olokento, bhūtavādī atthavādī, yaṃ itthī arahaṃ assa, sāmāvatī āha, pāpakārī ubhayattha tappati, nadī ottharati, ye te bhikkhū appicchā, bhikkhū āmantesi, bhikkhū ujjhāyiṃsu, bhikkhū eva+māhaṃsu, imasmiṃ gāme ārakkhakā, sabbe ime, katame ekādasa, gambhīre odakantike, appamādo amataṃ padaṃ, saṅgho āgacchatu, ko imaṃ pathaviṃ vicessati, āloko udapādi, eko ekāya, cattāro oghā, are ahampi, sace imassa kāyassa, no atikkamo, aho acchariyo, atho anto ca, atha kho āyasmā, atho oṭṭhava+cittakā, tato ā- mantayi satthāti evamādayo idha kālabyavadhāneneva sijjhanti. Kvacīti kiṃ, āgatā+ttha, āgatā+mhā, katama+ssa vāro, appassutā+yaṃ puriso, camarī+va, sabbe+va, sve+va, ese+va nayo, parisuddhe+tthā+yasmanto, ne+ttha, kute+ttha labbhā, sace+sa brāhmaṇa, tathū+pamaṃ, yathā+ha, jīvhā+yatanaṃ, avijjo+gho, itthindriyaṃ, abhibhā+yatanaṃ, bhayatū+paṭṭhānaṃ, saddhī+dha vittaṃ purisassa seṭṭhaṃ. (Sarasandhinisedho)

Tatra abhirati, tatra ayaṃ, buddha anussati, sa atthikā, saññāvā assa, tadā ahaṃ, yāni idha bhūtāni, gacchāmi iti, ati ito, kikī iva, bahu upakāraṃ, madhu udakaṃ, su upadhāritaṃ, sopi ayaṃ, idāni ahaṃ, sace ayaṃ, appassuto ayaṃ, itara itarena, saddhā idha vittaṃ, kamma upanissayo, tathā upamaṃ, ratti uparato, vi upasamo, lokassa iti, deva iti, vi atipatanti, vi atināmenti, saṅghāṭi api, jīvitahetu api, vijju iva, kiṃsu idha vittaṃ, sādhu iti, te assa pahīnā, so assa, madhuvā maññati bālo, evaṃ gāme muni care, khanti paramaṃ tapo titikkhā, na maṃku bhavissāmi, su akkhāto, yo ahaṃ, so ahaṃ, kāmato jāyati soko, kāmato jāyati bhayaṃ, sakko uju ca suhujuca, anupaghāto, durakkhaṃ, duramaṃ, dubharatā. Yiṭṭhaṃ vā hutaṃ vā loke, yadi vā sāvake, puggalā dhammadasā te, bhovādī nāma so hoti, yathābhāvī guṇena so, yathā idaṃ, sammā dakkhāto, parā kamo, taṇhā kkhayo, jhānassa lābhī amhi, thullaccayo itī+dha –

33. Byañjane dīgharassā

Rassa+dīghānaṃ kvaci dīgha+rassā honti byañjane. Tatrābhirati, tatrāyaṃ, buddhānussati, sātthikā, saññāvā+ssa, tadāhaṃ, yānī+dha bhūtāni, gacchāmīti, atīto, kikīva, bahūpakāraṃ, madhūdakaṃ, sūpadhāritaṃ, sopāyaṃ, idānāhaṃ, sacāyaṃ, appassutāyaṃ, itarītarena, saddhīdha vittaṃ, kammūpanissayo, tathūpamaṃ, rattūparato, vūpasamo, lokassāti, devāti, vītipatanti, vītināmenti, saṅghāṭīpi, jīvitahetūpi, vijjūva, kiṃsūdha vittaṃ, sādhūti, tyāssa pahīnā, svāssa, madhuvā maññatī bālo, evaṃ gāme munī care, khantī paramaṃ tapo titikkhā, na maṃkū bhavissāmi, svākkhāto, yvāhaṃ, svāhaṃ, kāmato jāyatī soko, kāmato jāyatī bhayaṃ, sakko ujū ca suhujū ca, anūpaghāto, dūrakkhaṃ, dūramaṃ, dūbharatā. Yiṭṭhaṃva hutaṃva loke, yadiva sāvake, puggala dhammadasā te, bhovādi nāma so hoti, yathābhāvi guṇena so, yathayidaṃ, sammadakkhāto, parakkamo, taṇhakkhayo, jhānassa lābhimhi, vasimhi, thullaccayo. Kvacīti kiṃ, tyajja, svassa, patiliyatīti dīghanisedho, māyidaṃ, manasādaññā vimuttānaṃ, yathākkamaṃ, ārakkhātītaṃ, dīyati, sūyatīti rassakāriyanisedho. Kathaṃ yāniva antalikkheti, ‘‘dīgharassā’’ti yogavibhāgā. (Dīgha+rassasandhi).

Byañjaneti vattate.

34. Saramhā dve

Saramhā parassa byañjanassa kvaci dve rūpāni honti. Ettha ca āvuttidvivacanaṃ ṭhānedvivacananti dvīsu ṭhānedvivacanaṃ veditabbaṃ.

Tāni ca pa+pati+paṭi+kama+kusa+kudha+kī+gaha+juta+ñā+si+ su+sū+sambhū+sara+sasādīnamādibyañjanānañca hoti. Idha pamādo=idhappamādo, evaṃ appamādo, vippayutto, suppasanno, sammā padhānaṃ=sammappadhānaṃ rassattaṃ. Appativattiyo, adhippatipaccayo, suppatiṭṭhito,. Appaṭipuggalo, vippaṭisāro, suppaṭipatti. Pakkamo, paṭikkamo, hetukkamo, ākamati=akkamati, evaṃ pakkamati, yathākkamaṃ. Akkosati, paṭikkosati, anukkosati, ākosati=akkosati. Akkuddho, abhikkuddho. Dhanakkīto, vikkayo, anukkayo. Paggaho, viggaho, anuggaho, candaggāho, diṭṭhiggāho. Pajjoto, vijjoto, ujjoto. Kataññū, viññū, paññāṇaṃ, viññāṇaṃ, anaññāṇaṃ. Avassayo, nissayo, samussayo. Appassuto, vissuto, bahussuto. Āsavā=assavā. Passambhento, vissambhento. Aṭṭassaro, vissarati, anussarati, anussati. Passasanto, vissasanto, muhussasanto, āsāso=assāso. Ādisaddena avissajento, vissajento, abhikkantataro, pariccajento, upaddavo, upakkileso, mittadduno, āyabyayo, abbahi iccādi.

Tika+taya+tiṃsa+vatādīna+mādibyañjanassa ca. Kusalattikaṃ, pītittikaṃ, hetuttikaṃ. Lokattayaṃ, bodhittayaṃ, vatthuttayaṃ. Ekattiṃsa, dvattiṃsa, tettiṃsa, catuttiṃsa. Sīlabbataṃ, subbato. Sappītiko, samannāgato, punappunaṃ iccādi.

Vatu+vaṭa+disāna+mante, yathā vattati, vaṭṭati, dassanaṃ, phasso iccādi.

U+du+niupasagga+ta+catu+cha+santasaddādesādīhi paresañca. Ukaṃso=ukkaṃso, evaṃ dukkaraṃ, nikkaṅkho, uggataṃ, duccaritaṃ, nijjaṭaṃ, ujjahaṃ, uccaṅgaṃ, unnamati, dukkaro, niddaro, unnato, duppañño, nimmalo, uyyutto, dullabho, nibbatto, ussāho, nissāro. Takkaro, tajjo, tanninno, tappabhavo, tammayo, catukkaṃ, catuddisaṃ, catuppado, catubbidhaṃ, catussālaṃ, chakkaṃ, channavuti, chappadiko, chabbassāni. Sakkāro, sagguṇo, sandiṭṭhi, sappuriso, mahabbalo.

Apadantaākāravajjitadīghato yakārassa ca, niyyāti, suyyati, abhibhuyya, viceyya, vineyya, dheyyaṃ, neyyaṃ, seyyo, jeyyo, veyyākaraṇo. Ākāravajjitanti kiṃ, mālāya, dolāya, samādāya.

Chandānurakkhaṇe-nappajahe vaṇṇabalaṃ purāṇaṃ, ujjugatesu seyyo, gacchanti suggatiṃ. Saramhāti kiṃ, ñāyo, taṃkhaṇaṃ. Kvacitveva, nikāyo, nidānaṃ, nivāso, tato, chasaṭṭhi, upanīyati, sūyati.

35. Catutthadutiyesve+saṃ tatiyapaṭhamā

Catutthadutiyesu paresve+saṃ catutthadutiyānaṃ tabbagge tatiyapaṭhamā honti paccāsatyā. Vagge gha+jha+ḍha+dha+bhā catutthā, kha+cha+ṭha+tha+phā dutiyā, ga+ja+ḍa+da+bā tatiyā, ka+ca+ṭa+ta+pā paṭhamā. Pa+u+du-niādīhi paresaṃ ghādīnaṃ dvibhāve tatiyapaṭhamā honti. Pagarati=paggharati, evaṃ uggharati, nigghoso, ugghāṭeti. Esova tajjhānaphalo, paṭhamajjhānaṃ, abhijjhā-yati , ujjhāyati. Daḍḍho, buḍḍho. Viddhaṃseti, uddhaṃsito, uddhāro, niddhano, niddhuto. Vibbhanto, ubbhanto, samubbhanto, dubbhikkhaṃ, nibbhayaṃ, tabbhāvo, catubbhi. Saddhā, saddhammo. Mahabbhayaṃ.

Rassasarehi paresaṃ vaggadutiyānaṃ dvibhāvo ce, paṭhamā. Pañcakkhandhā, evaṃ rūpakkhandho, akkhamo, abhikkhaṇaṃ, avikkhepo, jātikkhettaṃ, dhātukkhobho, āyukkhayo. Setacchattaṃ, evaṃ sabbacchannaṃ, vicchannaṃ, bodhicchāyā, jambucchāyā, samucchedo. Tatra ṭhito=tatraṭṭhito, evaṃ thalaṭṭhaṃ, jalaṭṭhaṃ, aṭṭhitaṃ, niṭṭhitaṃ, cattāriṭṭhānāni, garuṭṭhāniyo, samuṭṭhito. Sabbatthāmena, yasatthero, pattharati, vitthāro, abhitthuto, vitthambhito, anutthunaṃ. Papphoṭeti, mahapphalaṃ, anipphalaṃ, vipphāro, paripphuṭeyya, madhupphāṇitaṃ. Ākārato, ākhāto=akkhāto, evaṃ taṇhākkhayo, āṇākkhettaṃ, saññākkhandho. Āchādayi=acchādayi, evaṃ acchindati, nāvaṭṭhaṃ, attharati, apphoṭeti. Kvaci tveva, puvakhajjakaṃ, tassa chaviādīni chinditvā, yathāṭhitaṃ, kammaphalaṃ, sīlaṃ tassa jhāyino, ye jhānappasutā dhīrā, nidhanaṃ, mahādhanaṃ. (Dvibhāvasandhi).

Akaramha se te, so kho byanti kāhiti, so gacchaṃ na nivattati, eso attho, eso ābhogo, eso idāni itī+dha ‘‘ve’’ti vattate.

37. Eona+ma vaṇṇe

Eonaṃ vaṇṇe kvaci a hoti vā. Akaramha sa te, akaramha se te, evaṃ sa kho byanti kāhiti, sa gacchaṃ na nivattati, esa attho , esa ābhogo, esa idāni. Vaṇṇeti kiṃ, amoghavacano ca so, gandhabbānaṃ adhipati, mahārājā yasassi soti. ‘‘Na sandhisamāsā vaddhassā’’ti vuttattā gāthāmajjhe sandhi na hotīti ‘‘tividhassā’’ti vuttatimhi parepi vaṇṇo paro nāma na iti. (Sarabyañjanasandhi).

Ata yantaṃ, tatha yaṃ, mada yaṃ, budha yati, dhana yaṃ, seva yo, para yesanā, pokkharaṇa yo itī+dha –

48. Tavaggavaraṇānaṃ ye cavagga bayañā

Tavaggavaraṇānaṃ cavaggabayañā honti yathākkamaṃ yakāre. ‘‘Vaggalasehi te’’ti pubbarūpaṃ. Accantaṃ, tacchaṃ, majjaṃ, bujjhati, dhaññaṃ, sebbo, payyesanā, pokkharañño. Apuccaṇḍakāyaṃ, jaccandho, yajjevaṃ, ajjhagamā, ajjhattaṃ, ajjhupagato, ajjhogāhetvā, dibbaṃ. Kvacitveva, ratyā.

Saka yate, ruca yate, paca yate, aṭa yate, lupa yate, kupa yate, sala yate, phala yate, disa yate, asa yate itī+dha ‘‘ye’’ti vattate vakkhamānesu dvīsu.

49. Vaggalasehite

Vaggalasehi parassa yakārassa kvaci te vaggalasā honti. Sakkate, ruccate, paccate, aṭṭate, luppate, kuppate, sallate, phallate, dissate, assate. Kvacitveva, kyāhaṃ.

Muha yati, guha yati itī+dha –

50. Hassa vipallāso

Hassa vipallāso hoti yakāre. Muyhati, guyhati.

Bahu ābādho itī+dha ussavakāre ‘‘hassa vipallāso’’ti vattate.

51. Ve vā

Hassa vipallāso hoti vā vakāre. Bavhābādho. Vātveva, bahvābādho.

52. Tathanarānaṃ ṭaṭhaṇalā

Tathanarānaṃ ṭaṭhaṇalā honti vā yathākkamaṃ. Dukkataṃ=dukkaṭaṃ, evaṃ sukaṭaṃ, patthaṭo, pataṭo, uddhaṭo, visaṭo. Aṭṭhakathā. Paṇidhānaṃ, paṇipāto, paṇāmo, paṇītaṃ, pariṇato, pariṇāmo, duṇṇayo, niṇṇayo, oṇato. Paripanno=palipanno, evaṃ palibodho, pallaṅkaṃ, taluno, mahāsālo, māluto, sukhumālo. (Byañjanasandhi).

Cakkhu udapādi, akkhi rujati, purima jāti, aṇu thūlāni, kattabba kusalaṃ bahuṃ, ta sampayuttā, tata sabhāvato itī+dha ‘‘ve’’ti vattate yāva ‘‘mayadā sare’’ti.

38. Niggahītaṃ

Niggahītāgamo hoti vā kvaci. Sāmatthiyenā+gamova, sa ca rassasarasseva hoti… tassa rassasarānugatattā. Ṭhānīna+māliṅghiya gacchati pavattatīti āgamo. Cakkhuṃ udapādi, akkhiṃ rujati, purimaṃ jāti, aṇuṃ thūlāni, kattabbaṃ kusalaṃ bahuṃ, taṃsampayuttā, taṃtaṃsabhāvato. Vāggahaṇena cakkhu udapādi iccādi. Avaṃsiro, yāvañcidaṃtiādi niccaṃ… vavatthitavibhāsattā vādhikārassa, vavatthitassa lakkhaṇassā+nurodhena lakkhaṇe pavattitā vibhāsā vavatthitavibhāsā. Vāsaddo hi atthadvaye vattate katthaci vikappe, katthaci yathāvavatthitarūpapariggaheti. Yadā pacchime, tadā nicca+manicca+masantañca vidhiṃ dīpeti. Ettha pana kvacisaddassā+nuvattanā tenevā+santavidhi siddhoti vāsaddeni+taradvayaṃ. Kvaci tveva, na hi etehi, idha ceva.

Saṃ rambho, saṃ ratto, saṃ rāgo, tāsaṃ ahaṃ santike, evaṃ ayaṃ, puṃ liṅgaṃ, kiṃ ahaṃ, tassa adāsiṃ ahaṃ itī+dha ‘‘niggahītā’’dhikāro ā ‘‘mayadā sare’’ti.

39. Lopo

Niggahītassa lopo hoti vā kvaci. Dīghe sārambho saṃrambho, sāratto saṃratto, sārāgo saṃrāgo, pubbassaralope tāsāhaṃ santike, evāyaṃ, dvitte pulliṅgaṃ puṃliṅgaṃ, kyāhaṃ, tassa adāsahaṃ. Paṭisallāno, sallekho, pātukāmo, gantumano, ariyasaccāna dassanaṃ, etaṃ buddhāna sāsanaṃ, avisāhāro, cirappavāsintiādīsu niccaṃ. Kvacīti kiṃ, eva+mayaṃ, ki+mahaṃ, etaṃ maṅgala+muttamaṃ.

Kataṃ iti, abhinanduṃ iti, uttattaṃ iva, cakkaṃ iva, kaliṃiva, halaṃ idāni, kiṃ idāni, tvaṃ asi, idaṃ api, uttariṃ api, dātuṃ api, sadisaṃ eva itī+dha –

40. Parasarassa

Niggahītamhā parasarassa lopo hoti vā kvaci. Katanti, abhinandunti, uttattaṃva, cakkaṃva, kaliṃva, halaṃdāni, kiṃdāni, tvaṃsi, idampi, uttarimpi, dātumpi, sadisaṃva. Vāti kiṃ, kataṃiti, kimiti, dātumapi, sadisaṃ eva.

Pupphaṃ assā uppajjati, evaṃ assa te āsavā itī+dha parassaralope –

53. Saṃyogādilopo

Abyavahitānaṃ dvinnaṃ byañjanānaṃ ekatra ṭhiti saṃyogo, tasmiṃ saṃyoge yo ādibhūtāvayavo, tassa vā kvaci lopo hotītiādibyañjanassa lopo. Pupphaṃsā uppajjati, evaṃsa te āsavā. Tiṇṇaṃ saṃyogānaṃ visaye agyāgāraṃ, vutyassa iti hoti.

Taṃ karoti, taṃ khaṇaṃ, saṃ gato, taṃ ghataṃ, dhammaṃ care, taṃ channaṃ, taṃ jātaṃ, taṃ jhānaṃ, taṃ ñāṇaṃ, taṃ ṭhānaṃ, taṃ ḍahati, taṃ tanoti, taṃ thiraṃ, taṃ dānaṃ, taṃ dhanaṃ, taṃ niccutaṃ, taṃ patto, taṃ phalaṃ, tesaṃ bodho, saṃ bhūto, taṃ mittaṃ, kiṃ kato, dātuṃ gato itī+dha –

41. Vagge vagganto

Niggahītassa kho vagge vagganto vā hotīti nimittānussarānaṃ paccāsatyā tabbaggapañcamo hoti. Paccāsatti nāma ṭhānato āsannatā guṇato vā, guṇatoti vaṇṇasaññādiguṇato. Niggahītassa anusarīyatīti pacchā katvā sarīyatīti anussarotipi vuccati. Taṅkaroti=taṃ karoti, evaṃ taṅkhaṇaṃ, saṅgato, taṅghataṃ. Dhammañcare, tañchannaṃ, tañjātaṃ, tañjhānaṃ, taññāṇaṃ. Taṇṭhānaṃ, taṇḍahati. Tantanoti, tanthiraṃ, tandānaṃ, tandhanaṃ, tanniccutaṃ, tampatto, tamphalaṃ, tesammodho, sambhūto, tammittaṃ. Kiṅkato, dātuṅgato, taṇhaṅkaro, raṇañjaho, saṇṭhito, jutindharo, sammatotiādīsu niccaṃ.

Ānantarikaṃ ya+māhu, yaṃ yadeva, paccattaṃ eva, taṃ hiitī+dha –

42. Yevahisu ño

Ya+eva+hisaddesu niggahītassa vā ño hoti. ‘‘Vaggalasehi te’’ti yassa ñakāro. Ānantarikañña+māhu=ānantarikaṃ ya+māhu, yaññadeva=yaṃyadeva, ñassa dvitte paccattaññeva, paccattaṃ eva, tañhi, tañhi. ‘‘Abyabhicārinā byabhicārī niyamyate’’ti ñāyā evasaddasahacariyā ‘‘ya’’ iti sabbādiyasaddasseva gahaṇaṃ.

Saṃyogo, saṃyojanaṃ, saṃyato, saṃyācikāya itī+dha –

43. Ye saṃssa

Saṃsaddassa yaṃ niggahītaṃ, tassa vā ño hoti yakāre. Saññogo=saṃyogo, evaṃ saṃyojanaṃ, saññato, saññācikāya. Idha yakāramattova gayhate. Saṃssāti kiṃ, etaṃ yojanaṃ, taṃ yānaṃ, taṃ saraṇaṃ yanti.

Taṃ eva, taṃ ahaṃ brūmi, yaṃ āhu, dhanaṃ eva, kiṃ etaṃ, nindituṃ arahati, taṃ idaṃ, yaṃ aniccaṃ, taṃ anattā, etaṃ avoca, etaṃ eva itī+dha –

44. Mayadā sare

Niggahītassa ma ya dā honti vā sare kvaci. Tameva taṃ eva, tamahaṃ brūmi=taṃ ahaṃ brūmi, yamāhu, dhanameva, kimetaṃ, ninditumarahati. Tayidaṃ. Yadaniccaṃ, tadanattā, etadavoca, etadeva. ‘‘Mayadā’’ti yogavibhāgā buddhama saraṇama iccādi bhavati.

47. Tadaminādīni

Tadaminādīni nippajjanti. ‘‘Ya+dalakkhaṇikaṃ, taṃ nipātanā’’ti ñāyā lakkhaṇantarena avihitā desa+lopā+gama+vipallāsā, sabbattha imināva daṭṭhabbā. Idañca paresaṃ pisodarādimiva daṭṭhabbaṃ. Phusitaṃ=jalabindu, phusita+mudara+massa pisodaraṃ. Issa akāre taṃ iminā=tadaminā, sakiṃ āgāmī=sakadāgāmī, dhassa dakāre ekaṃ idha ahaṃ=eka+midā+haṃ, vidhassa vidādeso saṃvidhāya avahāro=saṃvidāvahāro, vārisaddassa vakāre, hassa lakāre ca kate vārivāhako=valāhako, jīvanassa jīādeso, jīvanassa muto=jīmūto. Chavassa suādese, sayanassa sānādese ca kate chavassa sayanaṃ=susānaṃ. Uddhassa uduādese, khassa khalaādese ca ‘‘saramhā dve’’ti dvittādimhi ca kate uddhaṃ khaṃ assa udukkhalaṃ. Pisitassa piādese, asassa sācādese ca kate pisitāso=pisāco.

Mahīsaddassa mayūādese, ravatissa rādese ca kate mahiyaṃ ravatīti mayūro. Eva+maññepi payogato+nugantabbā. Ettha ca –

Vaṇṇāgamo vaṇṇavipariyāyo,

Dve cā+pare vaṇṇavikāra+nāsā;

Dhātussa atthātisayena yogo,

Ta+duccate pañcavidhaṃ niruttaṃti.

Yathā dvāre niyutto=dovārikoti okaāgamo. Hiṃsasaddassa sīhoti vipallāso. Nijako=niyakoti vikāro. Mehanassa khassa mālā mekhalāti vaṇṇalopo, ha+na+makārānaṃ lopo. Mayūroti atthe ravatissa atissayayogoti.

Yathariva tathariveti nipātāva. ‘‘Jaraggavā vicintesuṃ, vara+mhākaṃ bhusāmive’’ti ettha ivasaddo evakārattho. Niggahītasandhi.

Sandhissarānaṃ paṭisedhasandhi,

Atho byañjana+sarabyañjanānaṃ;

Sandhi ca+tho niggahītassa sandhi,

Bhavanti sandhi pana pañcadhā ve.

Iti payogasiddhiyaṃ sandhikaṇḍo paṭhamo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app